________________
५०० पारस्करगृह्यसूत्रम्
[श्राद्धसूत्रपिण्डं संयोज्य प्रथमन्पिण्डं वर्तुलं कुर्यान् । ततो वसुलोकाभिरस्विति वदेन् । एवमिवराभ्यं पिण्डाम्यां संयोजनम् । अनन्तरं रुद्रलोच्यातिरन्तु , आदित्यलोकतापिरन्तु , इति ययाक्रम बन्। अत ऊर्द्धमत्र पितर इति जपादि । पूजनानन्तरं पिण्डानभिमृश्ये वईन् । एष बोऽनुगतः प्रेतः पितरतं यामि वः । शिवमस्त्विति नेपाणां जायनाचिरजीवितम् । समानीव आकृतिः समानाहदयानि समानमन्तुगे मनो यथावः मुसहासती । अत ऊर्व प्रेताब्लो नोचार्योमच्यादिषु । श्राद्धं समाप्य मोक्षधेनुतङ्कल्यः ॥ ॥ ॥*॥ ॥ॐ॥
इतिनवकण्डिकागदावरमाये पिंडीकरणप्रयोग. ॥ (श्राद्धका०)-एवं पात्रणकोहिटमुपदिश्यतानी सपिण्डीकरणमुपक्रमत'नतः संवत्सर पूणे त्रिपक्षे द्वादशाहे वा यनहर्वा वृद्धिरापोत ततःशब्दो हेनो, यतः सपिण्डीकरणनुभयात्मकं तत उच्यत इत्ययः । अयवा तत इति इशाहास्यरतः एकादोऽग्नीत्यर्थः । पागनोद्दिष्टानन्तरोपन्यास त्वर्यत्व लन्यवान् (2)। एतच निरनौं प्रेते एकादशाहे दर्शतंभवे सानिविषयम् । एकादशाहे द्वादशाहे वैति बौद्धायनेन न चानना पितरि पुत्रत्य साग्नित्वाविकागभावादेव नव्याख्यानमयुक्तमिति वाच्यम् । भार्यामरणपझे वा देशान्तरगतेऽपि वा । अधिकारी भवपुत्रो महापातकिनोऽपि वैति शवेनाधिकारस्य प्रतिपादितत्त्वान् । तस्योपादानाच्द्रौतस्मातानुरोवत्रिययत्वाच । तया च कामानिनिःसपिण्डीकरणं कुर्यात् पूर्वे शनिमान् सुतः । परतो कुश रात्राचेखहरन्दो परीनर इति । अग्निमान् साग्निः । कारावात्परत एकादशं वागं वा । एकाइने इत्याशौचान्तोपलक्षणम् । तया व कात्याबन्न:-सर्वेपामेव वर्गानामाशाचान्त सपिण्डनमिति । सानीनां द्विजानीनामिति यः । अछोपरीत इन्हेलान् । इनि कुर्वेदित्यन्वयः । इतरो निरग्निः । वृद्धवसिष्ठः-अब चल्याइम्मावास्या मृताहादगमऽहनि । सपिण्डीकरणं तत्यां कुादव सुतोऽग्निमान् । मृताहा दिनमारभ्य इशर्मनीत्यकादशाह इत्ययः । ननु चैकादशाहे वृपोत्सर्गादिकर्मबाहुल्यालयमेतञ्छच्यते कर्तुम् । नैव दोषः, पुरुषप्रयत्नसाव्यत्राइत्यार्यत्व शत्र्यवान् । अथवा एकादशाहं निर्व सपिण्डीकरणं कृता प्रेतं सपिण्ड्य पिण्डपितृयज्ञानन्तरमुक्काले मासिकाढीति क्रमः । मासिननां सपिण्डीकरणालमावित्रापि । तया च-याद्धानि पोशाकृत्वा कुादेव सपिण्डनम् । अपि च वृद्धिविषये रेणुःकार्ययासंगतो वृत्त्वभावाद्वा देशविष्टवान् । राजबोपगताद्वर मासिकान्यकृतानि चेन् । कृत्वा सपिण्डनं वृद्धिकर्मत्यान्मासिकान्यतः । इति । एकत्र निणीत: शावार्थोऽन्यत्रायुरतिष्ठत इति न्यावान् । संवत्सरे पूर्ण इति वृद्धयभावे स्मार्तानों प्रेने निरग्निविषयम् ।वृद्धिविषयस्य वन्यमाणस्वान् । त्या च भविष्यत्पुराणम्-सपिण्डीकरणं कुर्त्याचजमानन्ननग्निमान् । अनाहिताग्ने प्रेतन्य पूर्णे भरतर्षभ। पुलत्योऽपि-निरनिकासपिण्डत्वं पितुर्मातुश्च धर्मतः । पूर्णसंवत्सरे द्विद्धि, यद्हर्भवन् । रेणुरपि, निरग्निश्वेचना कर्ता प्रेत औपासनाग्निमान् । सपिण्डीकरणं तत्ल पूर्णेऽन्द्र नात्र संशयः । इति । त्रिपक्ष इत्ययं शब्दः प्रेवोराहिताग्निविषयत्वेन समाहारमन्यपइलापाभ्यां देवा विवक्षितः । तथा हित्रयः पक्षाः सामावृतालिपझं पात्रादित्वान् डीवभावः । अथवा त्रिमिर्दिनैदनः पो द्वादशाहः । ततवाहितानो प्रेने निरग्निः कर्ता, नृतीयपक्षे प्रेत वा निरन्नो आहिताग्निः ऋर्ता द्वादगाह सपिण्डीकरणं कुर्यादुभयोराहिताग्निवे साग्नित्वे वा द्वादशाहः । एवं व्यवस्थेत्यर्थः । अयं विषयो वाशब्नत्य व्यवस्थितत्वातंभवे सति पटते । नया व सुमन्तुः-प्रेनचेदाहिताग्निः त्यत्कर्तानग्निर्चना भवेन् । सपिण्डीकरणं तत्व कुर्यात्पक्षे तृतीयक । गोमिला-साग्निक यना कर्ता प्रेतवानरिमान् भवेत् । द्वादशाहं तत्रा कार्य सपिण्डीकरणं सुनैः । सान्निकआहिताग्निः । ननु । साग्निकगन्दन