________________
ટ
कण्डिका ]
प्रथमकाण्डम् |
स्थालीपाकं परिभाषोक्तविधिना पक्त्वा आज्यभागौ हुत्वा वक्ष्यमाणमन्त्राभ्यां द्वे आज्याहुती जुहोती - त्यर्थः । तत्र विशेषः । प्राणायापानाय चक्षुषे श्रोत्राय जुष्टं गृह्णामि प्रोक्षणे चतुर्थ्यनन्तरं त्वा जुष्टं प्रोक्षामीत्यर्थः । आज्याहुत्योर्मन्त्रावाह 'देवीं वाच' द्वितीयाम् ' इति सूत्रम् । द्वितीये मन्त्रे आद्यस्य समुच्चयार्थश्वकारः । तथाच देवींवाचमित्यारभ्य सुष्टुतैतु स्वाहेत्यन्तेनैकामाहुतिं हुत्वेदं वाच इति त्यागं विधाय वाजोनो अद्येति देवीं वाचमिति च द्वाभ्यां द्वितीयाहुतिहोमः । इदं वाजाय वाच इति त्यागः । चकाराच्छेषत्वे शेषे पाठः । ' स्थालीपाकशीयस्वाहेति । चरो: स्थालीपाकाऽवयवमादाय प्राणेनान्नमशीयेत्यादिभिश्चतुर्भिर्मन्त्रैश्चतत्र आहुतीर्जुहोति । प्रयोगञ्चैवं - प्राणेनान्नमशीय स्वाहा इद प्राणाय । अपानेन गन्धानशीय स्वाहा इदमपानाय । चक्षुषा रूपाण्यशीय स्वाहा इदं चक्षुषे । श्रोत्रेण यशोऽशीय स्वाहा इदं श्रोत्राय । 'प्राशनान्ते श्रुतेः ' प्राशनान्ते विष्टकृद्धोमादिदक्षिणादानान्ते सर्वान् रसान्मधुरादीनैक्षवा दिविकारान्सर्वमन्नमोदनादिकमन्नमदनीयम् । यद्यपि गुणस्य गुण्याश्रितत्वेन भेदाभावः तथापि गुणस्य रसस्य प्राधान्यात्तदाश्रयोपादानं गुणभूतम् । एवमन्यन्त्राश्रयस्यान्नस्य प्रधानत्वाद्गुणोपादानं गुणभूतं तथाचोभयत्रो भयनान्तरीयकत्वेनोभयादानेऽपि गुणप्रधानभावाद्भेदः । तथाच सर्वान्रसान्सर्वमन्नमेकस्मिन्पात्रे उद्धृत्यासने कुशास्तीर्णे उपविश्यैनं कुमारं तूष्णीं हन्तेति वा मन्त्रेण प्राशयेत् । हन्तेतिमन्त्रोच्चारणे श्रुतिं प्रमाणयति हन्तकारमिति । ' काम्यं कामिकार्य प्राशनमाह ' भारद्वाज्यामा सेन ' वाक्प्रसारकामस्य ' भारद्वाजी पक्षिविशेषः । वाचः प्रसारः वक्ता स्यादिति कामाविष्टस्य । 'कपिञ्जलमा सेनान्नाद्यकामस्य 'कपिञ्जलोऽपि पक्षिविशेषः । ' मत्स्यैर्जवनकामस्य ' जवनं वेगित्वम् । कृकषाया आयुष्कामस्य कृषा कङ्कणहारिका गोधा वा । ' आट्या ब्रह्मवर्चसकामस्य' आटी प्लवविशेषः । ' सर्वैः सर्वकामस्य ' वागन्नवेगायुर्ब्रह्मवर्चसकामस्य । सर्वैः भारद्वाज्यादिसर्वमांसैः । कामना च काम्यस्य संस्कार्यकुमाराधिकरणतावगाहिप्राशयितृज्ञानम् । ' अन्नपर्यायवा ' यावमेषन्यायेन काम्यमांसाकृति अन्नं निष्पाद्य प्राशयेत् । वा शब्दो विकल्पार्थः । विभक्तेरनिर्देशश्छान्दसः । कन्यायास्तूष्णीं प्राशनं कारयेदन्नस्य । आचाराकृष्टमन्यदपि सरस्वत्या - दिग्रहणपरीक्षा कार्या । 'ततो ब्राह्मणभोजनम् ' बर्हिहोंमादिकर्मापवर्गान्ते दश ब्राह्मणान् भोजयेत्परिशिष्टात् । द्विरभ्यासः काण्डसमाप्तिप्रज्ञप्त्यर्थः । इत्यन्नप्राशनम् । इत्यकोनविंशी कण्डिका ॥ १९ ॥ इति श्रीपण्डितनृसिंहात्मजपण्डित विश्वनाथकृतायां गृह्यसूत्रव्याख्यायामाद्यं काण्ड समाप्तिमंगमत् ॥