________________
४८२
पारस्करगृह्यसूत्रम् ।
[ श्राद्धसूत्र
स्कंदसंवादे -- समभ्यर्च्य धूपदीपनैवेद्यानि निवेदयेत् । प्रकुर्यादथ संकल्पं कृत्याक्षय्योदकं ततः इति । ततः सुप्रोक्षितमस्त्वित्यादिनोदका दिकं दत्त्वाऽक्षय्योदकं तन्त्रेण दद्यात् । तथा च कात्यायनः---अक्षथ्योदकदानं तु अर्धदानं विशिष्यते । पष्ठचैव नित्यं तत्कुर्यान्न चतुर्थ्या कदाचनेति । अतिदेशस्तन्त्रनिषेधार्थः । अक्षय्यमस्त्विति प्रोक्तः प्रत्येकं पितृतः क्रमात् । इति शङ्खवचनात् । अघोराः पितरः सन्तु सन्तु इत्युक्ते गोत्रं नो वर्धतां वर्धतामित्युक्ते दातारो नोऽभिवर्धतां वेदाः सन्ततिरेव च । श्रद्धाचनो मा व्यगमद्बहु देयं च नोऽस्त्वित्याशिपः प्रतिगृह्य । इतिशब्द आद्यर्थे । तेन स्मृत्युक्तमन्यदप्याशी:प्रार्थनमिति श्लोककरणमित्यर्थः । सन्त्वित्युक्त इति प्रतिवचनग्रहणं सर्वत्रप्रात्यर्थम् । तथा च स्कन्दसंवादे—-अघोराः पितरः सन्तु सन्त्वित्युक्ते पुनर्द्विजैः । गोत्रं तथा वर्धतां नस्तथेत्युक्तत्र्व तैः पुनः ॥ दातारो नोऽभिवर्धतां वेदा: संततिरेव च । श्रद्धा च नो मा व्यगमद्वहुदेयं च नोऽस्त्विति । अन्नं चनो वहु भवेदतिथींश्च लभेमहि । याचितारश्च नः सन्तु मा च याचिष्म कंचन । इत्येता आशिषः सर्वा गृहीयात्प्रतिभाषितमिति । अथ चेतिशब्दः प्रकारे । तेन तिलकमूर्धाभिषेकसव्यपूजादिप्रकारेणाशीःप्रार्थनं कर्तव्यमित्यर्थः । तथा च वृद्धयाज्ञवल्क्यः -- ततश्च तिलकं कुर्यान्मत्रेणानेन यत्नतः । मत्रश्च नित्यानुष्टानेत्यागि (१) प्रागेव दर्शितः । एतच्चाशीः प्रार्थनं पित्र्येष्वेव यज्ञोपवीतिना कार्यमिति प्रागुक्तम् । दक्षिणां दिशमाकाङ्क्षन्याचे ते मान्वरान्पितॄनिति मनुवचनात् । स्कंदसंवादेऽपि — अक्षय्यं सर्वमेवास्त्वित्युक्तत्वा भूयः समर्चयेदिति मूर्धाभिषेकञ्चाक्षय्यदानात्पूर्वमिति केचित् । 'स्वधावाचनीयान्सपवित्रान्कुशानास्तीर्य स्वधां वाचयिष्य इति पृच्छति' स्वधावाचनीया न्युजोपरिस्थापिताः कुशाः पवित्राणि तदधःस्थापितानि । तेपां कृतप्रयोजनत्वादन्यानि पवित्राणि कार्याणीत्यन्ये । तत्कर्कादिभिरनादृतमित्युपेक्षणीयम् । ततश्च सपवित्रान्स्वधावाचनीयकुशानादायास्तीर्य स्वधां वाचयिष्य इति पङ्क्तिमूर्धन्यं सर्वान्वा पृच्छेदित्यर्थः । अत्रैतत्संदिह्यते - किमेषामास्तरणं पङ्क्तिमध्ये उत पार्श्व इति । अत्रैक आहुः पिण्डपुरस्तादिति । पिण्डान्तराल इत्यन्ये । एतदुभयमप्ययुक्तं, प्रमाणाभावात् । अतश्च पिण्डोपरि परिस्तीर्यापोऽभिनिषिश्चेदित्यर्थः । तथा च गोभिलसूत्रम् - स्वधावाचनीयान्पिण्डोपरि समास्तीर्येति । परिशिष्टेऽपि — पवित्रान्तर्हितान्पिण्डान्सिश्चेदुत्तानपात्रकृदिति । न चैतस्य पारशात्रिकत्वान्नैवमिति वाच्यम् । स्त्रधावाचनिकं सर्वे पिण्डोपरि समाचरेदिति मस्त्यपुराणोक्तेः । स्वधावाचनमेष्विति स्वधावाचनीया इति छप्रत्ययान्तेन परप्रयुक्तास्तन्नाशे प्रतिनिधि: कर्तव्य इत्युक्तं मुख्यद्रव्यापचारत्वात् । तथा ह्युत्तरं सूत्रं - स्वधावाचनीयेष्वपो निपिश्वतीति । 'वाच्यतामित्यनुज्ञातः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यो मातामहेभ्यः प्रमातामहेभ्यो वृद्धप्रमातामहेभ्यश्च स्वघोच्यता★ मित्यस्तुस्वधेत्युच्यमाने स्वधावाचनीयेष्वपो निषिध्वति चकारो मात्रादिसमुच्चयार्थः । पृथङ् - निर्देशस्तन्त्राभावप्रदर्शनार्थः । स्वधावाचन एव चेत्युक्तेः वाच्यतामिति । 'उत्तानं पात्रं कृत्वा यथाशक्ति दक्षिणां दद्याद्राह्मणेभ्यो विश्वेदेवाः प्रीयन्तामिति देवैर्वाचयित्वा' पात्रं न्युब्जम्, यथाशक्तीति ग्रहणं समापनदक्षिणाया अपि विव्यर्थ, ब्राह्मणेभ्य इति स्मृत्यन्तरोक्तपिनुदेशव्युदासार्थम् । तेन ब्राह्मगोडेशेनैव दक्षिणादानं सूत्रकृदभिप्रेतम् । तथा च देवलः -- आचान्तेभ्यो द्विजेभ्यश्च प्रयच्छेदक्षिणामिति । पित्रुदेशपक्षस्तु — पितृभ्यः प्रथमं भक्त्या तन्मनस्कः समाहितः । सुखघेत्यागिपा युक्तो दद्याच्छक्त्या तु दक्षिणामित्यादि विष्णुपुराणाद्युतोऽन्यशाखिविषयः । वाचयित्वेति कारितार्थन - देशाद्विश्वेदेवा. प्रीयन्तामिति ब्रूतेति द्विजान्प्रत्यध्येषणमुक्तम् । अत्रायं प्रयोग. - अस्मत्पितुरमुकशर्मणोऽमुकसगोत्रस्य वसुरूपस्य श्राद्धप्रतिष्ठार्थममुकगोत्रायामुकशर्मणे ब्राह्मणायेत्यादि तुभ्यमहं संप्रदद् इति । तत्रत्वे त्वस्मत्पितॄणामिति पष्टीबहुवचनम् । पित्रुहेशपक्षे तु अस्मत्पित्रे पितृभ्य इति वा चतुथ्योंहिश्य न ब्राह्मणोद्देश इति विशेषः । सतिलं नामगोत्राभ्यां दद्याच्छक्त्या तु दक्षिणाम् । स्व
I