________________
७२
पारस्करगृह्यसूत्रम् ।
[ पश्चमी
श्वित्तेप्राजापत्यान्तरमेतदावापस्थानं विवाहे || ६ || राष्ट्रभृत इच्छञ्जयाभ्यातानाँश्च जानन् ॥ ७ ॥ येन कर्मणेच्छेदितिवचनात् ॥ ८ ॥ चित्तंच चित्तिचाकूतं चाकूतिश्च विज्ञातं च विज्ञातिश्च मनश्च शकरीश्च दर्शश्च पौर्णमासं च बृहच्च रथन्तरं च। प्रजापतिर्जयानिन्द्राय वृष्णे प्रायच्छदुग्रः पृतना जयेषु । तस्मै विशः समनमन्त सर्वाः स उग्रः स इहव्यो बभूव स्वाहेति ॥ ९ ॥ अग्निर्भूतानामधिपतिः समावत्विन्द्रो ज्येष्ठानां यमः पृथिव्या वायुरन्तरिक्षस्य सूर्यो दिवश्चन्द्रमा नक्षत्राणां बृहस्पतिर्ब्रह्मणो मित्रः सत्यानां वरुणोऽपां समुद्रः स्त्रोत्यानामन्न साम्राज्यानामधिपति तन्मावतु सोम ओषधीनासविता प्रस वानां रुद्रः पशूनां त्वष्टा रूपाणां विष्णुः पर्वतानां मरुतो गणानामधिपत - यस्ते मावन्तु पितरः पितामहाः परेवरे ततास्ततामहाः । इह मावन्त्वस्मिब्रह्मण्यस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन्कर्मण्यस्यां देवहूत्या स्वाहेति सर्वत्रानुषजति ॥ १० ॥ अग्निरैतु प्रथमो देवतानाथं सोऽस्यै प्रजां मुञ्चतु मृत्युपाशात् । तदय राजा वरुणो ऽनुमन्यतां यथेयलं स्त्री पौत्रमघन्नरोदात्स्वाहा । इमामग्निस्त्रायताङ्गार्हपत्यः प्रजामस्यै नयतु दीर्घमायुः । अशून्योपस्था जीवतामस्तु माता पौत्रमानन्दमभिविबुध्यतामिय स्वाहा । स्वरितनो अने दिव आपृथिव्या विश्वानिधेायथा यजत्र | यदस्यां महिदिवि जातं प्रशस्तं तदस्मासु द्रविणं घेहि चित्र स्वाहा । सुगन्नु पन्थां प्रदिशन्न ह ज्योतिष्मध्ये ह्यजरन्न आयुः । अपैतु मृत्युरमृन्ने आगाद्वैवस्वतो नो अभ यं कृणोतु स्वाहेति ॥ ११ ॥ परं मृत्यविति चैके प्राशनान्ते ॥ १२ ॥ ॥ ५ ॥ ॥ ७ ॥
( कर्क: ) -- ' प्रदक्षिणमग्नि पर्याणीयैके ' एके आचार्याः प्रदक्षिणमग्निमानीय कन्यावास:परिधानादि कुर्वन्ति । एवमपि हि स्मरणमिति । अतश्च विकल्पः । ' पश्चाद" "विशति ' कटः प्रसिद्ध एव । तेजनी तृणपुलकः । तयोरन्यतरं दक्षिणपादेन परिक्रम्योपविशति । अत्रोपकल्पनी यानि --- शमीपलाशमिश्रा लाजा: रोहितानडुहं चर्म दृषदुपलभ्च उदकुम्भः शूर्पं च । 'अन्वार" सर्वत्र ' आघारौ पूर्व उत्तरश्च । उत्तराधारे प्रतिनिगद्य होमत्वम् । नात्र मन्त्रोऽस्ति । आाज्यभागौ एक आग्नेयः अपरः सौम्यः । भूर्भुवः स्वरित्येता महाव्याहृतयः । त्वन्नोऽअग्ने इति चैवमादि सर्वप्रायश्चित्तम् । प्राजापत्यं प्रजापतिदेवत्यो होमः । स्विष्टकृत् । अग्नये स्विष्टकृते स्वाहेति वक्ष्यत्युप
१ सर्वप्रायश्चित्तम् पा० । २ कर्मणेत्सदिति कर्मणेच्छेदिति च पाठान्तरम् । ३ सुगन्न । २म्म - इति
पाठान्तरम् ।