________________
२५४. पारस्करगृह्यसूत्रम् ।
[सप्तमी पाण्योः करयोरवनेजनमुदकं प्राचीनावीती दक्षिणामुखो भूत्वा दक्षिणस्यां दिशि निषिच्य तदेव निषिक्तं भूजलं स्वगात्रेऽनुलिप्य जपेकिमत उक्तं सुचक्षा अहमक्षीभ्यामित्यारभ्य सुश्रुत्कर्णाभ्यां भूयासमित्यन्तमन्त्रं यज्ञोपवीती भूत्वा । : अह"यिष्य इति । अहंतं नवं सदशम् । अथवा धौतं मौत्रो रजकः तव्यतिरिक्तेन । आच्छादयीत । परिधास्या इत्यारभ्य संव्ययिष्य इत्यन्तेन मन्त्रेण । आचमनद्वयम् । ' अथो "तामिति अन्तरीयपरिधानानन्तरं यशसामेति प्रतिपद्यतामित्यन्तेन मन्त्रेणाच्छादयीतेति प्राकूसूत्रादनुवर्तनीयम् । तत आचमनम् । ' एकं. "यीत ' उत्तरीयाभावेऽयं विधिः । आचमनम् । 'सुम'चेति' सुमनसः पुष्पाणि । प्रतिग्रहविधानादन्यस्य दातृता लभ्यते । या आहरजमदग्निरिति भगेन चेत्यन्तेन मन्त्रेण । 'अथायीति' अथ सुमनसां ग्रहणानन्तरं तानि स्वशिरसि बध्नाति यद्यशोप्सरसामिति मन्त्रेण । ' उष्णी""युवा सुवासा इति । पूर्वोक्तमन्त्रेणोष्णीषेण शिरो वेष्टनेन वस्त्रेण शिरः मूर्द्धानं वेष्टयते । 'अलं""षको । कौँ श्रोत्रे वेष्ट्यन्ते याभ्यां तौ सौवर्णी अलंकरणमसीति मन्त्रेण प्रतिमुञ्चते कर्णयोः मन्त्रावृत्तिः । 'वृत्र "क्षिणी' वृत्रस्यासीति मन्त्रेण नेने सौवीराजनेन लौकिकेन वा कजलेन अले. मन्त्रावृत्त्या अञ्जयति दक्षिणोत्तरे । 'रोचि "क्षते' आत्मानं मुखप्रभृतिशरीरं दर्पणे रोचिष्णुरसीति पश्यति । 'छत्रं हीति' छत्रप्रतिग्रहणं बृहस्पते इति । 'प्रति "चते ' युगपत्परिधातुं शक्यत्वान्नावर्तते मन्त्रः । 'विश्वा "दत्ते' अस्मिन्नवसरे गृहीतदण्डे शंवलं वदाव्रजेत् विवाहायड्डीकार्यगृहे समानीयते समाचारात् । 'दन्त''मपि' मन्त्रवद्भवन्तीति सूत्रशेपः। वास' 'मन्त्रः सकृत्परिगृहीतेपु मन्त्राभावः। षष्ठी कण्डिका
स्नातस्य यमान्वक्ष्यामः ॥ १ ॥ कामादितरः ॥ २ ॥ नृत्यगीतवादित्राणि न कुर्यान्न च गच्छेत् ॥ ३॥ कामं तु गीतं गायति वैव गीते वा स्मत इति श्रुतेईपरम्॥ ४ ॥क्षेमे नक्तं सामान्तरं न गच्छन्न च धावेत् । ॥ ५॥ उदपानावेक्षणवृक्षारोहणफलप्रपतनसंधिसर्पणविवृतस्नानविषमलवनशक्तवदनसंध्यादित्यप्रेक्षणभैक्षणानि, न कुर्यात् न ह वै स्नात्वा भिक्षेतापह वै स्नात्वा भिक्षां जयतीति श्रुतेः ॥ ६ ॥ वर्षत्यप्रावृतो व्रजेत् अयं मे वज्रः पाप्मानमपहनदिति ॥ ७ ॥ अप्वात्मानं नावेक्षेत ॥ ८ ॥ अजातलोम्नी विपुठेन्सी षण्डं च नोपहसेत् ॥ ९॥ गर्भिणी विजन्येति ब्रूयात् ॥ १० ॥ सकुलमिति नकुलम् ॥ ११ ॥ भगालमिति कपालम् ॥ १२ ॥ मणिधनुरितीन्द्रधनुः ॥ १३ ॥ गां धयन्ती परस्मै नाचक्षीत ॥ १४ ॥ उर्वरायामनन्तर्हितायां भूमावुत्सर्पशस्तिष्ठन्न मूत्रपुरीषे कुर्यात् ॥ १५ ॥ स्वयं प्रशीर्णेन काठेन गुदं प्रमृजीत ॥ १६ ॥ विकृतं वासो नाच्छादयीत ॥ १७ ॥ दृढव्रतो वधत्रः स्यात् सर्वत आत्मानं गोपायेत् सर्वेषां मित्रमिव (शुक्रियमध्येप्यमाणः ) ॥ १८ ॥ ७ ॥ ७ ॥