________________
ર
कण्डिका ]
द्वितीय काण्डम् |
यथार्ह भिक्षुकान् अध्वनीनोऽतिथिर्ज्ञेयः श्रोत्रियो वेदपारग इत्यादिशास्त्रोक्तानतिथींश्च यथार्ह संभजेरन्निति । 'वाल'नीच' गृहपतेः पश्चात्पत्नी अभीयादिति शेषः । ' पूर्वो वा गृहमति : ' एतच्चानुपस्थिताऽतिथिविपयम् । तथाचातिथीनामनुपस्थितिकाले गृहपतौ संजातभोजने सत्कारपूर्व तेषु यथाशक्ति भुक्तवत्सु पश्चात्पत्नी भुञ्जीतेत्यर्थः । अस्मिन्नर्थे श्रुतिं प्रमाणयति ' तस्मा श्रुतेः ' तथाचान्नस्वादु यावता समयेन नोपहन्यते तावत्समयमतिथिं प्रतीक्षेतेत्यर्थः । केचित्तु पूर्वोतिथिभ्य इत्यत्रातिथिभ्योऽशितेभ्यः पूर्व पत्न्या इत्यन्वयमाहुः । तन्मते पश्चात्सूत्रे दम्पत्योः सहभोजनमापाद्य पूर्वी वेत्युत्तरसूत्रे पत्न्यपेक्षया गृहपतेः प्राग्भोजनमापाद्यत इति न पौनरुक्त्यम् । अध्याहा - रेणान्वयस्य क्लिष्टत्वात्तत्त्वतः पौनरुक्त्यानपायश्चेति द्रष्टव्यम् । ' अह "वेभ्यः ' देवेभ्यः प्रत्यहमाकाष्ठात्स्वाहाकुर्यात् । कदा अन्नाभावे । पितृयज्ञमनुष्ययज्ञयोरन्नाभावे का गतिरित्याह ' पितृपात्रात् ' नृपितृयज्ञौ उदपात्रेणाप्यहरहः कर्तव्यावित्यर्थः ॥ इति पञ्चमहायज्ञाः ॥ ९ ॥
अथातोऽध्यायोपाकर्म ॥ १ ॥ ओषधीनां प्रादुर्भावे श्रवणेन श्रावण्यां पौर्णमास्यायं श्रावणस्य पञ्चमी हस्तेन वा ॥ २ ॥ आज्यभागाविष्ट्वा - ज्याहुतीर्जुहोति ॥ ३ पृथिव्या अग्नय इत्यृग्वेदे ॥ ४ ॥ अन्तरिक्षाय वायव इति यजुर्वेदे ॥ ५ ॥ दिवे सूर्यायेति सामवेदे ॥ ६ ॥ दिग्भ्यचन्द्रमस इत्यथर्ववेदे ॥ ७ ॥ ब्रह्मणे छन्दोभ्यश्चेति सर्वत्र ॥ ८ ॥ प्रजापतये देवेभ्य ऋषिभ्यः श्रद्धायै मेघायै सदसरपतयेऽनुमतय इति च ॥ ९ ॥ एतदेव व्रतादेशनविसर्गेषु ॥ १० ॥ सदसस्पतिमित्यक्षतधानात्रिः ॥ ११ ॥ सर्वेऽनुपठेयुः ॥ १२ ॥ हुत्वा हुत्वौदुम्बर्थस्तिस्रस्तिस्रः समिध आदध्युरार्द्राः सपलाशा घृताक्ताः सावित्र्या ॥ १३ ॥ ब्रह्मचारिणश्च पूर्वकल्पेन ॥ १४ ॥ शन्नोभवत्वित्यक्षतधाना अखादन्तः प्राश्नीयुः ॥ १५ ॥ दधिक्राव्ण इति दधि भक्षयेयुः ॥ १६ ॥ स यावन्तं गणमिच्छेत्तावतस्तिलानाकर्षफल केन जुहुयात्सावित्र्या शुक्रज्योतिरित्यनुवाकेन वा ॥ १७॥ प्राशनान्ते प्रत्यङ्मुखेभ्य उपविष्टेभ्य ॐकारमुक्त्वा त्रिश्च सावित्रीमध्यायादीन्प्रब्रूयात् ॥१८॥ ऋषिमुखानि बह्वृचानाम् ॥ १९ ॥ पर्वाणि छन्दोगानाम् ॥ २० ॥ सूक्तान्यथर्वणानाम् ॥ २१ ॥ सर्वे जपन्ति सहनोऽस्तु सहनोऽवतु सहन इदं वीर्यवदस्तु ब्रह्म । इन्द्रस्तद्वेद येन यथा न विद्विषामह इति ॥ २२ ॥ त्रिरात्रं नाधीयीरन् ॥ २३ ॥ लोमनखानामनिकृन्तनम् ॥ २४ ॥ एके प्रागुत्सर्गात् ॥ २५ ॥ १० ॥
( कर्क: ) ' अथा' 'कर्म' व्याख्यास्यत इति शेषः अध्ययनमध्यायस्तस्योपाकरणम् । एवं
•