________________
२५८
पारस्करगृह्यसूत्रम्।
[अष्टमी स्यत इति भाष्यकाराः। दृढ'"स्यात् । दृढं व्रतं संकल्पो यस्य स दृढव्रतः स्यात् भवेत् । तथा वथात् घातादात्मानं परं च त्रायते रक्षतीति वधनः स्यात् । 'सर्व' "मिव ' सर्वेषां स्वेपां परेषां च मित्रमिव सखेव सर्वेपु सुहृदिव हितकारी भवेत् मैत्रो ब्राह्मण उच्यत इति स्मृतः । इति सप्तमीकण्डिका ७
. (विश्व०) स्नात' ''क्ष्यामः' प्रतिज्ञासूत्रम् । 'कामादितरः' कामात् इच्छात इतरः शुक्रियव्रतस्थो ब्रह्मचारी । केचित्तु इतरपदार्थ शूदमाहुः । 'नृत्त 'परं । अपरं औतं वचनमस्ति । ब्राह्मणौ वीणागाथिनौ संवत्सरं गायतः, राज्यन्योऽन्य इत्यादि । क्षेमे "छेत् । अक्षेमे तु गच्छेदिति । 'नच धावेन् । क्षेम एवेत्यनुवर्तते । 'उदात्' उदपानमुदकाधारः । अपरे कूपमाहुः । नचोदकाधारतायामप्स्वात्मानं नावेक्षतेति पौनरुक्त्यापत्तिः निषेधभूयस्त्वप्रतिपत्त्यर्थत्वात् । अभ्यासे भूयांसमर्थ मन्यन्त इति न्यायादित्याहुः । प्रचयनं त्रोदनं, संधिः कुद्वारं तत्र सर्पणं गमनं, विवृतस्नानं नग्नस्नानं, शुक्तवदनमश्लीलभाषणं, सिद्धान्नभिक्षणम् अस्मिन्नर्थे श्रुति प्रमाणयति 'नह"श्रुतेः ।। वर्ष 'दिति' अप्रावृतो वस्त्रादिना ।' अस्वा""सेत् । न जातानि लोमानि यस्याः तां, विपुरसी पुरुपं विषयीकुर्वाणां पुरुषाकृति श्मश्रुयुक्तां, पण्डो नपुंसकः । उपहासोऽत्राभिगमनम् । गर्मि ""यात्' न गर्मिणीमिति ब्रूयात् 'सकु' 'नकुलं' नकुलं ब्रूयादित्यर्थः एवमत्राद्यमुद्देश्यमुत्तरं विधेयम् (१) । 'भगा 'क्षीत् । धयन्तीमात्मनो वत्सं पाययन्तीं स्वयं वा जलादिकं पिबन्तीम् । 'उर्व र्यात्' उर्वरायां सस्यक्त्या तथा तृणाद्यनन्तरितायां भूमौ पृथिव्याम् । उत्सर्पन्नित्यस्यैव विवरणं तिष्ठन् । 'स्वय र्येण काप्टेन गुदं प्रमजीत। गुदमित्यध्याहारः केचित् । स्वयं प्रशीर्णमयत्नपतितम् । 'विकृ'''यीत् नील्यादिना विकारमापादितं, माञ्जिष्ठादिनापि विकृतं निषिध्यते शुद्धस्यैव परिधानादित्यन्ये ॥ 'दृढ'"स्यात् । आरब्धं वैध न त्याज्यं वधो घातः तस्मात् (त्रायत इति वध) : स्यात् रक्षेत् । ' सर्व "मिव ' स्वपरेपा हितकारी स्यादित्यर्थः । उक्तनियमातिक्रमे एकरात्रमभोजनम् ॥ इति सप्तमीकण्डिका ॥७॥
तिस्रो रात्रीतं चरेत् ॥ १ ॥ अमाउंसाश्यमृण्मयपायी ॥ २ ॥ स्त्रीशूद्रशवकृष्णशकुनिशुनां चादर्शनमसंभाषा च तैः ॥ ३ ॥ शवशूद्रसूतकान्नानि च नाद्यात् ॥ ४ ॥ मूत्रपुरीषे ष्ठीवनं चातपे न कुर्यात्सूर्याच्चात्मानं नान्तर्दधीत ॥ ५॥ तप्तेनोदकार्थान्कुर्वीत ॥ ६ ॥ अवज्योत्स रात्रौ भोजनम् ॥ ७॥ सत्यवदनमेव वा ॥ ८ ॥ दीक्षितोऽप्यातपादीनि कुर्याप्रवर्यवाँश्चेत् ॥ ९॥ ८॥
(कर्कः)-'तिस्रो 'रेत् । स्नातस्यातो रात्रित्रयं व्राचर्योच्यते । अमाई.."पायी। भवतीति शेषः । स्त्रीशू"नम् ' कृष्णशकुनिः काकः । एपामदर्शनम् ' असं ते.' तैः स्यादिभिर्यस्य येन याहा संभाषणम् तादृक् प्रतिपिच्यते । 'शव'यात् ' शबानं क्रीत्वा लब्ध्वा वा यदद्यते तत्प्रतिषेधः । शद्वान्नं भोज्यान्नस्यापि नापितादेः प्रतिपिध्यते । सूतकानम् अर्वाक् दशाहात्मसवे सति । ' मूत्र "र्यात् । मूत्रादेरातपे करणप्रतिपंध. । 'सूर्या''धीत ' छत्रादिना । 'त• "ति ' उदकेन । ' अव'''जनम् । कर्तव्यं प्रदीपोल्कादिनाऽन्यतरण । 'सत्य''वा' कर्तव्यम् । नाधस्तना नियमाः । ' दीक्षितस्ततोऽन मूत्रपुरीपे टीवनं चातपं न कुर्यादित्येवमादीनि करोति ॥ ८॥ ॥*॥ ||*॥
(जयरामः)-तिस्र इति सातस्य सतस्त्रिरात्रं व्रतचयोंच्यते । अमांसाश्यादिः स्यादिति