________________
कण्डिका] परिशिष्टम् ।
४२१ प्रतिमन्नं पावयित्वा मुश्चन्तु मेति पुनरभिपिच्यान्तर्जलेऽघमर्षणादीनामन्यतममावल्चम्य निर्ग- . च्छेत् । निरनिस्तु कृत्स्नमनुतिष्ठेत् । सङ्कोचनिमित्तस्य होमस्याभावात् । जटिनः शिरोरोगिणश्चाकण्ठमन्जनं स्नानम् । सभर्तृकयोषिताञ्च । ग्रहणादिनिमित्तं गङ्गादितीर्थससान्त्यादिपर्वनिमित्तञ्च फलप्रदं जट्यादीनामपि सशिरस्कमेव । स्त्रीशूद्राणां सर्वत्र तूष्णीम् । यथाऽऽह योगियाज्ञवल्क्यः । ब्राह्मणक्षत्रियविशां स्नानं मन्त्रवदिष्यते । तूष्णीमेव तु शुद्रस्य सनमस्कारकं स्मृतम् ।। बौधायनश्च । अम्भोऽवगाहनं स्नानं विहितं सार्ववर्णिकम् । मन्त्रवत्प्रोक्षणं वाऽपि द्विजादीनां विशिष्यते, इति । नमस्कारश्च नमो नारायणायेति ॥ ॥
___इति श्रीमग्निहोत्रिहरिहरविरचितं कात्यायनस्नानविधिसूत्रविवरणं समाप्तम् ॥ ३ ॥
अथ प्रयोगः । एवं ब्रह्मयज्ञं विधाय तान्दर्भानुत्तरतो निरस्याचम्य यज्ञोपवीती प्राङ्मुखस्त्रीन्दर्भान् प्रागग्रान्दक्षिणपाणिनाऽऽदाय विश्वेदेवास आगतेति गृत्समदृष्टया वैश्वदेव्या गायच्या वैश्वदेवग्रहणे विनियुक्तया देवानावाह्य विश्वेदेवाः शृणुतेममित्येतां सुहोत्रदृष्टां वैश्वदेवीं त्रिष्टुभं सर्वमेधे वैश्वदेवग्रहणे विनियुक्ताञ्जयित्वा सव्यकरान्वारब्धसकुशदक्षिणकरेणापो गृहीत्वा ॐब्रह्मा तृप्यतामित्यभिधाय जलमध्ये करस्था अपः प्रक्षिप्य एवं विष्णुस्तृप्यताम् , रुद्रस्तृप्यताम्, प्रजापतिस्तृप्यताम् , देवास्तृप्यन्ताम्, छन्दासि तृ० वेदास्तृ० ऋषयस्तृ० पुराणाचार्यास्तृ० गन्धर्वास्तृ० इतराचार्यास्तृ० संवत्सरसावयवस्तृ० देव्यस्तृ० अप्सरसस्तृ० देवानुगास्तृ० नागास्तृ० सागरास्तृ० पर्वतास्तृ० सरितस्तृ० मनुष्यास्तृ० यक्षास्तृ० रक्षार्थसि तृ० पिशाचास्तृ० सुपर्णास्तृ० भूतानित पशवस्तृ० वनस्पतयस्तृ० ओपधयस्तृ० भूतप्रामश्चतुर्विधस्तृप्यतामिति प्रत्येकमेकैकेनाञ्जलिना तर्पयित्वा उत्तराभिमुखो निवीती अञ्जलौ तिरश्चः कुशान् कृत्वा अञ्जलिनाऽपो गृहीत्वा असनकस्तृप्यतामित्यभिधाय प्रजापतितीर्थेन जलाञ्जलिञ्जले दत्वा पुनरेवं द्वितीयमजली दत्वा सनन्दनस्तृ० सनातनस्तृ० कपिलस्तृ० आसुरिस्तृ० वोढुस्तृ० पञ्चशिखस्तृ० एवं द्वौ द्वावजली एकैकस्मै दत्वा दक्षिणामुखः प्राचीनावीती सव्यं जान्ववाच्य तानेव दर्भान्मध्ये भुनान् सव्याङ्गुष्ठेन तिलानादाय दक्षिणे पाणौ गृहीत्वा द्विगुणीकृत्य सव्यकरे धृत्वा पितृतीर्थेनादिरञ्जलिं प्रपूर्य ॐकन्यवाडनलस्तृप्यतामित्यभिधाय त्रीननलीन दक्षिणे दद्यात् , एवं सोमस्तृ० यमस्तृ० अर्यमातृ० अग्निष्वाताः पितरस्तृप्यन्ताम् सोमपाः पितरस्तृ० बर्हिषदः पितरस्तृ०, ॐ यमाय नमः धर्मराजाय० मृत्यवे० अन्तकाय० वैवस्वताय कालाय० सर्वभूतक्षयाय० औदुम्बराय० दनाय० नीलाय० परमेष्टिने० वृकोदरायः चित्राय० चित्रगुप्ताय नम इति प्रतिदैवतं त्रींखीनजलीन् दद्यात् । अमुकगोत्रः अस्मत्पिता अमुकशर्मा तृप्यतामिदसलं तस्मै स्वधानम इत्येकमजलिं दत्वा एवमपरमजलिद्वयं पित्रे दद्यात् । ततोऽमुकगोत्रः अस्मपितामहः अमुकशर्मा तृप्यतामिदञ्जलं तस्मै स्वधा नमः एवमपरमञ्जलिद्वयं पितामहाय दत्त्वा, अमुकगोत्रः अस्मत्प्रपितामहः अमुकशमातृप्यतामिजलं तस्मै स्वधानमः एवमपरमजलिद्वयं प्रपितामहाय दत्वा, अमुकगोत्रः अस्मन्मातामहः अमुकशर्मा तृप्यतामिदञ्जलं तस्मै स्वधा नमः एवमपरमञ्जलिस्यं मातामहाय दत्वा प्रमातामहाय वृद्धप्रमातामहाय च तथैव त्रीस्त्रीनजलीन् दत्वा अमुकगोत्रा अस्मन्माता अमुकदेविदा तप्यतामिदञ्जलं तस्यै स्वधा नम इत्येकमजलिं मात्र दत्वा पुनरञ्जलिद्वयं दद्यात् । पितामहीप्रपितामहीभ्यामेवमेकैकमक्षलिंदत्वा पुनरचलिद्वयं दद्यात् । पितृव्यतत्पनीभ्रातृतत्पत्नीभगिनीमातुलमातुलानीपितृष्वसृपैतृष्वस्रीयमातृष्वसमातृष्वस्नीयमातुलेयादिपितृमातृसपिण्डेभ्य एकैकमञ्जलिं दत्वा समानोदुकसगोत्राचार्यश्वशुरविंशिष्ययाज्यादिभ्यः सवर्णेभ्य एकैकमञ्जलिं दद्यात् । एकैकमञ्जलिं देवा द्वौ द्वौ तु सनकादयः । अर्हन्ति पितरस्त्रीस्त्रीन् वियश्चैकैकमजलिमित्यत्र खीपदं मात्रादित्रयेतरपरमित्यवगम्यते । यतो नागदेवाचारप्रदीपे शालङ्कायनः । मातृमुख्याश्च यास्तिस्रस्तासां दद्याजलान