________________
ॐ नमः श्रीगुरुचरणारविन्दाभ्याम् । नमो भगवते कात्यायनाय
✰✰✰✰
अथ पारस्करगृह्यसूत्रं भाष्यपञ्चकसमेतं मुद्रयित्वा प्रकाश्यते ।
यद्यपि गृह्यसूत्रमिति समाख्यया गृह्याग्निमात्रसाध्यकर्मप्रतिपादकत्वमस्य ग्रन्थस्य प्रतीयते पिप्राणभृन्यायेन गृह्यपदस्यात्र त्रेता भिसाभ्यसंस्कारातिरिक्तसंस्कारपरतया तादृशकर्मप्रतिपादअमवसेयम् । पारस्कर इति भगवतः कात्यायनस्यैवाभिधानान्तरम् ।
अस्य सूत्रस्य सन्ति भूयांसि भाष्याणीति शृणुमः । तत्र कर्क - जयराम - हरिहर-गदाधरभाष्याणि पूर्व मुद्रितान्यपि संप्रति चिक्रीषद्भिर्दुरवापाणीति तन्मुद्रणं समीहमानैरस्माभिश्वनाथभाष्यमप्यधिकं संपाद्य तेन सहैव तानि मुद्रितानि ।
अत्र कर्काचार्यकृतभाष्यमुपजीव्यैव जयरामादयो व्याचख्युरिदं सूत्रमधिकविवक्षया । तत्रापि रामः~~मन्त्रान्व्यवृणोत् । हरिहरः --- पद्धतिं तदपेक्षितं चान्यदप्युक्तवान् । गदाधरस्तु मन्त्राप्राचष्ट, पद्धतिमदर्शयत्, प्रसङ्गाज्योतिःशास्त्रानुसारेण तत्तत्कर्मणि शुभाशुभविहितप्रतिषिद्धादि - गानवर्णयत्, ग्रन्थान्तरेषूक्तानि नैमित्तिकानि कर्माणि यथाप्रसङ्गं न्यवन्नात्, यथा- विवाह • (ङ्गेनार्क विवाहं, चतुर्थीकर्मप्रसंगेन रजोदर्शनशान्त्यादिकं, सोष्यन्तीकर्मप्रसंगेन यमलजनन - त्रिकव-मूलजननशान्त्यादिकं प्रथममूर्ध्वदन्तजननशान्त्यादिकं चेत्यादि । विश्वनाथश्च प्रायो 'योपन्यासेन व्याचक्षाणः परमतं निराकरोत्, यत्र च विशेषमैच्छत्तत्र प्रयोगमपि दर्शयतिस्म । गः पद्धतिः पदार्थक्रमश्चेत्यनर्थान्तरम् ।
अत्र परिशिष्टेषु श्राद्धसूत्रे पूर्वममुद्रितां काशिकाख्यां विवृतिमतिविस्तृतामूहापोहविपुलामह्रां न्यवेशयम् । अस्या एकस्यैवाशुद्धिप्रचुरस्य कोशस्य लाभादशुद्धिसमवस्थितिरपरिहार्याऽभूत् । यमुद्रणावसरे विद्वद्भिः पुस्तकदानेन कृतसाहाय्यः शोधयिष्य इत्याशासे ।
अस्य पुस्तकस्य मुद्रणावसरे विश्वनाथभाष्यं प्रथमकाण्डस्य द्वादश्यां कण्डिकायां मुद्रयमाणायां हरभाष्यं चाल्पावशिष्टमुद्रणे तृतीयकाण्डे - नडियादपुरे श्रीमन्मनः सुखराम स्थापित - श्रीडाही - तीपुस्तकालयस्थ-भाइलालशास्त्रिसमर्पितहस्तलिखित पुस्तककोशादानीय तव्यवस्थापकेन तनसुखर्मणा दत्तमिति तदुपकारान्मुहुर्मुहुः स्मरामीति निवेदयति
गुजरातीमुद्रणालयाधिपतिना संस्कृत पुस्तकमुद्रणे नियुक्तः बा इत्युपाहो गंगाधर भट्टतो महादेवशर्मा ।