________________
TE
पारस्करगृह्यसूत्रम् ।
[-श्रद्धसूत्र
1
गृहीतस्तत्कथं पुनरिहापिशब्देनानुकल्पविशेषाभिधानमिति । उच्यते - अनुकल्पेऽपि विशिष्टविध्यर्थमित्यदोषः । तेन मातामहं मातुलं च स्वस्त्रीयं श्वशुरं गुरुम् । दौहित्रं विट्पतिं बन्धुमृत्विग्याजौ च भोजयेदित्यत्र मन्वादिवचनेऽविशेषेण बन्धुमातुलशिष्याणामनुकल्प उक्तस्तत्र विशेषविधिः पुनरपिशब्देन गृहीत इत्यर्थः । तथा च पाराशरः - पञ्चभिः पुरुषैर्युक्ता अश्राद्धेयाश्च गोत्रिणः । षड्भ्यस्तु परतः पुंभ्यः श्रद्धे भोज्याः स्वगोन्त्रिणः । पञ्चभिर्युक्ता पञ्चपुरुषपर्यन्तमश्राद्धेया इत्यन्वयः । मातुले तु स्कन्दसंवादुःस्वसा हि मातुलसुता यस्तामुद्वहते द्विजः । गुरुतल्पग एवासौ स च स्यात्पङ्किदूषकः । इति । स चेति मातुलः । शिष्यस्त्वधनहारीति विशिष्टविधिरिति । श्वशुरस्वस्त्रीयादीनां गुणित्वे विधिर्निर्गुणत्वे योनिसंबन्धत्वेन निषेध इत्यविरोधः । नियोज्याभावे वेदविदैकेनैव सिद्धिरित्यत्र हेतुमाह 'आसहस्रा - पति पुनातीति वचनात् ' यतः सहस्रविप्रयुतां पतिमेको वेदवित्पुनातीति वचनम् तस्मादेकमपि तादृशं पङ्क्तिमूर्धन्युपवेशयेदित्यर्थः । वचनं चात्र भवति -- तेषामेकः पङ्क्तिमूर्धनि नियुक्तोऽवेदवित्सहसैरप्यपहृतां पङ्कि पुनातीति । नित्यं योगपरो विद्वान् समलोष्टाश्मकाञ्चनः । ध्यानशीलो यतिः शान्तो ब्राह्मणः पङ्क्तिपावनः । इति । वर्ज्यानाह मनुः -- ये स्तेनपतितक्कीचा ये च नास्तिकवृत्तयः । तान्हव्यकव्ययोर्विप्राननर्हान्मनुरब्रवीत् । जटिलं चानधीयानं दुर्वालं कितवं तथा । याजयन्ति च ये पूगांस्तांश्च श्राद्धे न भोजयेत् । चिकित्सकान्देवल कान्मांसविक्रयिणस्तथा । त्रिपणेन च जीवन्तो वर्ज्या स्युर्हव्यकव्ययोः । प्रेष्यो ग्रामस्य राज्ञञ्च कुनखी श्यावदन्तकः । प्रतिरोद्धा गुरोश्चैव त्यक्तानिर्वार्धुषिस्तथा । यक्ष्मी च पशुपालन परिवेत्ता निराकृतिः । ब्रह्मद्विट्परिवित्तिश्च गणाभ्यन्तर एव च । कुशीलवोsaकीर्णी च वृषलीपतिरेव च । पौनर्भवश्च काणश्च यस्य चोपपतिर्गृहे । भृतकाण्यापकश्चैव भृतकाष्यापितस्तथा । शूद्रशिष्यो गुरुश्चैव वाग्दुष्टः कुण्डगोलकौ । अकारणपरित्यागी मातापित्रोर्गुरोस्तथा । ब्रायनेश्च संबन्धैः संयोगं पतितैर्गतः । अगारदाही गरदः कुण्डाशी सोमविऋयी । समुद्रयायी बन्दी च तैलिकः कूटकारकः । पित्रा विवदमानश्च केकरो मद्यपस्तथा । पापरोग्यभिशस्तच दाम्भिको रसविक्रयी । धनुः शराणां कर्ता च यश्चादिधिषूपतिः । मित्रबुग्तवृत्तिच पुत्राचार्यस्तथैव च । भ्रामरी गण्डमाली च श्वित्र्यथो पिशुनस्तथा । उन्मत्तोऽन्धश्च वर्ज्या: स्युर्वेदनिन्दक एव च । हस्तिगोश्वोदमको नक्षत्रैर्यश्च जीवति । पक्षिणां पोषको यश्च युद्धाचार्यस्तथैव च । स्रोतसां भेदकश्चैव तेषां चावरणे रतः । गृहसंवेशको दूतो वृक्षारोपक एव च । श्वक्रीडी श्येनजीवी च कन्यादूषक एव च । हिंस्रो वृषलपुत्रञ्च गणानां चैव याजकः । आधारहीनः कीवश्च नित्यं याचनकस्तथा । कृषिजीवी शिल्पजीवी सद्भिर्निन्दित एव च । और भ्रको माहिषिकः परपूर्वापतिस्तथा । प्रेतनिर्यातकचैव वर्जनीयाः प्रयत्नतः । एतान्विगर्हिताचारानश्राद्धेयान्नराधमान् । द्विजातिप्रवरो विद्वानुभयत्र विवर्जयेत् । इति । एषामर्थ :- स्तेनो ब्रह्मस्त्रान्यद्रव्यहारी । तस्य पतितत्वेनोपादानात् । नास्तिका नास्ति कर्मफलमित्यभिमानिनस्तेभ्यो वृत्ति - येषां ते । जदिलो ब्रह्मचारी । अनधीयानस्तद्विशेषणम् । अधीयानस्य श्राद्धेयत्वात् । दुर्वाल: खल्वाट: कपिलकेशो वा । दुश्चर्मेति केचित् । कितवो द्यूतासक्तः । पूगयाजकाः गणयाजकाः । चिकित्सकाः भिषजः । देवलका : धनार्थी देवार्चकाः । देवार्चनपरो विप्रो वित्तार्थी वत्सरत्रयम् । असौ देवलको नाम हव्यकव्येषु गर्हितः । इति वचनात् । मांसविक्रयिण आपद्यपि, विपणेन च जीवन्त इत्यनेनैवानापदि निषेधसिद्धेः । प्रेष्यो धनार्थमादेशकारी । प्रतिरोद्धा विरोधी । त्यक्ताग्निर्विहितत्यागं विनैवोभयाग्नित्यागी । वार्धुषिर्द्रव्यवृद्ध्युपजीवी । यथा समर्धे धान्यमुद्दिश्य महार्घ यः प्रयच्छति । स वै वार्धुषिको नामेति । यक्ष्मी क्षयी। पशुपालो नाम पित्रर्थम् (?) । परिवेत्ता मकृतविवा - हाधाने ज्येष्ठे भ्रातरि कृतदाराग्निसंग्रहः । निराकृतिरधीतनष्टवेदः । अधीत्य विस्मृते वेदे भवेद्विप्रो