________________
कण्डका ८ ]
परिशिष्टम् ।
५३७
1
1
निराकृतिरिति देवलोक्तेः । यस्त्वाधायाग्निमालत्याद्देवादीन्नैभिरिष्टवान् । निराकर्ताऽमरादीनां स विज्ञेयो निराकृतिः । इति वा । ब्रह्मद्विद ब्राह्मणद्वेषी । नानाजातीया अनियमवृत्तयो गणरतन्मध्यवर्ती गणाभ्यन्तरः | ग्रामीण इति कश्चित् । कुशीलवो नटवृत्तिः । अवकीर्णी स्खलितब्रह्मचर्यः । वृषल्यनेकविधा तत्पतिः । तथा च-वन्ध्या तु वृषली ज्ञेया वृषली च मृतप्रजा । चण्डाली च तृतीया च कुमारी या रजस्वला । इति स्कन्दसंवादोक्ता । यस्य गृहे भार्याया उपपतिर्जारः । वाग्दुष्टो निष्ठुरः । पुनर्भूरनेकविधा तत्पुत्रः पौनर्भवः । भृतको भृत्या परिक्रीतोऽध्यापकः । तेनैवाध्यापितश्च शिष्यः गुरुञ्चेति शूद्रस्येत्यनुषङ्गः । अकारणमपातित्यं तेन पित्रोर्गुरोश्च त्यागी । ब्राह्मैरध्ययनाध्यापनै यौनववा - हिकैः संवन्धैः पतितैः सावित्रीपतितैर्ब्रात्यैश्च यः संयोगं गतः स विवक्षितः । गरदो विषदो विप्रादन्येषां तस्य दाने महापातकित्वेन संग्रहात् । कुण्डै षष्टिः फलानि तावत्परिमितान्नभोजी । जारजान्नभक्षीत्यन्यः । समुद्रयायी नौकया । बन्दी स्तावकः । तैलिकस्तिलयन्त्रप्रवर्तको विप्रः । कूटकारको मानतुला कूटकारी । पित्रा धनार्थे विवदमानः । केकरोऽध्यर्धदृष्टिर्वक्रदृष्टिरिति यावत् । मद्यपो द्राक्षादिमद्यपः । पापरोगी कुष्टादिनिन्द्यरोगी । अभिशस्तो वाच्ययुक्तः । दाम्भिकः पाखण्डः कूटधर्मचारी | रसविक्रयी गुडलवणादिविक्रेता । अग्रेदिधिषूपतिज्र्ज्येष्ठायामनूढायां कनिष्ठोढा तत्पतितवृत्तिजीवकः । पुत्राचार्योऽक्षरपाठकः । पुत्रानुशिष्ट इति केचित् । भ्रामरी भ्रमरवदर्थार्जकः । अपस्मारीति कश्चित् । गृहसंवेशको वार्धकिधर्मे वर्तमानः । मूल्यगृहकारीत्यन्यः । हस्तिगोष्ट्रोष्ट्रदमको दमनेन जीवनः । नक्षत्रैज्योंतिषवृत्त्या जीवकः । युद्धाचार्यो युद्धापदेष्टा तदुपायी । स्रोतसां भेदकः स्रोतोनिरोद्धा । तेषामावरणे रतः । सेतुकृत् । दूतो दूत्यवृत्तिः । वृक्षारोपको वृत्त्यर्थम् । श्वक्रीडी वभिः क्रीडी । कन्यादूषकोंऽगुल्यादिना योनिविदारकः । वृषलपुत्रो वृषल एव पुत्रोऽस्य नान्यः । क्लीवो धर्मोद्यमशून्यः । षण्डस्यो क्तत्वात् । सद्भिनिन्दितोऽकारणेऽपि । अथवा कृषिजीविविशेवणम् । चीर्णव्रता गुणैर्युक्ता भवेयुर्येऽपि कर्षकाः । सावित्रीज्ञाः क्रियावन्तस्ते राजन्केतनक्षमाः । इति धार्मिककर्षकाभ्यनुज्ञानातू । औरभ्रिको मेषपोषकः । माहिषो महिषीपाल:, 'व्यभिचारिणीपुत्रश्च । 'महिषीत्युच्यते भार्या सा चैव व्यभिचारिणी । तस्यां यो जायते गर्भः स वै माहिषकः स्मृतः । इति वचनात् । परपूर्वा प्रागन्यस्मै दत्ता तस्याः पतिः परिणेता । द्वितीयविवाहेन संस्कृतेभ्यः पौनरुक्तत्यं पुनः । प्रेतनिर्यातको सूल्येन प्रेतहारकः । राष्ट्रकामास्तथोन्मत्ताः पशुविक्रयिणश्च ये । मानकूटाखुलाकूटाः शिल्पिनो ग्रामयाजकाः । राजवृत्त्यान्धवधिरामूकखल्वाटपुङ्गवाः । वणिजो मधुहर्तारो गरदा गृहदाहकाः । समयानां च भेत्तारः प्रदाने ये निवारकाः । प्रव्रज्योपनिवृत्ताश्च वृथा प्रत्रजिताश्च ये । यश्च प्रब्रजिताज्जातः प्रव्रज्यावासितश्च यः । समुद्रयायी वान्ताशी केशविक्रयिणश्च ये । अवकीर्णी च वीरघ्नो गुरुन्नः पितृदूषकः । इति । अस्यार्थः -- गुरुतल्पगः, गुरुराजसुहृद्वन्धूत्तमात्मजजनखियः । सुताखसृसखीर्गच्छन् गुरुतल्पग उच्यते । इत्येवंलक्षणः । राष्ट्रका मातृधर्माभिलाषुकः । मानकूटा धान्यादिमानपात्रवञ्चकाः । मधुहर्तारो माक्षिकचोराः । प्रब्रज्योपनिवृत्ताः संन्यासिनः । वृथाप्रत्रजितः पुत्राननुत्पाद्यैव संन्यासी 1 प्रव्रज्यावसितो नवविधप्रत्यवसितोपलक्षकः । वान्ताशी भुक्तं वमित्वा लालसया पुनर्भोजी । केशविक्रयी चामरादिविक्रेता । वीरन्नस्त्यक्ताभिः पुत्रहा वा । पाठयतः शासतः प्रमादान्मृतपुत्रस्य॑ स्मृतिष्वदोषात् । 'स्कन्दसंवादे - वर्जयेत्कुण्डगोलौ तु नास्तिकं रङ्गजीविनम् । जपहोमविरक्तं च शाकुनं राजसेवकम् | चिकित्सकं गानकं च कितवं हेतुवादिनम् । वृथाऽऽमिषपरित्यागी वृथापाकरुचिद्विजौ । ब्राह्मणा ये विकर्मस्था वैडालव्रतिकाः शठाः । रोरही नातिरिक्ताङ्गः क्रूरो घूर्तपुरोहितौ । अनध्यायेष्वधीयानाः सूचकश्च नियामकाः । खीजितश्च कदर्यश्च सुदुष्यश्चाहितुण्डकः । ग्रामयाजी शूद्रयाजी वेदसोमोपजीविकः । इत्यादि । अस्यार्थः --- कुण्डगोलौ प्रसिद्धौ । रङ्गजीवी नत्रा
।