________________
४२२ पारस्करगृह्यसूत्रम् ।
[तर्पणसूत्रलीन् । त्रीस्त्रींश्चैव ततश्चान्यास्तासामेकैकमञ्जलिम् । पुनस्तत्रैव । माता पितामही चैव तथैव प्रपितामही॥ एतासां पितृवद्दद्याच्छेपास्त्वेकैकमजलिम् ॥ येऽवान्धवा बान्धवा वा येऽन्यजन्मनि चान्धवाः । ते तृप्तिमखिलां यान्तु यश्चास्मत्तोऽभिवाञ्छति । इतिमन्त्रेण भूमावेकमजलिं प्रक्षिप्य "येचास्माकं कुले जाता अपुत्रा गोत्रिणो मृताः । ते गृह्णन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् । इति मन्त्रेण स्नानवखं भूमौ निप्पीडय यज्ञोपवीती भूत्वा तर्पणार्थकुशान् परित्यज्याचम्य जले ब्रह्मादिदेवानावाह्य यथासंभवमुपवारैर्ब्रह्मविष्णुरुद्रसवितृमित्रवरुणान् तत्तल्लि मन्त्रैरर्चयेत् । तद्यथा। बमजज्ञानम्प्रथम पुरस्तादित्येतयर्चा प्रजापतिदृष्टया त्रिष्टुमा ब्रह्मदेवतया रुक्मोपधाने विनियुक्तया ब्रह्माणमावाहना(पचारैरभ्यर्च्य, इदं विष्णुरिति मेधातिथिदृष्टया गायत्र्या विष्णुदेवतया सोमयागे पत्नीपाणौ हविर्धानाजलार्थाज्यसंखवानयने विनियुक्तया विष्णुमभ्यर्च्य, नमस्ते रुद्रमन्यव इति परमेष्ठिदृष्टया गायच्या ऐकरौद्रया शतरुद्रियहोमकर्मणि अतिलवने विनियुक्तया रुद्रमभ्यर्च्य, तत्सवितुरिति विश्वामित्रदृष्टया गायत्र्या सवितृदेवतयाऽग्निहोत्रे गार्हपत्योपस्थाने विनियुक्तया सवितारमभ्यर्च्य, मित्रस्य चर्पणीधृत इति विश्वामित्रदृष्टया गायत्र्या मित्रदेवतया पच्यमानोखायाः अपजप्रक्षेपणे विनियुक्तया मिन्नमभ्यर्य, इमम्मेवरुणेति शुनःशेपदृष्टया गायत्र्या वारुण्या सौत्रामण्यां विनियुक्तया वरुणमर्चयित्वोत्याय, अहश्रमस्य केतवइति प्रस्कण्वसूर्यदृष्टया सौर्या गायत्र्या सूर्यातिग्राह्यग्रहणे विनियुक्तया, हसः शुचिषदिति वामदेवदृष्टयाऽतिजगत्या सौर्या राजसूये रथारूढस्य यजमानस्यावरोहणे विनियुक्तया च सूर्यमुपस्थाय प्रदक्षिणमावृत्य, प्राच्य दिशे नमः इतिप्राची दिशं नमस्कृत्य तहिग्देवतामिन्द्राय नम इति प्रणम्य आग्नेय्य दिशे नमः अग्नये नमः दक्षिणायै दिशे नमः यमाय नमः नैरत्यै दिशे नमः नितये नमः प्रतीच्यै दिशे नमः वरुणाय नमः वायव्य दिशे नमः वायवेनमः उदीच्यै दिशे नमः सोमाय नमः ईशान्य दिशे नमः ईशानाय नमः अायै दिशे नमः ब्रह्मणे नमः अधरायै दिशे नमः अनन्ताय नमः इति दिशो देवताश्च नमस्कृत्योपविश्य, ॐब्रह्मणे नमः अग्नये नमः पृथिव्यै नमः ओषधीम्यो नमः वाचे नमः वाचस्पतये नमः विष्णवे नमः महद्भयो नमः अद्भयो नमः अपांपतये नमः वरुणाय नमः इत्येकैकस्मै जलालिन्दत्वा, संवर्चसा पयसा सन्तनूभिरिति परमेष्ठिप्रजापतिदृष्टया त्रिष्टुमा त्वष्टदेवतया दर्शपूर्णमासयागे पूर्णपात्रस्थजलपतिप्रहे विनियुक्तया अञ्जलिनाऽपो गृहीत्वा मुखं विमृश्य, देवागातुविद इति मनसस्पतिदृष्टया वातदेवतया विराट्छन्दस्कया समिष्टयजुहोंमे विनियुक्तया नानादिकर्माङ्गदेवता विसर्जयेत् ।। इति माध्याह्निकस्नानकर्मपद्धत्तिः ॥ ॥ * ॥ ___अथ प्रातराह्निकम् ॥ तत्र ब्राह्मे मुहूर्ते प्रबुध्य आत्मस्वास्थ्यं विचिन्त्योत्थाय द्विराचम्य ततः सोपानकः सकमण्डलुनैती दिशं गत्वा अज्ञियैस्तृणैरफालकृष्टा भूभिमन्तर्धाय दिवासन्ध्ययोश्चोदङ्मुखो रात्रौ दक्षिणामुखो दक्षिणकर्णकृतोपवीतो भूत्रपुरीषोत्सर्ग विधाय गृहीतमेहन उत्थाय स्थानान्तरे उपविश्य अर्द्धप्रमृतिमात्रां मृदं सव्येन पाणिनाऽऽदाय पाणौ निधाय जलेन प्रक्षाल्य दशकृत्वो मृजलैमिपाणि प्रक्षाल्य सप्तभिर्दक्षिणञ्च एकया मृदा शिश्नं निर्वाम द्विदक्षिणं पाणि प्रक्षाल्योत्याय बद्धकक्षः शुचौ देशे प्राङ्मुखो वोदङ्मुखो वोपविश्य मृजलैस्त्रिः पादौ करौ च प्रक्षाल्य निरपोऽविकृताः फेनादिरहिता वीक्षिता ब्रह्मतीर्थेनाचम्य खानि वाद्भिपस्पृश्य यथोतदन्तधावनविधि विधाय गृहमागत्य स्नानोपकरणान्यादाय नद्यादिजलाशयं गत्वा उक्तविधिना स्नात्वा वासःपरिधानाचमनानन्तरं पूर्ववप्राणायामनयं कृत्वा सूर्यश्च मेति नारायणप्राषिः सूर्योदेवता गायत्र्युपरिष्टाबृहतीच्छन्दः आचमने विनियोगः, इत्यभिधाय "सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्तां यद्राच्या पापमका मनसा वाचा हस्ताभ्यां पनपामुद- ।