________________
"
पारस्करगृह्यसूत्रम् ।
[ द्वितीया
परिगृहीतानीति पात्राणि परिगृहीतः । ततः पीठादौ स्थापिते अरणी चन्दनादिभिः पूजयतः । द्विजाशीः प्रतिगृह्य देवत्राह्मणान्नमस्यतः । ततोऽस्तमिते सवितरि आवसथ्यागारेऽजं वन्नाति न वा ! तत आहुरर्णपक्षवच्चातुष्प्राश्यपाको वरदानान्तः । एके अध्वर्यवे वरदानभिच्छन्ति न सर्वेभ्यः । प्रतिग्रहकर्तुरभीष्टदातुर्दानशक्यं द्रव्यमुच्यते वरः । समर्थश्चेत्तदा चतुः कार्पापणो वरः । ततः स्थापितस्याः रात्रौ जागरणवारणं काष्ठैर्गोमयपिण्डैर्वा न समुञ्चितैः । ततः प्रातः प्रत्यूषे स्नात्वा त एव वस्त्रे पुनः प्रक्षाल्य शोपचित्वा पत्नीयजमानौ परिचीयाताम् । अध्वर्युरपि प्रातः स्नात्वा तमग्निमुपशमय्य वाचं यच्छापूर्णाहुतेरिति यजमानं प्रेष्यति । तत आपूर्णाहुति वाग्यतो भवति यजमानः । ततोऽध्वर्युरावसध्यखरे पञ्चसंस्कारान् कृत्वा पुनरुल्लिख्याभ्युदयाऽन्वारख्थे हिरण्यं निधायोपाकरनिवपनान्तमाहरणपश्वत्करोति । हिरण्यमुपर्येके । तत आचाराद्वस्त्रेण खरमाच्छायोदिते सूर्येऽनुदिते वा मन्थनं कुर्यान । तत्र पूर्वमश्वमानयेति प्रैषो यजमानपुरुपं प्रति । अग्नेरपरभागे दुर्भास्तृतायां भुवि उत्तराग्रामवरारणिं निधायोत्तरारणेरीशानदिकस्यं प्रमन्थं छित्त्वा ऋणं कृत्वा चात्रनगन गर्त - मध्ये प्रोतयेन् । ततोऽधरारणेर्मूलादष्टाङ्गुलं त्यक्त्वाऽयाच्च द्वादशाङ्गुलम् । अन्तरं देवयोनिः स्यात्तत्र मध्यो हुताशन इत्यनेन देवयोनौ प्रमन्थनं कुर्यात् । यजमानस्य यन्त्रधारणम् । पत्न्याः मन्थनम् । तयोरशक्तावन्ये यन्त्रं धारयन्ति मनन्ति च । जातेनावध्वर्यवे वरदानम् । मनसैके । ततः शरावादिनाऽग्निं धृत्वा श्रूयमानेऽश्वासप्रक्षेपः । प्राणममृते दध इति । तत उच्छ्वासोऽमृतं प्राण आध इति । ततो दारुभिर्ज्वलन्तमग्निं भूर्भुवः आदित्यानां त्वेत्यादिमन्त्रेणाहरणपश्वन् खरे स्थापयति । अश्वस्योत्सर्गः | अजस्य च । ततः पूर्णाहुतिोमः । आज्यनिर्वाप:, अधिश्रयणं, खक्नुवयोः संमार्गः, आज्योद्वामनं, पवित्राभ्यामुत्पवनमवेक्षणं, चतुर्गृहीतग्रहणं, चतुर्थेऽन्यस्रुवेण स्रुचं पूरयेत् । परिस्तरणं तिष्ठन्त्सभिदाधानमुपविश्य अग्निं ध्यात्वा यजमानान्वारन्यो जुहोति । वरं ददामीति वाग्विसर्जनम् । इदमन्य इति त्यागो वरदानं ततस्तूष्णीमावसथ्यहोमः । तिष्ठन्समित्रयप्रक्षेप. । उपविश्य पर्युक्षणम् । प्रयमामाहुतिर्माग्निं ध्यात्वा हुत्वाग्नेयं त्यक्त्वा द्वितीयां च पात्रान्तरे प्रक्षय तृतीयां सूर्य ध्यात्वा जुहोति । इदं सूर्यायेतित्यागः । चतुर्थी गृहीत्वा द्वितीयया सह प्रजापति ध्यात्वा जुहोति । इदं प्रजापतये इति त्यागः । अपरे पुनः सद्यकालतामावसन्याधानस्येच्छन्ति । अग्न्याधेयं न केवलं होमान्तमावसथ्यं किंत्वन्यदप्यस्तीत्याह- 'अग्न्यायेयेति ' अग्नयो गाहेपत्यादय आधीयन्ते निष्पाद्यन्तं यम्मिस्तदन्याधेयमग्निहोत्रमित्यर्थः । तस्मिंस्तस्य वा देवता अग्न्याधे
1
४४
देवनाः अग्निः पत्रमानोऽग्नि. पावकोऽग्निः शुचिरदितिस्ताभ्यः, स्थाल्यां पाकः म्यालीपाकः, तमग्निमोत्राचानदेवतोय्यकं स्थालीपाकमित्यर्थः । श्रपयित्वा परिभापाशात्रोक्तविधिना पक्त्वाऽऽज्यभागान्तं कृत्वा । नवम - आवमन्यं हुत्वा दक्षिणनो ब्रह्मासनमाम्तीर्येत्यारभ्य पर्युक्षणान्तां परिभाषां निर्वत्थे स्रुवेगामादाय प्रजापतये स्वाहा इन्द्राय स्वाहेत्यावारसंघ आहुती हुत्वाग्नये स्वाहा, सोमाय स्वाहेत्याज्यभागान्नं शूत्वत्यर्थं । नत्र विशेष -- अग्नये पवमानायाग्नये पावकायामये शुचयेऽदित्यै त्याजुष्टं एवं वितृष्ण चतुर्थम् । प्रोक्षणे अग्नये पवमानायाग्नये पावकामानचे शुदि प्रकृतिवन । आयभागाने आज्याहुनीर्जुहोति । येनाहुतय आयातनत्र अग्न इमे वरण, नयायामि, येनानम्, अगाधा, उनगं aapatanaमा राहुती होतीत्यन्ययः । तथा चान्यान्नियाखोगे तोन्यई । आयभागाविन्य सूत्र माहुतीनामस्मरणानामन्त्री कसंशयज्यू
१ ।
मार्थ । दी गयी
५ |
२ ।
१ ।
६ |