Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
Catalog link: https://jainqq.org/explore/004895/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo नमः श्रीगुओमसये ई शन स्तुति श्री विजयरण, श्री सिद्धां, श्री सभाग्यांग रि तेमज श्री देववन्द्र पांडवकृत टीका T जावियाद साचव्युं. महामहोपाध्याय श्री पोविजष्णुत एन्द्र स्तुद श्री रविसागर मुक्तिरस्कृत श्री वीस्तुति तथा पर्वाचार्यप्रणित पंचनिति अयुरो सान ducation International dekha d pa.pU. वैराग्यदेशनादा विजय हेमचंद्रसुरीश्वरजी महाराज a] 25 www.aine Page #2 -------------------------------------------------------------------------- ________________ नमो नमः श्रीगुरुप्रेमसूरये श्री शोभन स्तुति (स्तुति चतुर्विशतिका) श्री जयविजयगणि, श्री सिद्धचंद्रगणि, श्री सौभाग्यसागर सूरि तेमज श्री देवचन्द्र मुनिवरकृत टीका तेमज न्यायविशारद न्यायाचार्य महामहोपाध्याय श्री यशोविजयकृत ऐन्द्र स्तुति, श्री रविसागर मुनिराजकृत श्री वीरस्तुति तथा पूर्वाचार्यप्रणित पंचजिनस्तुति (अवसूरिओ सहित) संवत : 2062 : संपादक : प्रो. हीरालाल रसिकदास कापडीया (M.A.) : प्रेरक : प.पू. वैराग्यदेशनादा आचार्यदेव श्रीमद् विजय हेमचंद्रसूरीश्वरजी महाराजा C/o. बी. सी. जरीवाला शोप नं.5, बद्रिकेश्वर सोसा., मरीन ड्राइव, 'ई' रोड, मुंबइ-2 -: प्रकाशक : श्री जिनशासन आराधना ट्रस्ट C/o. चंद्रकांत एस. संघवी 6, बी, अशोका कोम्प्लेक्ष, पाटण (u.gu.) मुद्रण : पारस प्रिन्टस्, फोर्ट, मुंबई -1 : फोन 22825784 मूल्य : 250/ Page #3 -------------------------------------------------------------------------- ________________ दिव्यकृपा पूज्यपाद सिद्धांतमहोदधि, स्व. आचार्यदेव श्रीमविजय प्रेमसूरीश्वरजी महाराजा पूज्यपाद वर्धमान तपोनिधि, गच्छाधिपति स्व. आचार्यदेव श्रीमद् विजय भुवनभानुसूरीश्वरजी महाराजा क शुभाशिष क पूज्यपाद सिद्धांतदिवाकर गच्छाधिपति आचार्यदेव श्रीमद् विजय जयघोषसूरीश्वरजी महाराजा 6 पुण्यप्रभाव परम पूज्य समतासागर स्व. पंन्यासजी श्री पद्मविजयजी गणिवर्यश्री 6 प्रेरणा-मार्गदर्शन : 5. पू. वैराग्यदेशनादक्ष आचार्यदेव श्रीमद् विजय हेमचंद्रसूरीश्वरजी महाराजा श्रुतसर्जनसुकृतप्रशस्ति अनेकानेक विशेषताओ अने भक्तिरसथी परिस्कृत अने अलंकृत एवा आ "शोभन stuti"nAmanA ग्रंथरत्नना प्रकाशननो संपूर्ण लाभ प.पू. वैराग्यदेशनादक्ष आचार्यदेव श्रीमद् विजय हेमचंद्रसूरीश्वरजी म.सा. तथा तेमना शिष्यरत्न पंन्यासप्रवर श्री कल्याणबोधिविजयजी गणिवरनी प्रेरणाथी श्री बाबुभाई सी. जरीवाला चेरीटेबल ट्रस्ट, वडोदरा तथा श्री आदिनाथ जैन संघ तरथी लेवामां आवेल छे. प्राचीन ग्रंथोद्धारना महत्वपूर्ण कार्यमां ट्रस्टना आ योगदाननी हर्षितहृदये अनुमोदना करीए छीए. ली. श्री जिनशासन आराधना ट्रस्ट (मुंबई) Page #4 -------------------------------------------------------------------------- ________________ कर्म साहित्य विशारद सिद्धांत महोदधि प.पू. आचार्य भगवंत श्रीमद् विजय प्रेमसूरीश्वरजी महाराजा Education International SIM For Private & P al use only Page #5 -------------------------------------------------------------------------- ________________ Page #6 -------------------------------------------------------------------------- ________________ SSC/ST/ST/SC/SC/ST/SPOSTS SSS SSS SSC/2/ SSBS/9979922999 / SS FEE DO OKS मोक्ष मार्गना साचा सारथी सूरिप्रेमना आज्ञांकित पट्टालंकार प.पू. आचार्यदेव श्रीमद् विजय @ग्म्भऊशसूरीश्वरजी महाराजा SWZZQSQSQSQSQS Page #7 -------------------------------------------------------------------------- ________________ Page #8 -------------------------------------------------------------------------- ________________ 3 kiScit प्रास्ताविकम् प.पू. आचार्यप्रवर शोभनसूरि विरचिता 'ऽश्री शोभनस्तुति'" ग्रंथना पुनः प्रकाशन प्रसंगे अपूर्व आनंदनी लहेर अंतरमां प्रसरे छे. 24 जिनेश्वर भगवंतोना 4-4 थोयना जोडाओने विविध छंद अने अलंकार मळ्या जोता दिग्मूढ बनी जवाय छे. विद्वत्ता अने लावण्यतानो अहीं संगम थयो छे. संस्कृत भाषा परनी गजबनी पकड साथे भक्तिभावथी भीगी भीगी स्तुतिओ हृदयना तारने झणझणाव्या विना रहेती नथी. स्तुतिओमां प्रतिबिंबित थतुं भक्तहृदय रचयिता विशे अपूर्व अहोभाव जगाडे छे. तथा आत्माने भक्तिरसमां तरबोळ करी दे छे. चतुष्टीकामय स्तुति चतुर्विशतिका उपरांत महो. यशोविजयजी विरचित ऐन्द्रस्तुति तथा श्रीरविसागरमुनिकृत श्रीवीरस्तुति तथा पूर्वाचार्यप्रणित पंचजिनस्तुति (अवसूरिओ सहित) अत्रे प्रतिपादित छे. ते सर्वेनुं संशोधन-संपादन-स्पष्टीकरण-विवरणादि पंडितवर्य श्री हीरालाल रसिकलाल कापडीया (M.A) ए अतिपरिश्रम लईने अतिप्रशंसनीय अने अनुमोदनीय श्रुतभक्ति बजावी छे. तथा तेनुं प्रकाशन आगमोदय समिति तरफथी थयेल. दुर्लभता पामेल ग्रंथने सुलभ बनावता पुनः प्रकाशन प्रसंगे पूर्वसंपादक अने पूर्वप्रकाशक प्रत्ये भारोभार कृतज्ञतानी लागणी व्यक्त करीए छीए. ग्रंथनी गरवी गरिमा अने संपादकनो परिश्रम ग्रंथनो भूमिकामां घोतित थाय छे. जेनुं दिग्दर्शन करवा वाचकवर्गने विनंति छे. विशेष नोंध : आजे जैन श्रमण-श्रमणी समुदायमां संस्कृत काव्यना अभ्यासमां नैषध, कीरातादि जे जैनेतर काव्यो करावाय छे जैनकाव्यसाहित्य पण तिलकमंजरी, हीरसौभाग्य, ऋषभपंचाशिका, भक्तामर, कल्याणमंदिरादि तथा प्रस्तुत शोभनस्तुत्यादि उत्तम काव्योथी भरपूर छे. वळी आ काव्यो भक्तिरसथी तरबरतर छे जे भक्तहृदयसर्जन-अंजनकारी छे. तेथी आ काव्योनो अभ्यास पण लाभदायी थई शके. प्रस्तुत ग्रंथरत्न पण जाणे अभ्यासनी दृष्टिए ज तैयार थयुं होय तेम तेना दिशावलोकन परथी जाणी शकाय छे. तेना अध्ययन-अध्यापनादिनी प्रवृत्ति आपणा श्रीसंघमां वधे ते ईच्छवा योग्य छे. आजे वर्षो पूर्वना आवा महत्वना अने प्रकाशित ग्रंथो क्यांक क्यांक ज जोवा मळे छे. आवतीकाले जोवा पण मळशे के केम ते प्रश्न छे. लुप्तप्रायः अने नष्टप्रायः थता आवा ग्रंथोने जाळववा ए आपणे फरज छे. आपणा पूर्वजोए अतिपरिश्रम ने काळजी लईने आपणा सुधी ते पहोंचाड्या छे. आपणे आगळसुधी आ श्रुतधाराने वहेती राखवानी छे. अने ए ज उद्देश्यथी प.पू. वैराग्यदेशनादक्ष A.bha.श्री. विजय हेमचंद्रसूरीश्वरजी महाराजानी प्रेरणाथी श्रृतोद्धारनुं कार्य आरंभ्युं. आज सुधीमां 275 जेटला ग्रंथो पुनर्मुद्रित थईने श्री संघने चरणे भेट धराया छे. हजी पण आ कार्य चालु ज छे. श्रुताधिष्ठायिका श्री सरस्वतीदेवी अमोने आ कार्यमां सहायता बक्षे ए ज अभ्यर्थना सह. ली. श्री जिनशासन आराधना ट्रस्ट चंद्रकुमार बी. जरीवाला ललितभाई रतनचंद कोठारी पुंडरीकभाई अंबालाल शाह Page #9 -------------------------------------------------------------------------- ________________ ALLINRN N IN // सूरिप्रेमाष्टकम् ॥ रचयिता - पंन्यास: कल्याणबोधिविजयगणी (वसंततिलका) श्रीदानसूरिवरशिष्यमतल्लिका स, वैराग्यनीरजलधि-निकटस्थसिद्धिः, गीतार्थसार्थसुपतिप्रणताङ्घ्रिपद्मः । संसारतारणतरी शमसौख्यशाली । सिद्धान्तवारिवरवारिनिधिः महर्षिः, स्वर्गापवर्गफलदः कलकल्पवृक्षः, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥ 1 ॥ श्रीप्रेमसूरिरवताद्भवरागनागात् ॥ 5 ॥ चारित्रचञ्दनसुगन्धिशरीरशाली, ऐदंयुगीनसमये हि समस्तवर्षे ! स्वाध्यायसंयमतपोऽप्रतिमैकमूर्तिः । मन्ये न साधकवरः pripuurnnshiilH| मौनप्रकर्षपरिदिष्टमहाविदेहः, मन्ये करालकलिकालजवीतरागः, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥ 2 ॥ श्रीप्रेमसूरिरवताद्भवरागनागात् ॥ 6 ॥ कर्माख्यशास्त्रनिपुणो हानुहीरसूरिः, अत्यन्तनिःस्पृहमनःकृतदभ्ररागः, * विश्वाद्भुतप्रवरसंयतगच्छकर्ता । संतोषकेसरिविदीर्णविलोभनागः । जैनेन्द्रशासनमहत्कुशलौघकल्पः, कल्याणबोधिमचलं प्रतिजन्म दद्यात्, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥ 3 ॥ श्रीप्रेमसूरिरवताद्भवरागनागात् ॥ 7 ॥ दर्शस्य रात्रिसदृशे कलिकालमध्ये, क्वाऽहं भवद्गुणसमुद्रतलं यियासुः, प्रेमामृतेन विलसत्परिपूर्णचन्द्रः । नाऽहं भवत्स्तुतिकृतेऽस्मि समर्थबुद्धिः । लोकोत्तरास्वनितदर्शितसार्वकक्षः, नाऽहं भवत्पुनितपादरजोऽप्यरे ! 'स्मि, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥ 4 ॥ कल्याणबोधिफलदातृतरो ! नतोऽस्मि ॥ 8 ॥ Page #10 -------------------------------------------------------------------------- ________________ // सूरिभुवनभान्वष्टकम् ॥ रचयिता - पंन्यासः कल्याणबोधिविजयगणी सज्ज्ञानदीप्तिजननैकसहस्रभानो ! सद्दर्शनोच्छ्रयविधौ परमाद्रिसानो ! दुष्कर्मभस्मकरणैकमनः कृशानो ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् 11811 (वसंततिलका) यो वर्द्धमानतपसामतिवर्द्धमान भावेन भावरिपुभिः प्रतियुध्यमानः । क्रुच्छद्मलोभरहितो गलिताभिमानो भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥ 2 ॥ तेजः परं परमतेज इतो समस्ति दुर्दृष्टिभितदमिचंदनि चामिदृष्टिः । भूताऽपि शैलमनसां नयनेऽश्रुवृष्टिः भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥ 3 ॥ - तुभ्यं नमो भविकपङ्कजबोधभानो ! तुभ्यं नमो दुरितपङ्कविशोषभानो । तुभ्यं नमो निबिडमोहतमोघ्हभानो ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥ 4 ॥ गुणैर्महानसि गुरो ! गुरुताप्रकर्ष ! पापेष्वपि प्रकृतदृष्टिपियूषवर्ष । वृत्त्यैकपूतपरिशुद्धवचोविमर्श ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥ 5 ॥ कल्लोलकृद्वरकृपा भवतो विभाति देदीप्यते लसदनर्घ्यगुणाकरोऽन्तः । गम्भीरताऽतिजलधे ! नयनिम्नगाधे ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥ 6 ॥ सीमानमत्र न गता न हि सा कलाऽस्ति प्रक्रान्तदिक्सुगुणसौरभ भाग्गुरोऽसि । दृष्टाश्च दोषरिपवः दशमीदशायां भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥ 7 ॥ त्वद्पादपद्मभ्रमरेण देव । श्रीहेमचन्द्रोक्तिकृता सदैव । भानो ! नुतोऽसीत्यतिभक्तिभावात् त्वत्संस्मृतेः साश्रुससम्भ्रमेण ॥ 8 ॥ डन् डन् डन् ( इन्द्रवज्रा ) Page #11 -------------------------------------------------------------------------- ________________ गुर-गुण-अमृत-अंजलि त्वदीयं तुभ्यं समर्पयामि । जेओ संसारीपणे लंडननी ओक्सफोर्ड युनिवर्सीटीमां CAnI समकक्ष बेकींगनी परीक्षामां first class Avela हता. जेओ भरयुवानवयमां दीक्षित बन्या हता. जेओ प.पू. गुरुदेवश्री विजय प्रेमसूरीश्वरजी म. ना सांनिध्यमां जीवनभर रहेवा द्वारा "आजीवन अंतेवासी" बन्या हता, तेओनी तनतोड सेवा करी अने तेओना 'परमकृपापात्र' बन्या हता. जेओ वर्धमान तपनी 108 ओळी करवा द्वारा "वर्धमान तपोनिधि' बन्या हता. जेओ न्याय दर्शननो ऊंडो अभ्यास करी "न्याय विशारद" बन्या हता. जेओ न्याय-व्याकरण-कर्मग्रंथो-योगग्रंथो-आगमग्रंथो-साहित्यग्रंथोना तलस्पर्शी अभ्यास करी 'महाविद्वान् बन्या हता. जेओ पद्दर्शनना सांगोपांग खेडाणथी "तर्कसम्राट' बन्या हता. जेओ 45 आगम ग्रंथोना संपूर्ण अध्ययन द्वारा आगमज्ञ' बन्या. जेओ विद्वान-संयमी-आचारसंपन्न एवा 250 जेवा शिष्योना परमतारक गरदेव अने विजय प्रेमसूरिसमुदायना महान गच्छाधिपति बन्या हता. जेओ बेजोड विद्वान होवानी साथे 'परमगीतार्थ' हता. जेओ अनेक अंजनशलाकाओ-प्रतिष्ठाओ-cha'rI पालित संघो उपधानो-दीक्षाओ ऊजमणाओ विगेरे शासनना कार्यो कराववा द्वारा 'परम शासनप्रभावक बन्या हता. जेओ शास्त्रशुद्ध अने वैराग्यनितरती देशना द्वारा भारतभरना संधो अने लोकहृदयना 'आस्थाकेन्द्र बन्या हता. जेओ पू. प्रेमसूरि म. ना अंतर आशिषथी प्रारंभायेल युवानोनी कायापलट करती युवा शिबिर ना 'आद्य प्रणेता' हता. जेओ परमात्माना परम भक्त' हता. जेओ कट्टर 'आचार संपन्न' हता. जेओ निर्दोष जीवनचर्याना आग्रही हता. Page #12 -------------------------------------------------------------------------- ________________ 7 जेओ 40/40 वर्षथी चालता 'दिव्यदर्शन' पाक्षिकना माध्यमे शुद्ध-सात्विक-शास्त्रशुद्धमोक्षैकलक्षी तात्विक साहित्यना रसथाळ पीरसवा द्वारा सकळ जैन संघना 'महा उपकारक' बन्या हता. जेओ शास्त्रो अने शास्त्रीय पदार्थोना अर्थनी रक्षा माटे पूरी ताकातथी झझूमी शास्त्रनी रक्षा करवा द्वारा 'सिद्धांत संरक्षक' बन्या हता. जेओ परमतेज-योगदृष्टि समुच्चय-यशोधर चरित्र-अमीचंदनी अमीदृष्टि-सीताजीना पगले पगले जेवा तात्विक-सात्विक 250 जेवा ग्रंथोना सर्जन करी 'महान साहित्य सर्जक' बन्या हता. जेओ ज्ञानस्थवीर हता, वयस्थवीर हता, पर्याय स्थवीर हता. जेओ जीवनभर सुधी अणिशुद्ध 'संयमना साधक' हता. जेओ वैराग्यझरती वाणी द्वारा अगणित आत्माओने संसारना सुखथी विमुख करीने मोक्षाभिमुख बनाववा द्वारा श्रीसंघना साचा-सफळ धर्मोपदेशक-मार्गदर्शक बन्या हता. जेओ सेकंडो युवानोने दीक्षित करी, भणावी गणावी, विद्वान अने संयमी बनाववा द्वारा 'श्रमणोना भिष्मपितामह' बन्या हता. जेओ दीर्घदष्टि वापरी शास्त्रसापेक्ष रही संघमां वर्षोथी चालता संघर्षो अने संकलेशोनो अंत लाववाना तनतोड प्रयत्नमां पोतानो सिंहफाळो आपवा द्वारा 'संघ एकताना प्रवर शिल्पी' बन्या हता. जे संघएकतानी ठंडक अने मीठा फळो आजे श्रीसंघ भोगवी रह्यो छे. जेओ शास्त्रीय संगीत अने राग-रागीणीओना सूक्ष्मज्ञान साथे कोयल जेवा मधुर कंठना कुदरती वरदानना स्वामी होवाने कारणे बेजोड 'संगीत अने स्वरसम्राट' हता. तेमना मुखेथी गवाता स्तवनो-सज्झायो सांभळी भाविको डोली उठता. जेओश्रीए संघने 250 जेवा विद्वान अने संयमी शिष्योनी भेट धरी. 250 जेवा सात्विक ग्रंथोनी भेट धरी, 40/40 वर्ष सुधी मौलिक साहित्यना रसथाळ समा "दिव्यदर्शन" नी भेट धरी, संघर्षो मीटावी श्रीसंघनी एकता करी (50/50 वर्ष सुधी भारतभरमां विचरी शास्त्रीय देशनानी अमृतधारा वरसावी). साचा अर्थमां "श्री संघकौशल्याधार" बन्या हता. एवा महामहिम गच्छाधिपति पू. गुरुदेवश्री भुवनभानुसूरीश्वरजी महाराजानां चरणोमां सादर समर्पण Hai Shi Page #13 -------------------------------------------------------------------------- ________________ आगमोद्धारक-व्याख्याप्रज्ञ-जैनाचार्यश्रीआनन्दसागरसूरिवराणां ॥jiivndigdrshnm // सार्वसिद्धान्तसमृद्धान्, नत्वा संयमिशेखरान् । आनन्दजीवनस्याहं, कुर्वे मन्दोऽवलोकनम् ॥ 1 ॥ येषां मनिमण्डलीमर्धमुकुटमणीनां प्रवचनपीयूषपानपीवराणां व्याख्याप्रज्ञानामागमोद्धारकाणा श्रीआनन्दसागरसूरीश्वराणाममूल्येन साहाय्येन भारतमेदिनीमातेण्ड-वाचकवर्य-विद्यावारिधिवन्दारुमन्दारश्रीउमास्वातिकृतस्य स्वोपज्ञभाष्येण श्रीसैद्धसेनीयबृहद्वृत्त्या च विभूषितस्य तत्त्वार्थाधिगमसूत्रस्य संशोधनकर्मणि चतुर्विशतिकादिकाव्यानां चानुवादादिकरणे समर्थोऽहं सञ्जातस्तेषां समर्पितागमोदयसमितिप्रकाशितपुस्तकपुण्यानां महानुभावानां जीवनदिग्दर्शने श्रेष्ठिजीवनचन्द्रप्रेरणया उपक्रम्यते म्याऽधुना। सौजन्य-सौन्दर्य-संस्कृतिशालिनि भारतवर्षेऽस्मिन् पोस्फुरीति गुणगणगौरवेन गूर्जरदेशः । तत्र च विराजति कपटवाणिज्याभिधानं नगरं यत्र निवसति स्म मगनलाल भाइचंद गांधीत्यावः सद्गृहस्थो धर्मज्ञो मतिमान् । तस्य यमुनानाम्नी धर्मपत्नी आसीत् । सांसारिकसुखमनुभुञ्जाना सा सुषुवे मणीलालाख्यं पुत्ररत्नमादिमम् । तदनन्तरं 1931 तमे वैक्रमीयाब्दे आषाढमासेऽमावास्यां द्वितीयं तनयतरणिमजीजनत् यच्चरित्रप्रणयने प्रयासोऽयम् । अस्य हेमचन्द्रेति नाम निष्पन्नम् । जन्मनोऽष्टसु वर्षेषु व्यतिक्रान्तेषु लेखशालामलङ्कन्तवान् च्रित्र्नाय्क्ः। शैशवादेव जनकोपदेशेन स्वाग्रिमबन्धुमणीलालदीक्षाप्रसङ्गेन च वैराग्यरङ्गरगितस्वान्तोऽप्ययं हठात् परिणायितः 1942तमे वर्षे शान्तिदासतनुजरणछोडदासस्य माणेकनाम्नी सुतनयां पुत्रवात्सल्यपीडितया निजजनन्या । कृच्छ्रेण शरच्चतुष्टयमतीत्य गृहत्यागतत्परेणानेन स्वीकृता दीक्षा लींबडीग्रामे श्रीझवेरसागरसकाशे, किन्तु कौटुम्बिकैः कदर्थितो राजसत्तासन्तापितो भवान् पुनः गृहस्थाश्रमं प्रपेदे । कतिपयमासान् कष्टेन निर्वाह्य गृहस्थवेषादिना स्वजनान् सन्तोष्य पूज्यतातचरणानुज्ञापूर्वकं 1947तमे वर्षे ज्येष्ठशुक्लैकादश्यां कक्षीकृतं प्रात्राज्यसाम्राज्यं लींबडीग्रामे श्रीझवेरसागरमुनिरत्नसान्निध्ये । तदा आनन्दसागरेति विश्रुतिरजनि । एतं वृत्तान्तं 1 एतदर्थ साधनीभूतो ' हिंदी जैनबन्धुग्रन्थमाला ( इन्दौर )' संस्थया 2453तमे वीराब्धे प्राकाट्य नीतस्य श्रीहिन्दीपञ्चप्रतिक्रमणेतिनाम्नो ग्रन्थस्य 'आनन्दपरिचयः', यतो मम साक्षात् परिचितिः सुरिवरत्रिदिनामिका पत्रप्रेषणादिरूपा तु व्र्स्स्प्रायिक्॥ Page #14 -------------------------------------------------------------------------- ________________ 8 आ जीवनदिग्दर्शनम् विदित्वा संसारासक्ताः श्वशुराद्याः पुनः नानोपसर्गर्भवन्तं चिक्तिशुः, परन्तु पूर्वीणपुण्यप्रतापेन पूज्यपितृप्रयत्नेन च शान्तिं गतास्ते । चातुर्मासे पूर्ण परलोकं जग्मुगुरवः श्रीझवेरसागरा येभ्यो विशिष्टविद्याग्रहणे उन्मनसो भवन्त आसन् । लघुवयसि गुरुविरहवेदनाव्याकुलाः श्रीमन्तः1948 तमे वर्षे पावनीचक्रुः स्वागमनेन राजनगरम्, ततः प्रायःप्रतिवर्ष विजयुः ग्रामानुग्रामम् । भवन्तः पवित्रयामासुः1949तमे उदयपुरं,1950तमे पालीनगरं, 1951 तमे सोजतपुरं, 1952तमे पेटलादं, 1953तमे छाणी, 1954तमे स्तम्भन. तीर्थ, 1955तमे साणंदं च । व्याकरणतर्कन्यायशास्त्राध्ययनानुकूल्यार्थमाजग्मुः 1956तमे वर्षे राजनगरे यत्र वर्षत्रितयं vytiitvntsttrbhvntHshriiaanndsaagraaH| ततो भावनगरे चातुर्मासं कृत्वा पुनरागतवन्तो राजनगरे भवन्तो यत्र भगवतीयोगवहनपूर्विको पंन्यासपदवीं लेभिरे 1960 तमे वर्षे आषाढशुक्लदशम्यां पंन्यासश्रीनेमिविजयसकाशात् । वर्षान्ते स्वजन्मभूमि भूस्स्यामासुः। ततः 1962तमेऽब्दे भावनगरं, 1963तमे सूर्यपुरं, 1964तमे मुम्बापुरीं च महन्महःपूर्व प्वित्र्यामासुः। अस्यां मोहमयीनगर्या भवत्सदुपदेशेन स्वर्गस्थगुलाबचन्द्र देवचन्द्रेत्यभिधस्य महाशयस्य सम्मत्या संस्थापिता श्रेष्ठिदेवचन्द्र-लालभाइ-जैनपुस्तकोद्धार-संस्था एतत्कीर्यवाहकचतुष्टयेन यया लक्षरूप्यकात्मकस्य मूलधनस्य वृद्धिव्ययेन प्रसिद्धिमानीता अनेके ग्रन्था मनीषिमनोमयूरं न्र्त्य्न्ति। चातुर्मासे पूर्णतां गते 'antarikSa'tIrthavandanAya जग्मुर्भवन्तः स्वशिष्यसमुदायसमेतास्तत्तीर्थगन्तसङ्घसार्धम् । ततः 1965तमेऽब्दे प्रयाणं चक्रुः येवला प्रति । ततः 1966तमे वर्षे पुनर्मण्डयामासुर्निजागमनेन मूर्यपुरंपंन्यासा इमे यत्रोपधानादिक्रिया कारिता। 1968 तमाब्दीयं चातुर्मासं जातं स्तम्भनतीर्थे, ततश्चलिता इमे उपस्थितबुद्धयः छाणीग्रामं यत्र निजसंसारिकबन्धुःश्रीमणिविजयमुनिः पंन्यासपदवी प्रापितः पं.श्रीसिद्धिविजय(श्रीविजयसिद्धिमूरि )द्वारा । 1970 तमेऽब्दे पत्तननगरं प्रापुर्भवन्तो यत्र न केवलं प्राचीनागमप्रकाशने कटिवद्धा अभूवन् वेणीचंदसूरचंदेत्यभिधस्य श्रेष्ठिनो विज्ञप्त्यात्मकया प्रेरणया, किन्तु संस्थापयामासुःश्रीआगमोदयसमिति 'bhoyaNI'grAme यद्वृत्तान्तलेशोऽवगम्यते आमुख( Foreword )तः । अपरश्च एभिरागमकामधेनुदोग्धृभिः अनेकाः साधुसाध्व्य उपकृता आगमवाचनया यत्प्रभावेण भवद्भ्य आगमोद्धारकेति पदवीं मुदा ददुः सर्वेऽपि सार्वा ज्ञाः। द्वितीया आगमवाचना कर्पटवाणिज्येऽजनि, तृतीया तु राजनगरे 1972तमाब्दीये चातुर्मासे चतुर्थी पञ्चमी च सूर्यपुरे । अस्मिन् मदीये जन्मनगरे गुलावभाइ बालुभाइ नाम्ना नगरप्रेष्ठिनाऽलङ्कृताया सभायां श्रीमन्मुक्तिविजयगणिवरविनेयरत्नबालब्रह्मचारिश्रीमद्विजयकमलमूरीशैः 1974तमेऽब्दे वैशाख शुक्लदशम्यां विभूषिता भवन्त आचार्यपदवीप्रदानेन विविधनगरनगरीपतिष्ठितगृहस्थच्छात्रानुमोदनपूर्वकम् । 1 1964 तमेऽब्दे विभूषिता इमे सूरिपदप्रदानेन । 2 एतेषां नामधेयानि यथा-(a) नगीनभाइ घेलामाइ, (A) केसरीचद रूपचंद, (i) वीजकोर( देवयन्द्रम्य सुपुत्री), (I) जीवनचंद साकरचंद । Page #15 -------------------------------------------------------------------------- ________________ श्रीआनन्दसागरसूरिवराणाम् आगममुद्रापणस्य प्रगति सिषाधिषव इमे गुणभूरयः सूरयः प्रयाता मोहमयीनगरी मासद्वयान्ते । अनन्तरीयेऽब्दे तु पुनरागताः मूर्यपुरे यत्र जैनानन्दपुस्तकालयं संस्थापयामासुः । ततो झवेरी जीवनचंद.नवलचंदेत्यभिधानकेन सङ्घपतिना सार्ध चेलुर्भवन्तः पादलिप्तपुरीं श्रीसिद्धाचलाइवस्य तीर्थाधिराजस्य यात्रानिमित्तम् । तत्रापि प्रारब्धा आगमवाचना 1976तमस्य हायनस्य चातुर्मासे । भवदनवद्यवैशारद्यचकितचित्ता आगमवाचनालाभकामुका देशान्तरवर्तिनोऽपि विज्ञाप. यामासुर्भव्यजनाः श्रीमतो भवतः सौवसौवपुरपावनार्थ क्षेत्रस्पर्शनया । अङ्गीकृत्य तेषां विज्ञप्ति विहारक्रमेण प्रथमं 'रतलाम 'नगरं पावयामासुः 1977तमेऽब्दे चैत्रकृष्णद्वितीयायाम् । अत्र विवाहप्रज्ञप्ति-समवायाङ्गागमवाचनाषष्ठी प्रारब्धा 'श्रीऋषभदेवजी केशरीमलजी श्वेताम्बरसंस्था' च संस्थापिता ययाऽपि कतिपये ग्रन्थाः प्रकाशिताः । एतद्वर्षचातुर्मासं चक्रुः सैलानाराज्ये तनगराधिपतिश्रीदिलीपसिंहविज्ञप्तिपुरस्सरम् । सूरीश्वरसदुपदेशसुधारसास्वादनानन्दितचेतसा धर्मजिज्ञासुना नरपतिनाऽमुना जीवहिंसानिषेधात्मकोऽमारिपटहो ध्वनितः स्वदेशे मुद्रालेखश्च समादत्तः मूरिभ्य्ः। वर्षाऽन्ते समलश्चक्रे रतलामनगरम् , ततः भोपावरतीर्थ प्रति चेलुर्यात्राकाम्य्या। ततः 1978तमेऽब्दे पुनरागताः रतलामम् । वर्षाधिकं यत्र स्थित्वा मेदपाट( मेवाड )जीर्णचैत्योद्धारकर्मणि नगरवासिनः प्रोद्युक्तमनसः कृत्वा सम्मेतशिखरयात्रार्थ प्रस्थानं चक्रुः । 1980 तमेऽब्दे तत आगताः कलिकातापुरम् । अत्रापि ज्ञानप्रदीपमकाशनपटवोऽमी संस्थापयामासुः संस्था जैनसाहित्यस्य हिन्दीभाषान्तरपचारार्थ यत्कृते एकत्रीकृतानि रूप्यकाणां दश सहस्राणि । 1981तमेऽब्दे अजीमगंजमलश्चक्रुः । ततः सम्मेतशिखरतीर्थस्य यात्रा विधाय 1982tama'nde मारवाडदेशे सादडीनगरं निजविहारेण विभूस्स्यापासुः। ता उदयपुरं प्रति उदयं गता इमे मूराः1984तमेऽब्दे । तत्त्वार्थपरिशिष्टम, ऐन्द्रस्तुत्यवचूरिम, अन्ययोगव्यवच्छेदद्वात्रिंशिकावृत्ति, हैमव्याकरणानुसारीणि द्वित्रीणि व्याकरणानि नवीनानि, अन्यानि चाविज्ञातनामानि विरचय्य अखण्डपाण्डित्यमण्डितानि ग्रन्थरत्नानि विशेषतया वर्द्धितवन्तः मूरिपुङ्गवा इमे जैनसाहित्यमिति sNshrutiH॥ ___ एवं सामग्रीन्यूनतया किमप्यालिखितेऽस्मिन् आनन्दजीवने या; काश्चन त्रुटयः समभूवन् तत्परत्वे आहेतसिद्धान्तप्रचारदत्तचित्तेभ्यः साक्षरशिरोमणिभ्यः क्षमा याचमानो विरमामि हीरालाल्ः। deas 1'शेठ नगीनमाइ मंछुभाइ जैन साहित्योद्धार' नामकसंस्थायाः त्रिशत्सहस्ररूप्यकात्मिकायाः स्थापनाऽपि भवदुपदेशफलम् । Page #16 -------------------------------------------------------------------------- ________________ जैनाचार्य-न्यायाम्भोनिधि-श्रीविजयानन्दसूरीश्वरशिष्यरत्नदक्षिणविहारि-श्रीमदमरविजयमुनिवर्यान्तिपञ्चतुरविजयमुनीनां अभिप्राय्ः। -+Ke+ सानन्दं निवेदयामि विविधानवद्यविद्याविशारदान् विद्वज्जनान् यदुताऽन्यत्र बहुषु IA स्थलेषु प्राङ् मुद्रिताऽपि न तथा सहृदयहृदयङ्गमा यथा झवेरी जीवनचन्द साकरचन्दप्रयासेन श्री आगमोदयसमिति द्वारा प्रकाशिता श्रीजयविज- यगणि-श्रीसिद्धिचन्द्रगणि-श्रीसौभाग्यसागरसूरि-श्रीदेवचन्द्रमुनिवर्यविर चितटीकाचतुष्कसमलङ्कृता शोभनस्तुतिरियम् । टीकाचतष्टयेऽत्र समासाः, छन्दोनाम, व्याकरणसूत्राणि, कोशादिसाक्षयश्च यथास्थानं निर्देश्य विविध विषयज्ञानामृतरसपिपासूनां प्राथमिकाभ्यासवतां छात्राणां पठने पाठनेऽतीव सौकर्यमकारि तत्तकर्तृभिः परोपकारनिष्ठविद्वद्वरिष्ठेमुनिप्रष्टैः । तत्रापि श्रेष्ठिरसिकदासतनुजनुषा M. A. इत्युपाधिधारिणा न्यायकुसुमाञ्जलि-स्तुतिचतुर्विंशतिका-वीरभक्तामराद्यनुवादकेनाऽस्याः संशोधकेन विदुषा हीरालालेन ( ) एतचिह्नन व्याकरणकोशादिस्थाननिर्देशः कृतः, सा चाऽनुसरणीया सरणिरतो विविधग्रन्थमुद्रापणदत्तचित्तैरुदात्तहृदयैरन्यैरपि महाशयेर्येन कथमपि कारणमासाद्य तत्तत्स्थानदिदृक्षूणां न स्यात् प्रचुरतरः प्रयासः । वृद्धिश्च ग्र्न्थ्म्हिम्न्ः। परिशिष्त्रयेऽस्याः शोभनस्तुतेः प्रतिरूपा तत्तच्छन्दोयमककलितां न्यायविशारद-न्यायाचार्य-महोपाध्यायश्रीयशोविजयविरचितां सावचूरिकामैन्द्रस्तुति, श्रीसुमतिजिनस्तुतिसमानां श्रीराजसागरशिष्यरविसागरसन्दृब्धां सावचूरिकां वीरस्तुति, श्रीपार्श्वजिनस्तुत्यनुकारिणीमष्टपद्यप्रमाणां पदभञ्जिकासहितां पञ्चजिनस्तुतिं च मुद्राप्य विहितेयं समनस्कमनःस्पृहणीयाऽधिकतराम् । ___ शोच्या किल दशा जैनानां यतः सर्वेष्वपि प्राचीनजैनपुस्तकभाण्डागारेषु पूर्वषिप्रणीता नानाविषयविभूषिता यमकश्लेषालङ्कारचित्रचित्रिता अप्रतिमपाण्डित्यमण्डिता यत्रतत्राऽव्यवस्थितरूपेण पतिता ईदृशोऽनेकशः स्तुतिस्तोत्रादयो ग्रन्था दृग्गोचरीभवन्ति, परंतु न जाने कथं करतलग तानपि प्रतिबृहद्ग्रन्थदत्तदृष्टयः उपेक्षन्तेतरामनेके विद्वांसोऽपि ज्ञास्तान्। ___ अणीयानपि चिन्तामणियथा समूलमुन्मूलयति दारिद्यु, तनीयानपि दीपः प्रकाशयति गृहागणं विनाशयति च लीलयैव विस्तृतमपि तमोजालं तथा लघीयांसोऽप्यमी स्तुतिस्तोत्रकुलकप्रभृ. तयो ग्रन्थाः प्रकटयन्ति पूर्वाचार्यप्रतिभाप्रकर्ष, प्रमोदयन्ति सुमनसा मनांसि, उपकुर्वन्ति संक्षिप्तरु Page #17 -------------------------------------------------------------------------- ________________ अभिप्रायः । चिभाजोऽल्पमेधसय जनानतः कुर्वाणाः प्राचीन साहित्य संशोधनानि, वितन्वाना भूरितरप्रयासेन मुद्रापणं, दधाना मनसि समुन्निनीषां जगति जैनवाङ्मयस्य विद्वांसः संसदश्य संगृह्य विशीर्णरूपान् प्रयत्नेन प्रकटय्य यथाऽवकाशमेतान् संरक्षन्तु कृमिकुलमुखाभ्युपेतानासन्नविनाशान् सुदुर्लभान ग्रन्थान् विस्तारयन्तु जगति जैन साहित्यमहिमानमिति निवेदनं मे । आगमोदय समित्याष्टी का चूर्णिमाध्यनिर्युक्ति विवरणाद्यागमाङ्गसमुद्धतिरेव मुख्यं कर्म तथापि कयाचिदपि संस्थयाऽनङ्गीकृते सोपयोगिनि कर्मणीह प्रयासोऽयं सर्वथा नाऽनुचित एव । कतिपयस्थानमाप्तप्रत्याधारेण भूयसा परिश्रमेण सावधानतया संशोधितेऽस्मिन् ग्रन्थे, कापि कापि स्तोका अपि संस्थिता अशुद्धयः सुवर्णस्थाल्यामयःकीलिका इव खाट्कुर्वन्ति मे हृदि, परं न तावत् प्रचुरोपलब्धिः प्रतीनाम् । पुनः केचित् पुस्तकलोभवन्तः केऽप्याशा तना-भ्रंशादिभीरवः, केचन सङ्कुचितवृत्तयः प्राच्यकालीन दृष्टयः चित्कोपरक्षयितारः कीटक कोटिमुखविवरगतान्यपि पुस्तकानि समर्प्य मुद्रणाय दर्शयन्ति नौदार्यवृत्तिं स्वकीयां तत्र को दोषः प्रकाशकानाम् ? वृहत्प्रमाणमालोक्य मदीयं शुद्धिवृद्धिपत्रकं अशुद्धिबाहुल्य' मिति न व्यामोहितव्यं तत्रभवद्भिर्भवद्भिर्यतस्तत्र न केवलं मुद्रणयन्त्रसमुद्भूता अशुद्धयः समुद्धृताः किन्तु टीकाकर्तॄणां प्रामादिकाः पाठाः संशोधकानुपयोगजाः स्खलना अपि यथामति विशदीकृता मया । शङ्ख इव पयःपूर्त्या सुवर्णमुद्रिकेव रत्नसंयोजनया प्रज्ञावत्प्रतिभानर्तकी नर्त्तन योग्यया विस्तृत भूमिकया विशेषतया शोभास्पदीचक्रे संशोधकेन, निराचक्रे च ' नास्त्येव जैनानां संस्कृतसाहित्यमस्ति चेदितरसाहित्यापेक्षयाऽतीवस्वल्पतरमनुच्चकोटिक' मिति वदतां पण्डितंमन्यान कूपमण्डूकानामान्तरभ्रमः । एवमन्यानपि पूर्वर्षिप्रणीतान् विविधरसपेश लाननेकविषयान् वाचकजनचेतश्चमत्कारकारिणो ग्रन्थान् यथावसरं प्रकटय्य संसदसौ विधत्तां जैनसाहित्य सौलभ्यम्, रचयतामनुपमेयां शासन सेवाम्, नयतां रजनिकरकरावदातमवदातभत्र जगतीत्याशासेऽहम् -- भरुच ( श्रीमाली पोळ - जैन उपाश्रय ) ज्येष्ठ कृष्ण 8 सं. 1983 } विदुषामनुचरः चतुरविजयो मुनिः । Page #18 -------------------------------------------------------------------------- ________________ महाकवि शोभनमुनि अने तेमनी कृति कवि' जगत्नी एक अनेरी विभूति छे. कवित्व शक्ति कुदरतनी अपूर्व बक्षिस छे. हजारो धनाढ्यो के राजाओ जगतने जे लाभ न आपी शके ते लाभ धारे तो एक साचो कवि आपी शके छे. कविने ऽकवित्व शक्ति" शोधवा जवुं पडतुं नथी. स्वयमेव ते शक्ति साचा कविने वरवा आवे छे. आवी कुदरती कविज जगतने अवनवो आनंद आपी शके छे. कवि जगना गमे तेवा पदार्थोनुं सूक्ष्मतम निरीक्षण करी ते पदाथोने पोतानी कल्पना शक्तिथी वर्णवी सुंदर बनावे छे, अने ते द्वारा तेमां ते अनेरो रस उत्पन्न करे छे. ए ज कविनी खरी खूबी छे. 'ज्यां न पहोंचे रवि त्यां पहोंचे कवि ए लोक कहेवतनी पण आवा कवि माटे ज सार्थकता गणी शकाय. जेम एक राजा के धनी अमुक देश के काळने माटे ज सरायेलो होय छे; तेम कवि नथी होतो. साचो कवि तो तमाम जगतुं अने बधा काळ माटे सरजायेलो होय छे, केमके ते पोताना यश:शरीरथी सदा जीवतो जागतो रही, पोतानी पाछळ मुकेली कृतिनो लाभ जगतने सतत आपतो ज रहे छे. कवि मनुष्यलोकमां पण पोतानी अनुपम प्रतिभाथी साक्षात् स्वर्गनो अनुभव करी; बीजाने पण तेनो साक्षात्कार कराववामां समर्थ होय छे. आवो ज कवि साचो कवि कही शकाय, अन्यथा वय: पय: मृता:' (कविओ वांदरा छे.) नी कहेवत लागु पडे. आवा कुदरती जन्मसिद्ध श्रेष्ठ कविओ आ भारतमां थता आव्या छे, तेमां जैनोए मोटो हिस्सो आप्यो छे. दरेक जमानामां हिन्दनी एकेएक भाषामां जैन मुनिओ अने गृहस्थोए सुंदरतम काव्य रचना करी जगतने चकित करी नाख्युं छे. संस्कृत, प्राकृत, गुजराती अने कानडी भाषामां तो केटलाक जैन कविओनुं नाम अढारमी सदी सुधी मोखरे रह्युं छे. शोभन मुनिनुं श्रेष्ठ कवित्व. आपणा प्रस्तुत स्तुतिकार आ "श्री शोभन मुनि' पण तेना विशेष कुदरती कविओ पैकीना एक श्रेष्ठ कवि हता; एम मानवामां तेमनी उपलब्ध एक ज 'निस्तुतिवतुर्विशति' कृति आपणने प्रेरे छे. तेमनी बीजी कृतिओ जडी नथी, अने कदाच तेमणे न पण बनावी होय; छतां प्रस्तुत कृतिथी ज तेमने श्रेष्ठ कवि कहेवामां कोईपण जातनो वांधो नथी. जेमनां घणां काव्यो मळतां होय ते ज मोटा कवि छे' आवी मान्यता साची नथी. पोतामां कवित्व शक्ति सारामां सारी होवा छतां केटलाक महाकविओ गमे ते कारणे एक पण काव्य के महाकाव्य बनाव्या वगर ज आ जगतु छोडीने चाल्या जाय छे, केटलाक बीजा विषयना ग्रंथो बनाववामां आनंद के लाभ मानी काव्यना ग्रंथो थोडा बनावे छे. अथवा बनावता य नथी. आवा अनेक दाखला मळे छे. आवी अवस्थामां तेवा कुदरती कविओने आपणे "कवि नहि मानीए तो एक मोटी छा पडे Page #19 -------------------------------------------------------------------------- ________________ 14 भूल ज गणाय, भयंकर अन्याय ज थाय, एम मारुं मानवुं छे. जे तेम न होय तो "सिद्धसेन दिवाकर" के जेओनुं कल्याण मंदिर स्तोत्र' सिवाय बीजुं एक पण काव्य अत्यार लगी मळ्युं नथी, छतां तेमने माटे, हजारो श्लोकोनां काव्यो रचनार आचार्य श्री हेमचंद्र जेवा महानुं कवि "मनुसिद्धसेने वय" (सि.है-2-3 पृ. 72) कही तेमने महाकविनुं मान आपे छे; तेथी एम मानवुं जोईए के कविता बनाववी जुदी वस्तु छे अने कवित्व शक्ति होवी जुदी वस्तु छे. आपणा "शोभनमुनि' पण तेवा ज कवि हता, के जेओ शब्दालंकार अने भक्तिना पूरथी छलकती 'निस्तुतिर्विशति' नामनी एक ज कृति जगतने आपी तरूणवयमां स्वर्गवासी थया छे. तेमनी प्रस्तुत कृतिनी आलोचना करवानुं काम आगळ उपर राखी, आ कृतिना कर्ता (शोभनमुनि)ना जीवन चरित्र तरफ हुं वाचकोने लई जवा मागुं छुं. श्री शोभन मुनिना जीवन उपर प्रकाश अत्यार लगी प्रकाशित थएल जूना अने नवा ग्रंथोमां श्री शोभन मुनिनुं जीवन चरित्र बहु ज टूंकाणमां, अने ते पण अपूर्ण मळे छे. तेमनां जन्मस्थान, माता, पिता अने गुरुनां नामना संबंधमां अनेक ग्रंथकारो जुदा जुदा मत आपे छे, पण मने तो आमना जीवनना विषयमां महाकवि धनपाळ (शोभन मुनिना वडील भाई) ना ग्रंथो, प्रभावक चरित्र अने प्रबंध चिंतामणि वधु प्रामाणिक लागे छे. श्री शोभनना पूर्वजो अने तेनुं प्रारंभिक जीवन शोभन मुनिनुं जीवन भिन्न भिन्न बे प्रकारना संस्कारोथी घडायुं छे- जन्मथी तेमनामां वैदिक संस्कारो पोषाया छे अने दीक्षा पछीथी जैन संस्कारोए तेमां अपूर्व सुधारणा करी नवुं तेज उत्पन्न कर्युं छे. जन्मथी तेओ वैदिक ब्राह्मण हता. सहु पहेलां आपणे तेमना भाई धनपाळनी कृति "तिलकमंजरी" तरफ नजर नाखीशुं. महाकवि धनपाळ पोतानो परिचय आपतां तेमां लखे छे : मध्यदेश के जेने आजकाल संयुक्त प्रांत (यु.पी.) कहेवामां आवे छे, तेमां आवेला "सांकाश्य नगरनो रहेवासी 'देवर्षि ब्राह्मण हतो. तेनो पुत्र "सर्वदेव' थयो, जे शास्त्रकळा अने ग्रंथ रचवामां निपुण हतो. आ सर्वेदवने बे पुत्रो थया, मोटो "धनपाळ' अने नानो "शोभन'. आपणा चरित्रनायक आ ज शोभन छे. धनपाळना पिता सर्वदव, "भोज' नी "धारा' (धार) नगरीमां आवी रह्या हता. तेमना बंने पुत्रीनो जन्म क्यां थयो, तेनो नक्की खुलासो जो के आपणने मळतो ___ "आसीद् द्विजन्माऽखिलमध्यदेशे prkaashsaangkaashyniveshjnmaa| अलब्ध देवर्षिरिति प्रसिद्धिं यो दानवर्णित्वविभूषितोऽपि ॥ 51 ॥ शास्त्रेष्वधीती, कुशलः कलासु, बन्धे च बोधे च गिरां प्र्कृस्स्त्त्ः। तस्थष्ष्त्मनी समयून्मदात्मा, टुव: स्वयमूवि सर्वव: ईईध रा" तिलकमंजरीनी पीठिका Page #20 -------------------------------------------------------------------------- ________________ नथी, पण अनुमानथी कही शकाय के, सर्वदेव घणा वर्षोथी धारामां आवी रह्या हशे, आ हिसाबे आ बंने तेमना पुत्रोनो जन्म धारामां थयो होय एम लागे छे. धारानगरी 15 जे वखते राजा 'भोज' माळवानुं राज्य करतो हतो ते वखतनी 'धारा' नगरी घणी जाहोजलालीवाळी हती. अनेक वीरो, विद्वानो अने धनाढ्योथी ते नगरी शोभी रही हती. विद्याना सुगंधी वातावरणथी महेकी रही हती. देश विदेशना नामी पंडितोनो त्यां गर्व उतरी जतो हतो. सारा विद्वान् कविओने लाखोनां ईनाम अने मोटी ईज्जत एनायत करवामां आवतां हतां. सरस्वती अने लक्ष्मी बन्नेनो त्यां साथे वास हतो. राजा 'भोज' केवळ योग्य राजा ज नहि पण, एक अठंग विद्वान् अने रसिक कवि पण हतो के जेना व्याकरणनी ईच्छाथी गुजरातना राजा सिद्धराजजयसिंहे श्री हेमचंद्राचार्यने प्रार्थना करी 'सिद्धहेमवन्द्रशानुशासन'' बनावराव्युं. (जूओ आ व्याकरणनी मारी प्रस्तावना). ते साचा विद्वानोनो पोषक अने अनुमोदक हतो; तेथी सर्वदेव पंडित आ नगरीमां रहेतो हतो. आवा विद्याव्यासंगना स्थानमां रहेवाथी तेना बन्ने पुत्रोने पण वधारे अनुभव मेळववानो अवसर मळी आव्यो. धनपाळ अने शोभनने तेना पिता पासेथी परंपरा प्राप्त विद्या तो मळीज हती; पण साथे साथे त्यांना जुदा जुदा पंडितोना समागमथी तेमनी विद्यामां घणो सारो वधारो थयो. धीमे धीमे आ बन्ने भाईओए पोतानी प्रतिभाथी धाराना पंडितो अने भोजराजाना हृदयमां मानवंतु स्थान मेळव्युं. तेओ बन्ने आखा य मालवाना पंडितोमां पंकावा लाग्या. दटायेलुं धन मळ्युं. विद्वानो माटे घणे भागे हंमेशां बने छे तेम सर्वदेव पंडित उपर लक्ष्मीदेवी प्रसन्न न हतां. तेना पिताए घरमां पुष्कळ धन दाट्युं हतुं, परन्तु ते कये स्थळे दाढ्युं छे ? तेनी खबर सर्वदेवने नहि हती. ते पोताना घरमां दटायलुं धन मेळववा चाहतो हतो. एक दिवसे तपस्तेज अने विद्वत्ताथी शोभता 'श्रीमहेन्द्रसूरि' धारामां आव्या. तेमना महिमा अने पांडित्यानी वात राजा प्रजा अने पंडितोमां फेलाई. सर्वदेवे आ आचार्यनो समागम कर्यो. आचार्य उपर तेनो प्रेम अने विश्वास वधतो गयो. आचार्य आगळ तेणे पोतानी गरीबाईनी वात काढी पोताना घरमां दटाएल धनने बताववा साग्रह विनति करी. ते आचार्ये तेना घरमां दटायेल धन बताव्युं. सूरिजीए बतावेला स्थळमां सर्वदेवने मोटी धनराशि प्राप्त थई. धनना आनंदथी ते गांडो घेलो थई गयो. धन अग्यारमो प्राण छे. बाळकथी वृद्ध, मूर्खथी पंडित, बधाय जेनी रातदिवस झंखना करे छे तेनाथी केम आनंद न थाय ? सर्वदेव, पंडित होवा साथे पूरेपूरो कृतज्ञ हतो. सूरिजीना उपकारनो बदलो आपवा ते चाहतो हतो. तेणे मळी आवेला धननो अर्धो भाग लेवा सूरिजीने प्रार्थना करी, पण तेओ तो पंचमहाव्रतधारी जैनाचार्य हता. परिग्रहथी तद्दन दूर रहेनार निग्रन्थ; धनने शुं करे ? एक कोडी पण सूरिजीए 1 प्रबंधचिंतामणिमां वर्धमानसूरि आव्यानुं लख्युं छे, तेनी आलोचना आगळ करीशुं. Page #21 -------------------------------------------------------------------------- ________________ 16 लीधी नहि. अंते सर्वदेवनी प्रार्थनाथी सूरिजीए एक रस्तो बताव्यो:- "उपकारनो badalo Apavo ja hoya to tArA be पुत्रोमांथी एक पुत्र मने आप, जेथी जगतमां तारुं पण नाम थाय." आ उत्तर सांभळी सर्वदव पुत्रप्रेमने लीधे संकोचायो; पण उपकारनो बदलो आपवानो विचार तेने बेचेन बनावतो हतो. प्रभावक चरित्रकार लखे छे के:- ते विचारमां तेनुं आखुं वर्ष वीती गयुं. अंते तीर्थमां जई महेन्द्रसूरिना उपकारनो बदलो नहि आपवा संबंधी पोताना पापने धोवानो विचार करी सर्वदवे प्रस्थान कर्युं. प्रस्थान समये धनपाळे कारण पूछतां उत्तरमां सर्वदेवे जणाव्युं के: मारूं ऋण चुकाववा बेमांथी एक पुत्रनी जैनाचार्य मागणी करे छे. आ ऋण चुकाव्या वगर हुं मरी जौ तो मारी सगति थाय नहि; तेथी ते पाप धोवा तीर्थमां जौं ." उपकारनो बदलो. पितानी वात सांभळी धनपाळ चमक्यो अने क्रोधथी सर्वदेवने कहेवा लाग्यो के - "तमे पोताना पुत्रने जैन दीक्षा अपावी आपणा कुळने कलंकित करवा मांगो छो ? आपणा कुळमां शुद्ध यज्ञयागादि वेदपाठ करनार ब्राह्मणो थया छे. ब्राह्मणो अने श्रमाणमां हंमेशांथी विरोध चालतो आवे छे. आवी अवस्थामां जैन साधुने तमे पुत्र केम आपी शको ? जो तमे तेम करशो तो हुं तमारो पण संबंध छोडी दईश." पुत्रनां आवां अनादरवाळां वचन सांभळी सर्वदवनो गभराट वधे छे, त्यारे ते वखते सर्वदेवनो नानो पुत्र "शोभन' पिता पासे जई कहे छे के - "पिताजी तमे कंई पण चिंता करशो नहि. उपकार वाळवानी तमारी प्रतिज्ञा हुं पूरी करीश." "शोभन' तेना पितानो एक साचो भक्त पुत्र हतो. राज्ञी गरीयसी' ना सिद्धान्तमां माननारो हतो. साथे साथे जैन साधुनां अहिंसा, तप अने संयमनुं महत्त्व पण ते समजतो हतो, तेथी तेणे पितानी प्रतिज्ञा पूरी करवानुं बीडुं झडप्युं. शोभन; ब्राह्मण मटी श्रमण थयो. प्रतिज्ञाने पूरी करावनारां पुत्रनां अमृतमय वचनो सांभळी सर्वदेवना हृदयमां आनंदनी उर्मिओ उछळवा मांडी. पुत्र उपर प्रसन्न थई सवेदवे आशीर्वादपूर्वक पोतानो पुत्र सूरिजीने सोंप्यो. शोभन ब्राह्मण" मटी 'श्रमण' थयो. महेन्द्रसूरि; आ नवा शिष्य साथे अन्यत्र विहार करी गया. बहु थोडा ज समयमां जैनागमादि विविध प्रकारनी विद्या भणावी सूरिजीए पोताना आ नवा शिष्यमां अनुभव अने पांडित्यनुं नवुं तेज उमेर्युं. शोभनमुनिनी प्रगति. गुरुसेवा करी शोभनमुनिए एक बाजु सम्यग्दर्शन साथे सम्यज्ञान मेळव्युं अने बीजी बाजु चारित्रनी संपत्ति मेळवी. पूर्वनी विद्वत्तामां आ वस्तुओ उमेरातां तेओ महान प्रभावशाळी बनी गया. थोडा वर्षोमां पोताना प्रांतमां ज नहि, पण दूर दूरना अनेक प्रांतोमां शोभननी कीर्ति फेलाणी. शिष्यनी वधती जती कीर्तिने जोई महेन्द्रसूरिनुं हृदय आनंदथी उछळवा लाग्युं. Page #22 -------------------------------------------------------------------------- ________________ 17 धनपाळनो क्रोध, अने जैन साधुनो विहार बंध आ बाजु धनपाळनी सखत मनाई छतां शोभने जैन साधु पासे दीक्षा लीधी होवाथी धनपाळे पिता उपर क्रुद्ध थई पिता साथेनो संबंध छोडी दीधो. ते जैन साधुओनो पहेलां करतां वधारे कट्टर दुश्मन बनी गयो. तेणे भोजराजाना कान भंभेरी माळवामां जैन साधुने नहि विचरवा राज हुकम कढाव्यो. भारतमां धर्मद्वेषने लीधे पोतानी सत्ता अने शक्तिओनो खोटो उपयोग करवाना दाखला आवी ज रीते बनता हता. माळवामां जैन श्रमणो (मुनिओ) नां दर्शन दुर्लभ थयां. आ वातने जोतजोतामां बार बार वर्षनां वहाणां वही गयां. जैन साधुओनो विहार बंध होवाथी माळवाना जैन लोकोमां सर्वत्र उदासीनता अने दुःखनी लागणी फेलाइ. जैनोमां धर्मप्रेम अने आत्माभिमान जागवाथी माळवाना संघे श्री महेन्द्रसूरि पासे जई माळवानी धर्म संबंधी कफोडी स्थिति कही संभळावी अने तेमने त्यां पधारी भोजनी अयोग्य आज्ञा बंध करावी, जैनशासननी प्रभावना करवा विनति करी. आ बधी वात गुरुपासे बेठेला शोभनमुनि बहु ज चीवटथी सांभळता हता. ते वखते तेओ गुजरातमां हता. संघनी विनति अने शोभन मुनिनुं धारामां जवुं. शोभनमुनि भणी गणीने एक असाधारण विद्वान् थई गया हता. सचोट उपदेश आपवानी शक्ति तेमनामां सहजे आवी गई हती, तेथी गुरुए योग्य गणी तेमने 'वाचनाचार्य' पद आप्युं हतुं. पोताना देशना (माळवाना) लोकोनी विनति सांभळी तेमने लागी आव्युं के:- 'आ बधुं मारा ज निमित्ते थयुं छे माटे गमे तेम करीने मारे ज आनो प्रतिकार करवो जोईए.' शोभनमुनि; डरपोक अने सुखमां मस्त रहेनार साधु न हता, के जेथी कर्मो उपर अथवा कलिकाल उपर दोष दई निराश थई बेसी रहे. तेमनामां हिम्मत हती, शासननी दाझ हती अने गमे तेवाने समजाववानी विद्वत्ता पण हती. तेथी माळवामां जई बगडेली स्थितिने सुधारवानी पोतानी ईच्छा शोभन मुनिए गुरु आगळ कही बतावी. गुरुए तेमने हरेक रीते योग्य समजी त्यां जई सुधारो करवा आज्ञा आपी. बस, पछी शुं ? 'रूष्ट वैद्योपविष्ट' 'भावतुं हतुं ने वैद्ये कह्युं' जेवुं थयुं. गुरुनी आशिष मेळवी केटलाक साधुओने साथे लई शोभनमुनिए धारा भणी विहार लंबाव्यो. उग्र विहार करी थोडी मुदतमां तेओ धारानगरीमां प्रवेश करता देखाया. लोको तेमने अनिमेष दृष्टिए चकित थई जोता हता. 'अरे ! आ जैन साधुओ अहीं क्यांथी ? शा माटे आव्या ? हमणां राजपुरूषो एमने पकडशे. राजा गुस्से थईने कोण जाणे शुं करशे ?' आम ज्यां त्यां लोको आपसमां अनेक प्रकारनी वातो करता देखाता हता. जैन धर्मना द्वेषी केटलाक लोकोने ईर्ष्या थवा लागी, ज्यारे जैनो आनंदथी उभरावा लाग्या. प्रवेश करती ज वखते राजवाडामां जतो कवि धनपाल रस्तामां मळ्यो. जैन साधुओने जोई तेमनुं उपहास करवा एक वाक्य तेणे कह्युं:- 'गर्वमवन्त ! मवन्त ! नमस्ते !' अर्थात्:- गधेडा जेवा दांतवाळा हे महाराज ! तमने नमस्कार थाओ. घणा वर्षो वीती जवाथी शोभनमुनिने ते पोताना भाई तरीके ओळखी शक्यो नहि, पण शोभनमुनिए तो धनपालने ओळखी लीधो हतो तेथी उपहासवाळा वाक्यने अनुकूळ चमत्कारयुकत उपहासपूर्वक शोभनमुनि बोल्या के:- 'पितृषास्य Page #23 -------------------------------------------------------------------------- ________________ 18 ! वयस्य ! सुवुं ते ?' अर्थात् वांदराना वृषण (अंडकोश) जेवा मुखवाळा हे मित्र! तुं सुखमां तो छेने ? पोताना करतां वधु चमत्कारवाळुं शोभननुं प्रतिवाकय सांभळी धनपाळ चमकयो ने झांखो पडी बोल्यो के, हुं तमारी वाक्य चतुराईथी परास्त थयो छुं. आप कोण छो ? क्यांथी आवो छो ? अने कोना महेमान छो ?" शोभने "अमे तमारा ज महेमान छीए? एम कही धनपाळने वधारे मुंझवणमां नाख्यो. शोभनमुनिनी विद्वत्ताथी आकर्षाई पोताना माणस साथे धनपाळे शोभनमुनिने उपाश्रये मोकल्या. धारावासिओमां हजु कोईपण जाणी शकयुं न हतुं के आ बंने एक ज माताना पुत्र सगा भाई छे. धनपाळने प्रतिबोध अने बे भाईओनी भेट. धारानी स्थिति सुधारवा शोभनमुनिना मनमां अनेक संकल्प विकल्पो थवा लाग्या. तेओ बाहोश अने युक्तिबाज हता. तेमणे पोताना साधुओने धनपाळने त्यां गोचरी लेवा मोकल्यां. प्रशांत आकृतिवाळा बे जैन मुनिओए जैन धर्मना कट्टर दुश्मन धनपाळना घेर जई धर्मलाभनो पवित्र नाद संभळाव्यो. धनपाळ ते वखते स्नान करतो हतो. तेनी स्त्रीए साधुने कह्युं के "अहीं खावानुं नहि मळे, चाल्या जाव.' धनपाळे पोतानी स्त्रीने कह्युं के:- "अतिथिने निराश करवो ते मोटो adharma che, mATe kaMIne kaMI to Apa." te स्त्री त्रण दिवसनुं दहीं लावी मुनिने आपवा लागी. मुनिए प्रश्न कर्या के - "बहेन, आ केटला दिवसनुं छे ?' उत्तरमां ते चिडाईने बोली "आमां जीवडां (पोरा) पडी गयां छे शुं ? लेवुं होय तो लो नहि तो रस्तो पकडो.' मुनि बोल्या के:- 'बहेन तमे नकामो क्रोध शा माटे करो छो ? अमारो आचार छे माटे पुछीए छीए. हवे रही जीवडानी वात. तेना उत्तरमां कहेवानुं के:- बे दिवस उपरांत दहीमां खटाश वधती जाय छे, तेथी तेमां ते रंगना जीवो उत्पन्न थाय छे एम जैन शास्त्रो कहे छे. तेनी साक्षात् प्रतीति करवी होय तो अलतो लावी दहीमां नाखो. धनपाळ त्यां आवी आ बधी वात रसपूर्वक सांभळतो हतो. तेणे कौतुक जोवानी खातर अथवा तत्त्व निश्चय करवानी खातर अलतो मंगावी दहीमां नाख्यो. थोडी वारमां ज तेमां केटलाक ते ज वर्णना-दहींना रंगना जंतुओ उपर चालता देखाया. धनपाळनुं हृदय आ दश्य जोई पीगळ्युं. बहु आश्चर्य थतां तेना हृदये पलटो खाधो. जैन धर्मनी श्रद्धानुं तेनामां बीज रोपायुं. जाणे शास्त्रार्थमां परास्त थयो होय; तेम नग्न थईने ते मुनिने कहेवा लाग्यो के, आप कोण छो ? कोना शिष्य छो ? कयां उतर्या छो ? मुनिए योग्य उत्तरो आप्या पछी मुनिओनी साथे ज धनपाळ उपाश्रय भणी चाल्यो. शोभन मुनिए पोतानी युक्तिथी जे सुंदर परिणाम धार्युं हतुं ते ज आव्युं. ते परिणामनो साक्षात्कार करवानी तेओ वाट जोई रह्या हता. धनपाळने दूरथी आवतो जोई पोताना मोटा भाई समजी, अथवा तेने वधु आकर्षवा तेओ (शोभनमुनि) थोडा सामे आव्या. धनपाळने मधुर वचनथी शोभनमुनिए बोलाव्यो, अने मानपूर्वक तेने समान आसने बेसाड्यो. ज्यारे धनपाळने खबर पडी के आतो "मारो नानो भाई शोभन छे' त्यारे तेनुं हृदय प्रेम अने लाथी विचित्र प्रकारनुं बन्युं, तेमां श्रद्धा अने वात्सल्यनां पूर उछळवा लाग्यां. जैन धर्म अने जैन साधु उपर तेनुं मान Page #24 -------------------------------------------------------------------------- ________________ 19 वध्युं. धनपाळे शोभनमुनिने कह्युं के:- "तमे जैन दीक्षा लई आपणा कुळने खरेखर अजवाळ्युं छे. तमने धन्य छे, तमे महात्मा छो, शास्त्रना पारंगत छो, माटे मने साचो धर्म बतावो." शोभनमुनिने जोईतुं हतुं तेज थयुं. तेओए प्रशान्त, गंभीर अने प्रेमाळ वचनथी जैन धर्मना सर्वव्यापि अकाट्य सिद्धान्तो अने आचारोनो महाकवि धनपाळने सुंदर परिचय कराव्यो. धनपाळ एक महान पंडित तो हतो ज एटले जैन सिद्धान्तो समजवामां तेने मुश्केली पडी नहि, केमके जैन धर्म साचा बुद्धिशाळीओने माटे जेटलो जल्दीथी सुकर अने आदरणीय थई शके छे तेटलो अनभिज्ञो-अल्पबुद्धिवाळाओ माटे नहि. ज्यारे धनपाळ जैनधर्म स्वीकारी पोतानुं जीवन जैनधर्मने सोपे छे. शोभनमुनिनो शोभन अने सात्विक उपदेश सांभळी आनंदपूर्वक अति भावुक शब्दोथी धनपाळे कह्युं के:- "आजे में साचो धर्म जाग्यो छे माटे अत्यारथी ज हुं ते जैन धर्म स्वीकारी तेनुं शरण लौं छुं. पहेलां जैन धर्मनो द्वेष करी आ प्रदेशमां बार वरस सुधी जैन साधुनो विहार बंध कराव्यो ते में मोटो अपराध कर्यो छे. अत्यारे हुं ते मारी भयंकर भूलनो पश्चात्ताप करुं छुं.' आखाय माळवामां पंकायेल विद्वानुं कवि धनपाळ उपर शोभनमुनिना उपदेशनी केटली सचोट असर थई हशे तेनुं अनुमान, तेना श्रद्धा, भक्ति अने नम्रताथी भरेला आ शब्दोथी सहेजे करी शकाय आ पछी तत्काल महाकवि धनपाळ, शोभन मुनिनी साथे महावीर प्रभुना मंदिरमां जई भावपूर्वक प्रभुनी स्तुति करी विधिपूर्वक जैन धर्म स्वीकार्यो. धनपाळना जीवनमां आजे महान परिवर्तन थयुं. एक वखतनो जैनधर्मनो महान् विरोधी ब्राह्मण पंडित आजे जैनधर्मनुं शरण स्वीकारी चुस्त जैन बने छे. हवेथी भोजराजानो मानीतो राजपंडित अने बाणना बीजा अवतार समो धनपाळ कवि पोतानी विद्वत्ता अने यश जैनधर्मने आपवा निर्णय करे छे. धनपाळना आवा महान परिवर्तननो यश: अने पुण्य आपणा चरित्र नायक शोभनमुनिने ज छे. शोभनमुनिना जीवनमां आ एक महानुं कार्य थयुं. घणा वखतनी तेमनी भावना सफळ थतां तेमना आत्मामां आनंद अने संतोष थयो. तेओ पोतानुं सफळ जीवन विशेष सफळ मानवा लाग्या. पहेलांना साधुओमां शासन सेवा के प्रभावना करवानी केवी भावना अने शक्ति हती ते आ बनावथी पाठको जाणी शकशे. जैन संघमां आ बनावथी चोमेर आनंद फेलायो. देशपरदेशमां वीजळीना वेगे आ समाचारो फरी वळ्या. हिंदभरमां श्रीशोभनमुनिनुं नाम वधारे मशहूर अने प्रभाविक बन्युं. धनपाळनो टूंक परिचय. सिद्धसारस्वतकवि धनपाळनुं जीवन दिवसे दिवसे वधारे धार्मिक थतुं गयुं. ते श्रद्धाथी शुद्ध श्रावकधर्मने पाळवा लाग्यो. तेणे राजा भोजने समजावी मालवामां जैन साधुनो विहार छूटो कराव्यो. कल्पना शक्ति अने शब्दार्थनी प्रौढतामां कादंबरीने पण टक्कर मारे तेवी नव रसथी पूर्ण Page #25 -------------------------------------------------------------------------- ________________ 20 'तिलकमंजरी' नामनी जैन आख्यायिका (कथा) बनावी तेणे जैन साहित्य अने पोताना जीवनने यशस्वी कर्यो. ते उपरांत सत्यपुरीय महावीरोत्साह, वीरस्तव, पाईयलच्छीनाममाळा, ऋषभपंचाशिका अने सावयविही विगेरे ग्रंथो पण धनपाळ कविए बनाव्या के जे संस्कृत प्राकृतना साहित्यमां आजे पण ऊंचुं स्थान भोगवे छे. तेना समयमां धनपाळ, एक महाकाव अने प्रचंड पंडित तरीके मनातो हतो. कोलकविधर्म विगेरे पंडितोने तेणे परास्त कर्या हता. मुंजराजा तेने पुत्र तरीके मानतो. अने भोजराजा तो तेनो खास मित्र अने महेरबान हतो. सरस्वतीनुं टाईटल तेने मुंजराजा तरफजथी मळ्युं हतुं. (जुओ ति. मं.23) सर्वतंत्रस्वतंत्र सर्वशास्तपारंगत श्री हेमचंद्राचार्य जेवाए पण धनपाळनी बनावेली कविताथी जैनमंदिरमां जिनेश्वरनी बहुमानपूर्वक स्तवना करी हती. "हमकोष" "हेमकाव्यानुशासन" अने ऽहैमछन्दोनुशासन" नी वृत्तिमां पण धनपाळ अने तेनी कवितानो उल्लेख मळी आवे छे. आ उपरथी समजाय छे के, धनपाळ दढ सम्यत्वी, आदर्श कवि तथा समर्थ विद्वान् हतो. मवियसत्त' नो कर्ता धनपाळ; आ धनपाळथी judo che. अन्यान्य ग्रंथोमां धनपाळनुं जीवन लांबु अने घणुं रसिक छे, पण आ स्थळे अप्रस्तुत होवाथी मने लखवानी जरूर जणाती नथी. पाठको अहीं तो आटलाथी ज संतोष मानी लेशे एवी आशा राखुं छुं. अस्तु. माळवामां जैन साधुओ. हवे आपणे फरी प्रस्तुत वात उपर आवीशुं. शोभनमुनिना महान प्रयत्नथी आखा माळवामां जैन साधुओना समूहो विचरवा लाग्या. माळवाना जैनोमां नवुं जीवन आव्युं. Thera Thera धार्मिक 1 कुमारपाळ प्रबंधमां- हेमाचायएं धनपाळनी बनावेल स्तुति बोल्यानो उल्लेख छे. 2 "xxx सुत्पत्तिर्णनापात्रतः' xxx मकोषनी स्वपज्ञ टीका. 3 हैमकाव्यानुशासनना "अर्थभेखिन्नानां मडागां युपम्: श्रेष:" सूत्रनी स्वोपशवृत्ति (अध्याय 5, पेज 231 निर्णय सागरनी आवृत्ति)मां तित्वमंजरीनी भूमिकाना "प्रजप्भाव: प्खवो" बीजा पद्यने उदाहरण तरीके टांकयुं छे. सइछिन्तोडनुशासनना पांचमा अध्यायना सोलमां " श..." (-26) सूत्रनी स्वपज्ञवृत्तिमां (श्री आनंदसागरजी संपादित आवृत्ति पृ.36 मां) तिलकमंजरी (पृ.177) नुं "zuzigin vanyazALIva......" padha maLI Ave che. रिनमंत्री उपर शांतसूरिए विक्रमनी 11 मी सदीमां टिप्पण रच्युं. पाटणना पल्लिवाल धनपाले वि. सं.1260 मां कि.मं. नो सार पद्यमां उतार्यो, लक्ष्मीधर पंडिते वि.सं.1281 मां एक बीजो सार 1188 अनुष्टपु श्लोकोमां बनाव्यो छे. (छपाई गयो छे.) अढारमी सदीमां पासागरगणिए कि.मं. उपर वृत्ति अने वीसमी सदीमां पं. लावण्यविज्यजीए टीका बनावी छे. विशेष माटे जुओ श्री जिन वि. नो 'तिलकमंजरी' लेख. महाकवि धनपाळ माटे मेरूतुंगाचार्य कहे छे - "वचनं धनपालस्य चन्दनं मलयस्य च । सासं ढि विन्यस्थ जडमूत्रामां न निर्वतः ? ॥' - प्रबंधचिंतामणि 5.42ary.org Page #26 -------------------------------------------------------------------------- ________________ 21. utsavo थवा लाग्या. संघनी विनतिथी शोभनमुनिना गुरु धारानगरीमां पधार्या. शिष्यना प्रयासनी थएली सफळता अने सर्वत्र फेलायेली शिष्यनी कीर्तिने जोई गुरुना आनंदनो पार रह्यो नहि. धनपाळे पोताना खर्चे धारामां ऋषभदेवनुं जैनमंदिर बंधावी तेनी प्रतिष्ठा शोभनमुनि अने तेमना गुरु पासे करावी. माळवामां बीजां पण अनेक धार्मिक कार्यो करी शोभनमुनिए गुरु साथे गुजरात तरफ विहार कर्यो. शोभनमुनिनुं व्यकितत्व. संस्कारी कुटुंबमां जन्म्या होवाथी अने योग्य गुरुना समागमथी शोभनमुनिमां ऊंचा प्रकारनुं व्यक्तित्व प्रगयुं हतुं. तेमना व्यक्तित्व माटे धनपाळ कवि वार्विति' नी टीकामां लखे छे के:- "शरीरथी रूपाळो, गुणथी उज्वल, सुंदर नेत्रोवाळो शोभन नामनो सर्वदेवने पुत्र हतो; के जे कातंत्र व्याकरणनां गूढ तत्त्वोनो जाणकार हतो, जैन बौद्ध तत्त्वोमां निष्णात हतो अने साहित्य शास्त्रनो अठंग विद्वान् होई, kavione mATe उदाहरणभूत हतो. कुमारावस्थामां ज शोभने कामने परास्त कर्यो, पापना व्यापारनो त्याग कर्यो अने अहिंसा धर्मने सारी पेठे पालन कर्यो हतो. शोभनमुनिनी कृति. शोभनमुनिनी बुद्धि तीक्ष्ण हती. भावना उदात्त हती. जीवन भव्य अने रसिक हतुं. काव्य साहित्यमां तो तेओ घणा ज आरपार उतरी गया हता. तेना फल स्वरूपमां तेओए ऽमव्यामोनविवोथनेताओने ' थी शरू थती 96 श्लोकनी न्हानी पण विविध जातना अलंकारोथी पूर्ण चमत्कार वाळी एक कृति बनावी. आमां प्रत्येक तीर्थकर, (चोवीस तीर्थंकर) जैनागम अने सोळ विद्यादेवीओ विगेरेनुं काव्यनी पद्धतिथी वर्णन छे. आ कृतिनी अंदर शब्दालंकार, अने तेमांय खास करीने "यमक" अने "अनुप्रास' नी अनेरी छटा जोवामां आवे छे. कोई ठेकाणे मध्यान्त यमक, कोई स्थळे आदिमध्य यमक (मध्यान्त यमकनी साथे) कोई जग्याए आद्यन्त यमक, कोई पद्यमां संयुतावृत्ति यमक अने कोई स्थळे असंयुतावृत्ति यमक विगेरे अलंकारो गोठव्या छे. आ कृतिमां न्हाना मोटा अनेक प्रसिद्ध अने अप्रसिद्ध छंदो छे के जे विद्वानोने ज्ञान अने आनंद उत्पन्न करे छे. विविध अलंकारो अने छंदोमां पोताना भावो गोठववा ते केटली मुश्केलनी वात छे ते कविता बनावनार ज समजी शके तेम छे. आ ग्रंथ बनावती वखते शोभनमुनिनुं चित्त 1 प्राचीन धारा अने त्यांनां स्थानो विषे माहिती माटे जुओ ईस्वीसन 1933ना जानना "शारदा' ना अंकमां छपाएल "भोजराजानी धारा नगरी' नामनो म्हारो लेख. "कातन्त्रतन्त्रोदिततत्त्ववेदी यो बुद्धबौद्धाऽऽहततत्त्वतत्त्वः । साहित्यविद्यार्णवपारदर्शी निदर्शनं काव्यकृता बभूव ॥ 4 ॥ शोभन स्तुतिनी धनपाल कृत टीकाना 1 थी 7 सुधी श्लोको उपयोगी छे. 3 आ बधा यमकोनां लक्षणो अने उदाहरणो वागभटालंकार, सरस्वतीकंठाभरण vigere granthomAM che. Page #27 -------------------------------------------------------------------------- ________________ 22 केवुं एकाग्र बन्युं हतुं ? तेनुं एक उदाहरण प्रभावक चरित्रमां मळे छे. ज्यारे शोभनमुनि प्रस्तुत जिन स्तुति चतुर्विशतिका' बनावता हता, ते अरसामां तेओ गौचरी (भिक्षा) लेवा गया. चालतां चालतां पण प्रस्तुत कृत बनाववानी एकाग्रतामां तेमनुं चित्त परोवाएलुं हतुं, तेथी ख्याल नहि रहेवाथी तेओ एक ज श्रावकना घरे त्रणवार फरी फरी गौचरी गया. ज्यारे श्राविकाए शोभनमुनिने पूछ्युं के, "आम फरी फरी गोचरी आववानुं शुं कारण ?' उत्तरमां शोभनमुनिए कह्युं के - "अत्यारे कविता बनाववामां ज मारुं मन परोवायेलुं छे तेथी मने खबर न रही के हुं कोने त्यां जौं छुं अने शुं करुं छुं ?' पूछनार बाईए शोभनमुनिना गुरुनी आगळ पण आ वात कही. गुरु आ वातथी घणा ज राजी थया अने शिष्यनी ज्ञानरसिकताथी संतोष पामी तेमणे शोभन मुनिनां वखाण कर्या. शोभनमुनिने कविता बनाववानो केवो रस हतो ते आ एक ज प्रसंगथी वाचको जाणी शकशे. खुशीनी वात छे के प्रस्तुत कृतिनी सुंदरताथी आकर्षाई घणा लोको आ स्तुति 'थोय' ने प्रतिक्रमणादि क्रियाओमां बोले छे. पाक्षिक आदि प्रतिक्रमणोमां आ पवित्र विद्वाननी थोय दाखल कराय तो केवुं सारुं थाय ? शोभनमुनिनुं अवसान. दुनियामां विद्वानो अने सज्जनो कोई कोई वार जल्दीथी जगतने छोडी चाल्या जाय छे. शोभनमुनि माटे पण तेमज थयुं ! तेमने तावनो भयंकर जीवलेण रोग लागु पड्यो, तेना परिणामे युवावस्थामां तरत ज तेओ मत्य (मनुष्य) लोकने छोडी अमर्त्य लोक (सौधर्मदेवलोक) ना अतिथि थया-स्वर्गवासी थया. दुर्भाग्ये तेमनुं आ मरण शा कारणथी, कये स्थळे अने कये दिवसे थयुं? ते जाणवानुं चोक्कस साधन अत्यारे आपणी पासे नथी, पण श्रीमान जिनविजयजी संपादित प्राचि. नी आवृत्तिना "भोजभीम प्रबंध' मां पाठ छे के:- 'शोभनमुनि, स्तुति करवाना ध्याननी एकाग्रताथी एक बाईने त्यां त्रणवार (गौचरी माटे) जवाथी ते बाईनी नजर लागी अने तेथी शोभनमुनि काल करी गया - स्वर्गवासी थया." मने लागे छे के जे बाईने त्यां त्रणवार गौचरी जवानुं प्रभावक चरित्रना मतथी हुं उपर लखी गयो छुं तेज बाईनी कदाच श्री शोभनमुनिने नजर लागी हशे. आवा कारणथी साधुनुं मृत्यु थाय तेवा दाखलाओ बहुज विरल बने छे, पण आमां बे ऐतिहासिक ग्रंथोना पाठो छे एटले आ वातने आपणे जुही कहेवानुं साहस तो न ज करी शकीए. उपर्युक्त कारणथी तेओ गुजरातमां घणे भागे (पाटणमां ?) लगभग त्रीसथी चाळीश वर्षनी उमरमां अकाळे स्वर्गवासी थया हशे ? एम मारुं अनुमान छे. साहित्य दष्टिए महान शक्ति धरावनार, अनेक ग्रंथो लखवानी अने शासननी सेवा करवानी उदात्त भावनावाळा आ तरूणमुनि जे वधु जीव्या होत तो काव्य अने अलंकारना अनेक मौलिक ग्रंथोनो जैन समाजने वारसो आपी शक्या होत, पण कमनसीबे तेम न बन्युं ! फक्त तेमनी 4 1 जुओ महेन्द्रसूरि चरित्र. (प्रभावक चरित्रमां) इतश्च शोभन: स्तुतिकरणध्यानाद् एकस्या गृहे त्रिर्गमनात् तस्या दृष्टिदोषाद् मृतः । प्रान्ते निजभ्रातुः पार्थात् स्तुतीनां वृत्ति यित्व अनशनातुं सौधर्मे अतः प्रबन्धचिन्तामणि पृ.42. 2 Page #28 -------------------------------------------------------------------------- ________________ प्रस्तुत 'जिन स्तुति चतुर्विशतिका' नामनी एकज कृति आजना जैन समाजने वारसामां मळी छे. जो के तेमनी आ एक कृति पण तेमना उज्ज्वल यशने करनारी छे एमां तो कोई जातनो शक नथी. ऐतिहासिक आलोचना पहेलां हुं लखी गयो छुं तेम श्री शोभन मुनिना गाम, गुरु, विगेरेनी बाबतोमां अनेक ग्रंथकारोना मतभेदो छे, तेमां मुख्य आ छे - मतभेदनुं कोष्टक ग्रंथनुं नाम तिलकमंजरी स्तुति चतुर्विशतिकानी टीका प्रभावक चरित्र उपदेशप्रासाद उपदेशकल्पवल्लि सम्यक्त्वसप्ततिका आत्मप्रबोध प्रबंधचिंतामणि ग्रंथकार कवि धनपाल 73 प्रभाचंद्रसूरि विजयलक्ष्मीसूरि 23 '' संघतिलकसूरि जिनलाभसूरि मेरूतुंगसूरि शोभननुं गाम शोभनना पिता शोभनना गुरु सर्वदेव धारा ,, आ उज्जैन अवन्ती विशाला लक्ष्मीधर सोमचंद्र सवधर सर्वदेव महेन्द्रसूरि जिनेश्वरसूरि वर्धमानसूरि उपर लखेला आठ ग्रंथोमां शोभनना गाम विषे चार मत, पिता विषे चार, अने शोभनना दीक्षा गुरु विषे त्रण मत थवा पाम्या छे. आमां कयो मत साचो ? ए प्रश्न घणो गुंचवण भरेलो छे. श्रीयुत प्रो. हीरालाल आर. कापडीयाए 'शोभनस्तुति' अने तेनी घणी टीकाओना संपादन उपरांत आ ग्रंथनुं घणुं लांबुं गुजराती भाषान्तर कर्युं छे. लंबाणथी प्रस्तावना लखवा छतां शोभन मुनिना जीवन विषे कोई पण जातनो निर्णय तेमणे कर्यो नथी. हुं नथी समजी शकतो के आटला मोटा पुस्तकमां तेओए शोभनना विषयमां महत्वनुं केम नथी लख्युं ? अस्तु. जोके अत्यारे विस्तारथी हुं लखवा बेठो नथी, छतां आ स्थळे आ संबंधे हुं थोडी विचारणा करवा यत्न करूं छुं. गामनी परीक्षा. उपरना कोष्ठकथी जणाय छे के जुदा जुदा ग्रंथोमां शोभनना पिता सर्वदेवनी नगरीनां धारा, उज्जयिनी, अवन्ती अने विशाला एम चार नामो लख्यां che. Page #29 -------------------------------------------------------------------------- ________________ आचार्य श्रीहेमचंद्रना अभिधानचिंतामणि कोषमां अवन्ती, विशाला अने पुष्पकरंडिनी आ त्रणे उज्जयिनी (उज्जैन) ना पर्याय' शब्दो लख्या छे. 24 आनाथी आटलो खुलासो तो थई जाय छे के, अवन्ती अने विशाला आ बे उज्जैननां अपर (पर्याय) नामो छे. हवे शोभननी नगरी विषे; धारा (धार) अने उज्जैन आ बे मत रह्या. धाराना मतमां पांच ग्रंथो छे ज्यारे उज्जैनना मतमां त्रण ग्रंथो che. A be matabheda धरावनार ग्रंथोमां एक बाजुं प्रभावकचरित्र, तिलकमंजरी, शोभनस्तुतिटीका जेवा ग्रंथो छे अने बीजी बाजु प्रबंधचिंतामणि छे. प्रबंध चिंतामणिना उल्लेखने प्रमाण वगर वखोडी पण कढाय नहि, तेथी मारो मत तो एवो छे के ऽपरमार वंशीय राजा मुंज उज्जैनमां राजधानी राखी माळवानुं राज्य करतो हतो, तेना उत्तराधिकारी भोजे पण त्यां ज प्रारंभमां राजधानी राखी हती, पण गुजरात तरफना राजाओनां आक्रमणो ते वखते अवारनवार थयां करतां हतां, तेथी रखेने गुजरातथी दाहोद, गोधरा, राजगढ अने धाराना रस्ते थै गुजरातना राजा माळवा उपर चढाई करी आवे ? एवी आशंकाथी भोजराजाए धारमां वधु स्थिरता करी बधां दफ्तर त्यां आण्यां होय ? एटले के धारानगरीने राजधानी करी त्यां वधु वखत भोज रहेवा लाग्यो हशे.' ते पछीना उल्लेखोमां भोज धाराधीश-धारापति तरीके ओळखाय छे. ज्यारे राजा भोज उज्जैनथी धारा रहेवा गयो तो तेना आश्रित पंडितोए पण त्यांज (धारामां) रहेवुं जोईए; एटले धनपाल, अने शोभनना पिता पहेलां उज्जैन रहेता हशे ? अने पाछळथी राजा भोजनी साथे पोताना पुत्रो धनपाल अने शोभनने लईने तेओ धारामां रहेवा गया हशे. ए हिसाबे उज्जैन अने धारा आ बन्ने नगरीमां धनपाळ तथा शोभन रह्या हता एम मानवामां कशो बाध नथी. मारा आ मतथी प्रभावक चरित्र अने प्रबंध चिंतामणि विगेरे ग्रंथोना उल्लेखोना पण समन्वय थई शके छे. प्रबंधचिंतामणिमां पूर्वकालनी दृष्टिए विशाला (उज्जैनी)नो अने प्रभावकचरित्रादिमां उत्तरकाळनी दृष्टिए धारानो उल्लेख छे एम जणाय छे. 1 "उज्जयिनी स्याद् विशालाऽवन्ती पुष्पकरण्डिनी ॥ अभिधानचिन्तामणि'' 4-42 2 हस्वईकारान्त अवन्ति शब्द मालवादेशनो वाचक छे, जुओ हैमकोषमां (4-22) 3 जुओ प्रबंधचिंतामणिनो भोजभीम प्रबंध. 4 जुओ सरस्वती कंठाभरणनी प्रस्तावना तथा तिलकमंजरीनी प्रस्तवना. भोजनो राज्यकाल विक्रम सं.1067 थी 1111 सुधी छे. भोजनी राजधानी धारा (धार) मां हती ते विषे शांतिसूरिचरित्र, महेन्द्रसूरिचरित्र, सूराचार्यचरित्र, अभयदेवसूरिचरित्र, बिल्हणकविनुं विक्रमांकदेवचरित्र, भोजभीम प्रबंध, पाईअलच्छीनाममाळा, सरस्वती कंठाभरण, प्रमेयकमलमार्तंडनी प्रस्तावना, राजवंशावली अने हिंदुस्तानी त्रैमासिक विगेरे ग्रंथो जोवा. विस्तारना भयथी हुं अहीं वधु विचार करतो नथी, तथा ते ते ग्रंथोना पाठो आपतो नथी. 5 Page #30 -------------------------------------------------------------------------- ________________ 25 शोभनना पिता. शोभनने माटे उल्लेख करनारा जे जे ग्रंथो छे, तेमां जूनामां जूना ग्रंथो-शोभनना सगाभाई कवि धनपालनी तिलकमंजरी, शोभन स्तुतिचतुर्विशतिकानी टीका, प्रभाचंद्रकृत प्रभावक चरित्र अने प्रबंध चिंतामाणी जेवा ऐतिहासिक ग्रंथो छे. ते बधामां शोभनना पितानुं नाम "सर्वदेव' लख्युं छे. सर्वदव नाम सिवाय बीजा नामवाळा ग्रंथो घणा अर्वाचीन अने ऐतिहासिक दष्टिए महत्त्वना नहि होवाथी तेमां लखेलां बीजां नामो विश्वसनीय नथी. वळी उपदेश प्रासादमां शोभनना पितानुं नाम लक्ष्मीधर लख्युं che to te भ्रान्तिमूलक छे. शोभन मुनिना गुरु. शोभन मुनिना गुरु तरीके त्रणनां नामो कोष्ठकमां देखाय che. eka to महेन्द्रसूरि, बीजा वर्धमानसूरि अने त्रीजा जिनेश्वरसूरि. धनपाल कविए स्पष्ट रीते ए उल्लेख कर्यो नथी के सर्वदवने निधि कोणे बताव्यो, तेनी श्रद्धा कया आचार्य उपर थई अने शोभने दीक्षा कोनी पासे लीधी? अत्यारे तो शोभनना विषे विगतवार जूनामां जूनो उल्लेख प्रभावक चरित्रमां मळे छे. तेमां लख्युं छे के-शोभन मुनिना गुरु महेन्द्रसूरि हता. आ आचार्य पासेथी ज शोभनना पिताए निधाननुं स्थान जाण्य, धर्म पाम्यो अने आमने ज पोतानो शोभन नामनो पुत्र दीक्षा आपवा सोंप्यो. आ वातने प्रमाणित करवा माटे सूचनारूपे साधन तिलकमंजरी छे, के जे शोभनना सगाभाई कवि धनपाळे बनावी छे. तेणे तिलकमंजरीनी पीठिकामां ईन्द्रभूति, व्यास वाल्मिकादि कविओनी स्तुति करी श्री महेन्द्रसूरिनी पण स्तुति करी छे. पोताना समयमां शांतिसूरि, सूराचार्य, अभयदेवसूरि, वर्धमानसूरि विगेरे अनेक विद्वान् जैनचायोनी हस्ती होवा छतां तेमनी स्तुति नहि करतां आ आचार्यनी ज स्तुति करवामां धनपालनो तेमना उपर दढ धर्मराग अने शोभनना गुरु तरीकेनो संबन्ध होय ए कल्पना सहेजे करी शकाय छे. शोभनना गुरु आ महेन्द्रसूरि, कोना शिष्य हता ? कोनी परंपरामां थया ? एमणे कया अने केटला ग्रंथो लख्या ? ते विषे हजी सुधी कोईपण जणायुं नथी. प्रभावक चरित्रमां महेन्द्रसूरिनो प्रबंध छे; तेनाथी तेओ चांद्रगच्छना विद्वान् आचार्य 3 शरूआतमां प्रबंध चिंतामणिकार पुरसिमृद्धिशातीया विशातीयां पुर' कही सर्वदेवनी निवास नगरी उजजैन बतावे छे; पण ज्यारे शोभनमुनि विद्वान् थई फरी मालवामां पोताना भाईने प्रतिबोधवा आव्या छे त्यारे तेओ धारानगरीमां आव्या छे एवो उल्लेख करे छे. जेम:- "अगतसमतविद्यास्थानेन घनपान श्रीभोजप्रसादसम्प्राप्तसमस्तपण्डितप्रष्ठप्रतिष्ठेन निजसहोदरामर्षभावाद् द्वादशाब्दी यावत् स्वदेशे निषिद्धजैनदर्शनप्रवेशेन तद्देशोपासकैरत्यर्थमभ्यर्थनया गुरुष्वायमानेषु सकलसिद्धान्तपारावारपारदृश्वा स 'शोभननामा' तपोधनो गुरूनापृच्छय तत्र प्रयातो धारायां प्रविशन् पण्डितधनपालेन राजपाटिकायां व्रजता तं सहोदरमित्यनुपलक्ष्य सोपहासं मत ! मत ! नमस्ते ति प्रोजे" ...प्रबंधचिंतामणि (जिनविजयजी संपादित) पू.36 आनाथी पण म्हारी कल्पना मजबूत थाय छे के:- शोभन विगेरे पहेलां उजजैनमां रहेता हता अने पाछळथी धारामां रहेवा आव्या. आम मानवाथी बन्ने मतोनो समन्वय पण थाय छे. जुओ प्रभावक चरित्रमां महेन्द्रसूरि चरित्र. 3 "पूर्षिदे वैव वैधाधितझम: | चर्चामवितौढि #विविस्मय वा'' | तिलकमंजरी 34. Page #31 -------------------------------------------------------------------------- ________________ हता एटलुं जणाय छे.' शोभनमुनिना गुरु विषे बीजो उल्लेख "प्रबंधचिंतामणि' मां छे, तेमां शोभनना गुरु श्री वर्धमानसूरि लख्या छे, अने त्रीजो उल्लेख "सम्यकत्व सप्ततिकाटीका' नो छे. तेमां श्री जिनेश्वरसूरि जणाव्या छे. ए वात तो नक्की छे के:- शोभनना समयमां श्री वर्धमानसूरि विद्यमान हता. तेओ उद्योतनसूरिना उत्तराधिकारी तरीके भगवान महावीरनी 39मी माटे बेठा हता, अने तेमना शिष्य जिनेश्वरसूरि 40 मी पाटे थया, एम जूनी पट्टावलिओथी जणाय छे. प्रबंधचिंतामणि जेवा ग्रंथना उल्लेखनी आपणे सर्वथा अवगणना तो न ज करी शकीए; तेथी एम कल्पना थाय छे के, श्री वर्धमानसूरि साथे पण सर्वदवनो पहेलां संबंध जोडायो हशे ? सर्वदव साधुभक्त हता, एटले आ आचार्यथी पण तेणे कंईक लाभ मेळव्यो हशे ? अने महेन्द्रसूरि साथे पाछळथी संबंध जोडाई वध्यो हशे. अथवा वर्धमानसूरि पासे शोभनमुनिए थोडुं घणुं अध्ययन कर्युं हशे तेथी वर्धमानसूरिना उल्लेखमां कांईक सत्यता जणाय छे. ज्यारे वर्धमानसूरिनो उल्लेख शक्य लागे che to तेमना शिष्य जिनेश्वरसूरिनो उल्लेख गुरुना संबंधथी पाछळना ग्रंथोमां थवो संभवित छे. घणा ग्रंथकारो आवी भूल सहेजे करी बेसे छे एटले "सम्यकत्व सप्ततिका' नो उल्लेख तेवो ज हशे ?' ए बधुं विचारतां शोभनना दीक्षागुरु तो महेन्द्रसूरि ज होवा जोईए; एम हारी कल्पना छे. मतलब के तिलकमंजरीनो संवाद होवाथी अने प्रभावक चरित्र, ए प्रबंधचिंतामणि विगेरे करतां वधु प्रामाणिक तथा जूनुं होवाथी शोभनमुनिना दीक्षागुरु तरीके महेन्द्रसूरिने मानवा वधारे योग्य छे. शोभननुं गृहस्थ कुटुंब. शोभनना दादानुं नाम देवर्षि हतुं, जेओ म्होटा दानी अने पंडित तथा जातथी ब्राह्मण हता. तेमना पुत्र "सर्वदव' थया, तेओ विद्वानुं कलाप्रिय अने महाकवि हता. सवदव; शोभनमुनिना पिता थता हता. महाकवि "धनपाल' शोभननो मोटो भाई हतो. तेमनी "सुंदरी' नामना एक बहेन हती के जेने माटे कवि धनपाळे विक्रम सं.1029मां ' पाछीनाममाता' (कोश) बनावी छे, एम ते ग्रंथनी प्रशस्तिथी जणाय छे. शोभननुं कुटुंब लांबाकाळथी विद्याप्रेमी तथा यशस्वी हतुं. शोभनना दादा "सांकाश्य नगरना हता. आ नगर पूर्वदशमां छे. अत्यारे फरकाबाद जिल्लामां संकिस' नामना गामथी ते प्रसिद्ध छे. सर्वदव व्यवसाय-आजीविका माटे मालवानी राजधानी उज्जयिनी (उज्जैन)मां आवी रह्या हता. पाछळना समयमां ज्यारे भोजे धारा (धार)मां स्थिरता 1 तत्रान्यदाययौ चान्द्रगच्छपुष्करभास्करः । श्री महेन्द्राम पर श्रुतपयनिः । महेन्द्रसूरिचरित्र श्लोक 12. 2 जुओ 'वरत छिपट्टातिसंप्रद' पृ. 20 (श्रीजिनविजयजसंपादित) 3 गर्तधवपिति प्रसिद्धि यो ट्रानवर्धित्वविभूषितोडरि... I. - तिलकमंजरी श्लोक 51 4 अत्यार सुधी मळेला प्राकृतकोषोमां आ जूनामां जूनो प्राकृतकोष che. For private & Personal use only Page #32 -------------------------------------------------------------------------- ________________ 27 करवा मांडी त्यारे ते धारामां रहेवा आव्या. शोभनस्तुति चतुर्विशतिकानी टीकाओ. शोभनमुनिनी प्रस्तुत कृति बहु जूनी छे. जैनो अने वैदिकोमां यमकादि शब्दालंकारथी छलकाती आटली जूनी कृतिओ बहु ज ओछी मळे छे. शोभन स्तुतिनी असर ते पछीना घणा कवि विद्वानो उपर थई छे. महाकवि वागभट, अमरचंद्रसूरि, कीर्तिराजोपाध्याय, महामहोपाध्याय श्री यशोविजयजी विगेरेनी नेमिनिर्वाण, नेमनाथ महाकाव्य, ऐन्द्रस्तुति आदि कृतिओ शोभनमुनिकृत प्रस्तुत कृतिना अनुकरण अथवा प्रेरणानुं फल छे. शोभनस्तुतिमां अनेरी सुंदरता अने गंभीरता होवाथी अनेक आचायो अने कविओए शोख के परोपकारार्थे ते उपर टीकाओ बनावी छे. जेमांनी नव टीका तो आजकाल जाणीती छे. एनाथी प्रस्तुत कृतिनी महत्ता गंभीरता अने प्रसिद्धि सहेजे समजी शकाय तेम छे. ते टीकाकारोनां नामो आ छे: धनपाल, जयविज्यजी, राजमुनि, सौभाग्यसागरसूरि, कनककुशलगणि, सिद्धिचंद्रमणि, देवचंद्र, अजबसागर अने एक बीजा अवयूरिकार पूर्वाचार्य (आमना नामनो पत्तो मळ्यो नथी.) वीसमी सदीमां पण डओण्कटर हरमन याकोबी विगेरे विद्वानोए अंग्रेजी, हिन्दी, गुजराती विगेरेमां आनां भाषान्तरो कर्या छे. प्रो. हीरालाल रसिकदास कापडियाए स्तुतिचतुर्विशतिकानी अनेक टीकाओ संपादित करी छे. विक्रम सं.1975 मां श्रीमान अजितसागरसूरिजी महाराजे पण "सरला' नामनी टीका तथा गुजराती भाषान्तर करेल छे. जे थोडा टाईममां बहार पडशे. 'तारण.' अहीं महाकवि शोभनमुनिनी जीवनरेखा टूंकाणमां आलेखी छे. तेमनो सत्ता समय ईस्वी 11 मी सदीमां छे. तेओ जन्मथी ब्राह्मण अने पाछळथी दीक्षा लई जैनश्रमण (मुनि) थया हता. राजा भोज साथे तेमना आखा कुटुंबनो घणो मीठो संबंध हतो. श्री शोभननी स्तुतिचतुर्विशतिकानां सुंदर तथा छटावाळा भक्ति भर्या कवनो कविओने प्रसन्न करनारां छे. लोको आनो वधु प्रचार करी ग्रंथकारने पण ओळखे एटलुं ईच्छी आ निबंधने अहीं ज पूरो श्री शोभनमुनिनी कृतिनां विशिष्ट पद्यो परिशिष्टमां आप्यां छे. जुओ ईन्डियन हिस्टोरिकल कवओण्टरली ईस्वीसन् 1929 पेज 142. "सिद्धहेमचंद्रशब्दानुशासननी लघुवृत्ति' मां एक ठेकाणे लख्युं छे के "सायेग्य: पतिपुत्र चिता:" (7-3-6) निजसंपादित आवृत्तिना pa61 पेजमां) आनाथी स्पष्ट जणाय छे के सांकाश्य जो के पटनाथी उतरतुं पण समृद्ध नगर हतुं, तथा मध्यदेशमां प्रसिद्ध हतुं. Page #33 -------------------------------------------------------------------------- ________________ 28 श्रुतसमुद्धारक 1. भाणबाई नानजी गडा, मुंबई. (5.पू. गच्छाधिपति आचार्यदेव श्रीमद्विजय भुवनभानुसूरि म.सा.ना उपदेशथी) 2. शेठ आणंदजी कल्याणजी, अमदावाद. 3. श्री शांतिनगर श्वेतांबर मूर्तिपूजक जैन संघ, अमदावाद. (5.पू. तपसम्राट आचार्यदेव श्रीमद्विजय हिमांशुसूरि म.सा. नी प्रेरणाथी) 4. श्री श्रीपाळनगर जैन उपाश्रय ट्रस्ट, वालकेश्वर, मुंबई. (प.पू. गच्छाधिपति आचार्यदेव श्रीमद्विजय रामचंद्रसूरि म.सा. नी दिव्यकृपा तथा पू. आचार्यदेव श्रीमद्विजय मित्रानंद s. म.सा.नी प्रेरणाथी) 5. श्री लावण्य सोसायटी श्वेतांबर मूर्तिपूजक जैन संघ, अमदावाद. (5.पू. पंन्यासजी श्री कुलचंद्रविजयजी गणिवर्यनी प्रेरणाथी) 6. नयनबाला बाबुभाई सी. जरीवाळा हा. चंद्रकुमार, मनीष, कल्पनेश (प.पू. मुनिराजश्री कल्याणबोधि विजयजी म.सा.नी प्रेरणाथी) छे. केसरबेन रतनचंद कोठारी हा. ललितभाई (प.पू. गच्छाधिपति आचार्यदेव श्रीमद् विजय जयघोषसूरीश्वरजी महाराजनी प्रेरणाथी) 8. श्री श्वेतांबर मूर्तिपूजक तपगच्छीय जैन पौषधशाळा ट्रस्ट, दादर, मुंबई 9. श्री मुलुंड श्वेतांबर मूर्तिपूजक जैन संघ, मुलुंड, मुंबई. (आचार्यदेव श्री हेमचंद्रसूरि म.सा.नी प्रेरणाथी) 10. श्री शांताक्रुझ है. मूर्ति. तपागच्छ संघ, शांताक्रुझ, मुंबई. (आचार्यदेव श्री हेमचंद्रसूरि म.सा.नी प्रेरणाथी) 11. श्री देवकरण मूळजीभाई जैन देरासर पेढी, मलाड (वेस्ट), मुंबई. (प.पू. मुनिराजश्री संयमबोधि वि. म.सा.नी प्रेरणाथी) 12. संघवी अंबालाल रतनचंद जैन धार्मिक ट्रस्ट, खंभात. (पू.सा. श्री वसंतप्रभाश्रीजी म. तथा पू.सा. श्री स्वयंप्रभाश्रीजी म. तथा पू.सा. श्री दिव्ययशाश्रीजी म. नी प्रेरणाथी मूळीबेननी आराधनानी अनुमोदनार्थे) बाबु अमीचंद पन्नालाल आदीश्वर जैनटेम्पल चेरीटेबल ट्रस्ट, वालकेश्वर, मुंबई-400006. (पू. मुनिराजश्री अक्षयबोधि विजयजी म.सा. तथा पू. मुनिराजश्री महाबोधि विजयजी म.सा. तथा पू. मुनिराजश्री हिरण्यबोधि विजयजी म.सा.नी प्रेरणाथी). 14. श्री श्रेयस्कर अंधेरी गुजराती जैन संघ, मुंबई (पू. मुनिश्री हेमदर्शन वि.म. तथा पू. मुनिश्री रम्यघोष वि.म. नी प्रेरणाथी) 15. श्री जैन श्वेतांबर मूर्तिपूजक संघ, मंगळपारेखनो खांचो, शाहपुर, अमदावाद. (5.पू. आचार्यदेव श्री रूचकचंद्र सूरि म. नी प्रेरणाथी) 16. श्री पार्श्वनाथ श्वेतांबर मूर्तिपूजक जैन संघ, संघाणी एस्टेट, घाटकोपर (वेस्ट), मुंबई (पू. मुनिराजश्री कल्याणबोधि विजयजी म.सा. नी प्रेरणाथी) 17. श्री नवजीवन सोसायटी जैन संघ, bombe senTrala, मुंबई (पू. मुनिराजश्री अक्षयबोधि वि.म.नी प्रेरणाथी) Page #34 -------------------------------------------------------------------------- ________________ 29 18. श्री कल्याणजी सोभागचंद जैन पेढी, पींडवाडा. (सिद्धांतमहोदधि स्व. A. श्रीमद् विजय प्रेमसूरीश्वरजी म.सा. ना संयमनी अनुमोदनार्थे) 19. श्री घाटकोपर जैन श्वेतांबर मूर्तिपूजक तपगच्छ संघ, घाटकोपर (वेस्ट), मुंबई. (वैराग्यदेशनादक्ष pU.A. श्री हेमचंद्रसूरि म.सा. नी प्रेरणाथी) 20. श्री आंबावाडी श्वेताम्बर मूर्तिपूजक जैन संघ, अमदावाद. (पू. मुनि श्री कल्याणबोधि वि.म.नी प्रेरणाथी) 21. श्री जैन श्वेताम्बर मूर्तिपूजक संघ, वासणा, अमदावाद. (पू. आचार्य श्री नररत्नसूरि म. ना संयमजीवननी अनुमोदनार्थे पूज्य तपस्वीरत्न आचार्य श्री हिमांशुसूरीश्वरजी म.सा. नी प्रेरणाथी) 22. श्री प्रेमवर्धक आराधक समिति, धरणिधर देरासर, पालडी, अमदावाद. (पू. गणिवर्य श्री अक्षयबोधि विजयजी म. नी प्रेरणाथी) 23. श्री महावीर जैन श्वे. मूर्तिपूजक संघ, पालडी, शेठ केशवलाल मूळचंद जैन उपाश्रय, अमदावाद. (प.पू. आचार्य श्री राजेन्द्रसूरि महाराज सा. नी प्रेरणाथी) 24. श्री माटुंगा जैन श्वे. मूर्तिपूजक तपगच्छ संघ एन्ड चेरिटीझ, माटुंगा, मुंबई. 25. श्री जीवीत महावीरस्वामी जैन संघ, नोंदिया. (राजस्थान) (पू. गणिवर्य श्री अक्षयबोधि विजयजी म.सा. तथा मुनिश्री महाबोधि विजयजी म.सा. नी प्रेरणाथी) 26. श्री विशा ओशवाळ तपगच्छ जैन संघ, खंभात. (वैराग्यदेशनादक्ष प.पू. आचार्यदेव श्री हेमचंद्रसूरि म.सा. नी प्रेरणाथी) ra7. श्री विमल सोसायटी आराधक जैन संघ, बाणगंगा, वालकेश्वर, मुंबई-400 007. 28. श्री पालिताणा चातुर्मास आराधना समिति. (परम पूज्य वैराग्यदेशनादक्ष आचार्यदेव श्रीमद् विजय हेमचंद्रसूरिश्वरजी महाराज साहेबना संवत 2053 ना पालिताणा मध्ये चातुर्मास प्रसंगे थयेल ज्ञाननिधिमांथी) ra9. श्री सीमंधर जिन आराधक ट्रस्ट, एमरल्ड एपार्टमेन्ट, अंधेरी (I), मुंबई. (मुनिश्री नेत्रानंद विजयजी म.सा. नी प्रेरणाथी) 30. श्री धर्मनाथ पोपटलाल हेमचंद जैन श्वेताम्बर मूर्तिपूजक संघ, जैन नगर, अमदावाद. (प्रेरक - मुनिश्री संयमबोधि वि. म.) 31. श्री कृष्णनगर जैन श्वेताम्बर मूर्तिपूजक संघ, सैजपुर, अमदावाद. (प.पू. आचार्य विजय हेमचंद्रसुरीश्वरजी म.सा. ना कृष्णनगर मध्ये संवत 2052 ना चातुर्मास निमीत्ते प.पू. मुनिराजश्री कल्याणबोधि विजय म.सा. नी प्रेरणाथी) 32. श्री बाबुभाई सी. जरीवाळा ट्रस्ट, निझामपुरा, वडोदरा-390002. 33. श्री गोडी पार्श्वनाथजी टेम्पल ट्रस्ट, पुना. (पू. गच्छाधिपति आचार्य देव श्रीमद् विजय जयघोषसूरीश्वरजी म.सा. तथा पू. मुनिराजश्री महाबोधि विजयजी म.सा. नी प्रेरणाथी) 34. श्री शंखेश्वर पार्श्वनाथ जैन श्वेताम्बर मंदिर ट्रस्ट, भवानी पेठ, पुना. (पू. मुनिराज श्री अनंतबोधि विजयजी म.सा. नी प्रेरणाथी) 35. श्री रांदेर रोड जैन संघ, सुरत. (पू. पं. अक्षयबोधि विजयजी म.सा. नी प्रेरणाथी) Page #35 -------------------------------------------------------------------------- ________________ 30 36. श्री श्वेताम्बर मूर्तिपूजक तपागच्छ दादर जैन पौषधशाळाट्रस्ट, आराधना भुवन, दादर, मुंबई. (मुनि श्री अपराजित विजयजी म.सा. नी प्रेरणाथी) 37. श्री जवाहरनगर जैन श्वे. मूर्तिपूजक संघ, गोरेगाम, मुंबई (pU.A. श्री राजेन्द्रसूरि म.सा. नी प्रेरणाथी) 38. श्री कन्याशाळा जैन उपाश्रय, खंभात. (पू. प्र. श्री रंजनश्रीजी म.सा. पू.प्र. श्री इंद्रश्रीजी म.सा.ना संयमजीवननी अनुमोदनार्थे प.पू.सा. श्री विनयप्रभाश्रीजी म.सा. तथा प.पू.सा. श्री वसंतप्रभाश्रीजी म.सा. तथा साध्वीजी श्री स्वयंप्रभाश्रीजी म.सा. नी प्रेरणाथी) 39. श्री माटुंगा जैन श्वेताम्बर मूर्तिपूजक तपागच्छ संघ एन्ड चेरीटीझ, माटुंगा, मुंबइ (पू. पंन्यासप्रवर श्रीजयसुंदरविजयजी गणिवर्यनी प्रेरणाथी) 40. श्री शंखेश्वर पार्श्वनाथ श्वेताम्बर मूर्तिपूजक जैन संघ, 60 फुट रोड, घाटकोपर (I) (पू.पं. श्री वरबोधिविजयजी गणिवर्यनी प्रेरणाथी) 41. श्री आदिनाथ श्वेताम्बर मूर्तिपूजक जैन संघ, नवसारी. (प.pU.A. श्री गुणरत्नसूरि म. ना शिष्य पू. पंन्यासजी श्री पुण्यरत्नविजयजी गणिवर्यनी तथा पू. पं. यशोरत्नविजयजी गणिवर्यनी प्रेरणाथी) 42. श्री कोईम्बतुर जैन श्वेतांम्बर मूर्तिपूजक संघ, कोईम्बतुर. 43. श्री पंकज सोसायटी जैन संघ ट्रस्ट, पालडी, अमदावाद. (प.pU.A. श्री भुवनभानुसूरि म.सा.नी गुरुमूर्ति प्रतिष्ठा प्रसंगे थयेल आचार्य-पंन्यास-गणि पदारोहण दीक्षा वगेरे निमित्ते थयेल ज्ञाननिधिमांथी) 44. श्री महावीरस्वामी जैन श्वेतांम्बर मूर्तिपूजक देरासर, पावापुरी, खेतवाडी, मुंबई. (पू. मुनिश्री राजपालविजयजी म.सा. तथा पू.पं. श्री अक्षयबोधिविजयजी म.सा. नी प्रेरणाथी) 45. श्री हीरसूरीश्वरजी जगद्गुरु श्वेतांम्बर मूर्तिपूजक जैन संघ ट्रस्ट, मलाड (पूर्व), मुंबई. 46. श्री पार्श्वनाथ श्वे. मूर्तिपू. जैन संघ, संघाणी एस्टेट, घाटकोपर (वेस्ट), मुंबई. (प्रेरक - गणिवर्यश्री कल्याणबोधि वि. म.) 47. श्री धर्मनाथ पोपटलाल हेमचंद जैन श्वे. मू.पू. संघ जैननगर, अमदावाद (पू. मुनिश्री सत्यसुंदर वि. नी प्रेरणाथी चातुर्मासमां थयेल ज्ञाननिधिमांथी) 48. रतनबेन वेलजी गाला परिवार, मुलुंड - मुंबई (प्रेरक-पू. मुनिश्री रत्नबोधि विजयजी) 49. श्री मरीन ड्राईव जैन आराधक ट्रस्ट, मुंबई 50. श्री सहस्रफणा पार्श्वनाथ जैन देरासर उपाश्रय ट्रस्ट, बाबुलनाथ, मुंबई (प्रेरक - मुनिश्री सत्वभूषण विजयजी) 51. श्री गोवालीया टेंक जैन संघ, मुंबई (प्रेरक - गणिवर्यश्री कल्याणबोधि वि.) पर. श्री विमलनाथ जैन देरासर आराधक संघ, बाणगंगा, मुंबई. (प्रेरक-pU.A. श्री हेमचंद्रसूरिजी म.) 53. श्री वाडीलाल साराभाई देरासर ट्रस्ट प्रार्थना समाज, मुंबई. (प्रेरक - मुनिश्री राजपालविजयजी तथा पंन्यासजी श्री अक्षयबोधि विजयजी गणिवर) 54. श्री प्रीन्सेस स्ट्रीट, लुहार चाल जैन संघ. (प्रेरक - गणिवर्य श्री कल्याणबोधि वि.) 55. श्री धर्मशांति चेरीटेबल ट्रस्ट, कांदिवली (ईस्ट), मुंबई. (प्रेरक - मुनिश्री राजपाल विजयजी तथा पं. श्री अक्षयबोधि विजयजी गणिवर) 56. साध्वीजी श्री सूर्ययशाश्रीजी तथा सुशीलयशाश्रीजीना पार्ला (ईस्ट) कृष्णकुंजमां थयेल चोमासानी आवकमांथी. Page #36 -------------------------------------------------------------------------- ________________ 31 57. श्री प्रेमवर्धक देवास श्वे. मूर्तिपूजक जैन संघ, देवास, अमदावाद (प्रेरक-pU.A. श्री हेमचंद्रसूरिजी म.) 58. श्री पार्श्वनाथ जैन संघ, समारोड, वडोदरा (प्रेरक-पंन्यासजी श्री कल्याणबोधिविजयजी गणिवर्य) 59. श्री मुनिसुव्रतस्वामी जैन देरासर ट्रस्ट, कोल्हापुर (प्रेरक- पू. मुनिराज श्री प्रेमसुंदर विजयजी) 60. श्री धर्मनाथ पो. हे. जैननगर श्वे. मू. पू. संघ, अमदावाद (प्रेरक- पू. पुण्यरति विजयजी महाराजा) 61. श्री दिपक ज्योति जैन संघ, कालाचोकी, परेल, मुंबई (प्रेरक- पू. पं. श्री भुवनसुंदर विजयजी गणिवर्य तथा पू. पं. श्री गुणसुंदर विजयजी गणिवर्य) 62. श्री पद्ममणि जैन श्वेतांबर तीर्थ पेढी - पाबल, पुना (पं. कल्याणबोधि विजयजीनी वर्धमान तप सो ओळीनी अनुमोदनार्थे, पं. विश्वकल्याण विजयजीनी प्रेरणाथी) 63. ओमकार सूरीश्वरजी आराधना भुवन - सुरत (प्रेरक- A. गुणरत्नसूरि म. ना शिष्य मुनिश्री जिनेशरत्नविजयजी म.) 64. श्री गोडी पार्श्वनाथ जैन श्वेतांबर मूर्तिपूजक संघ, नायडु कोलोनी, घाटकोपर (ईस्ट), मुंबई (प.पू. वैराग्यदेशनादक्ष आचार्य भगवंत श्री विजय हेमचंद्रसूरीश्वरजी म.सा. नी प्रेरणाथी) 65. श्री आदीश्वर श्वेतांबर मूर्तिपूजक संघ, गोरेगाम (प.पू. वैराग्यदेशनादक्ष आचार्य भगवंत श्री विजय हेमचंद्रसुरीश्वरजी म.सा. नी प्रेरणाथी) 66. श्री आदीश्वर श्वेतांबर ट्रस्ट, सालेम (प्रेरक- पू. गच्छाधिपति A. जयघोषसूरीश्वरजी म.सा.) 67. श्री गोवालिया टेक जैन संघ, मुंबई (प.पू. पंन्यासप्रवर श्री कल्याणबोधी विजयजी गणिवर्यनी प्रेरणाथी) 68. श्री विलेपारले श्वेतांबर मूर्तिपूजक जैन संघ एन्ड चेरिटीझ, विलेपार्ले (पूर्व), मुंबई (प.पू. वैराग्यदेशनादक्ष आचार्य भगवंत श्री विजय हेमचंद्रसूरीश्वरजी म.सा. नी प्रेरणाथी) 69. श्री नेनसी कोलोनी जैन श्वे.मू.पू. संघ, बोरीवली मुंबई (प.पू. पंन्यासप्रवर श्री कल्याणबोधी विजयजी गणिवर्यनी प्रेरणाथी) 70. मातुश्री रतनबेन नरसी मोनजी सावला परिवार (प.पू. श्री कल्याणबोधी वि.ना शिष्य मुनि भक्तिवर्धन वि.म. तथा सा. जयशीलाश्रीजी ना संसारी सुपुत्र राजननी पुण्यस्मृति निमित्ते हः सुपुत्रो नवीनभाई, चुनीलाल, दिलीप, हितेश) 71. श्री सीमंधर जिन आराधक ट्रस्ट, एमरल्ड एपार्टमेन्ट, अंधेरी (I), (प्रेरक- प.पू. श्री कल्याणबोधी विजयजी गणिवर्य) 7र. श्री धर्मवर्धक श्वे. मूर्तिपूजक जैन संघ, कार्टर रोड नं. 1, बोरीवली (प.पू. वैराग्यदेशनादक्ष आचार्य भगवंत श्री विजय हेमचंद्रसूरीश्वरजी म.सा. तथा पंन्यासप्रवर श्री कल्याणबोधी विजयजी गणिवर्यनी प्रेरणाथी) 73. श्री उमरा जैन संघनी श्राविकाओ (ज्ञाननिधिमांथी) (प्रेरक- प.पू. मुनिराज श्री जिनेशरत्न विजयजी) 74. श्री केशरीया आदिनाथ जैन संघ, झाडोली राज. (प्रेरक प.पू. मुनिराज श्री मेरुचंद्र विजयजी म.सा. तथा पं. श्री हिरण्यबोधि वि.ग.) 75. श्री धर्मशांति चेरीटेबल ट्रस्ट, कांदीवली, मुंबई (प्रेरक- प.पू. मुनिराज श्री हेमदर्शन विजयजी म.सा.) 1 Page #37 -------------------------------------------------------------------------- ________________ 32 श्री जिनशासन आराधना ट्रस्ट-मुंबई द्वारा प्रकाशित थयेला ग्रंथोनी सूचि 1 जीवविचार प्रकरण सटीक दंडक प्रकरण 38 संबोधसप्तति सटीक सटीक कायस्थिति स्तोत्राभिधान सटीक. 39 पंचवस्तुक सटीक 2 न्यायसंग्रह सटीक. 40 जंबुस्वामी चरित्र 3 धर्मसंग्रह सटीक भाग-1 41 सम्यकत्वसप्तति सटीक 4 धर्मसंग्रह सटीक भाग-2 42 गुरुगुणषत्रिशत्पत्रिशिका सटीक 5 धर्मसंग्रह सटीक भाग-3 43 स्तोत्र रत्नाकर 6 जीवसमास टीकानुवाद 44 उपदेश सप्तति छ जंबुद्वीप संग्रहणी सटीक 45 उपदेश रत्नाकर 8 स्याद्वादमंजरी सानुवाद 46 विमलनाथ चरित्र 9 संक्षेप समरादित्य केवळी चरित्र 47 सुबोधा समाचार 10 बृहत् क्षेत्रसमास सटीक 48 शांतिनाथ चरित्र ग्रंथ 11 बृहत् संग्रहणी सटीक 49 नवपद प्रकरण सटीक भाग-1 12 बृहत् संग्रहणी सटीक 50 नवपद प्रकरण सटीक भाग-2 13 चेईयवंदण महाभास 51 नवपद प्रकरण लधु वृत्ति 14 नयोपदेश सटीक पर श्राद्ध प्रकरण वृत्ति 15 पुष्पमाळा (मूळ अनुवाद) 53 पार्श्वनाथ चरित्र 16 महावीरचरियुं 54 विजयप्रशस्ति भाष्य (विजयसेनसूरि चरित्र) 17 मल्लिनाथ चरित्र 55 कुमारपाळ महाकाव्य सटीक (प्राकृतिद्वयाश्रय) 18 वासुपूज्य चरित्र 56 धर्मरत्न प्रकरण सटीक भाग-1 19 शांतसुधारस सटीक pa7 धर्मरत्न प्रकरण सटीक भाग-2 20 श्राद्धगुण विवरण 58 उपदेश पद भाग-1 21 तत्त्वज्ञान तरंगिणी 59 उपदेश पद भाग-2 22 त्रिषष्टिशलाकापुरूष चरित्र पर्व 3/4 60 श्राद्धदिनकृत्य भाग-1 23 त्रिषष्टिशलाकापुरूष चरित्र पर्व 5/6 61 श्राद्धदिनकृत्य भाग-2 24 अष्टसहस्री तात्पर्य विवरण 6र पार्श्वनाथ चरित्र 25 मुक्तिप्रबोध 63 विचार रत्नाकर 26 विशेषणवती वंदन प्रतिक्रमण अवचूरी 64 उपदेश सप्ततिका 27 प्रव्रज्या विधानकुलक सटीक 65 देवेन्द्र नरकेन्द्र प्रकरण 28 चैत्यवंदन भाष्य (संघाचार भाष्य सटीक) 66 पुष्प प्रकरण माळा ra9 वर्धमानदेशना पद्य (भाग-1 छाया साथे) 67 गुर्नावली 30 वर्धमानदेशना पद्य (भाग-र छाया साथे) 68 पुष्प प्रकरण 31 व्यवहार शुद्धि प्रकाश 69 नेमिनाथ महाकाव्य 32 अनेकान्त व्यवस्था प्रकरण 70 पांडव चरित्र भाग-1 33 प्रकरण संदोह 71 पांडव चरित्र भाग-2 34 उत्पादादिसिद्धि प्रकरण सटीक 7र पार्श्वनाथ चरित्र गद्य 35 अभिधान व्युत्पत्ति प्रक्रिया कोश भाग-1 u3 हीर प्रश्नोत्तराणि (चिंतामणि टीकानुं अकारादि क्रमे संकलन) 74 धर्मविधि प्रकरण 36 अभिधान व्युत्पत्ति प्रक्रिया कोश भाग-2 75 सुपार्श्वनाथ चरित्र भाग-1 (चिंतामणि टीकानुं अकारादि क्रमे संकलन) 76 देवधर्म परीक्षादि ग्रंथो 37 प्रश्नोत्तर रत्नाकर (सेनप्रश्न) 77 सुपार्श्वनाथ चरित्र भाग-2-3 Page #38 -------------------------------------------------------------------------- ________________ 78 प्रकरणत्रयी 79 समताशतक (सानुवाद) 80 उपदेशमाळा-पुष्पमाळा 81 पृथ्वीचंद्र चरित्र 82 उपदेशमाळा 83 पाइयलच्छी नाममाला 84 दोढसो सवासो गाथाना स्तवनो 85 द्विवर्ण रत्नमाला 86 शालिभद्र चरित्र 87 अनंतनाथ चरित्र पूजाष्टक 88 कर्मग्रंथ अवचूरी 89 उपमिति भव प्रपंच कथा भा.-1 90 धर्मबिन्दु सटीक 91 प्रशमरति सटीक 92 मार्गणाद्वार विवरण 93 कर्मसिद्धि 94 जंबुस्वामी चरित्र अनुवाद 95 चैत्यवंदन भाष्य सानुवाद 96 गुणवर्मा चरित्र सानुवाद 97 सवासो दोढसो गाथा स्तवनो 98 द्वात्रिंशद्घात्रिंशिका 99 कथाकोष 100 जैन तीर्थ दर्शन 101 जैन कथा संग्रह भाग-1 102 जैन कथा संग्रह भाग-2 103 जैन कथा संग्रह भाग-3 104 रयणसेहर निवकहा सटीक 105 आरंभसिद्धि 106 नेमिनाथ चरित्र गद्य 107 मोहोन्मुलनम् (वादस्थानम्) 108 भुवनभानु केवळी चरित्र (अनुवाद) 109 चंद्रप्रभस्वामी चरित्र (अनुवाद) 110 आपणा ज्ञानमंदिरो 111 प्रमालक्षण 112 आचार प्रदीप 113 विविध प्रश्नोत्तर 114 आचारोपदेश अनुवाद 115 पट्टावली समुच्चय भाग-1 116 पट्टावली समुच्चय भाग-2 117 रत्नाकरावतारिका अनुवाद भाग-1 118 रत्नाकरावतारिका अनुवाद भाग-2 119 चैत्यवंदन चोवीसी तथा प्रश्नोत्तर चिंतामणी 120 दान प्रकाश (अनुवाद) 121 कल्याण मंदिर-लघुशांति सटीक 33 122 उपदेश सप्ततिका (टीकानुवाद) पुस्तक 123 प्रतिक्रमण हेतु (पुस्तक) 124 जैन कुमारसंभव महाकाव्य 125 देवचंद्र स्तवनावलि 126 आनंदकाव्य महोदधि भाग-1 127 पर्यंत आराधना सूत्र (अवसूरी अनुवाद साथे) 128 जिनवाणी (तुलनात्मकदर्शन विचार) 129 प्रश्नोत्तर प्रदीप ग्रंथ 130 प्राचीन कोण श्वेताम्बर के दिगम्बर (गुजराती) 131 जंबुद्रीप समास (अनुवाद) 132 सुमति चरित्र (अनुवाद) 133 तत्त्वामृत (अनुवाद) 134 त्रिषष्टिशलाकापुरुष चरित्र पर्व-1 135 त्रिषष्टिशलाकापुरुष चरित्र पर्व-2 136 जैन कथा संग्रह भाग-4 (प्रताकार संस्कृत) 137 जैन कथा संग्रह भाग-5 (प्रताकार संस्कृत) 138 जैन कथा संग्रह भाग-6 (प्रताकार संस्कृत) 139 जैन धर्म भक्ति कंचनमाळा (सानुवाद) भाग-1 140 जैन धर्म भक्ति कंचनमाळा (सानुवाद) भाग-2 141 श्रीमोक्षपद सोपान (चौद गुणस्थानकनुं स्वरूप) 142 रत्नशेखर रत्नवती कथा (पर्वतिथि माहात्म्य पर) 143 षष्ठिशतकम् (सानुवाद) 144 नमस्कार महामंत्र (निबंध) 145 जैन गोत्र संग्रह (प्राचीन जैन इतिहास सहित) 146 नयमार्गदर्शन याने सातनयनुं स्वरूप 147 महोपाध्यायश्री वीरविजयजी महाराजा चरित्र 148 मुक्ति मार्गदर्शन याने धर्मप्राप्तिना हेतुओ 149 चेतोदूतम् 150 मूर्तिमंडन प्रश्नोत्तर 151 पिंडविशुद्धि अनुवाद 152 नंदिसूत्र (मूळ) 153 नंदिसूत्र सटीक (बीजी आवृत्ति) 154 नंदिसूत्र चूर्णि सटीक 155 अनुयोग द्वार सटीक 156 दशवैकालिक सटीक 157 दशवैकालिक सटीक 158 ओघनियुक्ति सटीक 159 पिंडनियुक्ति सटीक 160 आवश्यक सूत्रनी टीका भाग-1 161 आवश्यक सूत्रनी टीका भाग-2 162 आवश्यक सूत्रनी टीका भाग-3 163 आवश्यक सूत्रनी टीका भाग-4 164 आवश्यक सूत्रनी टीका भाग-1 165 आवश्यक सूत्रनी टीका भाग-2 Page #39 -------------------------------------------------------------------------- ________________ 34 166 आवश्यक सूत्रनी टीका भाग-3 167 आवश्यक सूत्रनी दीपिका भाग-1 168 आवश्यक सूत्रनी दीपिका भाग-2 169 आवश्यक सूत्रनी दीपिका भाग-3 170 उत्तराध्ययन सटीक भाग-1 171 उत्तराध्ययन सटीक भाग-2 172 उत्तराध्ययन सटीक भाग-3 173 जंबुद्वीप प्रज्ञप्ति भाग-1 174 जंबुद्वीप प्रज्ञप्ति भाग-2 175 जीवाजीवाभिगम सूत्र भाग-1 176 जीवाजीवाभिगम सूत्र भाग-2 177 राजप्रनीय 178 आचारांग दीपिका 179 भगवती सूत्र भाग-1 180 भगवती सूत्र भाग-2 181 भगवती सूत्र भाग-3 182 पन्नवणा सूत्र सटीक भाग-1 183 पन्नवणा सूत्र सटीक भाग-2 184 ऋषिभाषितसूत्र 185 हारिभद्रीय आवश्यक टीप्पणक 186 सूर्यप्रज्ञप्ति सटीक 187 आचारांग दीपिका भाग-1 188 सूत्रकतांग दीपिका 189 ठाणांग सटीक भाग-1 190 ठाणांग सटीक भाग-2 191 अनुयोगद्वार मूळ 19र समवायांग सटीक 193 आचारांग दीपिका भाग-2 194 सूत्रकृतांग सटीक भाग-1 195 सूत्रकृतांग सटीक भाग-2 196 भगवती सूत्र 197 कल्पसूत्र प्रदीपिका 198 कल्पसूत्र कौमुदि 199 आनंद काव्य महोदधि भाग-3 ra00 श्रुतज्ञान अमीधारा 201 उत्तराध्ययन सूत्र-मूळ 202 उपधान विधि प्रेरक विधि ra03 हीरस्वाध्याय भाग-1 204 हीरस्वाध्याय भाग-2 205 चैत्यवंदनादि भाष्यत्रयी (विवेचन) 206 भोजप्रबंध 207 वस्तुपाल चरित्र (भाषान्तर) 208 योगबिंदु सटीक 209 गुरु गुण रत्नाकर काव्यम् 210 जगद्गुरु काव्यम् 211 योगदष्टिसमुच्चय (अनुवाद) 212 जैन ज्योतिग्रंथ संग्रह 213 प्रमाण परिभाषा 214 प्रमेय रत्नकोष 215 जैन स्तोत्र संग्रह भाग-2 216 योगदष्टिसमुच्चय (भावानुवाद) 217 नवस्मरण (ईंग्लीश साथे सानुवाद) 218 आठ दृष्टिनी सजझाय 219 आगमसार (देवचंद्रजी) 220 नयचक्रसार (देवचंद्रजी) 221 गुरुगुणषत्रिशिका (देवचंद्रजी) 222 पंचकर्मग्रंथ (देवचंद्रजी) 223 विचार सार (देवचंद्रजी) 224 पर्युषण पर्वादिक पवनी कथाओ 225 विमळ मंत्रीनो रास 226 बृहत् संग्रहणी अंतर्गत यंत्रोनो संग्रह 227 दमयंती चरित्र 228 बृहत्संग्रहणी यंत्र 229 जैन स्तोत्र संग्रह 230 यशोधर चरित्र 231 चंद्रवीरशुभादि कथा चतुष्टयम् 23र विजयानंद अभ्यदयम् महाकाव्य 233 जैनधर्मवरस्तोत्र-गोधूलिकाथ-सभाचमत्कारेति कृतित्रितय 234 अनेकार्थ रत्नमंजूषा 235 सिरिपासनाहचरियुं 236 सम्यकत्व कौमुदी (भाषांतर) 237 विमलनाथ चरित्र (अनुवाद) 238 जैन कथारत्नकोष भाग-1 (अनुवाद) 239 जैन कथारत्नकोष भाग-2 240 जैन कथारत्नकोष भाग-3 241 शत्रुंजय तीर्थोद्वार (अनुवाद) ra4र जैन स्तोत्र तथा स्तवनसंग्रह साथे 243 वस्तुपाल चरित्र 244 सिद्धप्राभृत सटीक 245 सूक्तमुक्तावली 246 नलायनम् (कुबेरपुराण) 247 बंधहेतृदयत्रिभंगी प्रकरणादि 248 धर्मपरीक्षा 249 आगमीय सूक्तावल्यादि 250 जैन तत्त्वसार सटीक 251 न्यायसिद्धांत मुक्तावली 2पर हैमधातुपाठ For Private & Personal Use Ony Page #40 -------------------------------------------------------------------------- ________________ 35 253 नवीन पूजा संग्रह 254 सिद्धचकाराधन विधि वि. संग्रह 255 नायाधम्मकहाओ (पुस्तक) 256 प्रमाणनयतत्तालोकालंकार (साव.) 257 तत्वार्थधिगमसूत्र (गुजराती) 258 विचारसप्ततिका सटीक + विचारपंचाशिका सटीक 259 अध्यात्मसार सटीक 260 लीलावती गणित 261 संक्रमकरण (भाग-1) 262 संक्रमकरण (भाग-2) 2 6 3 भकतामर स्तोत्र (प्रत) 264 षस्थानक प्रकरण (प्रत) 265 सुवतऋषिकथानक + संगठुमकंदली (प्रत) 266 शत्रुंजय महातीर्थो द्वार (मूळ) 267 जवानुशासनम् 268 प्रबंध चिंतामणी (हिन्दी भाषांतर) 269 देवचंद्र (भाग-2) 270 भानु चंद्र गणिचरित 271 दिग्विजय महाकाव्य ra72 विज्ञप्ति लेख संग्रह 273 आबू (भाग-1). ra74 आबू (भाग-2) 275 आबू (भाग-3) 276 आबू (भाग-4) 277 आबू (भाग-1) 278 न्याय प्रकाश ra79 शोभन स्तुति ग्रंथ 280 रुषभ पंचाशिका ग्रंथ 281 कुमारविहारशतकम् 28र मानव धर्म संहिता 283 वर्धमान द्राविंशिका 284 प्रशमरति प्रकरण - भावानुवाद 285 तस्वामृत - प्रत 286 षट्पुरूषचरित्र - प्रत 287 ईपथिकी षत्रिशिका - प्रत 288 कर्मप्रकृति - प्रत 289 द्रष्टांतरशतक -प्रत ra90 पविंशिका चतुष्क प्रकरण 291 सुभाषित पध रत्नाकर (भाग-1) 292 सुभाषित पद्य रत्नाकर (भाग-2) 293 सुभाषित पद्य रत्नाकर (भाग-3) ra94 सुभाषित पध रत्नाकर (भाग-4) 295 चंद्रके वली चरितम् 296 त्रिषष्टिशलाकापुरुष चरित्र - भाग -1 (पर्व-1) 297 त्रिषष्टिशलाकापुरुष चरित्र - भाग-2 (पर्व-र-3) 298 त्रिषष्टिशलाकापुरुष चरित्र- भाग-3(पर्व-4-5-6) 299 त्रिषष्टिशलाकापुरुष चरित्र - भाग-4 (पर्व-7) 3त्रिषष्टिशलाकापुरष चरित्र - भाग-5 (पर्व-8-9) 301 त्रिषष्टिशलाका पुरुष चरित्र - भाग-6 (पर्व-10) 302 रत्नाकर अवतारीका (गुज. अनुवाद - भाग-1) 303 रत्नाकर अवतारीका (गुज, अनुवाद - भाग-2) 304 रत्नाकर अवतारीका (गुज, अनुवाद - भाग-3) 305 साधु मर्यादापट्टक संग्रह 306 जैन रामायण गद्य 307 विशेषावश्यक भाष्य (भाग-1 सटीक) 3ज विशेषावश्यक भाष्य (भाग-2 सटीक) 39 जैन कथरत्न कोष (भाग-3) 310 जैन कथारत्न कोष (भाग-8) 311 धर्मसर्वस्व अधिकार साथे, कस्तुरी प्रकरण साथे 312 हिंगुल प्रकरण साथे 313 नयवाद अने युक्तिप्रकाश 314 अंगुलसित्तरी साथे, स्वोपज्ञ नमस्कार स्तव साथे 315 द्रव्यगुण पर्यायरास (भाग-1) सटीक सविवरण 316 द्रव्यगुण पर्यायरास (भाग-2) सटीक सविवरण 317 चोवीशी विशेषार्थ 318 काव्यसंग्रह (भाग-1) 319 काव्यसंग्रह (भाग-2) 320 प्रज्ञापना उपांग सर्टीक 3ra1 लधुषांतिस्तव सटीक समवसरण स्तव साव. तथा प्रमाणप्रकाश 3रर श्रेयांसनाथ चरित्र 323 भक्तामर-कल्याण मंदिर -नमिरूण स्तोत्रमय 324 जैन धर्मनो प्राचीन ईतिहास (भाग - 1) 325 श्रीमद् देवचंद्रजी कृतिसंग्रह 326 सारस्वत व्याकरण सटीक 3ra7 सिद्धांतरनिका व्याकरण 328 अढीद्विपना नकशानी हकीकत 3ra9 कर्मप्रकृति भाषांतर 330 मुद्रित कुमुदचंद्र Page #41 -------------------------------------------------------------------------- ________________ 36 अनुक्रमणिका किश्चित् प्रास्ताविकम् ॥ सूरिप्रेमाष्टम् । ॥ सूरिभुवनभान्वष्टकम् ॥ गुरु-गुण-अमृत-अंजलि वीचं समर्पयामि । आगमोद्धारक-व्याख्याप्रज्ञ-जैनाचार्य श्री आनंदसागरसूरिवराणां जीवनदिग्दर्शनम् जैनाचार्य-न्यायाम्भोनिधि-श्री विजयानन्दसूरिश्वरशिष्यरत्नदक्षिणविहारी-श्रीमदमरविजयमुनिवर्यान्तिषच्चतरविजयमुनीनां अभिप्राय: महाकवि शोभनमुनि अने तेमनी कृति श्रुतसमुद्वारका श्री जिनशासन आराधना ट्रस्ट-मुंबई द्वारा प्रकाशित थयेला ग्रंथोनी सूचि xxviii XXXII 1 - 130 1. भूमिका 2. सुविदितपुरन्दर श्री शोभनमुनिवर्यविहिता स्तुति चतुर्विशतिका 1 - 24 3. सुविदितमंडन श्री शोभनमुनिश्वरप्रणीता स्तुति चतुर्विशतिका 1 - 136 4. परिशिष्ट 1 - 40 * * * Page #42 -------------------------------------------------------------------------- ________________ AMA MMS NA POST 2 . COM. भूमिका "भवबीजाकुरजनना, रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा, हरो जिनो वा नमस्तस्मै ॥ 1 ॥ " उपादीयतां धीधना ! इयं स्तुतिचतुर्विंशलिका श्रीशोभनमुनिनायकनिर्मिता अष्टादशविधच्छन्दःसङ्कलिता षण्यावतिपय पश्शिता उपमोत्मेक्षाऽनुमासश्लेषयमकाधलङ्कारमण्डिता विविधविबुधवरविरचितविवरणविभूषिता मुख्यतश्च shriinaabheyaadimhaaviirpryntcturviNshtijinptistutigmitaa| एतस्याः तथाविधजैनसंस्कृतसाहित्ये किं स्थानमिति जिज्ञासा स्वाभाविकी। ततृप्त्यर्थमालोक्यतामालोकवद्भिः सम्पूर्णतः श्रीवप्पभट्टिमूरिसूत्रिता चतुर्विंशतिका, श्रीमेरुविजय 1 अनुष्टुब् , 2 अर्णवदण्डकः, 3 आर्यागीतिः स्कन्ध्रकेत्यपरनाम्नी, 4 इन्द्रवज्रा, 5 उपजातिः, 6 द्रुतविलम्बितम्, 7 द्विपदी, 8 नर्कुटकम्, 9 पुष्पिताना, 10 पृथ्वी, 11 मन्दाक्रान्ता, 12 मालिनी, 13 रुचिरा, 14 वसन्ततिलका, 15 शार्दूलविक्रीडितम्, 16 शिखरिणी, 17 स्रग्घरा,18 हरिणी इति अष्टादश च्छन्दांसि । किं पयं कस्मिन् छन्दसि रचितमिति निवेदितं मदीयगूर्जरगिरामुवादादिसङ्कलितायाः स्तुतिचतुर्विंशतिकाया गूर्जरोपोबाते षोडशे सप्तदशे च पृष्ठे । 9एसेषां पयामी माकावर्णानुक्रमेणामुक्रमणी प्रथमटिप्पणे निर्दिष्टस्य ग्रन्थस्य 327 तमे 328 तमे पृष्ठे च स्म्स्ति। 3 एतेषां नामधेयानि निवेदितात्यो । 4 इयं चतुर्विंशतिकाऽपि मदीयगूर्जरभाषान्तरादिसमेता मुद्रापिता श्रीआगमोदयसमितिद्वारा । तस्यावादिमः श्लोकोऽयम् "मन्द्रमौलिगलितोत्तमपारिजात मालार्चितकम ! भवन्तमपारिजात ! / 'नामय !' 'नौमि अवनत्रिकपावर्ग दायिन् ! 'जिनास्तमदनादिकपापवर्ग ! ॥ 1 ॥ " Page #43 -------------------------------------------------------------------------- ________________ 2 [ श्रीशोभन गणिगुम्फिताः चतुर्विंशतिजिनानन्दस्तुतयः 'वसन्ततिलका' च्छन्दसि निबद्धाः, श्रीहेमविजयगणिविरचिताः चैतुर्विंशतिजिनविजयस्तुतयः 'मालिनी 'च्छन्दसि ग्रथिताः, न्यायविशा - रद - न्यायाचार्य - महामहोपाध्याय श्रीयशोविजय विहिता ऐन्द्रस्तुतयः श्रीशोभन मुनीश सन्दृन्धस्तुतिचतुर्विंशतिकायाः छन्दःसु प्रणीताः चतुर्थाष्टमद्वादशादिपद्येषु 76 तमं पद्यं विहाय तत्तद्देवतास्तुतिसमन्विताश्च । ' स्तुतिचतुर्विंशतिकायाः अपराण्यपि वर्तन्ते कतिपयानि काव्यानि यानि चरणद्वयसमानतारूपयमकाविभूषितानि । तथाहि - (1) श्रीसोमसुन्दरसूरिशिष्यश्रीजिन सुन्दर सूरिकृताः श्रीचतुर्विंशतिजिनस्तुतयः सावचूरयः शार्दूलविक्रीडितच्छन्दसि रचिताः 28पद्यात्मिकाच । तत्रादिमं पद्यं यथा "श्रीमानद्यजिन ! श्रियं सृजइ सतामभ्यैर्थितामनत-श्रीदानन्दित ! देवपाद 1 परमीलोकत्रयपावन ! यस्याज्ञीं तर्व तन्वेंती विजयते "पुंसामसीमोदयं श्रीदानं दिर्तदेवपादपरमा लोकत्रयीपावन ! ॥ 1 ॥ " (2) एभिर्वाचंयमैरे तावत्पद्यात्मिकाः श्रीचतुर्विंशतिजिनस्तुतयो रथोद्धताच्छन्दस्यपि गुम्फिताः । तासामार्थ पद्यमिदम्- 1 अयं ग्रन्थो मदीयगूर्जरभाषान्तरादिसमन्वितः श्रीआगमोदय समितिद्वारा मुद्राप्यमाणों वर्तते । समग्रपद्येषु द्वितीयतुरीयचरणसमानतेति विशिष्टता । तत्रायं प्रथमः श्लोकः - << अनन्दमन्दिर मुपैमि तैमृद्धिविश्व नाय ! देवमहितं कलाभवन्तम् । लब्ध्वा जयन्ति यतयो भवयोधर्मोदौ अ ( नाभेय 'देवहितं सकला भवन्तम् ॥ 1 ॥ " 2 अयं ग्रन्थोऽयापि अप्रसिद्धः । अत्रापि द्वितीयचतुर्थचरणसमानता दरीदृश्यते । एतस्य यन्त्रालयप्रेषणोचितं पुस्तकं मयाऽकारि । यथासाधनं मुद्राप्यते सान्वयाङ्कम् । तस्याग्रिमः श्लोकोऽयम् - "" दिश सुखमखिलं नैः 'सीरसाधारणस्व वृषभ ! तरसायामीश ! मौनं दधानः । सुरनर निकरेण स्तूयसे यः संदोद्वृषभरतरसा यमीशैमानन्दधानः ॥ 1 ॥ " 3 एते पञ्चापि ग्रन्थाः षण्णवतिपयप्रमिता मे दृष्टिपथमागता: / अन्येऽपि चतुर्विंशतिजिन स्तुतिस्वरूपाः चरण सदृशतारूपयम कालङ्कृता एतावत्पद्यप्रमाणका भवेयुः । परन्तु न च तन्नामश्रवणेनापि कृतार्थोऽहं जातः । 4 एतन्मुद्रणालय पुस्तिका मया क्रियमाणा वर्तते । Page #44 -------------------------------------------------------------------------- ________________ मुनिराजकृतायाः] भूमिका *" श्रीजिनर्षभ ! भवन्तमाश्रितो ऽदेव ! भव्यनयनाभिनन्दन ! / भूरिवैभवभरो भवी भवे "देव भव्यनय ! नाभिनन्दन ! ॥ 1 ॥ " (3) एतत्प्रभुप्रणीता विशेषतयोपजातिच्छन्दसाऽपि चित्रिताः स्तुतयोऽष्टाविंशतिवृत्तमिताः । तासामिदमाचं पद्यम्-- *" विभो ! ने नोभेय ! जितास्त्वयाऽऽत्तै __ श्रीपुण्डरीकाचल ! के ब्लेने। भावद्विषो ध्यानमयेन विश्व __ श्रीपुण्डरीकाऽचलें ! केवले ! ॥ 1 ॥ " (4) पूर्वाचार्यप्रणीताऽनुष्टुप्छन्दसि 28पद्यप्रमाणा प्रकरणरत्नाकरे ( bhA0 2, pR0 258 ) मुद्रिता चतुर्विंशतिजिनस्तुतिः । तस्याः प्रथमं पद्यमिदम् "प्रणम्यादिजिनं प्राणी, मरुदेवाङ्जायते ! / हरणे पापरेणूना, मरुदेवोऽङ्ग जायते ॥ 1 ॥ " (5) श्रीसोमप्रभसूरिभिः 27वृत्तात्मकाः चतुर्विंशतिजिनस्तुतयः प्रणीताः । तासामादिमं पद्यमिदम् *" यत्राखिलेश्रीः श्रितपादपद्म___ युगा दिदेवं स्मरता नवे । सिद्धिर्मयोऽऽप्या~ जिने ! 'तं भवन्तं युंगादिदेव ! स्मरतानवेन ॥ 1 ॥ " (6) द्रुतविलम्बितच्छन्दसि श्रीराजसागरशिष्यश्रीरविसागररचितं 26पद्यप्रमितं श्रीनेमिजिनस्तवनं समस्ति यस्याचं पद्यमिदम् * "प्रियमंदाद् भुवि योऽनैतिगोचरी कृतमलईरणं विर्भवासनम् । 'तमभिनौमि "शिवातनयं यशः कृतमलईरणं विर्भवासनम् ॥ 1 ॥ " * एतञ्चिह्नाङ्कितोल्लेखाः सूचिता दक्षिणविहारिमुनिरत्नश्रीअमरविजयविनेयैः साहित्यरिसकमुनिराजश्री. चतुरविजयैः, अतस्तेषामुपकार्योऽस्मि । Page #45 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिकायाः (7) श्रीसोमप्रभसूरिकृताः 25पद्यप्रमाणा upjaaticchndonibddhaashcturviNshtijinstutyH| तासां प्रथमं पद्यमिदम् x" जनेने येनं क्रियते गभीर नाभे! 'यशोभाहर! ते नतेन । जिनेन्द्र ! भक्तिस्त्वयि नैव भव्य नाभेय ! शोभाहर तेने ! तेन ॥ 1 ॥ " (8) श्रीधर्मशेखरगणिकृतः स्रग्धराच्छन्दर्सि रचितः पञ्चविंशतिवृत्तात्मको जिनस्तवः । तस्य चेदं प्रथमं पद्यम् *" श्रीनाभेयोपमानोन ! रहित ! तमसौ नन्दै दारामैनोज ! श्रीनाऽभे योऽपमानो नरहिततम ! सानन्ददा'' 'मनोजें । / ने त्वी नौ तार ! धीरीसैम ! वर्षभिन । न चास्त्रिसोरं नत्वा नौ तारधीरा समवृषभ ! फिनब्रह्मचारित्रसारम् । / 1 ॥ " अत्र प्रथमद्वितीययोस्तृतीयतुरीययोश्चरणयोः समानतारूपयमकः । (9) प्रतिदिनं नवस्तवनिर्माणपुरस्सर निरक्याहारग्रहणाभिग्रहवतां यमकश्लेषचित्रच्छन्दोविशेषादिनवनवभङ्गीसुभगानां सप्तशतीमितानां निजनामाङ्कितस्तवानां श्रीसोमतिलकमरिभ्य उपदीकर्तृणां श्रीजिनप्रभसूरीणां शारदास्तोत्रं त्रयोदशपद्यममितं विषमपादसमानतासमकालिक तसमपद्यात्मकं समपादसमानतारूपयमकसमेतविषमपद्यान्वितं च । तस्येदममिं पद्यम् "घाग्देवते ! भक्तिमतां वंशक्ति__ कलापवित्रासितविग्रहामे ! | "बोधं 'विशुद्धं भवती "विपत्ता कला पवित्रा सिंतविग्रहा में ॥ 1 ॥ (10) एभिर्महोदयैरेतादृग्यमकस्तबाकितं एतावत्पद्यात्मकं निजगुरुश्रीजिनसिंहसरिस्तवनं व्यधायि उपजातिच्छन्दसा । तस्येदं प्रथमं पद्यम् " प्रभुः दद्यान्मुंनिपक्षिपङ्क्ते नागारिरागोऽचितिं सर्दी ने। समुद्वहन् श्रीजिनसिंहमूरि ल्गोरिरागोपचितिं स्दान्ः॥1॥ 4 एतचिह्नलक्षितोल्लेखा जैनाचार्यश्रीविजयवल्लभसूरिशिष्यरत्नमुनिराजश्रीविचक्षणविजयसकाशं समुपविश्य मया तत्प्रतिभ्योऽवतारिताः । तस्मात् तेषामहमृणी vrte। Page #46 -------------------------------------------------------------------------- ________________ भूमिका मुनिराजकृताया] (11) एभिरेव महात्मभिः प्रणीतोऽनुषुवृत्तात्मकः प्रकरणरत्नाकरस्य द्वितीये भागे (10257) प्रसिद्धः 13पद्यममित एतादृग्यमकालङ्कन्तः shriiviirjinstvH| तस्य द्वितीय पयामिदम् *"श्रितास्त्वां कमलाहर्य-कल्पपादपयोज ! ये । करौ तान् प्रति विश्वैक-कल्पपादप ! योजये ॥ 1 ॥ " (12) एतत्सूरिसत्तमः श्रीपार्श्वनाथप्रातिहार्यस्तवनं दशवृतात्मक रयोद्धताच्छन्दसि व्यरचि । तत्र चायं श्लोकोऽनिमः-- " त्वां 'विनुत्य महिमश्रिया मेहं पैमनाङ्क ! मैग्दर्पकोषिणम् । स्वा पुनामि "किमपीने । रक्षिता पल ! गा कैमठदपकोपिणम् ॥ 1 ॥ " (13) एतत्मभुषणीतो नववृत्तात्मकः shriipaarshvnaathstvH| तस्य चायमादिमः श्लोकः * श्रीपार्ष भक्तिः स्तौमि, महोदधिमहिसम् (1) / उद्धरन्तं जगद् दुःखे-महोदषिमंगाईतम् ॥ 1 ॥ " (14) एभिः मुनिप्रष्ठैनिमिता श्रीचन्द्रप्रमस्वाधिस्तुति पकरणरत्नाकरे द्वितीयभागे (pR0 262) प्रसिद्धा चतुःश्लोकात्मका । बस्या आदिमं पथमिदम् " देवैर्यतुष्टुवे तुष्टैः, somlaanychitvigrhH| दैद्याञ्चन्द्रप्रभः प्रीति, सोऽमेला छितैविग्रहः ॥ 1 ॥ " एतस्यां स्तुतिचतुर्विशतिकायां न केवलं चरणसदृशतारूपं यमकम्, किन्तु प्रत्येकपादे कतिपयाक्षरपुनरावृत्तिरूपमपि यथा काव्यमालायाः सप्तपगुच्छके प्रसिद्धेऽनुमासयमकाघलर्3आरालङ्कते श्रीजम्बुमुनीश्वरप्रणीते जिनशतके (50 1, zlo0 15, 50 3, श्लो. 13.104, zlo09) चतुर्विंशतिकाया अन्तिमपद्यचतुष्टये च । एतादृग्यमकमया पञ्चजिनस्तुतिरपि वर्तते । तदिदृक्षुभिदृश्यतां ग-परिशिष्टम् । अपरश्चास्यां श्रीशोभनस्तुतौ लाटानुप्रासमण्डिता 1 इदं काव्यं मदीयगूर्जरभाषानुवादसमेतं दृश्यते श्रीभक्तामरस्तोत्रपादपूर्तिरूपकाव्यसङ्ग्रहस्य द्वितीये विभागे। 2 येषु पयेषु समचरणसमानता समस्ति तेषां पचाका यथा-1-16, 21-48, 57-88,93-96 / एतेषु पयेषु नवादिद्वादशपर्यन्तानि पयानि तु लाटानुप्रासेनापि समलङ्कृतानि । आयान्तिमचरणसदृशताविशिष्टानि पानि चत्वारि (53-56) / समविषमोभयचरणसमानतारूपमहायमकविभूषितानि पद्यानि अपि चत्वारि (49-52) / एतानि द्विचरणात्मकानीव प्रतिभाति । यमकापेक्षया अधिक प्रभावशालिनी हे स्तोत्रे श्रीचतुर्विंशतिजिनानन्दस्तुतिपरिशिष्टयोर्वर्तते । तदर्शनेन नयनसाफल्यं भविष्यत्ति यमकप्रेक्षणप्रफुटितहदयानाम् । Page #47 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विंशतिकायाः [श्रीशोमनश्रीसुमतिजिनस्तुतिः समस्ति । तथाविधलाटानुप्रासविभूषिता वीरस्तुतिः श्रीराजसागरशिष्यरविसागरमुनीश्वरै रचिता या ख-परिशिष्टे विद्यते । एतावदेव यमकमयं जैनसंस्कृतसाहित्यं समस्तीति न वाच्यम्, अन्यान्यग्रन्थेषु अपि विविधयमकावलोकनात् । तथाहि (1) श्रीचारित्ररत्नगणिकृताः प्रतिपदं चतुःपञ्चषडक्षरपुनरावृत्तिरूपयमकमया वसन्ततिलकाच्छन्दसि विरचिताः 28पद्यप्रमाणाश्चतुर्विंशतिजिनस्तुतयः । निदर्शनार्थ श्रीसुपार्श्वजिनस्तुतिर्यथा * " स्वामिन् ! सुपार्श्व ! भगवन् ! जितकोप ! माने प्रताडिमानसजले केतकोपमान ! / "स्तोता प्रयाति तव देव ! मैं कोऽपमान मायः *शिवं जगति यस्य "हि कोमा नै 1 ॥ 1 ॥ "' (2) प्रत्येकचरणे द्वधक्षरपुनरावृत्तियमकयमितं श्रीपार्श्वजिनस्तवनं श्रीसोमसुन्दरसूरिकृतं सावचूरिकं 9पद्यात्मकम् । तस्य चायं पद्यम् * " vibhA~ti यद्भांस्तरुणाऽरुणाऽरुणा किमङ्गमेघे रुचिरों चिराचिरी । तैवात्र ते पार्श्व ! महेम हे महे श्वराऽयितुं निर्विपदे पदे पदे ॥ 1 ॥ " (3) एवंविधयमकात्मकं श्रीफलवर्धिपार्श्वस्तोत्रं श्रीसूरचन्द्रर्षिभिः प्रणीतं श्रीस्तोत्ररत्नाकरद्वितीयभागे समस्ति यस्यायं पद्यमेवम् श्रेयोमयं ही बैलमालमालमों ह्लादावलीदं संकरंकरं करम् ॥ श्रेयोऽग्रलक्ष्म्याः प्रवरं वरं वरं पार्श्वभजेऽहं सकलं फैलङ्कलम् ॥ 1 ॥ 1 पादान्तयमकमयानि प्रचुराणि पद्यानि वर्तन्ते चतुर्विंशतिकायाम् । एवंविधयमकविशिष्टं श्रीदेवनन्दिप्रणीतं सिद्धिप्रियस्तोत्रं च विद्यते यत् काव्यमालायाः सप्तमगुच्छके मुद्रितम् । एतादृक् 27 पद्यप्रमित उप. जातिच्छन्दोरचितो विहरमाणविंशतिजिनस्तवोऽपि समस्ति यः श्रीस्तोत्ररत्नाकरद्वितीयभागान्ते दृश्यते । श्रीजिनप्रभसूरिप्रणीतं त्रिचतुरक्षरपुनरावृत्तियुतमुपजातिच्छन्दोबद्धं मदीयगूर्जरानुवादसहितं श्रीपार्श्वजिनस्तोत्राष्टकं तु विलोक्यते चतुर्विशतिकायां पञ्चदशे षोडशे च पृष्ठे । Page #48 -------------------------------------------------------------------------- ________________ मुनिराजकृतायाः] भूमिका (4) श्रीजिनप्रभमूरिप्रणीता चतुर्विंशतिजिनस्तुतिः प्रत्येकपद्यचतुर्थचरणव्यक्षरपु नरावृत्तियमकबद्धा । एतादृग्यमकालङ्कृतो वर्तते द्वादशः सर्गः श्रीमुनिभद्रसूरिविरचिते श्रीशान्तिनाथमहाकाव्ये, नवमसर्गस्य 33 श्लोकाश्च श्रीअरसिंहकृते सुकृतसङ्कीर्तने । (5) पूर्वमुनिवर्यप्रणीता प्रत्येकपादे तथाविधयमकालङ्कृता चतुर्विंशतिजिनस्तुतिर्यस्या आदिमः श्लोको यथा x" "RSabha'nAtha ! भेनाथनिभानन ! प्रसृतमोहतमोहननक्षम ! / "दिश सुवर्ण ! सुवर्णसुवर्णरुक् ! परमकाममकाम ! विदीर्णरुक् ! 1 ॥ " (6) श्रीजिनप्रभसूरिभिरपि एवंविधयमकबद्धा स्तुतिः निरमायि । तस्या आद्यं पद्यमिदम् x" निर्माय निर्माणुगुणद्धितीर्थ __ 'योऽगेन योगेन हेठेन "सिद्ध्ः। कल्याणकल्याणसुमेरुरस्तु "देवो "मुदे "वो मुंनिसुव्रतः स्ः॥1॥" (7) विलोक्यतामखण्डखण्डयमकमण्डिता इन्द्रवज्राच्छन्दसि 28पद्यप्रमाणा एभिरेव विद्वद्भिः प्रणीता चतुर्विंशतिजिनस्तुतियों प्रकरणरत्नाकरस्य चतुर्थे विभागे (pR0 303) मुद्रिता यस्याश्च निम्नलिखितं पद्यमाद्यम्--- "तत्त्वानि तत्त्वानिभृतेषु सिद्धं भावारिभावारिविशोषधर्मम् । दुर्बोधदुर्बोधमहं हरन्त मारम्भमारं भजताऽऽदिदेवम् ॥ 1 ॥ " x(8) त्रिदशतरङ्गिणी समचरणे एतादृग्यमकान्विता । तस्यास्तु प्रथमं पद्यमिदम् " नर्मति यों समितिस्त्रिदिवौकसा सवसुधा वसुधाम सरस्वतीम् । / 1 इदं काव्यं श्रीस्तुतिसङ्ग्रहे मुद्रितम् । तत्र निम्नलिखितश्लोकः प्रारम्भिक: " ऋषभ ! नम्रसुरासुरशेखर प्रपतयालुपरागपिशनितम् । मसरोजमहं तवं मौलिनी जिन ! वहे नवहेमतनुयुते ! ॥ 1 ॥ " Page #49 -------------------------------------------------------------------------- ________________ प्रथमतरङ्गप्रान्तस्थ उल्लेखश्वायम् स्तुति चतुर्विंशतिकायाः सितवत प्रणयिप्रियक्रमधरामंधराहतविद्रुमाम् ॥ 1 ॥ " 66 यः स्मैति हीरविजयत्रतिवज्रपाणिपट्टैकपिङ्गन्हगलीकललामलीलाम् । श्रीमत्तपागणन भोङ्गणभासुरश्री याच्चिरं विजयसेनमुनीन्द्रचन्द्रः ॥ 108 ॥ इति श्रीमदैदयुगीनयुगप्रधान विजयमानभट्टारक श्रीहीर विजयसूरीश्वरपट्टकोटीरहीरविजयमा न श्रीविजयमानसूरीश्वरस्तुतित्रिदशतरङ्गिण्यां प्रथमस्तरङ्गः ॥1॥ " 46 ( 9 ) प्रेक्ष्यतां प्रेक्षावद्भिर्निम्नलिखितपद्यप्रारम्भिका पद्यचतुष्कमिता जिनस्तुतिर्या श्रीस्तोत्ररत्नाकरद्वितीयभागे मुद्रिता सहसा हसा हसा हसा मेहता पैरमं महदाऽर्परमम् । शमितस्वभृतं शमितस्वमृतं वि "तीर्थकरं गवि "तीर्थकरम् ॥ 1 ॥ " (10) तत्र तोटकच्छन्दसि श्रीशिवसुन्दरनिर्मितः पार्श्वनाथस्तवोऽपि दर्शनीयो यस्याद्यं पद्यमेवम् [ भीशोमन " वैरसंवरसंवरसं वैरसं भवदं भवदं मन्दम्दम् । सममा सममासममौसममागमभंगमभंग गेमम् ॥ " (11) मीजिनप्रभसूरीणां चतुर्विंशतिजिनस्तुतवः प्रत्येकषयस्य चतुर्थचरणे ध्यक्षरावृत्तित्रयविशिष्टाः । 1 एतत् काव्यं काव्यमालायाः सप्तमगुच्छके मुद्रितम् । तस्य चायमादिमः श्लोकः 16 'केनककान्तिधमुः शतपञ्चकोच्छ्रितवृषाङ्कितदेहर्मुपास्महे । रैतिपतेर्जयिनं प्रथमं र्जिनं वृषभं वैषमं षमखिनः ॥ 1 ॥ " Page #50 -------------------------------------------------------------------------- ________________ मुनिराजकृतायाः ] भूमिका (12) एवंविधयमकमयमपूर्ण काव्यं समासादितमधुनैव । तस्यादिमं पद्यं यथा* ऋषभदेवमनन्तमहोदयं, नमत तं तपनीयतनूरुचम् । अजनि यस्य सुतो धुरि चक्रिणां, शुभरतो भरतो भरतोदरे ॥ 1 ॥ " (13) एतादृग्यमककलितं श्रीदेवरत्न सूरिशिष्यरचितं 28पद्यप्रमितं स्तोत्रमपि वर्तते यस्य प्रथमं पद्यं यथा * " सकलमङ्गल भूरुहजीवनं, जिनपतिं जगतीजनजीवनम् । नमत नाभिसुतं वरचिन्मयं, गजगतिं जगति प्रभुतालयम् ॥ 1 ॥ 99 66 ( 14 ) पूर्वमुनिराजरचितं सर्वजिनसाधारणस्तवनं समपादे एवंविधयमकमण्डितं चतुर्दशपद्यात्मकं द्रुतविलम्बितच्छन्दसि निबद्धम् । तस्य चायं प्रथमः श्लोकःत्वयि सद्गुणचन्दनशाखिनां, शैमलये मैलयेऽमैल ! ये नेताः । जिन ! दन्ति तदा दुर्धराः, करणवारणवारण ! वीजिनः ॥ 1 ॥ (15) श्रीशी लरत्न सुरिकृतं श्रीसीमन्धरस्वामिनोऽष्टकं एवंविधयमकविभूषितं विद्यते यस्य प्रथमं पद्यं तु यथा 97 46 कल्याणलतासु वसन्त, सुरभासु रभासुरभावन ! तम् । सीमन्धर जिन पतिमधुरगिरं, नम काममकाममकामहरम् ॥ 1 ॥ (16) श्रीअमरचन्द्रसूरिकृतपद्मानन्दमहाकाव्य ( स. 14) गता महावीरस्तुतिर्नवपद्यप्रमिता सावचूरिः प्रत्येकपादे एवंविधयमकान्विता । तस्या अष्टमं पद्यं यथा x " पैरमया reMmayAra~mayA तवां-हिकमलं कैमेल कैंडमलम्भयत् । नैं नतैमानतमाऽनतमांनमन् ! वैरविभा ! रेविभा ! रविभासुरम् ॥ 1 ॥ " ( 17 ) एवंप्रकारयमकमण्डितमन्यत् 28 पद्यप्रमाणं श्रीजिनप्रभसूरिप्रणीतं प्रकरणरत्नाकरे ( bhA0 4, pR0 303 ) मुद्रितं स्तोत्रं यस्याग्रिमं पद्यमित्थम् - " तत्त्वानि तत्त्वानि भृतेषुसिद्धं भावारिभावारिविशोषघर्मम् । दुर्बोधदुर्बोधमतं हरन्तमारम्भमारं भजतादिदेवम् ॥ 1 ॥ " (18) श्रीरवि सागरमुनीश्वरकृतमेकादशपद्यात्मकं श्रीवीर जिनस्तवन प्येवंविधयमककलितं यस्यादिमं पद्यमित्थम् - * श्रीवर्धमानभगवान् भगवान् प्रचक्रे, नम्रान् समग्रभविकान् भविकान्वितांश्च । पादद्वयं कमलं कमलं विधातृ - देवेन्द्र चन्द्रमहितं महितं शिवाय ॥ 1 ॥ " सहर्ष समीक्ष्यतां यमकावलोकनाभिलाषिभिः (1) प्रतिपादान्त 'सारङ्ग' शब्द यमकमयः श्रीगुण विजयगणिगुम्फितः श्रीमहावीरजिनस्तवः श्रीजैनस्तोत्रसङ्ग्रहस्य द्वितीये विभागे (pR0 131 - 133), (2) 'पराग शब्दाष्टोत्तरशतार्थनिबद्धं श्रीलक्ष्मीकल्लोलगणिकृतं 28 * द्द् Page #51 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिकायाः [श्रीशोमनपद्यममाणं साधारणजिनस्तवनं प्रकरणरत्नाकरस्य चतुर्थे विभागे (pR0 27) च प्रसिद्धम् । अत्र तु साक्षादवलोक्यतां कामक्रीडाच्छन्दास वृत्तचतुष्टयमितायाः (3) श्रीऋषभजिनस्तुतेराचं पद्यम्*"श्रीनाभेयं योगिध्येयं देहज्योतिःसारङ्ग, सर्वश्रेयःश्रेयःपद्या गत्या माद्यत्सारङ्गम् । कर्मक्षोणीजन्मश्रोणीश्रेणिध्वंसे सारङ्गं, नौम्युत्कण्ठाव्याप्तस्वान्तः सौवस्थाम्ना सार्न्ग्ग्म्॥1॥" अपरश्च विलोक्यता (4) pratipada'sarasvatI'zabdayamakAnvitasya श्रीयुगादिजिनस्तवनस्य एकोनविंशतिपद्यात्मकस्य महोपाध्यायश्रीचारित्ररत्नगाणिशिष्यपं0जिनमाणिक्यगणिविरचितस्य निम्नलिखितं द्वितीयं पद्यम्* " सरस्वतीलब्धवरावगाहो, सरस्वतीवेश ! तेव स्तवे स्वाम्। सरस्वतीमेष परस्तवैक-सरस्वतीणामपि तौरयामि ॥ 1 ॥ " (5) श्रीरत्नशेखरमाभिः प्रतिपदान्तर्गत' नवखण्ड 'शब्दयमकमयं घोघामण्डननवखण्डपार्श्वजिनस्तवनं 8पद्यात्मकं निरमायि । तस्येदमाचं पद्यम् "जय प्रभो! त्वं नवखण्डपृथ्वी-प्रख्यातकीर्ते ! न्व्ख्न्न्द्द्मूर्ते॥ भव्याब्जभानो ! नवखण्डसंविद्-विश्वेश्वर ! श्रीनवखण्डपार्श्व! ॥ 1 ॥ " (6) श्रीसकलचन्द्रकृते ऽसिद्धं हृदयेऽतिप्रारम्भिके 30 पद्यात्मके सावचूरिके श्रीपार्श्वनाथस्तवे 'harihari'zabdasaGkalitaM निम्नलिखितं पद्यद्वयम् * " हरिहरिचलचित्तगुप्तिगुप्तं, हरिहरिदङ्गमयूषराजमानम् । कमठहरिहरिहरिप्रियाद, हरिहरिणातपवारणत्रयाप्तम् ॥ 27 ॥ इरिहरिपरिचर्योपयुक्तं, नखहरिहारि सुदीप्रलोकलेखम् । हरिहरिभयभीतिदं च पार्थ, हरिहरिचन्दनसोदरं नमामि ॥ 28 ॥ " (7) देवेन्द्ररनिश मितिश्लेषस्तोत्र-'यूयं युवा त्वमितिश्लेषस्तुत्यादिरचयितृश्रीधर्मघोषसूरिप्रणीता श्रीस्तोत्ररत्नाकरस्य प्रथमे भागे (pR0 1-7) मुद्रिता अष्टमहायमकसमन्विता चतुर्विंशतिजिनस्तुतिः, यस्या आदिमं पद्यमिदम् " जय वृषभ ! जिनौभिष्ट्रयसे निम्ननाभि-र्जडिमरविसनौभियः सुपर्वाङ्गनाभिः । तम इह किले नाभिक्षोणिभृत्स्नुनाभि-द्रुतभुवनमनाभि शान्तिसम्पत्कुनाभिः ॥ 1 ॥ " (8) अक्षरद्वितयत्रितयपुनरावृत्तिमयं सप्तश्लोकमितं श्रीस्तोत्ररत्नाकरद्वितीयभागे (पृ. 86) मुद्रितं श्रीक्षमाकल्याणसन्दब्धं श्रीपार्श्वजिनस्तवनम् । तस्यायमादिमः श्लोकः 1 प्रथमनवफ्यानां प्रतिपादस्य प्रारम्भे, द्वितीयनवपद्यानां तु अन्ते, तृतीयनवपद्यानां पुनः प्रारम्भे सरस्वतीपदं विय्ते। 2 उक्तं च गुर्वावल्या ( zlo0 216 ) " श्रीशारदालब्धवरो निशैकया-'ष्टभिः स कृत्वा यमकैरलङ्कृताः । स्तुतीर्जिनानां ज्ञमदज्वरौषधी-नबूबुधद् गूर्जरराजमन्त्रिणम् ॥ " Page #52 -------------------------------------------------------------------------- ________________ मुनिराजकृतायाः] भूमिका "लक्ष्मीनिदानं गुरुकर्मदानं, सर्द्धमैदानं जगते दैदानम् । ___यक्षेशपाझंकितपादपार्च, नुवामि pA~ca भवभेदपार्थम् ॥ 1 ॥ " (9) श्रीसोमतिलकसूरिसूत्रिते सर्वज्ञस्तोत्रे ऽसदानवसुराजितम् । इति नानार्थात्मक तुरीयं चरणं समग्रेषु पयेषु वरीवति । विशेषतो यमकाकाटिभिदृश्यतां सानन्दं समग्रं श्रीजम्बूकविकृतं चन्द्रदूतकाव्यम् । जैनसाहित्ये लाटानुप्रासपरिष्कृतान्यपि काव्यानि भूयांसि सन्ति । तथाहि (1) श्रीनयविमलमुनीशविरचितं पदपद्यात्मकं श्रीशान्तिनाथस्तवनम् । तस्यादिम पद्यमित्थम् *" वन्देऽहं श्रीशान्तिजिनेन्द्र, नन्दितजनताहृदयं रे। हृदयङ्गमगुणराशिमुदारं, दारितमोहं सदयं रे ॥ वन्दे0 ॥ 1 ॥ " (2) एभिर्महाशयैरेतादृशं श्रीपार्श्वनाथस्तवनमपि प्रणीतम् । तत्प्रारम्भिकं पद्यमिदम्___ * " वन्दे वामातनयमुदारं, दारितमारविकारं रे। कारणमीहितदानविधाने, ध्याननदीनेतारं re ॥ vnde0॥1॥" (3) श्रीलक्ष्मीकल्लोलमुनिराजकृतं 23पद्यप्रमितं मुक्ताक्षरबद्धविकृतं सटीक श्रीऋषमजिनस्तवनम् । तस्याग्रिमं पद्यमिदम्___x" जिम जमेहं मरुदेविभवं, विभवं ऋभुसन्ततिसेव्यर्पदम् । व्यपदंभवदं हतशोरिपुं, करिपुङ्गवयानमये सकलम् ॥ 1 ॥ " (4) वर्णत्रयपुनरावृत्तिमयं श्रीजिनप्रमसूरिवर्यविरचितं 15वृत्तात्मकं श्रीजीरापल्लिपार्श्वजिनस्तवनं यस्यादिमं पद्यमिदम् ___"जीरिकापुरपतिं सदैव तं', दैवतं परमहं स्तुंवे जिनमें ॥ ___ यस्य नओण्म जगतो वैशङ्करं, शङ्करं जंपति मन्वज्जनः ॥ 1 ॥ " (5) श्रीजयशेखरसूरिकृतो लाटानुमासालङ्कृतः श्रीमुनिसुव्रतस्तवो यस्यादिमं पथमिदम् " महे मेहं सुसदैवतं सता, स्तवं सती यं दधेतं mhaashyaaH। महाशयाः संस्तुवतेऽदैरं घनौ-दरं घनाभाविजितग्रहाधिपम् ॥ 1 ॥ " (6) पूर्वमुनिवर्यप्रणीतं श्रीपार्श्वनाथस्तोत्रम् । अस्येदं प्रथमं padyam"praNamAmi सदा जिनपार्श्वजिनं, जिननायक ! दायक ! सूख( सौख्य ? )धनम् । घमचारुमनोहरदेहधरं, धरणीपतिनित्यसुसेवकरम् ॥ 1 ॥ " 1 इदं स्तोत्रं सावचूरिकं मुद्रितं श्रीजैनस्तोत्रसग्रहस्य द्वितीये भागे (pR0 33-35) / अस्य गुर्जरानुवादो मयाऽकारि यः स्तुतिचतुर्विशतिकायां (pR0 168-170) मुद्रितः । 2 सिरिसिरिवालकहासंज्ञके ग्रन्ये एवंविधशब्दालङ्कारमण्डितं श्रीआदिजिनस्तवनम् । Page #53 -------------------------------------------------------------------------- ________________ स्तुतिचतुविशतिकायाः [श्रीशोभन(7) उपाध्यायश्रीविनयविजयविरचितं श्रीवृषभजिनस्तवनम् , (8) श्रीयशोविजयोपाध्यायकृतं श्रीआदिजिनस्तवनं च । एवमनेकानि काव्यानि जैनसाहित्ये सन्ति । अत्र तु समग्रतः साक्षात् समीक्ष्यतां श्रीरवि. सागरविरचिता यमकादिसमलङ्कृता निम्नलिखितेयमिन्द्रभृतिस्तुतिः-- *" श्रीइन्द्रभूतिगणभृद् गणभृच्छुभाना, भाना भजद्भविजनो विजनोऽपकण्ठः । कण्ठप्रियाभरणकै रणकैर्न शस्त-शस्तश्रितैः सविबुधैर्विबुधैर्मुदे व्ः॥1॥ देवप्रभोविनमतो नमतोषदान-दान-स्फुरद्विपवतो पवतोऽधकृत्यात् । कृत्याद्धविष्टहृदयो हृदयोदयस्तं, यस्तन्त्रमास निकरो निकरो जिनानाम् ॥ 2 ॥ नानाङ्गवर्णरुचिरा रुचिराजमाना, मानान्विता सुरपतेरपतेजसो न । सो नत्विकाह्यवृजिना वृजिनावलीना, लीनाङ्ग चेतसि तवासितवार विभाति ॥ 3 ॥ भातिश्रियाऽमरवशारवशावरावैरावैरभासततमा त्त्माण्स्लोरूः। लोरूर्जिता जिनपदेऽनपदेवसेवे, सेवेहिका सकलया कलयाऽऽशु देवी ॥ 4 ॥ " यथा यमकमयादिकाव्येषु जैनानां सिद्धहस्तता तथा चित्रादिकाव्येष्वपि । नानापन्धबन्धुराणि एकाक्षरद्यक्षरविचित्राण्यप्यनेकानि काव्यानि वर्तन्ते । कतिपयानि श्रीस्तोत्ररत्नाकरद्वितीयभागे मुद्रितानि दृश्यन्ते । अत्र तु मुद्रितामुद्रितानां कतिचित्काव्यानामुल्लेखः क्रियते, यथा (1) श्रीजिनप्रभसूरिप्रणीतं प्रकरणरत्नाकरे मुद्रितं महावीरस्तवनं यत्रानेकानि चित्राणि नयनपथमवतरन्ति । अतः तस्यायं निम्नलिखितं पद्यं चरितार्थ भवति-- "चित्रः स्तोध्ये जिनं वीरं, चित्रकूचरितं मुदा। प्रतिलोमानुलोमांद्यैः, khNgaayaishcaaNticaarubhiH||1||" (2) श्रीकुलमण्डनमरिरचितोऽष्टादशारचक्रवन्धमयः श्रीमहावीरस्तवो यस्याम्तिम पचं यथा " चक्रायोमुखशूलशङ्खसहिते सुश्रीकरीचामरे सीरं भल्लशरासने आसिलता शक्त्यातपत्रे र्थ्ः। कुम्भार्धभ्रमपङ्कजानि च शरस्तस्मात् trishuulaashnii| चित्ररेभिरभिष्टुतः शुभधियां वीर ! त्वमेधि श्रिये ॥ 21 ॥ " 1-2 एते द्वे काव्ये मदीयगूर्जरभाषान्तरसमेते मुद्रापिते चतुर्विंशतिकायां (pR0 82-84) / 3 टीकाप्रेक्षणं विना पदच्छेदस्य यथार्थत्वं दुःशकम् । / 4 " अष्टादशारचक्रं, तेषां हारश्च सपदि भापयते । विबुधानामपि हृदयं, चञ्चद्वर्णस्फुरद्भाभृत् ॥ " -गुर्वावल्या zlo0 371 Page #54 -------------------------------------------------------------------------- ________________ मुनिराजकृतायाः ] भूमिका (3) एतद्विबुधसत्तमैहरबन्धेन पञ्चजिनस्तवोऽपि रचितः । 2) उपाध्याय श्री उदयधर्मकृतं द्वात्रिंशद्दलकमलबन्धबन्धुरं 18पद्यात्मकं श्रीमहावीरस्वामिस्तवनम् । तस्यान्तिमं पद्यमिदम्- *" श्रीसिद्धार्थनरेशनन्दन ! जिन ! श्रीवीर ! नीरुक्तनो ! स्तुत्वा त्वां नयनाग्नि( 32 ) सम्मितदलाम्भोजन्मबन्धस्तवात् । नेहे चक्रिपदं न वासवपदं नास्तापदं सम्पदं किन्तु त्वत्पदपङ्कयोनियमले भृङ्गायतां मे मनः ॥ 1 ॥ " (5) *पञ्चपञ्चपद्यात्मक सर्वसावयिस्तवालङ्कृता षोडशदलकमलबन्धबन्धुरा शिरसि नानाचार्य नामोल्लेखमण्डिता श्रीहेमविजयगणिगुम्फिता स्तवनचतुर्विंशतिका । तस्या आदिमं पद्यमिदम्" पइयोजपाणि वृषभं वृषाङ्कं, रेमातनूजन्मभिदावृषाङ्कम् । महोदय श्री रजनीमृगाङ्क, गुरु स्तुवे कीर्तिनिरस्तकम् ॥ 1 ॥ " (6) समस्ति श्री सहजकीर्तीनां शतदलकमलकमनीयं काव्यम् । एतज्जिज्ञासुभिर्दृश्यतां ' जेसलमीरभाण्डागारीयग्रन्थानां सूची 'तिनामक ग्रन्थस्य परिशिष्टम् । (7) श्रीसमय राजकृतशृङ्गाटकबन्धबन्धुरा जिनस्तुतिः 10 वृत्तात्मका । तस्या इदं प्रथमं पद्यम्- X * * " त्रिभुवनजनिताकामितकामितकामितकरी धीरमधीकृतमन्दिर मन्दिर हितसुसारीर । अतरतविलोकनलोकनयनहितकार ! वामदेवीयनन्दन ! वन्दनतामर ! वीर ! ॥ 1 ॥ 11 ( 8 ) + वरीवर्ति श्रीविजयसिंहाचार्यकृतं खड्डकाव्यं यद्दर्शनेन श्रीनागार्जुनराजैस्तेषां खड्गाचार्येत्यभिधानमदायि । एतदर्थेऽवलोक्यतां कविश्रीसोड्ढलकृताया उदयसुन्दरीकथायाः 155 तमं पृष्ठम् । ( 9 ) श्रीजिनवल्लभ सूरिप्रणीतं 161पद्यप्रमाणं चित्राकाङ्क्षिणां चित्तानन्दजनकं प्रश्नशतकं यत्र 10,12,32,61,69,74, 132, 133, 138, 139,143, 152, 154 सङ्ख्याकाः श्लोका मन्थानजातीयाः, 14,36सङ्ख्याको अष्टदलकमलम्, 20,47, 118सङ्ख्याकाः विपरीत1 श्रीचन्द्रशेखरसूरीणां ' श्रीमतस्तम्भ0 ' इत्यादिरूपं हारबन्धस्तवनं मनोहरं विद्यते । * 2 श्रीसोमतिलकसूरिसन्दृब्धः 'श्रीमद्वीर ! ' इतिरूपः कमलबन्धबन्धुरः स्तवोऽपि दर्शनीयः । 3 अस्या मुद्रणालयपुस्तिका मया क्रियमाणा विद्यते । 1 एतच्चिह्नाङ्कितोल्लेखसूचनेन गान्धीत्युप श्रीयुतभगवानदासतनुजैः पण्डितवर्यलाल चन्द्रैगृहीतोऽस्मि । 99 Page #55 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विंशतिकायाः [श्रीशोमन मष्टदलकमलम् , द्विचत्वारिंशो द्वादशदलकमलम्, 58,59,77,78सङ्ख्याका विपरीतं षोडशदलकमलम्, 63,71सङ्खयाको शृङ्खलाजातिः, 26,145,147 सङ्ख्याकाः पद्मजातिचित्रमयादरीहश्यन्ते श्रीस्तोत्ररत्नाकरद्वितीयभागे (पृ. 1-33) / (10) श्रीजयतिलकसूरिसन्हब्धं विहरमाणशाश्वतजिनचतुर्विंशतिकानाम हारावलीचतुष्कं, तत्र प्रथमायां हारावल्यां त्रयोदशः श्लोकः पद्मजातिः, द्वितीयायां त्रयोदशः स्वस्तिकजातिः, तृतीयायां वज्रबन्धजातिः, चतुर्थ्यां ब्न्धुक्स्व्स्तिक्जातिः॥ __(11) अयि विद्वद्वरेण्याः ! विलोक्यतामनेकद्वादशाक्षरिकामयोत्तररूपा श्रीमुनिचन्द्रसरिप्रणीता 15 पद्यप्रमाणा प्रश्नावलिः यस्याः प्रथमं पद्यमिदम् " मद्गुस्त्री परिपृच्छतीदमुदिता ब्रह्माङ्गजा कीदृशी ? ___ प्रश्नं व्याहरतो भुवावपशदे रम्येह का केकिनाम् । कामश्चक्रयुगं च पृच्छति बकं कः प्साति पक्षी हठाद् बालानां वद मातृकोपरि कथं पापठ्यते संहतिः ? ॥ 1 ॥ " उत्तरम्-ककाकि ! की कुकू kekai koko ! kNkH| (12) tatraiva दर्शनीयोऽज्ञातकर्तृनामकः त्रयोदशपद्यपमितः समस्यामयः श्रीपार्श्वजिनस्तवों यस्पेदमाचं पद्यम् " श्रीपार्श्वनाथं तमहं स्तवीमि, त्रैलोक्यलोकंपृणधामधाम । ___ सामोदमुद्भासियदीयकीर्ति-रामामुखं cumbati kaartikeyH||1||" चिरन्तनमुनीश्वरैर्निवा अपि स्तवा रचिता इति सुस्पष्टमवगम्यते (1) श्रीसूरचन्द्रमुनिपुङ्गवाणीताष्टपद्यात्मकश्रीमहावीरजिनस्तवस्य निम्नलिखितपद्यावलोकनेन "श्रेयाशालः संहाशाली, श्रीवीरः श्रेयसां हि व्ः। __ वारंवारं बरं वारं, वाण्स्वावास्वास्र्ः॥1॥ (2) श्रीजयशेखरसूरिभिरपि पैञ्चवर्गपरिहारपूर्वक उपजातिवृत्तबद्ध एकादशपद्यात्मकः श्रीनेमिनाथस्तवः स्न्दृब्ध्ः। तस्य चेदं प्रथमं पद्यम्___ 'सेवारसोल्लासिसुरासुरेशहंसाश्रयं विश्वविसारिवासम् । शैवेयसार्वाहिसरोरुहं हि विशालहर्षोऽलिरिवा~'ऽश्रयेऽहम् ॥ 1 ॥ " (3) विज्ञप्तित्रिवेण्या द्वितीयायां वेण्यां (pR0 53-54) श्रीपार्श्वनाथस्तवनान्तर्गतं वर्तते पश्चवर्गपरिहारपूर्वकं पद्यपञ्चकं यस्यान्तिमं चतुरर्थ पद्यं तु यथा-- 1-4 एतत्काव्यदिदृशुभिर्विलोक्यतां श्रीस्तोत्ररत्नाकरस्य द्वितीयो भागः । 5 पद्मानन्दमहाकाव्ये पञ्चवर्गपरिहारपूर्वकं स्तोत्रं वर्तते । Page #56 -------------------------------------------------------------------------- ________________ मुनिराजकृताया] भूमिका " यः स्वैरिवैरिविलयाय सहः सहस्वी, sviiysvvNshbhulaambrshrvriishH| शवल्ललौ वशविहाररसीह शीलं, श्रेयोरहस्यसरसीरुहसूर एस्स्ः॥" तृतीयायां वेण्या (pR0 62) तु वरीवर्ति छत्रबन्धबन्धुरं पञ्चवर्गपरिहारहारि पद्यमेकम् । (4) श्रीजिनप्रभसूरिविरचितं प्रकरणरत्नाकर द्वितीये विभागे (पृ. 242 ) मुद्रितं पञ्चपद्यात्मकं श्रीवीरस्तवनमप्येवंविधशब्दालङ्कारकलितं । तस्याग्रिमं पद्यमिदम् - " स्वःश्रेयससरसीरुहसूरं श्रीवीरं ऋषिवरं सेवें। सविशेषहर्षरसवशसुरासुरवरसेव्याहिम् ॥ 1 ॥ " (5) विलोक्यता विपश्चिद्भिः श्रीजिनभद्रसूरिकृताऽपवर्गनाममाला श्रीरत्नप्रभाचार्यकृतरत्नाकरावतारिकाया द्वितीये परिच्छेदे 'तदिष्टस्यः' इत्याद्युपान्त्यसूत्रवृत्ती नन्वियमित्यादिस्वरूपं वादस्थलं च यत्रायं स्पष्टोल्लेखः " त्यादिवचनद्वयेन स्यादिकवचनत्रयेण वर्णैस्तु । त्रिभिरधिकैर्दशभिरयं व्यधायि shivsiddhividhvNsH|| 1 // " ___ त्रिवर्गपरिहारपूर्विका कोऽपि कृतिविरचिता श्रीयशोभद्रसूरिभिरपीत्यनुमीयते प्रो.पिटर्सन. रिपओण्र्टसंज्ञकतृतीयपुस्तकान्तर्गतनिम्नलिखितोल्लेखावलोकनात् "त्रिवर्गपरिहारेण, गद्यगोदावरीसृजः । बभूवुर्भूरिसौभाग्याः, shriiyshobhdrsuuryH||" प्रवचनसारोद्धारविषमपदव्याख्यायां श्रीउदयप्रभसूरय एनं परिचाययन्ति निजगुरुवर्यम् । इदं समर्थ्यते श्रीपृथ्वीचन्द्रसूरिभिः पर्युषणाकल्पटिपने 'त्रिवर्गपरिहारजनितबुधहर्षः' इत्युल्लेखेन । श्रीजिनप्रभसूरिवरैः क्रियागुप्तकाऽपि स्तुती रचिता । तस्या इदं पद्यं प्रथमम्___अभिनवानि सुखानि वितन्वैती-मसुमैता जिनराजपरम्पराम् । शतमिषप्रमुखानिमिषस्तुता-मपर्दुधीरपि भक्तिवशादहम् ॥ 1 ॥ " लक्षणज्ञा लक्षयन्ता लक्षणप्रयोगोपलक्षितं 17वृत्तात्मकं श्रीजिनप्रभसूरिसूत्रितं प्रकरणरत्नाकरस्य द्वितीयभागे (pR0 260) मुद्रितं श्रीवीरजिनस्तवनं यस्यादिममिदं पद्यम् " 'निम्तीर्णविस्तीर्णभवार्णवं I-रुत्कर्णमाकर्णितवर्णवादम् । सुपर्णमहोऽहिदमे सुवर्ण-श्रीपर्णवर्ण 'विनुवामि वीरम् ॥ 1 ॥ " 1 ति, ते, सि, TA, ङस् । त, थ, द, ध, न, प, ब, भ, म, य, र, ल, व । 2 कवर्ग-चवर्ग-टवर्गेतिवर्गत्रयीगतव्यानानि परिहत्य व्यानैरन्यै रचितं प्रत्यक्षानुमानाधिकप्रमाणनिराकरणनामकं प्रकरणं सम्भाव्यते । Page #57 -------------------------------------------------------------------------- ________________ 16 स्तुतिचतुर्विंशतिकायाः सन्ति किलानेकानि प्रथमस्वरमयान्यपि काव्यानि जैन साहित्ये । तथाहि(1) श्रीगुणविजयगणिविरचितं केवलप्रथमस्वरमयं द्वीपबन्दिरमण्डन सुविधिजिन स्तवनं श्रीजैन स्तोत्रसङ्ग्रहस्य द्वितीये भागे ( pR0 133 - 134 ) मुद्रितं निम्नलिखित प्रथमपद्यात्मकम् - नवमश्रमणपवरममरव्रजपरमशमक्षम ! सकलवदनकज ! | गतमलममदमसमजनगतमन ! भज नर ! भवभयहरणमचलधन ! ॥ 1 ॥ " ( 2 ) तथा संयुक्त व्यञ्जन राहित्य वैशिष्ट्यविशिष्टं मणिगुणनिकरच्छन्दोबद्धं प्रकरण रत्नाकरे मुद्रितं निम्नलिखितपद्यप्रारम्भिकम् 66 गणधर गणमतचरणप कमल शम गणकमलज गगनगवरद ! " अघमदकलगजघनवनरमण ! अभयद ! जय कद ! कद ! गतमदन ! ॥ 1 ॥ ( 3 ) एवंविधं 14पद्यप्रमाणं श्रीअरजिनस्तवनं प्राणायि श्रीजयसुन्दरगणिभिर्यत् प्रकरणरत्नाकरद्वितीयविभागे ( pR0 272 ) मुद्रितम् । तस्याग्रिमं पद्यमेवम् [ श्रीशोभन 66 'जय शरदशकलदशहयवदन ! जय जगद सहनमदमदन ! " जय नतशमगतशमनजकदन ! जय भगवदर ! परमपदसदन ! ॥ 1 ॥ " एकाक्षरसङ्कलितानि काव्यानि तु इमानि - ( 1 ) श्रीअरजिन-ब्रह्म-विष्णु- शिवेति चतुरर्थ व्यञ्जनकान्तं काव्यम् । तथा" रोरारेरां ररीरीर रैरीरा रैरुरीररम् । रुरोररुरुरेरोर रुरोऽरारिरुरारिरे । / 1 / / " x( 2 ) पूर्वमुनिवर्यविरचिता एकाक्षरमयी स्तुतिः । तस्या आद्यं पद्यमिदम् 66 ककककाकककाकककाकका, कककककककककककके । ककककोकक्कोकककोकको, ककककककककककककौ ॥ 1 ॥ " द्वयक्षरमयकाव्येषु निदर्शनार्थं निरीक्ष्यताम् - ( 1 ) मकारन कारव्यञ्जनयुगलयुतं नवपद्यप्रमितं श्रस्तिओत्ररत्नाकरे ( bhA0 2) मुद्रितं श्रीनेमिजिनस्तवनम् । तस्य प्रथमं पद्यमिदम् - 1 * एतादृशं षड्गाथात्मकं सुयशोजिनस्तवनं प्राकृतभाषायां निबद्धं उपदेशपदस्य द्वितीये मागे ( 431 तमे पृष्ठे ) दृश्यते । तस्याया गाथा त्वेवम्-- 66 जय जय जयजणवच्छल ! नवजलहरपवणवणयसमणयण ! | नयणमणपमयवद्धण ! घणकणयल करवणय समण ! ॥ 1 ॥ 27 2 प्रेक्ष्यतां श्रीस्तोत्ररत्नाकरस्य द्वितीयो विभाग: / 3 टीकास्स्धारं विना पदच्छेदो दुःशकः । Page #58 -------------------------------------------------------------------------- ________________ मुनिराजकृताया] भूमिका " मानेनाननमानेन, नोनमुन्नामिमाननम् । "नेमिनामानममम, एण्नीनामिनानुमः ॥ 1 ॥ " (2) श्रीरुद्रपल्लीयगच्छीयश्रीसत्यसागरमूरिकृता प्रत्येकजिननामान्तर्गताक्षरद्वयरूपा चतुर्विंशतिजिनस्तुतिः 25पद्यात्मिका । तस्या आदिमं पद्यं यथा x" 'दिवा दिवा देवविदेवदेवं विवाद वादा दव वेद दावम् । वन्दे वदे वेदविदादिदेवं दिवा दिदेवेन्दुवदेवदेवम् ॥ 1 ॥ " (चतुर्दलपद्मम् ) समीक्षन्तां सानन्दं चित्रचित्रितचित्ता विपश्चित उपाध्यायश्रीहर्षकल्लोलशिष्यरत्नश्रीलक्ष्मीकल्लोलमुनिराजकृतं निम्नलिखितं सटीकं स्तोत्रम् x(1) "कखगघङचछजझबटठडढणतथदधनपफबभमयरलवशषसह " तथा च *(2) श्रीमनरूपविजय(1)मुनीश्वरकृतां श्रीजिनस्तुतिमेकपद्यात्मिकाम्, यथा " कुखगोऽघडचच्छोऽजा-झोऽअट ! ठो डढाऽणते । थ्युदधिनिपफो बाभू-र्मा यारलोऽव शंषसः ॥ 1 ॥ " एतत्प्रामाण्यप्रतीत्यर्थ दीयतेऽवचूरिः पूर्वमुनिराजरचिता हे अज ! त्वं मामव-रक्ष इत्यर्थः । अज इति किम् ? जायते इति जः, न जः अजः, न विद्यते जैः-जन्म यस्य सः अजः-वीतरागः तस्य सम्बोधनं हे अज ! / त्वं कयम्भूतः ? कौ-पृथिव्यां खंग:-सूर्यः इति कुखगः । पुनः कथम्भूतस्त्वम् ? अघं-पापं तस्य :-विषयस्तस्य चः-समूहस्तस्य :-छेदक इत्यर्थः, इत्यघङचच्छः । पुनः कथम्भूतस्त्वम् ? न विद्यते झा-बन्धनं अस्यासौ अझ बन्धनं केषाम् ? कर्मणाम् । पुनः 8 इति निषेधे, बे-विषये एव टे:-वातो यस्यासौ आटः तस्य सम्बोधनं अबट ! / पुनः कथम्भूतस्त्वम् ? अणं-अज्ञानं ता:-क्रोधः तैः 4 :-शून्यः, रहित इत्यर्थः । पुनः कथम्भूतस्त्वम् ? 3:-चन्द्रमण्डलं तद्वत् है:विख्यातः । पुनः कथम्भूतस्त्वम् ? थयः-लक्षणानि सामुद्रिकोक्तानि शङ्खचक्रादयस्तेषामुदधिरिति 1-2 टीकाऽवलोकनं विना समीचीनः पदच्छेदो दुःशकः । 3 'जश्च जेतरि जनने विगते' इति सुधाकलशैकाक्षरनाममालिकायां (shlo018)| 4 'शरार्कविहगाः खगाः' इत्यमरः ( zlo0 2373 ) / 5'को विषये भैरवे च' इति सुधा0 (श्लो. 14) / 6 'चकारः पुनरव्ययः । अन्योऽन्यार्थे विकल्पार्थे समासे पादपूरणे । पक्षान्तरे समूहार्थे हेताववधृतावपि' इति सुधा0 (zlo0 15-16) / 7 'छः सूर्ये छेदके ख्यातः' इति सुधा0 (zlo0 17) / 8'अमानोनाः प्रतिषेधे' / 9 'टः पृथिव्यां ध्वनौ वायौ करने दं पुनर्भुवि' इति सुधा0 (zlo0 20) / 10 'णः प्रकटे निष्कले च प्रस्तुते ज्ञानबन्धयोः' सुधा0 (श्लो. 22)|11'त्थो महेशः समाख्यातो उश्च शून्ये प्रकीर्तितः' इति एकाक्षरीकोशे (shlo017)| 12 'डः स्याद् यामिनीपतिमण्डले' इति सुधा0 (zlo0 21) / 13 'ढो ढक्कायां समाख्यातः' इति सुधा0 (zlo0 22) / Page #59 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विंशतिकायाः [ श्रीशोभनयुदधिः । पुनः कथम्भूतस्त्वम् ? नि:-भद्रं-मोक्षं तदेव पं-प्रौढं फै-फलं यस्यासौ निपफः । पुनः किंविशिष्टस्त्वम् ? बैं:-क्लेशः तस्य न विद्यते भू-उत्पत्तिर्यस्यासौ बाभूः । पुनः कथम्भूतस्त्वम् ? या-पृथ्वी तस्या रान्-भयानि लैं-लुनाति इति यार्ल्ः। हेऽबट! पुनस्त्वं कथम्भूतः? 'शं-सुखं तदेव पां-श्रेष्ठा सौं-लक्ष्मीर्यस्यासौ शंषसः, ईदृशस्त्वमिति shbdaarthH॥ * संवत् 1484 वर्षे श्रीजयसागरादिमुनिवर्यग्रथिताऽनेकसुवर्णचित्रालङ्कारकलिता विज्ञप्तित्रिवेणी वेणीव वर्णिनीनां प्रीणयति सचेतसां चेतांसि । ___ * श्रीसोमसुन्दरमूरिपुरन्दरपट्टाम्बरदिवामणिश्रीमुनिसुन्दरमरिभिः अनेकप्रासाद-पद्मचक्र-पट्कोण--पदकारक-क्रियागुप्त-कारकगुप्त-अर्धभ्रम--सर्वतोभद्र-मुरज-सिंहासन--अशोकभेरी-समवसरण-सरोवर-अष्टमहापातिहार्यादिनव्यत्रिशतीवन्धतर्कप्रयोगाद्यनेकचित्राक्षर-द्वयक्षरपञ्चवर्गपरिहारायनेकस्तवनमयामष्टोत्तरशत(108)हस्तमिता त्रिदशतरङ्गिणी विधाय स्वगुरोरुपदीकृता । तत्कमनीयतायाः का कथा ? / ___ अनेनानेकचिरन्तनाचार्यमकचित्रादिमयानि विविधानि काव्यानि अथितानीति सुस्पष्ट भवति । परन्तु इदमपि हर्पजनकं यदुत वैक्रमीयाष्टादशशताब्द्यामपि एतादृक्काव्यरचयितारोऽभूवन् । तथाहि ___ *न्यायाचार्य-न्यायविशारद-महोपाध्यायश्रीयशोविजयसाहाध्यायिनः श्रीकीर्तिविजयगणिशिष्यवर्याः श्रीविनयविजयोपाध्यायपादाः 'Anandalekha'nAmAnaM प्रबन्धं प्र्म्गुरून्नामुप्झ्ः। तस्य प्रथमाधिकारे पूर्णकलशा-'धेभ्रम-च्छत्र-शरो-धनु-वेज्र--शक्ति-भल्ल-खग-रथ-पदमुसल-शूल-हल-चामर-श्रीकरी-शव-श्रीवत्सप्रभृतिचित्रप्रक्रमम् । चतुर्थेऽधिकारे च भाषाचित्र. क्रियागुप्त-कर्तृगुप्त-गुप्तक्रियाकम- गुप्ताव्ययक्रियाक-गुप्तान्वय-गुप्तामन्त्रण-गुप्तकरण-गुप्तसम्पदान-गुप्तापादान-गुप्तसम्बन्ध-गुप्ताधार-एकव्यञ्जन-द्विव्यञ्जन-बिन्दुच्युत-एकस्वर-दन्त्यस्थान-अतालव्यव्यञ्जन-अवर्य-अनवर्दी-तुरगपदादिचित्रप्रक्रमं च विरचयाञ्चक्रुः । प्रथमाधिकारप्रान्ते त्वेवमुल्लेख: 1 'निः स्यात् क्षये च नित्यार्थे bhRshaarthaashrmraashissu| कौशले बन्धने मोक्षे संशये दानकर्मणि' इति सुधा0 (zlo0 29) / 2 प्रौढे च वर्ण के पश्च' इति सुधा0 (zlo0 31) / 3 'फकारो निष्फले जल्पे, पुष्करे मयरक्षणे । झञ्झावाते फले फेने' इति सुधा0 (zlo0 22) / 4 ' बकारो वरुणे पद्मे कलहे विगतौ तथा' इति सुधा0 (zlo0 33) / 5 'भूर्भुवि स्थाने' इति सुधा0 (zlo0 34) / 6 भये शब्दे च री (?) इति सुधा0 (zlo0 37) / 7 'लः श्लेषे चाशये चैव प्रलये साधनेऽपि लः' इति ekA0 (zlo0 31) / 8 'शं श्रेयसि सुखे' इति सुधा0 (zlo0 42) / 9 'पः सदारः स्यात् तथेष्टे' इति सुधा0 (zlo0 43) / 10 'लक्ष्म्यां च सोच्यते' इति सुधा0 (zlo0 44) / 11 क्रियागुप्तं श्रीनेमिजिनस्तवनं श्रीजिनप्रभसूरिसन्टब्धं विंशतिवृत्तात्मकं श्रीहरिकुलेत्यादिप्रतीकं विविधच्छन्दोबद्धं च मुद्रितं प्रकरणरत्नाकरस्य द्वितीये भागे (pR0 244) / Page #60 -------------------------------------------------------------------------- ________________ मुनिराजकृतायाः ] भूमिका 19 " इति महोपाध्याय श्री कीर्तिविजयगणिशिष्योपाध्याय श्रीविनयविजयगणिना श्रीपरमगुरूणां प्राभृतीकृते आनन्दलेखनानि लेखप्रबन्धे स्वस्तिश्री अमुकजिनं प्रणम्य इति प्रथमावयवव्यावर्णनरूपश्चित्रचमत्कारनामा प्रथमोऽधिकारः । " गद्यचित्रालोकन कुतूहलैस्तु विलोक्यतां जल्पकल्पलतायास्तृतीयस्तरङ्गः । * अज्ञातकर्तृनामान: श्री सिद्ध हेमव्याकरण कति पयोदाहरणमयाः श्रीऋषभजिन-शान्तिजिन - नेमिजिनस्तवाः । तेषामनुक्रमेण प्रथमपद्यानि त्वेवम् चतस्रोऽपासितुं ज्ञानादिश्रियां तिसृणां गृहम् ॥ 1 ॥ " कालापकव्याकरणसन्धिसूत्रगर्भितं त्रयोविंशतिपद्यप्रमाणं श्रीऋषभजिनस्तवनं यस्यादिमं पद्यमिदम् -- " परमास्मानमाद्यं त' मई' (1-1-1) कारं स्थितं स्तुवे । 6 सिद्धिः स्याद्वादतो ' (1 - 1-2 ) येनासाधि लोकान्तसंस्थिता ॥ 1 ॥ " " शान्तिं शिवाय सर्वज्ञं मुद्यत्नाभ्यां जनाः ! स्तुत । अमीभिरिमकैर्देवैः (1-4-3) सदातिजरसैर्नतम् (1-4-2 ) ॥ 1 ॥ " 66 सता गुप्तयस्तिस्रः श्रीनेमिं नौमि तं गतीः । * " सिद्धो वर्णसमानीय - स्तव जिले चिरन्तनः । शत्रुञ्जयेऽत्रं यल्लेभे ऽनतसिद्धे यदास्पदम् ॥ 1 ॥ " श्रीस्तोत्ररत्नाकर द्वितीयभागे ( 61 तमे पत्राङ्के ) मुद्रितं सारस्वतव्याकरणसन्धिसूत्रगर्भितमेकादशवृत्तात्मकं श्रीपार्श्वचन्द्रसूरिरचितं श्रीभावप्रभसूरिकृत टीकालकृतं श्रीमहावीरजिनस्तवनं यस्यायं द्वितीयः श्लोकः " aiuRlRsamAnoH (su0 1) सन्ति लोकां इदोनीमइसरलभूता वभावप्रभूताः । कमि "हि लभन्ते प्रामैवं शुद्धमोर्ग प्रचुरतरविशस्ते तेन तुच्छा नुं चित्रम् ॥ 2 ॥ " तत्रैव 88 तमे तु पत्राङ्के विद्यतेऽमरकोशप्रथमपद्यपादपूर्त्तिरूपं पञ्चपद्यप्रमाणं श्रीशङ्खेश्वरपार्श्वस्तवनम् । तस्यायमादिमः श्लोकः " यस्य ज्ञानदेयासिन्धो - दर्शनं श्रेयसे ध्रुवम् । श्रीमान पार्श्वतीर्थेश, निषेव्यः सततं सतम् ॥ 1 ॥ " चतुर्विंशतिजिनस्तुतयः यन्तयङ्लुवन्तप्रक्रियासिद्धक्रियापदैः मण्डिताः श्रीजिनमण्डनमुनीशकृताः सावचूरिकाः 28 पद्यात्मिकाश्च । तासामाद्यं पद्यमिदम् Page #61 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विंशतिकायाः [श्रीशोमन*"जयभीनेतारं प्रथमंजिनपं नोनयति 'ये ___ मुदा मामन्यन्ते ऽत्रिदशवृषभैरतेऽपि हरिवत् । अपेपीयन्ते "ये वृषभजिननेत्रामृतरसैः ___ "प्रपेपीयन्ते" ते युतिभिरहो "विष्णुपितृवत् ॥ 1 ॥ " विविधविषयगर्भितान्यपि भूयांसि काव्यानि सन्ति जैनसाहित्ये, तथाहि (1) श्रीमानतुसूरिप्रणीतं भोज्यादिनामगर्भितं 18वृत्तात्मकं वीरस्तवनम् । तस्य चायं प्रथमः श्लोक: * " कल्याणधामकरणं घनकेवलभी राजीव ! रोचितमनुत्तरतीर्थराज ! / सत्त्वालय ! प्रगुणराजिनयप्रमाण स्स्वच्छासनं पटन वा नतमामनन्तम् ॥ 1 ॥ " (2) महामहोपाध्यायश्रीसाधुराजगणिकृता' भोज्यादिनामगर्भिता द्वादशपद्यमामिता जिनस्तुविः स्वोपज्ञटीकाऽलङ्कृता । / * (3) विद्वन्मनोविनोदाय दिग्दर्शनार्थं च श्रीसोमतिलकसूरिप्रणीतैर्पद्यप्रमाणा भोज्यनाममण्डिता सावचूरिका जिनस्तुतिरुद्धियतेऽन, तथाहि घात्याधे वरलापसीम ! रमते श्रीस्त्वद्गुणौघे सदा सद्दानैरधिकूरुदालिरुदलंघीयुः सुखं त्व्ज्जुस्स्ः। चेतःसूर(मूर्वित ?)ररायितुं सदवढांदोडा रुचिं त्वद्वचा क्ष्माहिंसाकरदूधुरीण ! भवतः श्लोके रसोऽयि प्रभो ! ॥ 1 ॥ " अयीति कोमलामन्त्रणे । हे प्रभो !' वरलापसीम! ' वरे-मनोज्ञे लापे-भाषणे सीमा रेषा यस्य स तस्य सम्बोधनम् । ' हे माहिंसाकरधुरीण!' क्ष्मा-पृथ्वी तस्यां ये हिंसाकराआत्मगुणघातिनः कामक्रोधादयः तेषां दुः-पीडनं तत्र धुरीण !-निर्दयदमन ! / त्वद्गुणौधे सदा श्रीः-लक्ष्मीः रमते । किंविशिष्टे ? 'घात्याघे' घात्यानि-वध्यानि अघानि-पापानि दुःखानि वा येन तस्मिन् । तथा हे प्रभो ! सद्दानैः-उत्तर(म)दानैः वार्षिकदानदायित्वात अधिकु-पृथ्वीतले उरु-विशालं महत् कनकादिकं ददतीति उरुदाः-महादानिनः तेषां आलि:-श्रेणिः उदलकिउल्लविता । तथा त्वज्जुषः-तव सेवकाः सुखं स्वर्गापवर्गसम्बन्धि ईयु:-प्रापुः । तथा हे प्रभो! चेतःमः-कामः त्वद्रुचा-तव कान्त्या अनुवर्तते इति shessH। किविशिष्टः चेतःमः 1. ' अयितुं 1 इयं स्तुतिः श्रीजैनस्तोत्रसङ्ग्रहस्य द्वितीये विभागे दृश्यते । 2 विद्याधरवंशभूषणमणिश्रीपादलिप्तसूरिवर्यैः प्राकृतभाषायां रचिता श्रीवरिस्तुतिः सुवर्णसिद्धिस्वरूपप्रतिपादिका । दशवैकालिकस्यादिमा गाथा अपि तया इति श्रूयते । Page #62 -------------------------------------------------------------------------- ________________ मुनिराजकृताया] भूमिका सदवडांदोडा' अयितुं-गन्तुं अभिगन्तुम्-भोक्तुम् । सदबलांदोला-उत्तमनारीणां चञ्चलत्वकारकः, कामो हि सुन्दरस्त्रीमियश्च अतस्तासां उपभोगाय तासां मनांसि सम्मोहनास्त्रेण स्खलयति ततश्च तास्तं इच्छन्ति, सोऽपि ताः परिभुनक्ति, एवंविधो यः कामः सोऽपि तव कान्त्यपेक्षया तृणलवप्रायः सन् भवतः श्लोके-श्लाघायां रसः-प्रीतिर्यस्य स एवंविधोऽभूत् ( एतादृशस्त्वं रुचि अर(वित 1)र) इत्य्र्थ्ः॥ (4) पूर्वमुनीशसनब्धा वैद्यकप्रकाशनपट्वी ' racitakarapuTa'prArambhikapadA जिनपतिस्तुतिः । तस्या अनुक्रमेण द्वितीयतुरीयपद्ये यथा x "प्रइच्छन्नमदनबाण ! वृषभध्वज ! सुदीव्यतेजश्वी( श्री: 1 ) / साभयसुव्रतसहितो नवा स्मरी मूत्रकृच्छ्राधा ॥ 2 ॥ dU(du ?)रालभं विश्वहितं वृषासु(यु?)तं बिभर्ति पापाग्निकणाम्बुमधनम् । सा (स) सेव्यपादः सगरेण चक्रिणा ___ ज्वरानशेषं तव (शास्तव ? ) इन्तु योऽजित्ः॥4॥ (5) श्रीजिनप्रभसूरिकृतं विविधच्छन्दोनामाङ्कितपद्यमयं श्रीवीरनिर्वाणकल्याणकस्तवनम् । 1 अशुद्धप्रायपद्यस्य पदच्छेदयथार्थत्वं टीकासमीक्षणेन विना दुर्घटम् । 2* श्रीशुभसुन्दरशिष्यविहितं मन्त्रादिगभितं 'देउलवाडा' मण्डनश्रीआदिजिनस्तवनम् । तस्यामिमं पयमेवम् "जय सुरासुरनरिंदविंदवंदियपयपंकय ! जय देलुल्लापुरवयंस ! सेक्यकयसंपय ! / किं पुण भूय सुमंततंति तुह जगआणंदण ! __थुत्त करिसु बहुभत्तिजुत्त मरुदेवियनंदण ! ॥ 1 ॥ " अन्त्यं पयं तु यथा " इत्थं भेषजयन्वतन्त्रकलितैः सन्मन्त्ररत्नैश्चितां कृत्वा श्रीमुनिसुन्दरस्तुत ! नुतिं देलुल्लनेतस्तव । लक्ष्मीसागरनामधेय ! करुणाम्भोधे ! युगादिप्रभो! दुःस्थोऽहं शुभसुन्दरांघ्रियुगलीसेवासुखं प्रार्थये ॥ 25 ॥ " अपरञ्च-श्रीअभयदेवसूरिकृतं श्रीपूर्णकलशगणिप्रणीतटिप्पनालङ्कृतं यन्त्रमन्त्रौषधाविबन्धुरं श्रीपार्श्वजिनस्तवनम् । तस्यादिमं पयं यथा " जसु सासणदेविवएसियाभयदेवगुरूहि पिहित्या। अरिथंभणए अरिथंभणए पुरि पासमिमं थुणि पुण्णिकए ॥ 1 ॥ " 3 इदं स्तवनं काव्यमालायाः सप्तमगुच्छके प्रसिद्धम् । / Page #63 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विंशतिकायाः [ श्रीशोभव श्लेषमयानि पद्यानि पृथक् पृथक् वर्तन्ते बहुधा किन्तु समग्रकाव्यरूपेण स्तोकानि । दृष्टान्तार्थं प्रेक्ष्यतां प्रज्ञावतंसैः निम्नलिखिताद्यपद्यात्मिका श्रीदशदिक्पालस्तुतिश्लेषमण्डिता श्रीषमजिन स्तुतिरेकादश श्लोकपरिमिता - 22 *" अस्तु श्रीनाभिभूर्देवो - विपन्नाशनकर्मठः । पवित्रः पोषयन्नाकं सुधर्माधिपतिः श्रिये ॥ 1 ॥ " अपरश्चावलोक्यतां श्रीरत्नशेखरगणिप्रणीतं सावचूरिकं नवग्रह श्लेषालङ्कृतं श्रीपार्श्वजिनस्तवनं यस्यां पद्यमेवम् - * " पार्श्वः श्रियेऽस्तु भास्वा - नजस्थितेरुच्चतां परां बिभ्रत् । विश्वप्रकाशकुशलः, कुतुकं त्वतुलाश्रयः सततम् ॥ 1 ॥ " श्री सोमप्रभसूरिप्रणीता शृङ्गारवैराग्यतरङ्गिणी 46 पद्यप्रमिता ( मदीयगूर्जर भाषानुवादप्रस्तावनासङ्कलिता जैनस्वयं सेवकमण्डलेन प्रकाशिता ) / अत्र प्रत्येकपद्ये शृङ्गारवैराग्यरसौ वर्तेते, परन्तु तत्रेयं विशिष्टता यत् शृङ्गाररसो वैराग्यरसेण दूष्यते तत्तद्गतशब्दविधानेनैव । श्रीधर्मघोषवियैः कर्तृषु विशेषणेषु क्रियासु च एकद्विबहुवचनतुल्या मन्दाक्रान्ताच्छदसि पद्यचतुष्टयप्रमाणा स्तुतिर्वितेने यस्या आदिमं पद्यमिदम्-*" स्रस्ताशर्मा वृतसुमहिमा वीरितस्वान्तजन्मा बाधासिन्धुप्रतरणसहा वासनावस्थितानाम् । औरत् अहर् बहवो वाऽनिशं ध्येयभावं गाते येषां जिनवरवृषा वृद्धये किं न तेषाम् ॥ 1 ॥ " विविधशब्दविभक्तिसप्तकप्रयोगपुरस्सराण्यपि पद्यानि जैनसाहित्ये । तथाहि(1) श्रीमन्मेरुतुङ्गसूरिविरचिते जैनमेघदूते प्रथमे सर्गे (lo0 12 - 13) युष्मच्छब्दस्य एकवचनात्मिकाः प्रयोगाः, यथा - 66 त्वं जीमूत ! प्रथितमहिमाऽनन्यसाध्योपकारैः वीक्ष्य प्रसृतिसदृशौ स्वे दृशौ नो विधत्ते 1 / दानात् कल्पद्रुमसुरमणी तौ त्वयाऽधोऽक्रियेतां कस्तुभ्यं न स्पृहयति जगज्जन्तुजीवातुलक्ष्म्यै ? ॥ कामं मध्ये भुवनमनलङ्कारकान्ता अनु त्वन् मन्त्रस्येव स्मरति च तवागोपगोपं जनोऽयम् । न्यासीचक्रे भवति निखिला भूतसृष्टिर्विधात्रा तत्त्व भाषे किमपि करुणाकेलिपात्रावधेहि । / " ( 2 ) श्रीक्षमा कल्याणगणिगुम्फितायास्त्रैलोक्यप्रकाशाख्यायाचैत्यवन्दनचतुर्विंशतिकायास्तृतीये पद्ये यच्छब्दस्यैकवचनरूपाणि । तथाहि Page #64 -------------------------------------------------------------------------- ________________ मुनिराजकृतायाः ] भूमिका " यो विज्ञानमयो जगत्रयगुरु सर्वलोकाः श्रितः सिद्धिर्येन वृतां सैमस्त जनता यस्मै नेति तन्वते । यस्मान्मोहमतिर्गत मतिभृतां यस्यैव सेव्यं वैचो yasmi'in विश्वगुणास्तमेवें' सुतेरी वन्दे युगादीश्वरम् ॥ 3 ॥ " ( 2 ) श्रीसोमचारित्रगणिविरचिते गुरुगुणरत्नाकरकाव्ये द्वितीये सर्गे (zlo0 3-9) यच्छन्द्रबहुवचन सप्तविभक्तिकं शालिनीच्छन्दसा काव्याष्टकम् । * ( 3 ) श्रीजेशलमेरुमण्डन श्रीशम्भव जिनमासादस्थ ( saM0 1497 ) शिलालेखे गुरुवर्णनाष्टकप्रथमकाव्यं यच्छन्दसर्वविभक्तिबहुवचनाञ्चितम् तचैवम् " ये सिद्धान्तविचार सारचतुरा यानाश्रयन् पण्डिताः सत्यं शीलगुणेन यैरनुकृतः श्री ' स्थूलभद्रो' मुनिः । येभ्यः शं वितनोति शासनसुरी श्रीसङ्घदीप्तिर्यतो येषां सार्वजनीनमाप्तवचनं येष्वद्भुतं सौभगम् ॥ 1 ॥ " ( 4 ) कलिकाल सर्वज्ञश्रीहेमचन्द्रसूरीश्वरसूत्रिते श्रीवीतरागस्तोत्रे यत्तदोरेकवचनरूपाणि प्रथमपद्यषट्के । (5) एभिः सूरिसत्तमैः प्रणीते सकलार्हतुस्तवे वीरशब्दस्य समग्रविभक्तयेकवचनमयं पद्यं षड्विंशम् । 23 ( 6 ) श्रीजिनसूरमुनीश्वरविरचितायां 'प्रियङ्करनृपकथायां ( pR0 84) 'पार्श्व' शब्दस्य सकलविभक्तयेकवचनमयं यत् पद्मं वर्तते तद् यथा " श्रीपार्श्वो ऽधरणेन्द्र सेवितपदः पार्श्व स्तुवे भावतः पार्श्वेण प्रतिबोधितच 'कमठः' पार्श्वाय कुर्वे नतिम् । पार्श्वाच्चिन्तित कार्यसिद्धिरखिला पार्श्वस्य तेजो महत् श्रीपार्श्वे प्रकटः प्रभाव गहनः श्रीपार्श्व ! सौख्यं कुरु ॥ 1 ॥ " (7) श्री सोमप्रभसूरिभिर्युष्मदस्मच्छब्द सर्वविभक्तिस्वरूपप्ररूपकः 8पद्यात्मकः ' श्रीमन् ! धर्म' इत्यादिरूपः स्तवः प्राणायि । तस्य द्वितीयं पद्यमेवम् * " त्वं नाथैस्त्वां स्तुवे नाथं, सनाथोऽहं त्वया नमः । तुभ्यं त्वन्मे" शुभं ज्ञानं, तैवानन्तंगुणास्त्वयि ॥ 2 ॥ " (8) श्रीसोमसुन्दरसूरिविरचिता अस्मच्छन्दनवस्तवी युष्पच्छन्दनवस्तंवी तु मुद्रिता जैनस्तोत्रसङ्ग्रहस्य प्रथमे विभागे । साहित्यशास्त्रपारपारीणैरनेकैर्विद्वद्वरैः समसंस्कृतप्राकृतकाव्यान्यपि रचितानि । तथाहि1 मया संशोधितो ग्रन्योऽयं मुद्रापितोऽधुना श्रेष्ठिदेवचन्द्रलालमाइजैन पुस्तकोद्धार संस्थया । Page #65 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिकायाः [ श्रीशोमन(1) श्रीहरिभद्रसूरिवर्यविरचिता 'संसारदावानलस्तुतिः ( संयुक्तव्यञ्जनरहिता), (2) श्रीजयशेखरसूरिप्रणीतं वीरस्तवनम्, (3) श्रीजिनवल्लभमुरिसूत्रितं श्रीमहावीरस्वामिस्तोत्रं, (4) श्रीजिनप्रभसूरिशार्दूलसन्हब्धषड्भाषामयश्रीचन्द्रप्रभजिनस्तवनान्तर्गतं समसंस्कृतस्तवनम् , तथा (5) एतत्सरिराजमणीतोष्टभाषात्मकश्रीऋषभस्तवनान्तर्गतं सैमसंस्कृतप्राकृतं स्तवनम् । / (6) श्रीहीरविजयस्वरीश्वरशिष्यरत्नश्रीसहजसागरकृतं 28पद्यपमितं जिनस्तवनम् । तस्य प्रथमं पद्यं यथा ____x "सोल्लाससिद्धिकमलावर ! वीर ! देव ! सेवे भवन्तमघवारणबद्धरणम् । कामं सुरासुरसमूहसभाविभावि वाणीरसं परमसंवरवासभूमिः ॥ 1 ॥ " अनेकभाषात्मकान्यपि स्तवनानि विरचितानि जैनमहर्षिभिः । तथाहि (1) महोपाध्यायश्रीरत्नशेखरगणिगुम्फितं संस्कृत-प्राकृत-शौरसेनीभाषात्रयसमं मालिनीच्छन्दोबद्धं 25पद्यप्रमितं चतुर्विंशतिजिनस्तवनम् । तस्येदमादिमं पद्यम्1 अस्या आदिमं पद्यमिदम् " संसारदावानलदाहनीरं ___ संमोहधूलीहरणे समीरम् । मायारसादारणसारसीरं नमामि वीरं गिरिसारधीरम् ॥ 1 ॥ " 2 अस्यादिम पथं यथा "'अकम्पसम्पल्लवलीवसन्त निरीहंचित्ते विमले वसन्तम् । काम निकामं विरसें हसन्तं नमामि वीर" सहसोप्लसन्तम् ॥ 1 ॥ " 3 इदं स्तोत्रं मुद्रितं काव्यमालायाः सप्तमगुच्छके 97तमे पृष्ठे । तस्य चायं श्लोकोऽग्रिमः " भावारिवारणनिवारणदारुणोस कण्ठीरवं मलयमन्दरसारधीरम् । वीरं नोमि कलिकालकलङ्कपङ्क सम्भारसंहरणतुङ्गतरङ्गतोयम् ॥ 1 ॥ " 4 संस्कृत-प्राकृत-मागधी-शौरसेनी-पिशाची-चूलिकापैशाचिकी-समसंस्कृता-'पभ्रंशा इति अष्ट भास्साः। 5 अस्यायं पद्यमिदम् " हेमसरोरुहभासं कलिमलकमलालिमथनहिमभासम् । भवभयधूलिमहाबल ! नोभेय ! भवन्तमामिवन्दे ॥ 1 ॥ " Page #66 -------------------------------------------------------------------------- ________________ मुनिराज कृतायाः ] * भूमिका अमरगिरिगरीयोमारुदेवीयदे हे कुवलयदलमालाकोमला कुन्तलाली । सजलजलदपाली किं नुं सनीलकण्ठीघननिवहमन्दं नन्दयन्ती जयाय ॥ 1 ॥ "" "L (2) श्रीजिनकीर्तिमुनिवरैर्विरचितं पञ्चभाषात्मकं जिनस्तवनमित्युल्लेखा जैन ग्रन्थावल्याम् । ( 3 ) श्रीधर्मवर्धनमुनीशकृतं पद्माषात्मकं सटीकं श्रीपार्श्वनाथस्तवनम् । तस्यान्तिमं पद्यं यथा * " स्वर्भाषा संस्कृतीया तदनुप्रकृतिया मागधी सौरसेनी पैशाची ङ्गरूपाऽनुसृतावेधिरपभ्रंसिका सूत्रवाक्यैः । षट्र्वाइग्भी रसैर्वा स्तुतिसुरसवती निर्मिता पार्श्वभर्तुः श्रीधर्माद् वर्धनेनामितसुकृतवतां ह्लादसुस्वाददा स्यात् ॥ " (4) श्रीजिनप्रभसूरि सूत्रितं षड्भाषामयं श्रीचन्द्रप्रभस्तवनं यस्याद्यं पद्यमिदम्" हारिहार हरहा सकुन्दसुन्दरदेहाभय ! केवलकमलाकेलिनिलय ! मञ्जुलगुणगणमय । ! कमलारुणकरचरण ! चरणभरधरणधवल ! बलसिद्धिरमणिसङ्गमविलासलालसमलमवदल ॥ 1 ॥ " (5) पण्डितशिरोमणिपण्डितश्रीमही कलशग णिशिष्यश्रीचारित्र सुन्दर गणिसन्दृन्ध संस्कृत( 1 ) प्राकृत ( 2 ) मागधी ( 3 ) शौरसेनी ( 4 ) पैशाची (5) चूलिकापैशाची ( 6 ) अपभ्रंश ( 7 ) इति भाषा सप्तकनिबद्धानि ऋषभ ( 1 ) शान्ति ( 2 ) नेमि (3) पार्श्व ( 4 ) वीर( 5 ) जिनानां सप्तसप्तवृत्तप्रमाणानि स्तोत्राणि । तेषामाद्यः श्लोको यथा - * " श्रीणी मीणा दोनैः प्रथमर्जिन पतिर्नाभिभूर्भूर्भुवः स्वःसेवाहेवाकिनाकिप्रभुमुकुट तटस्पृष्टपादारविन्दः । 25 भूतो bhA~vI भ्वेन् वाऽनणुर्रणुरपि वा भावरौशिः समस्तो यज्ज्ञाने तुल्यकालं प्रतिफलति यथइअउस्वस्वरूपव्यवस्थाम् ॥ 1 ॥ * संस्कृतप्राकृतभाषाविभक्तपूर्वार्धोत्तरार्धरूपा 252 पद्यममाणा श्री मेघकुमारकथा श्रीदेवेन्द्रसूरिविरचितायां श्रीधर्म रत्नप्रकरणटीकायाम्, श्राद्धप्रतिक्रमणवृत्यपराभिधायां अर्थदीपिकायां 387श्लोकसङ्ख्याका शीलवतीकथा च । महोपाध्यायश्रीविनयविजयगणिगुम्फितेऽद्यावध्यप्रसिद्धे विज्ञप्ति पत्रेऽपि एवंविधानि भूयांसि सन्ति काव्यानि । तत्राद्यं पद्यं त्विदम् - 8 Page #67 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिकायाः [ श्रीशोभन " सथिसिरिकमलिणीगहणदिणणायगं नेमिजिणणायगं सिद्धिसुहदायगं । यमतिभक्तिस्फुरत्पुलकदन्तुरतनु किनिकरो नमत्यमलमतिवैभवः ॥ 1 ॥ " न च पर्याप्तमनेन जैनमुनिवराणां शब्दभावविज्ञानपाण्डित्यं यस्य दिग्दर्शनमपि सम्पूर्णतया न कारितं मया ग्रन्थगौरवभयात् । अनेकार्थकाव्यकर्गकर्मठत्वं जैनानां जिज्ञामुभिर्विलोक्यतां विपश्चिद्भिः श्रीवीरजिनस्तवनं 12पद्यप्रमितं शार्दूलविक्रीडितच्छन्दसि रचितं श्रीसोमतिलक मूरिभिः । एतस्य प्रत्येकपद्यस्य 25 अर्थाः । आद्यं पद्यं तु यथा * " श्रीसिद्धार्थनरेन्द्रवंशकमलाशृङ्गारहार ! प्रभो ! श्रीमंदीर ! भवन्तमन्तरुदितप्रीत्या विमुक्तयै स्तुवे । निःशेषानयि nAbhinandanamukhAMstIrthaGkarA~n श्रीगुरून प्रत्येकं युगपत् फ्रेमाच्च दर्शभिः श्लोकैरिहन्तिर्गतः ॥ 1 ॥ " कर्तृनामगर्भितं चरमं चित्रकाव्यं त्वस्य पडरचक्रवन्धबन्धुरमष्टदलकमलकलितं वा, तच्चैवम्* " यस्त्वा श्रीजिन ! सूदितोन्मदमनश्चौरः प्रणौति श्रमं जित्वा~ सोढगरिष्ठकष्टदहनं रोचिष्णुभालद्युत । देत्ताऽमर्त्यपवित्रसंमद ! पठेन् कान्तं विशडूंः स्तवं वन्द्यान्हीय भवान् जिनाः प्रदेदतामन्येऽपि तस्मै शिवम् ॥ 12 ॥ " एतदन्तश्च कविनामसम्बद्धाः : श्रीसोमतिलकसूरिविरचितं ' इत्येते 12 वर्णाः अरषट्कं च 3-6-14-17 अक्षरेष्वन्तर्भाविताः सन्ति ते च sthaapnaavishessaadvseyaaH| अनेकार्थकाव्येषु वरीवर्ति श्रीसोमप्रभसूरिप्रेमुखमुनिराजप्रणीता शतार्थी । अष्टादशव्याकरणविद्भिः पण्डितश्रीलामविजयगणिभिः श्रीयोगशास्त्रस्य निम्नलिखितप्रारम्भिकपद्यस्य 1 प्रमुख शब्देन सूच्यन्ते योगशास्त्रस्य 'परिग्रहारम्भमग्नाः ( pra0 2 , zlo0 10), 'प्राप्तुं पारमपारस्य (pra02, zlo0 85)' इति पद्यस्य च शतार्थीकर्मकर्मठश्रीमानसागरोपाध्याय-जयसुन्दरमुनीशादयः । 2 श्रीधर्मदासगणिकृतोपदेशमालाया निम्नलिखितगाथायाः ___"दोससयमलजालं पुव्वरिसिविवजिअं जीव्ण्त्ण्। अत्थं वहासे अणथं कीस अणत्थं तवं चरसि ? ॥ 51 ॥ " शतमर्याः कृता श्रीउदयवल्लभगणिभिः । रत्नाकरावतारिकायाः प्रथमपद्यस्याप्यर्थशतं वर्तते इति जैन. ग्रन्थावल्यां (pR078)| श्रीविजयविमलगाणिकृतबन्धहेतूदयत्रिभङ्गीप्रकरणटीकादौ " तेषां राज्ये प्राज्ये विबुधा निर्मल शतार्थिबिरुदभृतः । श्रीहर्षकुलगणीन्द्रा विबुधवतंसा बभूवर्यं ॥ 4 ॥ -इति पयावलोकनेनापराऽपि शतार्थी ज्ञायते परं नाघावधि मे दृष्टिगोचरीबभूव । Page #68 -------------------------------------------------------------------------- ________________ मुनिराजकृतायाः] भूमिका " नमो दुर्वाररागादि-वैरिवारनिवारिणे । अर्हते योगिनाथाय, महावीराय तायिने ॥ " पञ्चशतार्थी विहितेति पट्टावल्याम् । तथा वाचकश्रीसमयसुन्दर कृता अर्थरत्नावलीत्यपरनाम्नी अष्टलक्षार्थी च विराजते । जैनानामस्यामेव दिशि वैदग्ध्यं वर्तते इति चेत् तन्न, विविधविषयविभूषितत्वात् तत्प्रणीतसाहित्यस्य । न कोऽपि वर्तते विषयो विश्वविश्वे यत्परत्वे जैनैर्न संस्कृतगिरि गुम्फिता ग्रन्था अन्यदर्शनीयप्रणीतग्रन्थतुलनायामप्युच्चस्थानीयाः । इयमतिशयोक्तिरिति मन्यमानैर्मनीषिभिः दृष्टिपातः क्रियतां निम्नसूचितग्रन्थेषु अलङ्कारविषये श्रीविनयचन्द्राणां कविशिक्षा, वायडगच्छीयश्रीजिनदत्तमूरिशिष्यसिद्धसारस्वतत्रेणीकृपाणापरनामश्रीअमरचन्द्रसूरीणा काव्यकल्पलतामकरन्द-परिमलादिवृत्तिविभूषिता काव्यशिक्षाऽपरनामधेया काव्यकल्पलता, सार्धकोटित्रयप्रमितश्लोकसाहित्यरचयितृश्रीहेमचन्द्रसूरीणां काव्यानुशासनम्, कविश्रीवाग्भटानां वाग्भटालङ्कारः, श्रीमन्त्रिमण्डनानां अलङ्कारमण्डनं, श्रीनरेन्द्रप्रमाणां अलङ्कारमहोदधिः इत्यादयो ग्रन्था अलङ्कारविदां परिचितिं प्राप्तुमर्हन्ति । / कथासाहित्ये श्रीसिद्धर्षिरचिता उपमितिभवप्रपञ्चा कथा, कविराजधनपालप्रणीता तिलकमञ्जरी, श्रीकुमारपालपृथ्वीपतिप्रतिबोधकश्रीहेमचन्द्रसूरिसूत्रितं त्रिषष्टिशलाकापुरुषचरित्रम् , श्रीरत्नप्रभाचार्याणां कुवलयमाला इत्यादिग्रन्था भूमण्डलं मण्डयन्ति । __ 1 मया संशोधितोऽयं ग्रन्थो मुद्राप्यमाणो वर्ततेऽधुना shresstthidevcndrlaalbhaaiijainpustkoddhaarsNsthyaa| 2 एभिर्महात्माभिः पण्डितश्रीअरसिंहविरचितसुकृतसङ्कीर्तनं समलमकारि प्रतिसर्ग श्लोकचतुष्टयं विरचय्य । * महाभारतवाचनखिन्नविद्विजप्रार्थनया प्रणीतमेभिर्बालभारतनामकं महाकाव्यम् । यदुक्तं श्रीमद्भिरेव तत्पशस्तौ "श्री वाग्भट 'स्थाननिवासिनस्ते सम्भूय भूयस्तरहर्षभाजः । कदाचिदागत्य निवेशवेश्म जगुर्द्विजास्तं मुनिचक्रशकम् ॥ 42 ॥ मरुद्दाताऽस्माकं भुवनजयिनौ यस्य तनयौ, तयोः सङ्गो यस्यामजनि हनुमभीमभटयोः । तथा सक्षेप्यासौ पृथुरपि 'महाभारत' कथा, यथा स्वल्पाभिः स्यात् तिथिभिरतिथिः कर्णपथयोः ॥ 43 ॥ आज्ञापितस्तदिह कर्मणि सूरिभिस्तैः, ख्यातः क्षितावमरचन्द्र इति स्वाशिष्यः । 'श्रीबालभारत' इति प्रततान काव्यं, वीराङ्कमेतदविनश्वरमात्मनोऽङ्गम् ॥ 44 ॥ " 3 काव्यकल्पलतावृत्तेः प्रारम्भिकं पद्यं यथा " सारस्वतामृतमहार्णवपूर्णिमेन्दोमत्वाऽरिसिंहसुकवेः कवितारहस्यम् । किश्चिञ्च तद्रचितमात्मकृतं च किञ्चिद् व्याख्यास्यते त्वरितकाव्यकृतेऽत्र सूत्रम् ॥ " 4 प्राकृतभाषायां श्रीदाक्षिण्यचिह्नसूरिकृता कुवलयमाला, श्रीपादलिप्तसूरिकृता तरङ्गवती कथा च तत्साहित्यस्य निदर्शनम् । Page #69 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिकायाः [श्रीशोमनकाव्येषु श्रीदेवविमलगणीनां हीरसौभाग्यम्, मल्लधारीयश्रीहेमचन्द्ररिप्रणीतं नामेयनेमिमहाकाव्यम्, श्रीनयचन्द्रसूरीणां हम्मीरमहाकाव्यम्, श्रीअमरचन्द्रसूरीणां पद्मानन्दमहाकाव्यम् , कविकुञ्जरश्रीहेमविजयगणीनां विजयप्रशस्तिः, उपाध्यायश्रीमेघविजयानां सप्तसन्धानमहाकाव्यं चास्वादयन्तु काव्य्र्सिकाः। पादपूर्तिरूपकाव्येषु श्रीहर्षप्रणीतनैषधीयचरिततुरीयचरणपूर्तिरूपं श्रीशान्तिनाथचरित्रं, श्रीमाघकविकृतशिशुपालवधसमस्यारूपं श्रीदेवानन्दाभिधानकं महाकाव्यं च श्रीमेघविजयोपाध्यायपादानां कस्य कं न कम्पयति । वैयाकरणाः अवलोकयन्तां कलिकालसर्वज्ञश्रीहेमचन्द्ररिप्रणीतं 'सिद्धहेमव्याकरणं भाकृतसंस्कृतद्वधाश्रयकाव्ये धातुपारायणं, श्रीबुद्धिसागरसूरिकृतं बुद्धिसागरव्याकरणं, श्रीविद्यानन्दसूरिसूत्रितं विद्यानन्दव्याकरणम्, श्रीमलयगिरिसूरिसन्डब्धं मलयगिरिशब्दानुशासनं, श्रीजिनप्रमसूरिसूत्रितं श्रेणिकचरिताख्यं व्याश्रयकाव्यं c॥ कोशविदस्तु श्रीहेमचन्द्रसूरिवर्यविरचितां अभिधानचिन्तामणि अनेकार्थसङ्ग्रह, श्रीहर्षकीर्तिसूरिकृतां शारदीयनाममालां, श्रीजिनमद्रगणीनां पञ्चवर्गपरिहारनाममालां च मीमांसाभूमिमवतारयन्ताम् । 1* उक्तं च केनचिद् विपश्चिता स्वमित्रं प्रति " भ्रातः ! संवृणु 'पाणिनि 'प्रलपितं ' कातन्त्र 'कन्था वृथा __mA कार्षीः कटु 'शाकटायन 'वचः क्षुद्रेण 'चान्द्रे ऽण किम् ? / कः ' कण्ठाभरणा 'दिभिर्बठरयत्यात्मानमन्यैरपि ? श्रूयन्ते यदि तावदर्थमधुराः shriihemcndroktyH||" 2 * श्रीमेरुतुङ्गसूरिभिरपि धातुपारायणं निरमायीति "काव्यं श्रीमघदूताख्यं, षड्दर्शनसमुच्चयः । प्रवृत्तिर्बालाव(ल ?)बोधाख्या, धातुपारायणं तथा ॥ 4 ॥ एवमादिमहाग्रन्थनिर्मापणपरायणाः । चतुराणां चिरं चेतश्चमत्काराय येऽन्वहम् ॥ 5 ॥ " इति अभयदेवसूरिसन्दृयश्रीसप्ततिकाभाष्यटीकाप्रशस्तिकाव्यतोऽनुमीयते । 3 * यदाहुः प्रमालक्ष्मकर्तारस्तत्प्रशस्तौ " श्रीबुद्धिसागराचार्यै-वृत्तैयाकरणं कृतम् । अस्माभिस्तु प्रमालक्ष्म, वृद्धिमायातु साम्प्रतम् ॥ " 4 * उक्तं च श्रीमुनिसुन्दरसूरिभिः गुर्वावल्यां (zlo0 171) "विद्यानन्दाभिधं येन, कृतं व्याकरणं नवम् । भाति सर्वोत्तमं स्वल्प-सूत्रं बह्वर्थसङ्ग्रहम् ॥ " 5* सवृत्तिके शब्दानुशासनेऽत्र नामाख्यातकृदाख्यं प्रकरणत्रयं नवदशषट्पादप्रमाणमस्ति । Page #70 -------------------------------------------------------------------------- ________________ निराजकृतायाः ] छन्दोविदो विदन्तां श्रीहेमचन्द्रसूरीश्वरमणीतं छन्दोऽनुशासनं श्रीअमरचन्द्रसूरिवर्यविरचितां छन्दोरत्नावलीं मुक्तावलीं च । तत्त्वज्ञानविषये वाचकवर्यपञ्चशतीप्रकरणप्रणेतृश्री उमास्वातिकृतं स्वोपज्ञभाष्यसमलङ्कृतं श्री सिद्धसेन सूरिप्रमुखमुनिवर्यविरचितटीकासमलङ्कृतं तत्त्वार्थाधिगमसूत्रं, चिरन्तनाचार्य कृतः सर्वसिद्धान्तप्रवेशः, श्रीहरिभद्रसूरिकृतः षड्दर्शनसमुच्चयः श्रीगुणरत्नमुनीशकृतवृत्तिविभूषितः, श्रीहारिभद्रीयः शास्त्रवार्तासमुञ्चयः स्वोपज्ञवृत्तिसमन्वितः न्यायाचार्य न्यायविशारदमहामहोपाध्यायश्रीयशोविजयगणिकृतव्याख्याविस्तृतः मध्यस्थभावप्रदीपकश्च समालो भूमिका च्यन्तां समालोचकैः । तर्कशास्त्रविदस्तु तर्कयन्तु तार्किकमण्डलमूर्धमणिश्रीसिद्धसेनदिवाकरकृतं न्यायावतारं सम्मतितकं च श्रीअभयदेवसूरिकृतवृत्तिविभूषितं, श्रीहरिभद्रसूरिकृतामने कान्त जयपताकां, श्रीवादिदेवसूरीणां स्याद्वादरत्नाकरं, श्रीमलवादिकृतं नयचक्रवालं ( द्वादशारं ) श्रीसि वर्षिमहोपाध्याय श्रीयशोविजयकृतव्याख्यासमेतं, श्रीयशोविजयवाचकसत्तमसूत्रितां नव्यन्यायशैलीपूर्वक जैनतर्कभाषामुखां ग्रन्थशतीं वा । 1 गणितज्ञा निरीक्षन्तां श्रीमहावीराचार्यकृतं गणित सारसङ्ग्रहं, श्रीपतिकृतगणितस्योपरितनां श्रीसिंह तिलक सूरिकृतां गणिततिलकवृत्तिं, * श्रीमहेन्द्रसूरिरचितं श्रीमलयेन्दुकृतटीकासमेतं पञ्चाध्यायप्रमितं यन्त्रराजं च । विकटनाटक कोटीपटीयांसः प्रेक्षन्तां प्रेक्षावन्तः प्रबन्धशतप्रणेतॄणां श्रीरामचन्द्रसूरीणां नाट्यदर्पणम् । गूर्जर देशस्य इतिहासान्वेषणतत्पराः दृष्टिसाफल्यं कुर्वन्तु प्रभावकचरित्र - प्रबन्धचिन्तामणि -- प्रबन्धकोशप्रमुख ग्रन्थावलोकनेन । वैद्यमनोविनोदाय श्रीहर्षकीर्त्तीया योगचिन्तामणिः, वैद्यवल्लभः श्रीहस्तरुचीनां, योगमाला श्रीसिद्धर्षीणां, श्रीकण्ठसूरीणां हितोपदेशश्रालम् । ज्योतिष्कमस्तकं विधूनयति श्रीमेघविजयगणीनां वर्षप्रबोधो मेघमहोदयेत्यपराभिधानः, पाद्मप्रभयो भुवनदीपकः, नारचन्द्रीयो जन्मसमुद्रः, मानसागरीया पद्धतिः, श्रीहेमहंसकृतविस्तुतवार्त्तिकालङ्कृता श्री उदयप्रभीयाऽऽरम्भसिद्धिः, सुप्रसिद्धो नारचन्द्रश्च । प्राश्निकजिज्ञासां पिपर्ति श्रीनरचन्द्रसूरिकृतं प्रश्नशतकं, श्रीहेमप्रभसूरिरचितस्त्रैलोक्यप्रकाशः, श्रीपद्मप्रभसूरिप्रणीतो भुवनदीपकश्च । * चूडामणिविषये चूडामणिभावं बिभर्ति जयपाहुडेत्यपराभिधानं सवृत्तिकं प्रश्नव्याकरणम्, चन्द्रोन्मीलनम्, प्रश्नचूडामणिः, अक्षरचूडामणिश्च । 1 एतन्मुद्रणालय पुस्तिका मया क्रियमाणा वर्तते । Page #71 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिकायाः [श्रीशोमनरमलज्ञानामृतरसपिपासामपनयति श्रीविजयदेवमूरिराज्ये श्रीभोजमुनिरचितं रमलशास्त्रं श्रीमेघविजयगणिगुम्फितं च । निःशेषस्वमशास्त्राण्यतिशेते दुर्लभराजात्मजजगदेवसन्डन्धः स्व्प्न्चिन्ताम्न्निः। सामुद्रिकसीमानमासादयति दुर्लभराजतनुजजगद्देवविरचितं वृहत्सामुद्रिकम् । शाकुनज्ञानविधानाय पर्याप्ता श्रीभानुचन्द्रीया vsntraajshkunttiikaa| एवं जैनैर्विद्वद्भिर्न केवलं स्वकीयसाहित्यस्यैव वृद्धिळधायि, किन्तु प्रचुरतरमितरसाहित्यमपि प्रखरपाण्डित्यपरिचायिकाभिर्वृत्त्यादिभिर्विभूषयाञ्चक्रे, तथाहि 1 सार्स्व्त्व्याक्र्न्न्म्-shriicndrkiirtisuuribhiH| ( मु.) 2 सरस्वतीकण्ठाभरणम्-श्रीपार्श्वचन्द्रात्मजेन आजडेन । +3 हाल( शालिवाहन )कृता गाथासप्तशती- , 4 तर्कसङ्ग्रहः-श्रीक्षमाकल्याणैः तर्कफक्किकया । (मु.) 5 त्र्क्भास्सावार्तिक्म्-shriishubhvijymunivraiH| 6 श्रीपतिगणितम् - श्रीसिंहतिलकसूरिभिःदीपिका - श्रीगुणरत्नसूरिभिः । 7 सप्तपदार्थी-श्रीजिनवर्द्धनगणिभिः । 8 महाविद्याविडम्बनम् -श्रीमुनिसुन्दरमरिशिष्यश्रीभुवनसुन्दरसूरिभिः । 9 न्यायाल्न्ग्कार्ः-shriiabhyNtilkopaadhyaayaiH| 10 न्यायसार:-श्रीजयसिंहमूरिभिः 11 न्यायकन्दली-श्रीनरचन्द्र-श्रीराजशेखरसूरिप्रभृतिभिः । 12 दिङ्नागकृतन्यायप्रवेशः-श्रीहरिभद्रसूरि-श्रीपार्श्वदेवगणि( श्रीचन्द्रसूरि )भिः । (मु.) 13 धर्मोचररचितन्यायबिन्दुटीका-श्रीमल्लवादिभिः । 14 lkssnnsmudrH-shriirtnshekhrsuribhiH| 15 काव्यप्रकाश:-श्रीमाणिक्यमूरिभिः सङ्केतवृत्त्या । (मु.) न्यायविशारद-न्याया चार्यमहोपाध्यायश्रीयशोविजयैरप्यस्य टीका क्लुप्तेति तैरेव स्वोप्ज्ञ्य्ग्र्न्थ्द्त्त्साक्स्सिभिज्ञ्याय्ते। 16 रुद्रटकाव्यालङ्कारः-श्रीनमिसाधुभिः । ( मु.) 17 अन्र्घ्य्राघ्व्म्--shriinrcndrsuuribhiH| 18 कादम्बरीकाव्यम्-श्रीभानुचन्द्रसिद्धिचन्द्राभ्याम् । ( मु.) 19 माघकाव्यम्--श्रीचारित्रवर्धनैः । 1 अत्र जैनः श्वेताम्बराः सूच्यन्ते यैदिक्पटीयसाहित्यस्यापि सेवा व्यधायि, यथाहि-अष्टसहस्रीव्याख्या विधातारः श्रीयशोविजयगणयः, श्रीपद्मनन्दिकृतश्रीपार्श्वजिनाष्टकस्य लक्ष्मीर्महस्तुत्येति प्रारम्भिकस्य टीकाकाराः श्रीमुनिशेखरसूरयः । 2 यथा कातन्त्रव्याकरणवृत्तिव्याख्यातारोऽनेके जैनमुनीश्वरा इति जैनग्रन्थावली( pR0 205 )प्रेक्षणेनावगम्यते तथा सारस्वतव्याकरणस्यापि नाना मुनिबरा इति त्तोऽव्सीय्ते। 3 कादम्बरीदर्पणः श्रीमण्डनमन्त्रिभिः । Page #72 -------------------------------------------------------------------------- ________________ मुनिराजकृतायाः ] भूमिका 21 20 नैषध काव्यम् -- श्रीजिनराजसूरि-श्रीचारित्रवर्धनादिभिः । 'किरातार्जुनीयकाव्यम् - - श्रीविनयसुन्दरैः । 22 कुमारसम्भवकाव्यम् -- श्रीविजयगणिभिः श्रीचारित्रवर्धनैश्च । 23 रघुवंश काव्यम् - श्रीममय सुन्दर चारित्रवर्धनममुखमुनीश्वरैः । 24 दमयन्तीचम्पू:- श्रीगुणविज ( न ) यगणिभिः । 25 खण्डप्रशस्तिः -- श्रीगुणविज(न) य-प्रबोधमाणिक्यादिमुनीश्वरैः । 26 नलोदयः - श्री आदित्यसूरिभिः । 27 मेघदूतम् - - श्रीमहीमेरुप्रमुखमुनिराजैः कविसभाशृङ्गारा सडेन । 28 राक्षसकाव्यम् - श्री शान्तिसूरिभिः । 29 वृन्दावनकाव्यम् - 30 घटखर्परः 31 शिवभद्रकाव्यम्32 मेघाभ्युदयः 33 श्रीहलायुधकृतकविगुह्यकाव्यम् - श्रीरविधमैः । " 19 99 "" 34 गङ्गाष्टकम् - पूर्वाचार्यैः । 35 राघवपाण्डवीय काव्यम् - [ - श्री चारित्रवर्धनैः । 36 भर्तृहरिशतकत्रयम् -- श्रीधनसार - जिनसमुद्रमुनिभ्याम् । 37 वासवदत्ता - श्रीसिद्ध (द्धि ) चन्द्रैः । 38 विषमकाव्यवृत्तिः -- श्रीजिनप्रभसूरिभिः । 39 शिवमहिम्नःस्तोत्रम् -- श्रीहर्ष कीर्तिमुरिभिः । 40 वृत्तरत्नाकरः - श्री रा ( सो ! ) मचन्द्रः श्रीसमय सुन्दरगणिभिश्च । 41 श्रुतबोध: - श्रीनयविमल + श्रीमेघचन्द्रशिष्य हर्ष कीर्तिभिः । 42 पातञ्जलयोगसूत्रम् - nyA0 nyA0 महोपाध्याय श्रीयशोविजयैः । (मु.) 43 श्रीनागार्जुनकृत योगरत्नावलिः - श्रीगुणाकरस्ररिभिः । 44 वसन्त राजशकुनम् - - श्री भानुचन्द्रोपाध्यायैः । (मु. ) 45 गायत्रिका -- पदर्शनमान्यतानुसारिण्या वृत्त्या श्रीशुभतिलकोपाध्यायैः श्रीयशश्चन्द्रैश्च । 46 ज्योतिर्विदाभरणम् - श्रीभावरत्नैः । 47 * ताजिकसारः - श्री सुमतिहर्षगणिभिः । 48 श्रीसिद्धान्तचन्द्रिकाव्याकरणं श्रीसदानन्दयतिवरेण 31 1 किरातार्जुनीयदीपिका श्रीधर्मविजयमुनिभिः । 2 - 3 अयमुल्लेखो जैनग्रन्थावल्यां वर्तते परन्तु स बिचारणीय इव प्रतिभाति । Page #73 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिकायाः [श्रीशोभनैत्येतैर्जेनानां संस्कृतसाहित्यप्रियत्वं स्वमताग्रहराहित्यं गुणग्राहित्वं परोपकारित्वं च प्रकटीभविष्यति करतलगतामलकवद् सहृदयहृदयानां विद्वद्वर्याणाम् । ____ अनेन स्फुटीभविष्यति मतिमता जैनसंस्कृतसाहित्यसौन्दर्य, तिग्मकिरणोदयात् च तिमिरसंहतिरिव तिरोभविष्यति पण्डितंमन्यानां मान्यता यदुत जैनानां साहित्यं प्रायः प्राकृतभाषानिबद्धं वर्तते, गीवाणगिरि गुम्फितं तु स्वल्पतमं तदप्यजैनकविकृतितुलनायामगौरवास्पदम् । इदमपि अवस्थाप्यं हृदये सहृदयदुत संस्कृतसाहित्यपादपपोषकैः जैनः विविधभाषासाहित्यसेवाऽप्यकारि । तथाहि-प्राचीनगुर्जरवाङ्मयस्य पोषका जैनाः, प्राकृतभाषाबन्धुरं साहित्यं प्रायः तत्सेवाफलमेव, कर्नाटकीयादिगिरासु बहुधा सुरचितानि चान्यान्यपुस्तकानि सार्व्साधुभिः। पारसीयसाहित्यस्यापि सेवा व्यधायि jainmuniishaiH। निदर्शनार्थ विलोक्यता श्रीजिनभद्रसूरिकृतं पारसीयभाषायां निबद्धं श्रीजिननमस्कारकाव्यम् " दोस्ती वांद ! तुरा न वासइ कुया हामाचुनी द्रोग हिसि चीजे आमद वेसिदो दिलुसराब्दी चुनी कीवरः । तंबाला रहमाण ! वासइ चिरा दोस्तीनिसस्ती इरा । __अल्लाल्लाह ! तुरा सलामु बुचिरुक् रोजी मरामे दहि ॥ 1 ॥ " काव्यार्थस्तु यथा दोस्ती वांद!0, दोस्ती-अनुरागः ष्वाद !- स्वामिन् ! तुरा-तव, न वासइ-नास्ति, कुयाकास्मिन्नपि हामाचुनी-सर्व, द्रोग-असत्यम् हिसि-तिष्ठति, आद्यपदार्थः । यतः चीजे या (यः?) कोऽपि आमद-आजगाम, वेसिदो-युष्मत्पार्थे, दिलुसराबूदी-सज्ज्ञानभव्यमानसः, चुनी-ईशः कीबरः --कर्मकरमात्रोऽपि, द्वितीयपदम् । तथा तंबाला-तस्योपरि रहमाण !-वीतराग ! वासइ इति विद्यते, चिरा-कृतः दोस्तीनिसस्ती-रागानुबन्ध इरा-अतः कारणात् (तृतीय पदम् ) / अल्लाल्लाह' पूज्यवाचको शब्दौ, तुरा-तुभ्यम्, सलामु-नमस्कारः,बुचिरुक्-महती, रोजी-विभूति, मरामे-मह्यं दहि इति देहि ॥ इति shriijinbhdrsuurikRtpaarsiibddhshriijinnmskaarkaavyaarthH|| अपरश्च समीक्ष्यतां श्रीजिनप्रभसरिभी रचितस्य 11पद्यात्मकस्य सवृत्तिकस्य ऋषभदेवस्तोत्रस्य निम्नलिखितं प्रथमं पद्यम्___x" अल्लाल्लाहि ! तुराहं कीम्बरु सहिया नु तूं मरा वाद । / दुनी पकसामे दानं वुस्मारै बुध ! चिरा नह्मम् ॥ 1 ॥ " अवचूरिस्तु यथा 1 सटीकस्यास्य काव्यस्य श्रीविजयधर्मलक्ष्मीज्ञानमन्दिरसत्का प्रतिरलाभि मया इतिहासतत्त्वमहोदधिश्रीविजयेन्द्रसूरिद्वारा । अतस्तेषामुपकार्योऽस्मि । Page #74 -------------------------------------------------------------------------- ________________ राजकृतायाः ] भूमिका 33 हे पूज्य ! तवाहं कर्मकरः, त्वं पृथिवीपतिर्मम स्वामी वसुधालोकान् जानासि । हे देव ! ' चिरा ' कस्मादस्मान् न सम्भालयसि ? यतस्त्वं मे ऽदानीं ' ( मेदिनीं ) सर्व (र्वा ) मपि वेत्सि ततो मां दुःखितं (नं ) कथं न वेत्सि 1 इत्यर्थः ॥ 1 ॥ एवं विविधभाषात्मके ऽजैनसाहित्ये सति तस्य दिग्दर्शनमपि दुष्करम्, किमु तदा तत्सुविशेषः परिचयः 1 तत्रापि उपलब्धानुपलब्धसमस्तसाहित्यस्य तु का कथा ? यतः किं तस्य सर्वाङ्गा परिचितिः सम्भवति शिरसा क्षोणीधरं विभित्सोः, वसुन्धरां कराभ्यामुच्चिक्षिप्सोः, शेषशिरः स्थितं मणि जिघृक्षोः, पयोनिधिं पाणिभ्यां प्रतितीर्षोः, कुशाग्रेण तं मित्सोः, चन्द्रं चिक्रमिषोः, सुराचळं चरणेन चिकम्पयिषोः, गत्या गन्धवाहं जिगीषोः, चरमार्णवपयः पिपासोः, खद्योतपोततेजोभिर्मार्तण्डमण्डलमभिबुभूषोरपि ? / अन्ते आर्यसाहित्यं सभ्यताया आदर्शः, कामदा कल्पलतिका, सञ्जीविनी औषधी, चारचिन्तामणिः, समुन्नतेर्महामन्त्रम्, सफलतायाः साधनम्, सिद्धेः सूत्रमित्युद्घोषणापुरस्सरं विरमामि विवेचनादस्मात् ॥ अधुना प्रस्तूयते प्रस्तुतस्तुतिकारसम्बन्धी विषयः । इमे तावत् सुगृहीतनामधेयाः स्तुतिचतुविंशतिका प्रणेतृत्वेन महाकविकोटिं प्राप्ताः श्रीशो मन मुनीश्वराः कदा कं मेदिनीमण्डलं मण्डयामासुरिति प्रश्नो विचार्यते । तत्र साधनानि तु इमानि - 1 श्रीधनपाल कवीश्वरमणीतायाः स्तुतिचतुर्विंशतिटीकाया आदिमे श्लोका येषु द्वित्रातिलकमञ्जरी प्रस्तावेऽपि वर्तन्ते । 2 श्रीधनपाल गुम्फिताया: पाइअलच्छीनाममालायाः प्रान्तभागः । 3 श्रीप्रमाचन्द्रसूरिप्रणीतप्रभावक चरितान्तर्गतः श्रीमहेन्द्रसूरिप्रबन्धः । 4 श्रीमेरुतुङ्गसूरि सन्दृब्ध प्रबन्ध चिन्तामणेः भोजभीममबन्धः । 5 श्रीहरिभद्रसूरिसूत्रित सम्यक्त्वसप्ततेः श्रीसङ्घतिलकसूरिकृता 26 तमगाथावृत्तिः 6 श्रीरत्नशेखरसूरिरचिता श्राद्धप्रतिक्रमणवृत्तिः । 7 श्रीरत्नमन्दिरगणिकृता उपदेशतरंगिणी + भोजप्रबन्धश्च । 8 + वाचकेन्द्र श्रीइन्द्र हंसगणिकृता उपदेशकल्पवल्ली ( zA0 3, pa0 29 ) / 9 * श्रीहेमविजयगणिप्रणीते कथारत्नाकरे पञ्चमतरङ्ग 38तमा कथा । 10 श्रीविजयलक्ष्मीसूरिरचिते उपदेशप्रासादे त्रयोविंशं व्याख्यानम् । 11 श्रीजिनला मसूरिविरचितस्य आत्मप्रबोधस्य प्रथमः प्रकाशः एतेषूपलब्धेषु साधनेषु कचित् विसंवादताऽपि दरीदृश्यते । तस्मात् स्तुतिचतुर्विंशतिकाया धनपालीयद्वत्तेरवतरणं प्रमाणरूपेण स्वीक्रियते । तद्गतनिम्नलिखितपद्यप्रेक्षणेन स्पष्टीभवति यदुत 1 अत्र केवलं श्वेताम्बर साहित्यस्य स्थूलाऽऽलेखिता रूपरेखा । दिगम्बर साहित्यमपि गौरवास्पदं, परन्तु ग्रन्थगौरवमयात् तस्य दिग्दर्शनमपि न कारितं मया । Page #75 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विंशतिकायाः [ श्रीशोभन श्रीदेवर्षिनामधेया मध्यदेशान्तर्गतसङ्काश्य सन्निवेशनिवासिनः विप्रवराः श्रीमतां शोमनमुनीश्वराणां पितामहाः, सर्वदेवाह्वयाः तातचरणाः, धनपालाख्याः श्राद्धवर्याः कवीश्वरा अग्रजबन्धवश्च । इमे शोभननामधेयाः कविवर्याः कातन्त्रचन्द्रव्याकरणवेत्तारः बौद्धार्हततत्त्वज्ञातारः साहित्यसमुद्रपारपारीणाः बालब्रह्मचारिणः जैनदीक्षाधारणधुरीणाः अग्रजबान्धवतः पूर्वं च स्वर्गगामिनः । 34 " आसीद् द्विजन्माऽखिलमध्यदेशे -- प्रकाश सङ्काश्य निवेशजन्मा । अलब्ध देवर्षिरिति प्रसिद्धिं, यो दानवर्षित्वविभूषितोऽपि ॥ 1 ॥ शास्त्रेष्वधीती कुशलः कलासु, बन्धे च बोधे च गिरां प्रकृष्टः । तस्यात्मजन्मा समभून्महात्मा, देवः स्वयम्भूरिव सर्वदेवः ॥ 2 ॥ अब्जायताक्षः समजायतास्य, श्लाघ्यस्तनूजो गुणलब्धपूजः । यः शोभनत्वं शुभवर्णभाजा, न नाम नाम्ना वपुषाऽप्यधत्त ॥ 3 ॥ कातन्त्रचन्द्रादिततन्त्रवेदी, यो बुद्ध बौद्धाईततत्त्वतत्त्वः । साहित्यविद्यार्णवपारदर्शी, निदर्शनं काव्यकृतां बभूव ॥ 4 ॥ कौमार एव क्षतमारवीर्य श्रेष्ठां चिकीर्षन्निव रिष्टनेमेः । यः सर्वसावद्यनिवृत्तिगुर्वी, सत्यप्रतिज्ञो विदधे प्रतिज्ञाम् ॥ 5 ॥ अभ्यस्यता धर्ममकारि येन, जीवाभिघातः कळयाऽपि नैव । चित्रं चतुःसागरचक्रकाश्चि-स्तथापि भूर्व्यापि गुणस्वनेन ॥ 6 ॥ एतां यथामति विमृश्य निजानुजस्य तस्योज्ज्वलां कृतिमलङ्कृतवान् स्ववृत्त्या । अभ्यर्थितो विद्वता त्रिदिवप्रयाणं तेनैव साम्प्रतकविर्धनपालनामा ॥ 7 ॥ " श्रीशोमनमुनीश्वराणां काश्यपगोत्रमित्यवगम्यते प्रबन्धचिन्तामणि ( 8 8 तमपृष्ठ ) गत निम्नलिखितोल्लेखेन 1-2 उक्तं च प्रभावकचरिते " इतश्च मध्यदेशीय-सङ्काश्यस्थानसंश्रयः । देवर्षिरस्ति देवर्षि - प्रभावो भूमिनिर्जरः ॥ तस्य श्रीसर्वदेवाख्यः, सूनुरन्यूनविक्रमः । ब्राह्मण्यनिष्ठया यस्य तुष्टाः शिष्टा विशिष्टया ॥ तस्य पुत्रैयं जज्ञे, विज्ञेशैरर्चितक्रमम् । आय: श्रीधनपालाख्यो, द्वितीयः शोभनः पुनः ॥ " - श्री महेन्द्रसूरि प्रबन्धे ( zlo0 9-11 ) Page #76 -------------------------------------------------------------------------- ________________ मुनिराजकृतायाः ] भूमिका 35 46 पुरा समृद्धिविशालायां विशालायां पुरि मध्यदेशजन्मा ' काश्यप गोत्रः सर्वदेवनामा द्विजो निवसन्........ ........... 99 सम्यक्त्वसप्ततिवृत्तौ उज्जयिनी, प्रभावकचरिते उपदेशकल्पवल्ल्यां उपदेशप्रासादे च धोरा, प्रबन्धचिन्तामणौ विशाला, आत्मप्रबोधे अवन्ती इति नानानामदर्शनात् श्रीशोभनमुनिराज निवासभूमिपरत्वेऽपि शङ्का समुपतिष्ठति, परन्तु " उज्जयनी स्याद् विशालाऽवन्ती पुष्पकरण्डिनी "(अभिधानचिन्तामणी kA04, zlo042) इति पङ्कयवलोकनेनावगम्यते यदुत विशाला अवन्ती उज्जयिनी इति नामान्तराणि । एतेषां कवीश्वराणां सोमश्रीनाम्नी जननी इति ज्ञायते सम्यक्त्वसप्ततिवृत्तेः चतु:सप्ततितमपञ्चसप्ततितमपृष्ठपरिचयात् । उक्तं च तत्र - " तैस्सासि वेयवेई छकम्मपरो परोवयारकई । विससहपत्तीहो दीहगुणो सोम चंददिओ ॥ 5 ॥ सोमसिरी से भज्जा निरवज्जा वज्जिभज्ज समरूवा । जुहुव्व जीइ वयणं आणंद तिहुअणं सयलं ॥ 6 ॥ तच्छसरसि हंसा वंसवयंसा गुणाण आवासा । दो तणया बुहपणया संजाया जायख्वपहा ॥ 7 ॥ पढमो सिरिधणवालो बालुव्व विभाइ जस्स मैपुरओ । विदारयवरसचिवृत्तमोविस बुहपई नूणं ॥ 8 ॥ बीओ सोहणनामा जस्स कवित्तं विचित्तयं सुणिउं । केहि न विहियहियएहि पंडिएहिं सिरं धुणियं 9 ॥ 9 ॥ " अनेन इदमपि समवलोक्यते यत् श्रीशोमनमुनीशपितृनाम्नि विसंवादनम् । यतोऽत्र सोमचन्द्रेति नाम प्रदर्शितम् । प्रसङ्गन्त उच्यते यत् एतत्स्थाने आत्मप्रबोधस्व प्रथमत्रका सर्वधरेति नाम, नागरगोत्रीयो वैकुण्ठो नाम सूत्रकण्ठ इति कथारत्नाकरे पश्चमतरङ्गे 38 तमायां कथायां ( pR0 367 ), लक्ष्मीधरेति तु उपदेशप्रासादस्य प्रथमे विभागे त्रयोविंशे व्याख्याने, परन्तु कवीश्वरधनपालेन स्वयं सर्वदेवेति यदसूचि तदेव सत्यं नाम । एतेषां सुन्दरीनाम्नी कनिष्ठभगिनी इति परामृश्यते पाइअलच्छीनाममालायाः प्रान्ते निम्नलिखित (तम) गाथाऽवलोकनेन -- 46 अर्रते परिणि मग्गे ठिआए अणवज्जे । कज्जे कणि बहिणीए सुन्दरीनामधिज्जाए ॥ " 1. सम्यक्त्वसप्ततिवृत्तिकारा अपि 79 तमे पत्राङ्के धारा शब्द लेखेन धारोज्जयिन्योरैक्यतां सूचयन्ति । तत्रो भयोर्यदन्तरमाधुनिकं तदुपेक्षाऽकारि तैर्न वेति प्रश्नः । 2-3 छायार्थं दृश्यतां स्तुतिचतुर्विंशतिकाया गूर्जरोपोद्घातस्य सप्तमाष्टमे पृष्ठे षष्ठं चानुक्रमेण । Page #77 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिकायाः [श्रीशोभन दीक्षाप्रसङ्ग: श्रीशोभनमुनिसत्तमैः कस्माद् दीक्षा कक्षीकृता इति प्रश्नः सविस्तरं प्रपश्चितः श्रीमहेन्द्रमुरिप्रबन्धे सम्यक्त्वसप्ततिटीकायां च । परन्तु ग्रन्थगौरवभयात् तस्य स्थूला रूपरेखा या प्रबन्धचिन्तामणौ (pR0 88) दृश्यते सैवात्रोपस्थाप्यते-- "सर्वदेवनामा द्विजो.......श्रीवर्धमानसूरीन गुणानुरागानिजोपाश्रये निवास्य निर्द्वन्द्वभक्तया परितोषितान् सर्वज्ञपुत्रानिति धिया तिरोहितं निजपूर्वजनिधि पृच्छंस्तैर्वचनच्छलेनार्द्धविभागं याचितः sa'ntanivedanAllabdhanidhistadarda यच्छंस्तैः पुत्रद्वयादर्द्ध याचितो ज्यायसा धनपालेन मिथ्यात्वान्धमतिना जैनमार्गनिन्दापरेण निषिद्धः कनीयसि शोभने कृपापरः स्वप्रतिज्ञाभङ्गपातकं तीर्थेषु क्षालयितुमिच्छुः प्रतितीर्थ प्रतस्थे । अथ पितृभक्तेन शोभननाम्ना लघुपुत्रेण तं तदाग्रहानिषिध्य पितुः प्रतिज्ञा प्रतिपालयितुमुपात्तव्रतः स्वयं तान् गुरूननुससार । " दीक्षागुरवः श्रीशोभनमुनीनां गुरुनामपरत्वेऽपि विविधता दृश्यते, यतः प्रभावकचरित्रे श्रीमहेन्द्रसूरयः, प्रबन्धचिन्तामणौ श्रीवर्धमानसूरयः, कथारत्नाकरे श्रीयशोदेवसूरयः, सम्यक्त्वसप्ततिटीकायां उपदेशप्रासादे च श्रीवर्धमानमूरिशिष्यवर्याः श्रीजिनेश्वरमृरयो गुणभूरयो गुरुरूपेण व्याख्याताः। श्रीशोभनमुनिपुङ्गवानां सूरिपदप्राप्तिः-- श्रीसौभाग्यसागरसूरिकृतटीकापत्यां " तत्समाप्तौ च समाप्ता श्रीशोभनदेवाचार्यकृता शोभनस्तुतिः" इत्युल्लेखस्थाचार्यशब्देन सूच्यते कवीश्वराणां मूरिपदवी । एतत् समर्थ्यते ' मन्ह जिणाणं आणं ' इत्यादिरूपस्य स्वाध्यायस्य श्राद्धकृत्यदृष्टान्तषट्त्रिंशिकाऽपराभिधानायाः पञ्चेषुतिथि( 1555 )मितेऽन्दे रचिताया उपदेशकल्पवल्ल्यास्तृतीयशाखाया एकोनविंशतितमपल्लवगतनिम्नलिखितपयैः " शोभनर्षिरधीते स्म, गुरुपादान्तिके वसन् । लक्षणादीनि शास्त्राणि, धिषणाधिषणोपमः ॥ 61 ॥ गुरुरस्थापयत् सूरि-पदे गुरुगुणान्वितम् । विनेयं शोभनाख्यं यत्, प्रतिष्ठा लभते मणिः । / 62 ॥ 1 'भक्तः शोभननामा लघुपुत्रस्तं ' इति प्रतिभाति । 2 सूरिपदप्रयोगः 83 तमे पयेऽपि । तथाहि " आजूहवन्मुनीन सुरि-रकरोद् देशसंस्थितान् । पण्डितोयल्पकालेना-पठज्जैनेश्वरागमान् ॥ " Page #78 -------------------------------------------------------------------------- ________________ मुनिराजकृतायाः ] भूमिका मुनीन्द्र ! तव का विद्या, किञ्च वाक्पाटवं तव 1 / मालवे निर्मुनौ यन्न, प्रबोधयसि बान्धवम् ॥ 63 ॥ इति साधुवचः श्रुत्वा, प्रबोधनिहिताशयः । शोभन स्तुतिकृत्सूरि-मनुज्ञाप्य मुनीश्वरः ॥ 64 ॥ " अनेनेदमवगम्यते यदुत प्रज्ञातर्जितनाकिसूरिभिः श्रीशोमनमूरिभिः सूरिपदप्राप्त्यन्तरमेव चतुर्दशमहाविद्यानद्या श्लेषपयोनिधेर्निजबन्धोः श्रीमद्धनपालस्य प्रतिबोधनार्थ विज । श्रीधनपालस्य प्रतिबोधनम्- शोभनसुरिवयैः निजबान्धवो धनपालः कथं प्रतिबोधित इति प्रश्ने एतद्विषये निर्दिष्टं सम्यक्त्वसप्ततिटीकाय, प्रभावकचरित्रे प्रबन्धचिन्तामणौ उपदेशकल्पवल्ल्यां च । परन्तु तत्रापि काचित् काचित् वर्णनभिन्नता दृष्टिपथमवतरति । तावत् प्रबन्धचिन्तामणेर्निम्नलिखितो वृत्तान्त उल्लिख्यते " अभ्यस्तसमस्तविद्यास्थानेन धनपालेन श्रीभोजप्रसादसम्प्राप्तसमस्त पण्डितप्रकृष्टप्रतिऐन निजसहोदरामर्षभावाद् द्वादशाब्दीं यावत् स्वदेशनिषिद्धजैन दर्शनप्रवेशेन तद्देशोपासकैरत्यर्थमभ्यर्थनया गुरुपुरुषेष्वाहूयमानेषु सकलसिद्धान्तपारावारपारदृश्वा स शोभननामा तपोधनो गुरूनापृच्छय तत्र प्रयातः । धारायां प्रविशन् पण्डितधनपालेन राजपाटिकायां व्रजता तं सहोदरमित्यनुपलक्ष्य सोपहासं ' गर्दभदन्त ! भदन्त ! नमस्ते ' इति प्रोक्ते ' कविवृषणास्य ! वयस्य ! सुखं ते ' इति शोभनमुनेर्वचसाऽन्तचमत्कृतो मया नर्मणाऽपि नमस्ते इत्युक्तेऽनेन तु वयस्य ! सुखं ते इत्युच्चरता वचनचातुर्यान्निर्जितोऽस्मीति ' तत् कस्यातिथयो यूयम्' इति धनपाल - स्यालापैः 'भवत एवातिथयो वयम्' इति शोभनमुनेर्वाचमाकर्ण्य बटुना सह निजसौधे प्रस्थाप्य तत्रैव स्थापितः । स्वयं सौधे समागत्य धनपालः प्रियालापैः सपरिकरमपि तं भोजनाय निमन्त्रयंस्तैः प्रासुकाहार सेवापरैर्निषिद्धः । बलाद् दोषहेतुं पृच्छन् भन्माधुकरीं वृतिं मुनिम्लेच्छकुलादपि । एकानं नैव भुञ्जीत, बृहस्पतिसमादपि ॥ 1 ॥ 12 66 तथाच जैनसमये दशवैकालिके ( a0 1 sU0 5 ) 44 हुक (का) रसमा बुद्धा जे भवंति अणिस्सिया । नाणापिण्डरया दंता तेण वृच्चंति साहुणो ॥ 5 ॥ " -- इति स्वसमयपर समयाभ्यां निषिद्धं कल्पितमाहारं परिहरन्तः शुद्धाशनभोजिनो वयमिति तच्चरित्रचित्रितमनाः स तूष्णीकमुत्थाय सौधमाप । 1 छाया 37 मधुकरसमा बुद्धा ये भवन्ति अनिश्रिताः । नानापिण्डरता दान्ताः तेन उच्यन्ते साधवः ॥ 2 ' * गारसमा' इति श्रेष्ठदेवचन्द्रलालभाई जैन पुस्तकोद्धारे 47 तमे ग्रन्थाङ्के ( 72 तमे पत्रा ) / Page #79 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिकायाः [श्रीशोमम मजनारम्भे गोचरचर्यया समागतं तन्मुनिद्वन्द्वमवलोक्य सिद्धेऽन्नपाके तब्राह्मण्योपढौकिते दध्नि मुनिभ्यां 'व्यतीतकियदिनमेतद् ? ' इति पृच्छ्यमाने धनपालः 'किमत्र पूतराः सन्ति ?' इति सोपहासमभिदधानो ऽव्यतीतदिनद्वयमेतद् ' इति ब्राह्मण्या निर्णीय प्रोक्तं ताभ्यां ' पूतराः सन्तीत्यत्र' इत्यभिहिते स्नानासनात् तदर्शनार्थमुत्थाय तत्रागतः सन स्थालेऽधिरोपितदधिसन्निधौ यावद् यौवकपुम्भेऽधिरूढैस्तद्वर्णजन्तुभिर्दधिपिण्ड इव पाण्डुरतामालोक्य जिनधर्मे जीवदयाप्राधान्यं तत्रापि जीवोत्पत्तिज्ञानवैदग्ध्यं, यतः ( संसक्तनियुक्तौ) " मुंग्गमासाइपमुहं विदलं कच्चम्मि गोरसे पडै । / ता तसजीवुप्पत्ती, भगंति दहिए तिदिणुवरिए ॥ 1 ॥ " तजिनशासने एवेति निश्चित्य शोभनमुनेः शोभनबोधात् सम्यक्त्वप्रतिपत्ति पुरस्सरं सम्यक्त्वं भेजे । " कथारत्नाकरे ( ta0 5, ka037 ) विशेषस्त्वेवम् " अथ तदोकसि स्थिते मुनौ धनपालोऽपि रन्त्वा गृहमागत्य विहितदेवार्चनश्च यावद् भोतुमुपविशति तावत् स मुनिः स्मृतः अशनार्थमाकारितश्च । तस्मिन्नेवाहनि केनापि वैरिणा धनपालस्य भोजनान्तर्विषं दत्तम् । तस्मिन्नेव मोदके दीयमाने सविषोऽयामिति मुनिनाऽपि निषिद्धे किमन्तर्विषमस्ति इति भापयसि ? धनपालेनोक्ते विषयस्तीति मुनिराह । कथं ज्ञायते इति तदाज्ञया तापोष्णोदके मोदकखण्डे निक्षिप्ते शुकपिच्छोपमं तन्नीरम् (ब्भूव्)| तदीक्ष्य विस्मितो धनपाल: अहो अद्य अनेन महात्मना अहं जीवित इति विशेषतस्तस्मिन् तुष्टः । कथमिह विषं भवता ज्ञातमिति (पृष्टः) तं शोभनो मुनिराह " दृष्ट्वाऽन्नं सविषं चकोरविहगो धत्ते विरागं दृशो हंसः कूजति सारिका च वमति क्रोशत्यजस्रं shukH। विष्टां मुश्चति मर्कटः परभृतः प्राप्नोति मृत्युं क्षणात् क्रौञ्चो माद्यति हर्षवांश्च नकुलः प्रीतिं च धत्ते द्विक्ः॥" तेने मोदकं विलोक्य पञ्जरस्थोऽयं चकोरो नयने न्यमीलयत् , निकटस्थोऽयं मर्कटोऽपि विष्टां चकार इति लक्षणैर्मया विषमज्ञायीति निशम्य विस्मितः स तस्मिन्नेवाहनि मुनिगृहीतमेवान्नं भुक्त्वा गोष्ठी विधातुं मुनिपार्चे गत्वा च शोभनो माता क्वापि दृष्टः ? इति तमप्राक्षीत् , स समीपे 1 सालक्तककार्पासतूलवर्तिकायामित्यर्थः । 2छाया मुद्गमाषादिप्रमुखं द्विदलं अपक्के गोरसे पतति । तदा त्रसजीवोत्पत्तिं भणन्ति dani tridinopritne|| Page #80 -------------------------------------------------------------------------- ________________ मुनिराजकृतायाः] भूमिका एवास्तीति मुनिनोक्ते सम्यक् तं स्वं सहोदरं उपलक्ष्य बाहुभ्यां परिरभ्य च पुरः स्थितः मुनिनोपदिष्टं मार्गमशृणोत् । स महात्मा मुनिरपि तां चतुर्मासीं तत्रैव स्थित्वा तं च कनकाचलमिव निश्चलं श्रावकं कृत्वा अन्यत्र विजहार ॥ " ____ एष कथारत्नाकरगतो मोदकवृत्तान्तो वरीवर्ति उपदेशकल्पवल्ल्यामपि, परन्तु तत्र (170 तमे पृष्ठे) दधिप्रसङ्गोऽपि वर्णितो विद्यते, यथाहि " ततो गेहागतः स्नातः, सुरार्चनकृतोद्यमः । भोजनावसरे सद्यो, यो( सो ? )'तिथिं मुनिमस्मरत् ॥ 70 ॥ आकार्येनं ततस्तूर्ण, मोदकान् दातुमुद्य्त्ः। धनपालः परं साधु-ने जग्राह सदोषकान् ॥ 71 / / पण्डितः कुपितोऽवादीत , किं विषक्षेप एण्वहो ? / तेनाप्यहिगरलाकाः, मोक्ताः प्रत्यायिताश्च ते ॥ 72 ॥ मङ्गलार्थमथानीतं दध्यतीतदिनत्रयम् । मुनिर्न लात्यसौ वक्ति, किमस्मिन्नपि पूतराः? ॥ 73 ॥ भद्र ! सम्बोभवीत्येवं, मुने ! दर्शय तईइ माम् । अलक्तपोतिका शीत-जलाई श्रमणस्ततः ॥ 74 ॥ आतपस्थापिते तत्रा-मोचयद् दधिभाजने । एषा तापार्दितैनिर्यज्-जन्तुभिव्याकुलाऽभवत् ॥ 75 ॥ इमां तथाविर्धा दृष्ट्वा, स विस्मितमना अवक । अहो सूक्ष्मासुमजन्म-ज्ञातृत्वं भवतो मुने ! ॥ 76 ॥ " श्रीशोभनसूरीशानां समय:-- श्रीमन्तो धनपालकवीश्वरस्य अनुजबन्धवः, तत्पूर्व च स्वर्गपगुः । अनेन श्रीमतां समयस्य ध्न्पाल्स्त्तास्म्येऽन्त्र्भाव्ः। तत्सत्तासमय एकादशवैक्रमीयशताब्दिक इति स्फुटमवगम्यते तत्कृतौ पाइअलंच्छीनाममालायां तद्रचनासमयस्य 1029 इति निम्नलिखितगाथागतोल्लेखात्, 'व्युत्पत्तिधनपालतः' इति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिताभिधानचिन्तामणिस्वापेजवृत्तिप्रारम्भिकतृतीयपद्यपदावलोकनेन एतत्सूरीश्वरकृतकाव्यानुशासने ( pR0 231 ) च वचनश्लेषाधिकारे तिलकमञ्जरीगतद्वितीयपद्यमेक्षणेन तत्पूर्वगामीति निश्चयाच । 1 उक्तं च तत्र " कइणो अंध जण किवा कुसलत्ति पयाणमंतिमा व्न्न्न्ना। मामम्मि जस्स कमसो तेणेसा विरइया देसी ॥ " [ कवेः अन्ध जन कृपा कुशल इति पदानामन्तिमा वर्णाः । नाम्नि यस्य क्रमशः तेन एका विरचिता देशी ॥ ] 2 एतत्प्रेक्षणेन वैक्रमीयत्रयोदशशताब्दी रचनासमय इति केषाञ्चित् कथनमसङ्गतिमङ्गति । Page #81 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिकायाः [श्रीशोभन "विकमकालस्स गए औणत्तीसुत्तरे सहस्सम्मि (1029 ) / मालवनरिंदधाडीए लूडिए म्न्खेद्द्म्मि॥" श्रीशोमनमुनीश्वराणां शिष्यादिविचार: श्रीशोमनमुनीश्वराणां के शिष्याः सन्तानीया वा आसन् इति उल्लेखकरणमशक्यं साधनाभावात् । श्रीशोभनमुनीश्वराणां कृतिः तत्पशंसा च वाचनाचार्यैः श्रीशोभनमुनिवरैः स्तुतिचतुर्विंशतिका व्यरचि इति सुस्पष्टम् । परन्तु अन्यः कोऽपि ग्रन्थस्तैर्गुम्फित इति न दृश्यते श्रूयते वा । तथाप्येकयाऽपि कृत्या महाकविपदमईन्ति श्रीमन्तः । यतः " स्तुतिस्वरूपा विविधार्यचित्राऽलङ्कारसारा सरसाप्रमेया" इति श्रीसौभाग्यसागरसूरयः (पृ. 5) / "बीओ सोहण नामा, जस्स कवित्तं विचित्तयं मुणिउं । केहि न विम्हियहियएहिं पंडिएहिं सिरं धुणियं ॥ 9 ॥ " बहुपरियणपरियरिया अखंडपंडिच्चदप्पदुपिच्छा । सिरिभोयरायरायंगणस्स मुहमंडणं जाया ॥ 10 ॥ " इति श्रीसङ्गतिलकसूरयः सम्यक्त्त्वसप्ततिटीकायां 75 तमे पत्राङ्के । " इतश्च शोभनो विद्वान् , स्र्व्ग्र्न्थ्म्होद्धिः। यमकान्विततीर्थेश-स्तुतिं चक्रेऽतिभक्तितः ॥ तदेकध्यानतः श्राद्ध-गृहे त्रिर्मिक्षया ययौ । पृष्टः श्राविकया किन्तु, विरागे हेतुरत्र क्ः॥ स प्राह चित्तव्याक्षेपा-न जाने स्वगतागते । श्राविक:( का'')स्यात् परिज्ञाते, गुरुभिः पृष्ट एष तत् ॥ 1छाया विक्रमकालस्य गते एकोनत्रिंशदुत्तरे सहस्रे । मालवनरेन्द्रघाट्या लुण्टिते मन्नखेडे ॥ 2 छाया द्वितीयः शोभननामा यस्य कवित्वं विचित्रकं श्रुत्वा कैर्न विस्मितहृदयैः पण्डितैः शिरो धूतम् ? ॥ बहुपरिजनपरिचरितौ अखण्डपाण्डित्यदर्पदुष्प्रेक्ष्यौ । श्रीभोजराजराजाङ्गणस्य मुखमण्डनं जातौ ॥ Page #82 -------------------------------------------------------------------------- ________________ 82 सुनिराजकृताया] मुना रगर्-लसेअश(5 ? )अत् य: 1 तत्काव्यान्यथ हर्षेण, प्राशंसत तं च्म्त्कृत्ः॥" इति प्रमावकचरित्रे श्रीमहेन्द्रसूरिप्रबन्धे 319 तमे पद्ये । अपरश्च महामहोपाध्यायश्रीयशोविजयगणिपादैः शोभनस्तुतेः प्रतिकृतिरूपा ऐन्द्रस्तुतिनिरमायि । अनेनापि सूच्यते श्रीशोमनमुनिपुङ्गवानां पाण्डित्यम् । fost gat gertat TITTA Zeit der Deutschen Morgenlandischen Gesellschaft ( Zwei und dreissigster Band )नाम्नि जर्मनग्रन्थे डओण्क्टर हर्मण यकोची (Dr. Hermann Jacobi )HEITT: Ausser den Cobh. st. ist mir kein anderes Werk desselben Autors bekannt, aber dieselben genugen, um ihm fur immer den Ruf eines grossen Verskunstlers zu sichern............. Der Stoff ist also wenig poetisch, daher hat der Dichter, wenn er diesen Namen verdient, seine ganze Kunst auf die Forin gerichtet. ......Ueberall hort man des Klappen des anuprasa durch ; jedoch das Hauptkunststuck, welches dem Dichter wirklich gut gelungen ist, sind die padayamaka des zweiten und vierten pada, die akshara fur akshara identisch sind. Einmal 53-56 ruht das yamaka auf dem ersten und vierten pada, und ein andermal 49-52, also gerade den Beginn der zweiten Halfte markirend ist pada 1=3 und 2 = 4. Endlich bestehen 13-16 (17-20) and 89-92 ganz aus padayamaka. Diese Kunststucke welche bei langern Versen geradezu staunenswerth sind, hat der Dichter ausgefuhrt, ohne einerseits zu haufig sich desselben Kunst 1 AGglabhASAyAmanuvAdo yathA--. Besides these S'obhana-stutis I do not know of any other work of the same author, but these hymns are sufficient to secure for him for ever the camo of a great versifier............. The subject matter is hardly poetical, therefore the poet, if he deservos this name, has devoted his sole attention to the form...... In every place the rattling of alliteration is heard, but the chief trick in which the poet has really succeeded is the Pada-yamakas where the second foot is identical with the fourth, letter by letter. In one place (stanzas 53-56) Pada-yamaka is localized in the 1st and the 3rd feet; in another place (stanzas 49-52) the beginning of the second half just being marked. pada 1-3 and 2=4 whereas stanzas 13-16 (17-20) and 89-92 completely consist of Pada-yamakas. All these tricks which are really astonishing in the longer verses have been executed by the post without making too frequent use of the same artifice in the Page #83 -------------------------------------------------------------------------- ________________ stuticaturviMzatikAyAH [ zrIgomana griffes bei denselben Worten zu bedienen, was allerdings nicht ganz zu vermeiden war, und ohne andererseits dem Sprachmaterial zu grosse Gewalt anzuthun. Zwar ist manches seltene und seltsame Wort aus entlegenen Winkeln des Worterbuchs ans Licht gezogen, aber zu ekaksharas hat der Dichter selten seine Zuflucht nehmen mussen. Auch von Seiten der Grammatik sind keine Vorwurfe zu machen, obgleich seltene Formen genug sich finden; dagegen ist der Dichter hinsichtlich der Construktion mit grosser Willkur verfahren. Sehr storend ist, dass in demselben Satze dasselbe Object der Anrufung Epitheta im Vocativ und Nominativ erhalt. Noch storender ist es, wenn die Grenzen von Haupt und Nebensatzen zuweilen ganz verwischt werden, so dass Worte, die zum Hauptsatz gehoren, zwischen solchen des Nebensatzes stehen und umgekehrt. Endlich sind die Gesetze der Composition haufig nicht beachtet. Aber trotz alledem bleiben die Cobhana-stutayas merkwurdig als Kunststuck und interessant als ein vorzugliches Beispiel fur die Richtung, welche die Dichtkunst der an Poesie so armen Jainas einschlug, und fur die Leistungen, deren sie darin im besten Falle fahig war. 89 Der Dichter allerdings beabsichtigte gerade das Gegentheil : seine Zeitgenossen in Verlegenheit zu setzen......Es ist wohl fur den Kenner dieser Art von Dichtwerken nicht nothwendig zu bemerken, dass der Dichter nicht nur eine Auflosung gewollt; er war sich wohl same words, which it is true he could not completely avoid, and on the other hand without overstraining the linguistic material. Many a rare and obsolete word, it is true, has been dragged out into light from the remote corners of the dictionary, but Ekaksharas the poet has only rarely resorted to. Also, from the stand-point of grammar, no complaints are to be lodged, though there are good many rare forms to be found. But, as regards the construction, the poet has been very arbitrary. It is very annoying that in one and the same clause, the same object of invocation receives epithets in the vocative and the nominative as well. Still more troublesome is the fact that the limits of principal and subordinate sentences are at times completely indistinct so that words belonging to the principal sentence occupy a position in the subordinate sentence and vice versa. Finally, laws of syntax are often not paid attention to. In spite of all this, these hymns are remarkable as a piece of art and interesting as an excellent illustration of the direction taken by the literature of the Jainas who are so poor in real poetry, and of the accomplishments of which it was capable at its best. The poet, it is true, intended just the contrary viz., to puzzle his contemporaries......For the connoisseur of this kind of poetical works it is not necessary I think to remark that the poet did not want only one solution, in most cases; he was Page #84 -------------------------------------------------------------------------- ________________ munirAjakRtAyAH] bhUmikA 43 in den meisten Fallen der verschiedenen Moglichkeiten bewusst und freute sich seiner Vieldeutigkeit. तात्पर्य तु यथा एताः शोभनस्तुतीविहाय ग्रन्थकारस्यास्य न जाने कामप्यन्या कृतिम् , किन्तु एताः स्तुतयोऽस्य कवे रचनानिपुणविरुदस्य सदाकालप्राप्त्यर्थं समर्थाः । ........ काव्यवस्तुनि कवित्वं विशेषतो नास्ति, तस्मात् कविना शब्दरचनैव सर्वथा लक्ष्यीकृता । .....अस्मिन् काव्ये सर्वत्रैवानुमासरणत्कारः श्रूयते, परन्तु अस्य कौशलमधिकतो दृश्यते पादयमकेषु यत्र द्वितीयतुरीयपादयोः समस्तान्यक्षराणि समानान्येव । एकस्मिन् स्थाने 53-56 श्लोकाङ्कषु प्रथमचतुर्थयोः पादयोः यमकमवलोकयते, अन्यत्र 49-52 श्लोकाड्रेषु तु प्रथमतृतीययोः द्वितीयतुरीययोश्चेक्ष्यते । अन्यत्र 13-16( 17-20 )श्लोकाङ्कानि 89-92तमानि च पद्यानि पादयमकमयान्येव सन्ति । विशेषतो बृहत्तरपद्येषु आश्चर्यकराण्येतानि समस्तानि हस्तलाघवानि कविना अनेकत्र प्रयुक्तेऽप्येकस्मिन् शब्दे समानयुक्तिमनुपयुज्यैव प्रायशः प्रयुक्तानि । न चैवं सत्यपि भाषात्मकस्य साधनस्य सीमाऽतिक्रान्ता कविना । प्रभूता अप्रनलिताः शब्दाः खलु कोशस्य दूरस्थकोणादुद्धृत्य प्राकाश्यं नीताः, एकाक्षारास्तु khicidevaashritaaH| व्याकरणमुद्दिश्य न कोऽपि नियमभङ्गोऽवलोक्यते यद्यप्यप्रचलितरूपाणां बाहुल्यं समस्ति । वाक्यरचना तु अतीव कृत्रिमा । कष्टकारीदं यदुतैकस्मिन्नेव वाक्ये आवाहितायाः देवतायाः प्रथमान्तानि सम्बोधनान्तानि च विशेषणानि उपयुज्यन्ते । कष्टकारितरं तु एतत् यद् मुख्यगौणवाक्ययोर्मर्यादा क्वचित् सर्वथाऽदृष्टा येन मुख्यवाक्यस्य शब्दा गौणवाक्ये तिष्ठन्ति, गौणवाक्यस्य च मुख्यवाक्ये । अन्ततस्तु वाक्यरचनानियमा बहुशोऽनाहता एव । तथापीमाः स्तुतयो रचनाकौशल्यदृष्टया प्रशंसनीया एव । दर्शयन्ति चैताः सम्यक्तया,बहुशः कवित्वहीनानां जैनानां कवीनां प्रतिभया गृहीतां दिशं तया उत्कृष्टतः सम्पद्यमानानि च कार्याणि । कवेस्तु समसमयिवाचकानां मतिभ्रमोत्पादनमेवोद्देश आसीत्....एतादृशकाव्यैः परिचितेभ्यश्च नैतत् प्रतिपादयितुमावश्यकं यदीडशस्थले एकैव केवला अथेनिष्पत्तिः न कविना इष्यते अपि तु बहुशः, अनेके सम्भवन्तोऽर्थभेदाः क्वेर्भिम्ताः। भिन्नार्थवत्त्वेनैव च तस्य प्रमोदः । श्रीशोभनस्तुतिमुद्दिश्य उक्तं च डओं0 विन्तर्नित्स्महाशयः Geschichte der Indischen Hitteratur!(Zweiter Band) nAmni granthe fully aware of the different possibilities and he enjoyed his own ambiguity. Page #85 -------------------------------------------------------------------------- ________________ stuticaturviMzatikAyAH [ zrIzobhana Sobhana selbst ist der Verfasser eines Hymnus auf die 24 Ginas, Caturvimsatijinastuti oder Sobhanastuti genannt, in uberaus gekunstelter Sprache mit reicher Abwechslung in Versmassen und halsbrecherischen Kunsstucken in bezug auf Redefiguren. Ein solches Kunststuck besteht z B. darin, dass die zweite und vierte Zeile eines jeden Verses Silbe fur Silbe identisch lauten und doch einen verschiedenen Sinn geben. Diese Sobhanastutis sind, wie Jacobi sagt, merkwurdig......fahig war. 44 एतत्सारांशो यथा चतुर्विंशतिजिनानां संस्तवन रूपायाः चतुर्विंशतिजिनस्तुत्य पर नाम शोभनस्तुतेः श्रीशोभनमुनीश्वरः कर्ता वर्तते । विविधच्छन्दोग्रथिताया अस्याः स्तुतेर्भाषा atIvATeopamayA । तस्यां चेतस्ततः शब्दार्थालङ्कारविषयानि ऐन्द्रजालिकानि हस्तलाघवानि । उदाहरणार्थं निगद्यते यदुत प्रत्येकस्य पद्यस्य द्वितीयतुरीयचरणयोः अक्षरशः समानता । एवं सत्यपि अर्थभिन्नता वरीवर्ति । यकोबीमहोदयेनाप्युक्तं यदुत एताः शोभनस्तुतयः " रचनाकौशल.... सम्पद्यमानानि च कार्याणि " fafter व्याख्या अपि विरचिता विविधविबुधवरैः अस्याः स्तुतेः । जैनसम्प्रदाये चैतावत लोकप्रियतां गतेयं स्तुतिः यद् ललनाभिरपि जिनदर्शनप्रसङ्गे सप्रेम गीयतेऽसौ । विद्वद्वरेभ्यो विज्ञापनम् - एवं विश्रुतायामस्यां स्तुतिचतुर्विंशतिकायां श्रुतदेवतायाः रोहिणीप्रमुख षोडशविद्यादेवीनां अम्बिकादेव्याः शान्तिदेव्याः ब्रह्मशान्ति-कपर्दियक्षेश्वरयोश्व स्तुतिः cturthaassttmdvaadsh| दिपद्येषु दृश्यते । परन्तु तत्र विद्यादेवीनां शासनाधिष्ठायकतया यस्य कस्यापि जिनस्य स्तुतिषु चतुर्थी तस्या अपि संभवतीति हेतुनाऽन्येन वा षोडशविद्यादेवीनां क्रमानुसारेण स्तुतिः नाकारि 1 / अपरश्च अम्बा काली- रोहिणी देवीनां तु द्विः स्तुतिः कृता, तत्र किमपि कारणं वर्तते न ति, निवेदनेन कृपां कुर्वन्तु शेमुषशेखराः । 1 आङ्ग्लभाषान्तरं यथा S'obhana himself is the author of hymn composed in honour of the 24 Tirthankaras known as Chatur vimsatijinastuti or S'obhana-stuti, written in a very affected language and in a rich variety of metres and risky jugglery tricks concerning rhetorical figures. Such a jugglery trick is e.g., the following one: the second and the fourth lines of each stanza are identical syllable by syllable and still give a different meaning. These S'obhana stuties are, as Jacobi says, "Remarkable for......in the best manner. " Page #86 -------------------------------------------------------------------------- ________________ भूमिका मुनिराजकत्तायाः] काव्योत्पत्तिः कवीश्वराणां काव्यचातुर्यस्य प्रदर्शनार्थ असाधारणोपयोगताया वा प्रकटनार्थ विविधा किंवदन्ती सूच्यते अन्यान्यग्रन्थकारैः, सत्येयं वार्ता न वा इति मननीय मनीषिभिः । प्रभावकचरित्रान्तर्गता काव्योत्पत्तिस्तु यथा निर्दिष्टा उपरितने स्थले । स्तुतिचतुर्विंशतिकायाः टीका:--- (1) श्रीधनपालकवीश्वरकृता । इयमधुना मुद्रापिता मदीयगूर्जरभाषान्तरादिसमेते स्तुतिचतुर्विंशतिकेतिनाम्नि ग्रन्थे श्रीआगमोदयसमित्या । (2) पूर्वमुनिवर्यविरचिता अवचरिः । इयमपि मुद्रापिता उपरितने ग्रन्थे । ( 3 ) श्रीधर्मचन्द्रशिष्यराजमुनिरचिताऽवरिः 415श्लोकमिता 1151(1) त्म्साण्व्त्स्रीया। (4) श्रीजयविजयगणिविरचिता विवृत्तिः । (5) श्रीसिद्धिचन्द्रगणिगुम्फिता वृत्तिः। (6) श्रीसौभाग्यसागरसूत्रिमूत्रिता त्तीका। (7) श्रीदेवचन्द्रमुनीशसन्दृब्धा शिशुवोधिन्याख्या व्याख्या। (8) श्रीकनककुशलगणिकृता व्याख्या। (9) डओण्क्टरेत्युपाधिविभूषितयकोबीमहाशयकृतो ज्र्म्न्भास्सानुवाद्ः। (10) श्रावकभीमसीमाणेककृतो गूर्जरभाषानुवादः । अयं प्रकरणरत्नाकरस्य तृतीये विभागे मुद्रापित्ः। 1 अस्याः एका हस्तलिखिता प्रतिः अमदावादस्थविद्याशालाभाण्डागारे वियते । सा 1517 तमे संवत्सरे लिपीकृता वर्तते । _ रओण्यल एशियाटिक सोसायटी' इतिनामकसंस्थाया हस्तलिखितसूचीपत्रे श्रीहेमचन्द्रेण श्रीशोभनस्तुतिटीका व्यरचीत्युल्लेखः, परन्तु अयं प्रामादिक इति स्पष्टमवगम्यते तत्पतेर्दर्शनेन । इयं तु काव्यमालायां सप्तमगुच्छके मुद्रापिताऽवचूरिः कर्तृनामरहिता याऽधुना मुद्रापिता आगमोदयसमित्या, यद्यपि एतत्सप्तपत्रात्मिकायां प्रतौ क्वचित् पाठान्तराणि दृश्यन्ते । 2 इयमवचूरिर्मुद्रापिताऽवचारतो भिन्ना इति प्रतिभाति जैनग्रन्थावलीनिर्दिष्टतद्रचनासमयावलोकनेन । निर्णयस्तु तत्प्रतिदर्शनेनैव भ्विस्स्य्ति। __3 अयमुल्लेखः क्रियते 'जैन गुर्जर कविओ' (pR0 583 )संज्ञकपुस्तकाधारेण । एतट्टीकाप्रतिप्राप्तिस्थानस्य तत्रानिर्देशात् विज्ञप्तास्तत्प्रयोजकश्रीयुतमोहनलालास्तत्सूचनार्थम् । परन्तु स्मरणपथं नावतरतीत्युत्तरमदायि तैः, अतो गवेषणीयं विशेषज्ञैः सत्यासत्यमस्योल्लेखस्य । 4 अधुनैव मे दृष्टिपथमागता पण्डितहीरालालहंसराजकृतगूर्जरभाषान्तरोपेता श्रीशोभन ( मुनीश्वर ) कृत्जिन्स्तुतिः। Page #87 -------------------------------------------------------------------------- ________________ 46 स्तुति चतुर्विंशतिकायाः ( 11 ) मत्कृतो गुर्जर भाषानुवादः प्रथमग्रन्थे निवेदितः । ( 12 ) श्री शोभन स्तुतिस्तबुकार्थः श्रीअजब सागरमुनिवरविरचितः । अत्रत्यटीकाविचारः अथात्रमुद्रितं चतुर्थादिटीकाचतुष्कमाश्रित्य किञ्चिदुच्यते । तत्र प्रथमा श्रीजयविजय - गणिता टीका । इयं तु श्रीधनपालकृतटीकाया विवरणरूपा इव प्रतिभाति । परन्तु प्रत्येकपद्यान्तर्गतसमासानां विग्रहः तन्नामनिर्देशपूर्वकः पृथक् प्रादर्शि टीकाकारैः इति विशेषता । अन्यटीकास्पेक्षया इयं सामान्यच्छात्राणां विशेषत उपयोगिनी इति मे नम्राभिप्रायः । अत एव सर्वासु टीका अस्याः प्रथमं स्थानं मुद्रापणे निश्चितं मया । मुद्रापणसमये 2350 श्लोकप्रमिता 60 पत्रात्मिका अमदावादस्थ उहेलेतिसंज्ञकोपाश्रयभाण्डागारसत्का प्रतिः साहाय्यकारिणी जाता । एतत्मतिमान्तस्थ उल्लेखोऽयम् " संवत् 1765 वर्षे कार्तिकमासे कृष्णपक्षे भूतेष्टातिथौ रवौ वारे पं. भीमविजयांहिपद्ममधुपेन मुनिपुन्यविजयेन लिखितं ॥ " द्वितीया टीका श्रीसिद्धिचन्द्रगणिगुम्फिता । तत्र क्रियापदरूपसिद्धिप्रस्तावे पाणिनीयाष्टाध्यायी - सिद्ध हैम शब्दानुशासन- श्री अनुभूतिस्वरूपाचार्यकृतसारस्वतव्याकरणाद्यन्तर्गतसूत्रपाठाः साक्षिरूपेण उल्लेखिताः टीकाकारै: / तथा तैः शब्दार्थप्रसङ्गे विविधकोशानां वाक्यानि अनेकस्थलेषु समुद्धृतानि । अनेन सिद्धयति एतट्टीकाया विशिष्टता । अपरञ्च अत्र च्छन्दोनाम 1 अस्य प्रतिः सूर्यपूरे 'मोहनलालजी जैनज्ञान' भाण्डागारे वर्तते । तत्र प्रारम्भस्तु यथा-- ॥ पं । श्री 108 श्री मनरूपविजयग (णि) चरणेभ्यो नमः ॥ प्रणम्य विगुरुं मेघ - वाचकं वाचकाग्रिमम् । लिखाम्यर्थे सुबोधाय, श्रीशोभनस्तुतेरहम् ॥ 9 ॥ प्रान्ते प्रशस्तिरियम् - [ श्रीशोभन " संवत् युगमुनिभोजन (1774) संज्ञे वैशाष (ख) शुक्ल दशमी । भौममघाभ्यां सहिते दिवसे च सथाणके नगरे ॥ 1 ॥ राज्ये तपगणयतिगणकमलानां बोधने दिनपतीनाम् । श्री (म) द्विजयक्षमाख्य सूराणां दुर्भगारीणाम् ॥ 2 ॥ प्राज्ञा महिमोदधयः शिष्यास्तेषां विनेयहितचित्ता: / सुधयोऽह्यनोपसागरनामनः प्राप्तबहुमानाः ॥ 3 ॥ तेषामहं शिष्यलेशो - करवं शिष्यबोधये । अजब सागरो नाम, टबार्थ शोभनस्तुतेः ॥ 4 ॥ x श्री भाणविजय कृतस्तबुकस्य तु हस्तलिखित प्रतिरस्ति पाटणस्यभाण्डागारे । Page #88 -------------------------------------------------------------------------- ________________ मुनिराजकृतायाः] भूमिका 47 निर्देशोऽपि दरीदृश्यते । परन्तु श्रीअरनाथस्तुतिरूपपद्येषु च्छन्दोनाम नासूचि तैः, याकोबिमहाशयैरपि तथैव कृतम् । मया तद्वोधार्थ प्रयासः कृतः, किन्तु स निष्फलो जातः । अतः पत्रद्वारा मया विज्ञप्ता आगमोद्धारकजैनाचार्यश्राआनन्दसागरसूरयः तच्छन्दोनामसूचनार्थम् । तैः 'द्विपदी' इति नाम लक्षणपुरस्सरं निर्दिष्टम् । अतस्तेषामुपकार्योऽस्मि । ___ अस्यां टीकायां क्वचित् समासविग्रहोऽपि dRshyte'rthvivrnnpraasnggikH| अस्याः टीकायाः प्रथमटीकया सह समानपाठरूपेण सादृश्यमीक्ष्यते केषुचन स्थलेषु, उत्तरभागे तु सविशेषम् । तत्र को हेतुरिति prshnH। एवंविधटीकादर्शनेन च ज्ञायते श्रीसिद्धिचन्द्रगणीनां व्याकरणवैदग्ध्यं कोशकोविदत्वं च । अत इयं टीका विशिष्टमतिच्छात्राणां लाभकारिणीति विचार्य एतस्या द्वितीयं स्थानं मुद्रापणे निश्चितं म्या। तृतीया टीका श्रीसौभाग्यसागरमूरिसन्दृब्धा । अस्यां टीकायामपि समासविग्रहस्य पृथक् प्रकरणं समस्ति यथा प्रथमटीकायां, परन्तु अत्र समासनामनिर्देशो नास्ति । अपरश्च द्वितीयटीकायामिवात्र च्छन्दोनामनिर्देशो वर्तते, परन्तु tetraashuddhiH। श्रीअरनाथस्तुतिपद्येष्वपि च्छदोनाम निरदेशि मूरिभिः, किन्तु तन्न शुद्धम् । प्रत्येकस्तुतेः पूर्वस्तुतिना सह कः सम्बन्धः इत्यत्रामूचि त्तीकाकारैः। अनेन एकमात्रजिनस्तुतिरूपं समग्रं काव्यं भाति । एतद्विशेषविशिष्टायामस्यां टीकायां केषुचित् स्थलेषु अन्योऽपि अर्थः प्रदर्शितः मूरिवर्यैः । तत्र कचित् स्खलना अजनि । परन्तु न चायं लेख्क्प्र्माद्ः। ____ अर्थप्रकरणे च्छन्दोऽभिधानसूचने च स्खलनावलोकनेन दूयते मे हृदयम् , यतोऽयं ग्रन्थः श्रीज्ञानविमलमूरिवर्यैः वसुमुनिमुनिविधु( 1778 )वर्षे संशोधित इति सुस्पष्टमवगम्यते प्रान्तस्थप्रशस्तिपठनेन । तथापि कैश्चित् छन्दोव्याख्यादिदोषैः राहुणाऽनुष्णरश्मिरिव ग्रस्तेयं वृत्तिर्गुणबाहुल्यादाक्षिप्स्यति चतुरचित्तमित्याशंसे । एतट्टीकाया या. 68पत्रात्मिका हस्तलिखितप्रतिः मह्यं दत्ता श्रीयुतजीवनचन्द्रेण साऽत्यशुद्धा । तथापि सर्वथा अशुद्धिप्रमार्जनपूर्वकं संशोधनं नाङ्गीकृतं म्या। तत्रायं हेतुः-चरणसमानतासमवितकाव्यस्य विवरणे पूर्णसावधानताभावात् का का क्षतिर्जायते तस्या दर्शनं संजायतेऽत्र । किञ्च 150 हीरालालप्रकाशिते पुस्तकेऽपि न विद्यते एतच्छन्दोनाम । 2 पण्डितहीरालालैरपि अशुद्धोल्लेखाः कृताः, यथा-श्रीसम्भवजिनस्तुतिच्छन्दोनाम उपजातीति निरदेशि तद् भ्रान्तिमूलकम् । 3 त्रिचत्वारिंशद्वर्णात्मिकपञ्चदशपरूयः प्रत्येकपत्रस्योभयपार्श्वयोः । Page #89 -------------------------------------------------------------------------- ________________ 48 स्तुतिचतुर्विशतिकायाः { श्रीशोमनान्यान्यटीकानों मुद्रापणेन सङ्कलितायां टीकायां अशुद्धिगवेषणं न दुष्करं विद्वज्जनानामिति मत्वा केषुचित् स्थलेषु मयोपेक्षा कृता । ग्रन्थगौरवभयात् कचित् प्रश्नार्थकाचह्नन कुत्रचित् अयं पाठः प्रामादिक इत्युल्लेखेन, कुहचन इदं प्रतिभाति इति टिप्पणेन, कचन पाठान्तरमृचनेन कतिपया अशुद्धस्थला निर्दिष्टा मया । परन्तु न चेयं सरणिः समाश्रिता सर्वत्र । ___ अत्र सहर्ष निवेदयामि यदुतानया पद्धत्या याः काश्चन त्रुटयोऽस्यां टीकायां तस्थुः तासां निवारणं कर्तुमभिलपन्ति मुनिवर्यश्रीचतुरविजया dkssinnvihaarimunirtnshriiamrvijyaanaamntevaasinstkriymaannshuddhiptre| __ तुरीया टीका शिशुबोधिनीति सान्वर्थनामिका श्रीदेवचन्द्रमुनिवरैर्व्याख्याता । इयं तु लघुतमा पूर्वटीकाऽपेक्षया इत्यत्र विशिष्टता । अत एव अस्या अन्तिमं स्थानं मुद्रापणे, अस्मात् कारणात् तृतीयटीकायाः स्थानोपन्यासहेतुरनुमीयते आलोक्व्द्भिः॥ यत्र यद विवरणं आवश्यक तत्र प्रायः तादृगेव व्यराचि एभिः त्तीकाकारैः। कचित अमिधानचिन्तामणिकोशवाक्यानि दृष्टिपथमवतरन्ति, क्वचिदेव तु पाणिनीयसूत्राणि । किमियं द्वितीयटीकायाः सङ्केपः उत द्वितीयटीका अस्या विवरणमिति निर्धारणे नास्म्यलं, टीकारचना. समयाद्युल्लेखाभावात् टीकाकारयमलसत्तासमयसमानत्वात् । एवं टीकाचतुष्कस्य विशिष्टता मां प्रतिभाति । अपरश्च तद्गतसाक्षीभूतपाठाना सूचीपत्रादपि पृथक् काचिदवगम्यते । शेषा अप्यशेषा विशिष्टताः तद्गौरवं चावबोधन्ति बुद्धिबलाः । न च तत्र मादृशानां मन्दमेधसा prveshH। इचोलेए 1 एतट्टीकाप्रतिः 54 पत्रात्मिका, तत्र प्रत्येकपत्रपार्च 33 वर्णात्मिकत्रयोदशपतिसङ्कलितम् । Page #90 -------------------------------------------------------------------------- ________________ मुनिराजकृतायाः] भूमिका त्तीकाकार्प्रिचितिः। श्रीशोभनस्तुतिटीकारचयितारोऽनेके मनीषिमुखमण्डना मुनीश्वरा अभूवन् । परन्तु तेषाम शेषाणां विषये विचारकरणं न प्रासङ्गिकम् । तस्मादस्मिन् ग्रन्थे या या टीका सण्टङ्किता तत्तद्विधातृप्रसङ्गो यथासाधनं विचार्यते । तत्र प्रथमतःश्रीजयविजयगणीनां प्रस्तावः । तत्रभवतां भवतां के दीक्षागुरवः के विद्यागुरवः कदा भवद्भिर्वृत्तिरियं कियत्ममाणिका च व्यधायीति कथंकथिकताया उत्थाने नावकाशः, यतः श्रीमन्तो भवन्तः स्वयमेव स्वं परिचाययन्ति । तथाहि "श्रीविजयसेनमूरी-श्वरस्य राज्ये सुयौवराज्ये तु । श्रीविजयदेवसूरे-रिन्दुरसाब्धीन्दु(1671)मितवर्षे ॥1॥-आर्या 1 एतत्प्रस्तावलेखनसामग्री सम्पादिता मया ऐतिहासिकराससङ्ग्रह-जैनग्रन्थावली-आनन्दकाव्यमहोदधिसप्तममौक्तिकादिग्रन्थेभ्यः, मुद्रणालयपुस्तिकायां टिप्पनादिकरणेऽन्तिमो ग्रन्थो मे विशेषतः साधनीभूतः, परन्तु तद्गताः कतिपया उल्लेखा भ्रान्तिमूलका इति मां माति । 2 तपागच्छगगनाङ्गणगभस्तिमालिजगद्गुरुश्रीहीरविजयसूरीशशिष्यवर्याणां पाण्मासिकमारिपटहदुर्जयशत्रुजयदानदक्षशत्रुञ्जयादितीर्थकरमोचकायनल्पगुणरत्नरत्नाकराणामेतेषां श्रीविजयसेनसूरीणां चरितचर्चाजिज्ञासुभिर्विवेकिभिर्विलोकनीया हीरसौभाग्य-विजयप्रशस्ति-कीर्तिकल्लोलिनीप्रभृतयो ग्रन्थाः । सङ्क्षपतः श्रीमतामितिवृत्तमिदम्-भवतां सत्तासमयः 1604तमाद् वैक्रमीयाब्दात् 1672तमवर्षपर्यन्तः । अधुना मरुदेशस्वाधीनायामपि तदानी मेदपाटाधीशोदयसिंहायत्तायां नारद( नाडुलाई )नगर्या कमाशाहपत्नी कोडादेवी 1604तमेऽब्दे फाल्गुन शुक्लपूर्णिमायां सुषुवे भवन्तम् । जयसिंहनाम्ना प्रसिद्धर्भवद्भिनववर्षीयैः 1613 तमे वर्षे ज्येष्ठशुक्लैकादश्यां सूर्यपुरे श्रीविजयदानसूरीश्वरसमीपे दीक्षा कक्षाकृता, तदा जयविमलेति भवतां नाम्निस्स्प्त्तिः। स्तम्भनतीर्थे 1626तमे वर्षे फाल्गुनशुक्लदशम्यां श्राविकापुनीकृतोत्सवपूर्वकं पण्डितपदं, 1628मितेऽन्दे उपाध्यायपदं, तस्मिन् वर्षे फाल्गुन शुक्लसप्तम्यां अहमदाबादनगरे राजनगर( अहमदाबाद )वास्तव्यमूलाख्यश्रेष्ठिकृतमहोत्सवपुरस्सरं आचार्यपदं च प्रापुर्भवन्तः । आचार्यपदे प्राप्ते विजयसेनसूरीति भवतां नाम स्थापितम् । पत्तनपुरे पट्टधरस्थापना जाता भवतां 1630मिते संवत्सरे । 1652तमे वर्षे भट्टारकपदमप्रापि shriimdbhiH। samrATazrIakabbarapradatta'savAIbirudadhAriNo भवन्तः पञ्चाशद्विम्बप्रतिष्ठाकारिणः अष्टमुनिभ्यो वाचकपदं 150 मुनीश्वरेभ्यः पण्डितपदं च ददुः, स्तम्भनतीर्थे 1672तमेऽब्दे ज्येष्ठकृष्णकादश्यां त्रिदशसदनं समासादितवन्तः । 3 श्रीविजयसेनसूरीश्वराणां पट्टधराः श्रीविजयदेवसूरयोऽजायन्त 1634तमेऽन्दे 'IDara'nagaranivAsisthirA( स्थिर )श्रेष्ठिभार्यारूपाकुक्षितः । तैर्जगृहे दीक्षा 1643तमे वर्षे श्रीविजयसेनसूरिसमीपे तदा तस्य विद्याविजय इत्याख्यामकुर्धन सूरयः । द्वादशवर्षान्तरं (1655तमे वर्षे ) तैः प्रापे पंन्यासपदम् । 1656प्रमिते संवत्सरे तूपाध्यायपदपूर्वकं सूरिपदमपि लेभे स्तम्भनतीर्थे । तैः 1671 तमेऽब्दे भट्टारकपदं प्रापे, 1674तमे च सलीमजहांगीरपातिशाहद्वारा महातपाबिरुदम् । रचिता श्रीविजयप्रशस्तिटीका 1688तमेऽन्दे तेषां सान्निध्ये श्रीगुणविजयैः । 1705तमे वर्षे श्रीस्तम्भनतीर्थवासिसङ्घस्तान् व्याजज्ञपत् चातुर्मासीस्थिरताकरणार्थम् (ऐतिहासिकसज्झायमालायां pR0 178-80) / 1713तमे हायने तैः Page #91 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिकायाः [श्रीशोमनसमधीत्य वाचकेन्द्र-श्रीमत्कल्याणविजयगणिशिष्यात् । श्रीधर्मविजयवाचक-शिरोमणेः श्रुतनिधेः किञ्चित् ॥ 2॥-आर्या श्रीदेवविजयविदुषां, शिष्योऽकृत शोभनस्तुतेत्तिम् । जयविजयः सुखबोधा-मल्पमतीनुपचिकीर्षुरिमाम् ॥ 3॥-आर्या श्रीशोभनस्तुतेर्तृत्ते-ग्रन्थाग्रं प्रतिपाद्यते । पञ्चाशत्रिशतीयुक्तं, सहस्रद्वितयं मया ॥ 4 ॥"-अनुस्स्त्तुप् श्रीशोभनस्तुतिवृत्तिरचनासमयः श्रीजयविजयमुनिवरैः प्रशस्तिप्रान्ते निवेदितं yadimAzrIzobhanastutivRttiya'dhAyi " इन्दुर्साब्धीन्दुमित्व्र्स्से'| सामान्यतः "अङ्कानो वामतो gati"ritinyAyaH स्वीक्रियते गणनासमये, परन्त्वेवं स्वर्लोकः समलञ्चके । पातिशाहिश्रीजहांगीरप्रदत्त महातपाऽबिरुदधारिणामेतेषां महाशयानां विशिष्टवृत्तान्तजिज्ञासुभिरवलोक्यतां बृहत्खरतरगच्छीयश्रीजिनराजसूरिसन्तानीयपाठकश्रीज्ञानविमलशिष्यश्रीवल्लभोपाध्यायविरचितं विजयदेवसूरिमाहात्म्यनामकं (मुद्राप्यमाणं) पुस्तकम् । 1 श्रीविक्रमात् 1601प्रमिते वर्षे आश्विनकृष्णपञ्चम्यां सोमवासरे 'lAlapura'saGghapatiharakhAzApAnI पूंजी ठाकरशीनामकं पुत्ररत्नमजीजनत् । 'महेसाणाऽनगरे 1616तमेऽब्दे वैशाखकृष्णद्वितीयायां श्रीतपागच्छोदयाद्रिसरश्रीहीरविजयसूरिसकाशे तेन दीक्षा जगहे, ततः कल्याणविजयेति नाम्ना त्त्प्र्सिद्धिः। स्तम्भनतीर्थे 1624प्रमिते वर्षे फाल्गुनकृष्णसप्तमीदिने प्रापे उपाध्यायपदम् । इत्यादि वृत्तान्तं वरीवर्ति तच्छिष्यश्रीजयविजयकृते क्ल्यान्न्विज्य्रास्के। श्रीदेवविमलगणिकृतस्य हीरसौभाग्यस्य प्रशस्तौ निम्नलिखिते "कल्याणविजयवाचकवासवशिष्येण काव्यमिदमखिलम् । ___ समशोध्यत धनविजयाभिधवाचकसुमति ? पतिना ॥ 21 ॥ " --उपान्त्ये पये श्रीकल्याणविजयति नाम दृश्यते । इमे प्रस्तुता यदि भवेयुस्तर्हि तेषां धनविजयनामानोऽपि विनेया इति ज्ञायते । 2वाचकश्रीकल्याणविजयानां विनेयैः 'धर्मरत्नमञ्जूषाऽसंशोधकः श्रीधर्मविजयैः तपागच्छाधिनायकश्रीहरिविजयसूरश्विरशिष्यपण्डितश्रीशुभविजयगणिभिः रस-रस-रस-शशलक्ष्म(1666)प्रमिते वैक्रमाब्दे विरचितस्य काव्यकल्पलतावृत्तिमकरन्दनामा ग्रन्थः समशोधि इत्यवसीयते एतद्ग्रन्थप्रशस्तिगतनिम्नलिखितपयप्रेक्षणेन " श्रीमन्तो वाचकश्रेष्ठाः, कल्याणविजयाभिधाः । जयन्ति जगतां पूज्याः, सुधर्मस्वामिसन्निभाः ॥ 11 ॥ त्त्पाद्प्द्म्रोल्म्ब्-स्न्निभैचिकोत्त्मैः॥ श्रीधर्मविजयाह्वानः, शोधिता नन्दताच्चिरम् ॥ 12 ॥ " 3 अयं नियमो न सर्वदा स्वीक्रियते इति समर्थ्यते श्रीजयविजयकृतस्य सम्मेतशिखररासस्य 'ससि रस सुरपति(1664) इति रचनासमयनिर्देशात् । अपरञ्च एतदुपस्क्रियते सप्तदशशताब्दीयश्रीविजयसेनसूरिशिष्यश्रीधर्मसिंहशिष्यश्रीजयविमलशिष्यश्रीप्रीतिविमलप्रणीतायाः चम्पकवेष्ठिकथाया निम्नलिखितप्रशस्तिगतरचनासमयसमीक्षणात् Page #92 -------------------------------------------------------------------------- ________________ मुनिराजकतायाः] भूमिका सति रचनाकालः 1461ममितो 1761मितो वा वर्षः स्यात्, अब्धिशब्देन चैतसङ्ख्यायाः सप्तसङ्ख्याया वा सूचकत्वात् । उक्तं च वाग्भटालङ्कारे 19तमे निम्नलिखिते पद्ये तपगच्छमानसे यः सूरिः shriihiirvijysuuri(व्र्)| शुक्लद्विपक्षचारी राजितो राजहंस इव ॥ 474 / / तत्पदृधारिधीरः सूरिः shriivijysensuurybhidhH| स जयतु जीवलोकेऽपि यावन्मेरुभवेदचलः ॥ 475 ॥ तत्पादपद्मपरिमलसेवी श्रीधर्मसिंहगणिनामा । तत्पादपङ्कजसेवी जयविमलगणिर्गणे जीयात् ॥ 476 ॥ श्रीआम्रस्थलचातुर्मासि मध्यस्थप्रीतिविमलेन । शशिरसबाणाग्न्यब्दे ( 1653) विहिताः श्लोकाश्चारित्रस्य । / 477 ॥ " किञ्च विलोक्यतां (पृ. 56 ) श्रीदेवविजयगणिकृतपाण्डवचरित्ररचनासमयः । 1 चतुःसरव्यार्थेऽब्धिशब्दस्य प्रयोगः सुप्रसिद्धस्तथापि दीयते दृष्टान्तत्रितयम् (a) अञ्चलगच्छीय( विधिपक्षीय )श्रीमहेन्द्रप्रभसूरिशिष्याः श्रीजयशेखरसूरयः पञ्चदशशताब्दी मण्डयामासुरिति विदितपूर्व विदुषाम् । अतः उपदेशचिन्तामणिस्वोपज्ञटीकागतनिम्नलिखितपद्यप्रदर्शितो रचनासमयः 1436मितोऽन्दः इति कथने न मनागपि सन्देहः "व्यधां च तस्य स्वयमव्यलीका, टीका कथासारविचारहृयाम् । दण्डायुधाम्भोनिधिचन्द्र(1436)सङ्ख्ये, वर्षे पुरे श्रीनृसमुद्रनाम्नि ॥ 11 ॥ " (A) श्रीजयशेखरसूरिकृतधम्मिलचरितमहाकाव्यरचनासमयः पञ्चशताब्दीगत इति सुस्पष्टम् । अनेन निम्नलिखितपद्येऽपि वारिधिशब्दस्य प्रयोगः चतुःसङ्ख्यासूचक इत्यवधार्यते "द्वि-षड्-वारिधि-चन्द्राङ्क( 1462)-वर्षे विक्रमभूपतेः । अकारि तन्मनोहारि, पूर्ण गूर्जरमण्डले ॥ 10 ॥ " (3) उपदेशमालाबालावबोधप्रान्ते निम्नलिखित उल्लेखो वरीवर्ति इति ज्ञायते स्वर्गस्थशास्त्रविशारदश्रीविजयधर्मसूरिसङ्कलितप्रशस्तिसङ्ग्रहतः "बाणेशमूत्युदधिशीतमहो(1485 )मिति( ता )ब्दे श्रीसोमसुन्दरगुरुप्रवरैः प्रणीतः । संवत् 1499 दुन्दुभिसंवत्सरे श्रावणवदि 4 गुरुदिने तद्दिने पुस्तिका श्राविकारूपाईओसवालवंशोत्पमा(नया) आत्मपठनार्थे पुस्तिका ले(लि)खापित्(ता)॥" 2 अधिशब्दः सप्तसङ्ख्याद्योतकोऽपि वर्वति । एतदुपस्क्रियते निम्नलिखितानदर्शनैः । दीक्षासमये रामविजयेत्यभिधानां श्रीविजयतिलकसूरीणां सूरिपदं 1673तमेऽब्दे पौषमासे द्वादशतिथ्यां श्रीसोमविजयोपाध्यायप्रेरणया जातमिति श्रीविजयतिलकसूरिरासकस्य 106तमे पृष्ठे निर्दिष्टम्, अतः निम्नलिखितपयगतवारिविशब्देन सप्तसङ्ख्या nishciiyte॥ " श्रीमद्विक्रमतोऽमिवारिधिरसग्लो ( 1673 )सम्मिते हायने कस्मात् सोमलनामकेन वि(सु ? )धिया दहसूर सदासरे । पौषे रुद्रतिथौ कुजे कलिवशाद् भ्रष्टाद् दुराचारतः क्रीत्वा द्युम्नबलेन रामविजयः मूरीकृतः स्तैन्यतः ॥ " -ऐतिहासिकराससमहे ( bhA0 4, pR0 23 Page #93 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिकायाः [श्रीशोमन " वारणं शुभ्रमिन्द्रस्य, चतुरः सप्त चाम्बुधीन । चतस्रः कीतयेद् वाऽष्टौ, दश वा ककुभः कचित् ॥ " किन्तु इयं घटनाऽघटिता, श्रीविजयसेनसूरीश्वरराज्यायुल्लेखात । तस्मात् सख्यावाचकशब्दा यथा निवेशितास्तथा अङ्का अपि गणनीया इति समुचितं भाति । एवं सति अब्धिशब्देन श्रीजयविजयकृतकल्पदीपिकायाः समयसूचके पद्येऽपि अब्धिशब्दः सप्तसङ्ख्यावाचको वर्तते (प्रेक्ष्यतां तदर्थमग्रेतनं पृष्ठम् ) / मुनिश्रीभक्तिविजयभाण्डागारसत्ककल्पसूत्रसटब्बकप्रतिलेखनकालसूचकनिम्नलिखिते " मल्लघुसतीर्थ्यरुचिरो दयापरोऽभिख्यया द्याम्भोधिः। तस्य प्रेरणया खलु रचितो लिखितो मया (विद्याविलासेन ) पूर्वम् ॥ 5 ॥ निधि-नयन-नीरधि-धरा( 1729 )प्रमिते वर्षे सुकार्तिक मासे । कठमोरे परिवसथे जयतु चिरं वाच्यमानोऽसौ ॥ 6 ॥ " -पये नीरधिशब्दः सप्तसङ्ख्यावाचकः, यतः प्रान्तप्रारम्भे " संवत् 1729 वर्षे भाद्रपदासितसप्तम्यां सोमवारे लिखितमिदं कल्पसूत्रं सटब्बकम् " इत्युल्लेखो विलसति । / पूर्वोक्तप्रशस्तिसङ्ग्रहगतनिम्नलिखितपक्तिगत समुद 'शब्दः सप्तसंज्ञासूचक इति ज्ञायतां विचक्षणैः । " संवत चंद समुद्द सिवाथी (?) शशी युत वर्ष विचारै तिसी चैत तेसिता तसु छट्रि गिरापति मान रचियं संयोग बतीसी 32 अमरचंद 'मुनी आग्रहै समर हूई सरसति संगम बत्तीसी रची आछी आंनि उकति 42 इति श्रीमन्मांनमुनिना विरचितायां चतुर्थोन्माद संवत् 1763 वर्षे मति द्वितीय आसाढ सुदि 2 दिने वारशनिस्व( श्च )रे" श्रीनयविमलकृतपुण्यपत्तनगतभाण्डारकरप्राच्यविद्याशोधनप्रन्दिरसत्कजम्बूकुमाररासकरचनासमयनिर्देशकारिपब्लिगतजलनिधिशब्दोऽपि सप्तसङ्ख्यावाचका, तन्मुनिवरसत्तासमयस्य सप्तदशशताब्दीरूपेण सुप्रसिद्धत्वात् । एतद्रासकप्रशस्तिस्तु यथा " तपगच्छनायक सवि सुषदायक श्रीविजयप्रभसूरि राया बे जस ANA मनवंछितपूरण कल्पतरुनी छाया बे धन0 13 आचारी जिम वृत (?) सूरीसर मुनिवरने सुखदाया बे जस प्रतिभा सिंहनाद सुणीनई वादी हारि मनाया बे धन0 14 संप्रति विजयमान तस सेवक धीरविमल कवि राया बे तस सेवक नयविमलई मतिसुं जंबु गणधर गाया बे धन015 ... ... ... थिरपुरनगर मझारि बे 16 वसु कृशानु जलनिधि सशी ( 1738) वर्षैं एह चढयो सुप्रमाणइ बे मार्गशिर्ष सित तेरसि दिवसई शशीसुतवाद(र)वषाणि बे 17 कुशलविजय पंडित संवेगी तास कहणथी कीधो be Page #94 -------------------------------------------------------------------------- ________________ सुनिराजकृतायाः] भूमिका चतुःसङ्ख्यायाः स्वीकारे '1641तमोऽब्दो रचनासमयः स्यात् , एष एव निर्धारितो ऽजैन गूर्जरकविओऽसंज्ञके पुस्तके ( pR0 319), परन्तु न चायं समीचीनः पन्था: श्रीविजयदेवसूरीणां यौवराज्ये तद्विधानोल्लेखात् । इदमुक्तं भवति-विजयदेवेतिसुगृहीतनामधेयैः 1643तमे वैक्रमीयाब्दे दीक्षा कक्षीकृता । त्रयोदशसंवत्सरान्तरं ( 1656 तमेऽब्दे ) तु तैः सूरिपदं प्रापे । अनेन 1641 तमोऽब्दः रचनासमय इति सर्वथाऽघटनीया घटना । ननु एवं सति आनन्दकाव्यमहोदधेः सप्तमे मौक्तिके (pR0 113, 126) 1664 इति यो रचनासमयो निरदेशि स स्वीक्रियताम् । नैव, एतत्स्वीकारे क्षतिर्विद्यते, यत इन्दुरसाब्धीन्दुशब्दतः एषा कल्पनापि दुर्घटा । किं पुनः तत्मामाण्यम् ? / अस्यां परिस्थित्यां चतुःसङ्ख्यासुचकोऽब्धिशब्दः सप्तसङ्ख्यावाच्यपि वर्तते इति लक्षीकृत्य रचनासमयः:1671 इति निर्धार्यते (पण्डितवर्यैः श्रीयुतलालचन्द्ररयमेव समयो ऽजेसलमीरभाण्डागारीयग्रन्थानां सूच्यां निर्धारितः) / 1671तमे वर्षे वृत्तिरचनास्वीकारे न कोऽपि दोषः, अतः श्रीविजयसेनंसूरिसत्तासमयस्तु 1672तमाब्दपर्यन्तः । श्रीशोभनस्तुतिवृत्तिप्रशस्त्येदमपि स्फुटीभवति यदुत श्रीमन्तो भवन्तोऽन्तेवासिनः श्रीदेव 1 अस्मिन् वर्षे विजयादशम्यां शुक्रवारे उग्रसेनेति नगरे आग्रेति सुप्रसिद्ध jayavijayacopAI'nAmnI कविता गुम्फिता गूर्जरगिरायां श्रीकल्याणधीरवाचकशिष्यैः श्रीमद्भिः धर्मरत्नैः खरतरगच्छीयैः श्रीजिनमाणिक्यसूरिशिष्यश्रीमाणिक्यमन्दिरपशिष्यैः इति ज्ञायते ऽजैन गूर्जर कविओऽनामकस्य ग्रन्थस्य 267-268तमपृष्ठावलोकनेन । टीकाकारनामादिसमानतासूचिकेयं कविता, अत एषा टिप्पनी । 2 डओं. रामकृष्णभाण्डारकरस्य Report on the search for Sanskrit Mss. in the Bombay presidency ( 1883-84) नाम्नि पुस्तके ( P. 7) समयोऽयं निरदेशि इति ज्ञायते निम्नलिखितोल्लेखावलोकनेन, परन्तु स भ्रान्तिमूलकः । / ___ "The date of the composition of the commentary as given in verse 2 (1) is Samvant 1461. But Vijayasena died in Samvat 1671 and Vijayadeva was made a suri in 1656 (Ind. Ant. p. 256 ). So Samvat 1461 cannot be the true date of the composition. The true date must be somewhere about 1664 as given at p. 156." 3 asmin वर्षे वैशाख शुक्लतृतीयायां श्रीविजयसेनसूरिभिः ' अमदाबाद 'नगरे सागराणां समस्ता ग्रन्था अप्रामाणिका इत्युद्धोषणा कारिता । तत्खण्डनतत्परौ श्रीनेमिसागर-श्रीभक्तिसागरौ गच्छाद् बहिष्कृतौ पण्डितवयः । 4 यद्यपि ग्रन्थेऽस्मिन् 67तमे पृष्ठाडू. 1670 इति मुद्रितं वर्तते, तथाप्ययं मुद्रणदोष इति मह्यं निवेदितं पण्डितवर्यैः । 5 प्रशस्तिसङ्महे (यतिश्रीलालचन्द्रभाण्डागारस्य) अभिधानचिन्तामणिप्रान्ते 52तमायां प्रशस्तो श्रीदेवविजयाना सहिजश्रीनाम्नी साध्वी इत्युल्लेखः, स चायम् ___" संवत् 1640 वर्षे चैत्रमासे शुक्लपक्षे पञ्चमीशुक्रवारे लिषि(खि तोड)यं ग्रन्थः श्रीमालीज्ञातीयभणसालिजगमालभार्याश्राविकादाडिमदेलिखापितं नवानगरमध्ये पण्डितश्रीदेवविजयजीसाध्वीसहिजश्रीपठनार्थम् । " __अत्रेदमवधार्य यदुत इमे श्रीदेवविजयाः प्रस्तुता न वेति न निश्चीयते सप्तदशशताब्यां देवविजयनामधारि. नानामुनीश्वरसम्भवात् । Page #95 -------------------------------------------------------------------------- ________________ 54 स्तुतिचतुर्विशतिकायाः [श्रीशोमनविजयविषुषामाम् । इमे भवद्गुरवः तपागच्छीयश्रीविजयदानसूरीश्वरशिष्यश्रीविजयराजसरिविनेया इति मतिभाति धर्मरत्नमञ्जूषाप्रशस्तिगतनिम्नलिखितपद्यावलोकनेन " श्रीविजयसेनसूरी-श्वराणां गुणशालिनाम् । राज्ये विजयमानानां, प्रभूतप्रभुताभृताम् ॥ 9 ॥ तत्पट्टे कैरवाराम-सुधाधामसमत्विषाम् । श्रीविजयदेवसूरी-श्वराणां यौवराज्यके ॥ 10 ॥ रसर्तुदर्शनचन्द्र( 1666)-वत्सरे विक्रमार्कतः । ज्येष्ठमासे सिते पक्षे, पञ्चम्यां गुरुवासरे ॥ 11 ॥ श्रीविजयदानसूरी-श्वरशिष्यशिरोमणेः । श्रीविजयराजसूरेः, शिष्यः सरलमानसः ॥ 12 ॥ हिताय मन्दबुद्धीनां, सुबोधाय सुबुद्धीनाम् । चकार 'kurlaka'vyAkhyA , श्रीदेवविजयः सुधीः ॥ 13 ॥-कुल्क्म् तच्छिष्यः शेमुषीमुख्यो, नितान्तविनयान्वितः । स्वबुद्धया जयविजयः शोधयामासिवानिमाम् ॥ 14 ॥ गाम्भीयौदार्यधैर्यादि-गुणमाणिक्यरोहणाः । वैराग्यवासितस्वान्ताः, विश्वविख्यातकीर्तयः ॥ 15 ॥ चतुर्विद्याविदः shriimd-vaackshrennishekhraaH| जयन्ति जगति श्रीमत्-कल्याणविजयाह्वयाः ॥ 16॥-yummm ttpaadpngkjdvndv-सेवाहेवाकिमान्सैः। श्रीसङ्घविजयाह्वानः, श्रीधर्मविजयाह्वयैः ॥ 17 ॥ नैककोविदकोटीरैः, srvshaastrvishaardaiH| विचार्य प्रतिभावये-रियं सम्भूय शोधिता ॥ 18 ॥ " अनेनावबुध्यते यदुत वृत्तिरियं संशोधिता श्रीजयविजय-श्रीसङ्घविजय-श्रीधर्मवि. jyaadimuniishvrH| 1 श्रीदेवेन्द्रसूरिकृतदानादिकुलकस्येयं वृत्तिर्या पण्डितहीरालालैः प्राकाश्यं नीता ऐसवीये 1915 तमेऽब्दे । 2 कुलकेऽस्मिन् दान-शील-तपो-भावरूपश्चतुर्विधो धर्मो व्याख्यातः । Page #96 -------------------------------------------------------------------------- ________________ सुमिराजकृतायाः 1 भूमिका सप्ततिशतस्थानप्रकरणवृत्तिप्रशस्तिप्रेक्षणेन तु श्रीराज विजयसूरीणां श्रीदेवविजया अन्तेवासिन इत्यवगम्यते । सा चेत्थम् - 46 श्रीसुधर्मादितः पट्ट - पारम्पर्यात् तपोगणे । राज्ये श्रीविजयसेन - सुरीन्द्राणां चिरायुषाम् ॥ 1 ॥ यौवराज्ये च तत्पट्ट - पूर्वभूधैकभास्वताम् । श्रीमद्विजयदेवाख्य-सूरीणां शोभितत्रियाम् ॥ 2 ॥ वर्षे श्रीविक्रमाद् व्योम - वाह शशि ( 1670 ) सम्मिते । माघश्वेततृतीयायां, तिथौ तरणिवासरे ॥ 3 ॥ श्रीराज विजयसूरीश्वराणां शिष्यशेखरः । श्रीदेवविजयप्राज्ञः, परोपकृतिकर्मठः ॥ 4 ॥ श्रीसंप्प्रतिशतस्थान' - वृत्तिमेतामची करत् । जयादिविजयाद्द्वान:, तच्छिष्यः समशोधयत् ॥ 5 ॥ श्रीकीर्तिसागरप्राज्ञो, जय । दिविजयश्च सः । 2 इत्येताभ्यां च सम्भूय, भूयः संशोधिता सौ ॥ 6 ॥ पुनर्मात्सर्यमुत्सार्य, शोध्यतां श्रीधनैरियम् । आचन्द्रार्क चिरं जीयाद्, वाच्यमाना च साधुभिः ॥ 7 ॥ " सूयपुरस्थमोहनलालजी जैन ज्ञान भाण्डागारस्य रामायणप्रतिप्रान्ते निम्नलिखितोल्लेखेपि श्रीराज विजयेति नाम " स्वस्ति श्रीमत्तपागच्छे भट्टारकयुगप्रधान श्री 5 श्री विजयदा नसूरिशिष्य आचार्यश्री राजविजयसूरिशिष्य paM0 देवविजयगणिभिः विरचितं समाप्तं चेदं रामायणं ॥ छइ । / " 55 1660 तमे वैक्रमाब्दे राजनगरे विरचितस्य श्रीयशोविजय जैन ग्रन्थमालायां प्रसिद्धस्य पाण्डव चरित्रस्य निम्नलिखिता मान्ता प्रशस्तिरष्युपस्करोतीममभिप्रायम् । सा चेत्थम् - " स्वस्ति श्रीमत् ' तपागच्छे, भट्टारकपुरन्दराः । श्रीविजयदानसूरि- रे-प्रवरा गुणशालिनः ॥ 1 ॥ श्रीराजविजयसूरिः शिष्यस्तेषां गुणाग्रणीर्जयति । तच्छिष्यदेव विजयः प्राप्तोत्तमपण्डितश्रीकः ॥ 2 ॥ 1 इयं श्री सोमतिलक सूरिकृत सप्ततिशतक स्थानप्रकरणस्य वृत्तिर्या मुद्रापिता श्रीआत्मानन्दसंसदा । 2 अनेन वसीयते यदियं वृत्तिः संशोधिता श्रीजयविजयैः श्रीकीर्तिसागरैश्च । 3 अयमुल्लेखो वर्तते भाण्डारकर प्राच्यविद्या संशोधन मन्दिरस्थप्रतौ- 66 सकलभट्टारक श्री विजयप्रभसूरिस्व (रीश्व) रशिष्यमहोपाध्यायश्री 5 श्री उदय विजयगणिशिष्यगणितत्त्वविजयलिंषितं श्री द्वीपबन्दिरे भील (न) वलक्ष्य (क्ष) पार्श्वप्रसादात् संवत् 1753 वर्षे वैशाष सुदि 3 दिने मंगलबारे" Page #97 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिकायाः [श्रीशोभन शशि-रस-रस-ख( 1660 )मितेऽब्दे मासे माघे तिथौ च मासमिते । शुक्ले गुरुगुरुभयुते राजन्वदमहमदावादे ॥ 3 ॥ जीर्ण पाण्डवचरितं शत्रुञ्जयनाममहिमकं च तथा । शास्त्रं च नलचरित्रं विलोक्य भावार्थमधिगम्य ॥ 4 ॥ सुगमत्वाद गद्यमयं पाण्डवचरित्रं चकार विस्त्र्त्ः। स्वस्य परेषामपि वा सुखावबोधं ललितवचनं च ॥5॥-कुल्क्म् छावस्थ्याद् यत् किंश्चिद् व्याकरणागमविरुद्धरचितमिह । गीतास्तच्छोध्यं प्रोप्कारैक्बुद्धिध्नैः॥6॥ वाचकशिरोऽवतंसाः श्रीमन्तः shriishaanticndrgurucndraaH| तच्छिष्यरत्नचन्द्रैर्विबुधैः संशोधितं स्वधिया ॥ 7 ॥ सूर्याचन्द्रमसौ यावद् , यावत् सप्त कुलाच्लाः। श्रीमत्तपागणस्ताव-दयं जयतु पुस्तकः ॥ 8 ॥ " अनेन निर्धार्यते श्रीदेवविजयगुरुनाम राजविजय इति । एवं सत्यपि राजविजयनामधारिणो विजयराजाभिधानेभ्यो भिन्ना इति मन्तव्यमस्थानीयं, यतः सूरिपदमाप्त्यनन्तरं उत्तरपदस्य पूर्वनिपातः प्रायो भवति यथा विजयदानमूरिनाम्नि । श्रीदेवविजयानां कृतिततियथा __ ग्रन्थनाम ग्रन्थानम् रचयासमय: रामचरित्रं (गद्यम् ) 5000 1652 अमुद्रितम् पाण्डवचरित्रं (गद्यम् ) 9500 1660 मुद्रितम् 1 अस्य प्रथमसर्गस्य प्रान्तेऽयमुल्लेख: " इति श्रीमत्तपागच्छे भट्टारकरीहीरविजयसूरिविजयराज्ये आचार्यश्रीविजयसेनसूरियौवराज्ये paM0श्रीदेवविजयगणिविरचिते गयबन्धे श्रीरामचरित्रे राक्षसवंश-वानरवंशोत्पत्ति-रावण-कुम्भकर्ण-विभीषणजन्मवर्णनो नाम प्रथमः srgH|" दशमान्ते तु यथा " इति श्रीमत्तपा0 श्रीरामचरित्रे श्रीरामनिर्वाणगमनो नाम दशमः सर्गः । समाप्तं चेदं रामाय्न्न्म्। श्री इदं रामायणं प्रायेण श्रीहेमाचार्यकृतं रामायणं उपजीव्य मया कृतमिति संस्कृतभाषयैव लिखितं सत्यपि प्राकृतपयबन्धचरित्रे तथापि संस्कृतपद्यबन्धचरित्रे मया आत्मविश्वात्मविदार्थ कर्मक्षयार्थ च गद्यबन्धेन कृतमिआते । स्वस्ति [ सत्य ] श्रीमत्तपागच्छे भट्टारकयुगप्रधानश्रीविजयदानसूरिशिष्यश्रीराजविजयसूरिशिष्यपण्डितश्रीदेवविजयगणिभिर्विरीचतं समाप्तं चेदं रामायणम् । छ । संवत् 1652 वर्षे आश्विनमासे कृष्णपक्षे दशम्यां तिथौ गुरुपुष्ययोगे श्रीमनमरुस्थल्या ज्येष्ठस्थित्यां स्थितेन paM0 श्रीदेवविजयेन श्रीमालपुरे नगरे श्रीमदकब्बरराज्ये विरचितं श्रीरामायणम् । प्रत्यक्षरं निरूप्यास्य, ग्रन्थमानं विनिश्चितम् । सम्यग्गणन( नाद् ! ) ज्ञेयं, श्लोकपञ्चसहस्रकम् ॥ 1 ॥ Page #98 -------------------------------------------------------------------------- ________________ भूमिका राजकृतायाः 1 12016 धर्मरत्नमज्जूषा सप्ततिशतकस्थान वृत्तिः 2650 पद्मचरित्रम् 2000 एतद्ग्रन्यगुम्फितृभिरन्यैर्वा 1658तमे बैक्रमीयान्दे विरचितं ईमामसहस्रं 1698 पदाक्षरपरिभ्रष्टं, मात्राहीनं च यद् भवेत् । क्षन्तव्यं तद्बुधैः सर्वे, कस्य न स्खलना भवेत् 1 ॥ 2 ॥ अक्खरमत्ताहीणं जं चित्र पढियं अयाणमाणेणं । तं खमह मज्झ सव्वं जिणवयणविणिग्गया वाणी ॥ 3 ॥ 1666 1670 श्रीवाचकाग्रेसरः धर्मसागः " / प्रशस्तिसङ्ग्रहे तु एवम् - "धर्मसाग " स्थाने धर्मसागररक्रमाब्ज मुनेर्बुदपद्मसागर (रैः) एतञ्चरित्रं स्वधिआ ( या ) सुशोधितं वचस्विवाच्यं भवतु श्रियं (यः) पदं । " 1 एतत् प्रतीयते धर्मरत्नमञ्जूषाप्रशस्तिगतप्रान्तपथप्रेक्षणात् - "प्रत्यक्षरं निरूप्यास्य, ग्रन्थमानं विनिश्वितम् । श्लोकानां च सहस्राणि द्वादशाप्यथ षोडश ॥ 21 ॥ h 2 'रामचरित्र' रचयितारः अपरपर्यायवाचि 'पद्मचरित्र' मपि रचयेयुरिति दुःसम्भावना, तथापि एतयो - ग्रर्थमानभिन्नतामवलोक्य क्रियतेऽयमुल्लेखो जैनमन्थावल्याधारेण । 3 एतदवगम्यते प्रशस्तेः त्रयोदशपयावलोकनेन । 4 मन्थोऽयं दशाधिकारमयः । दशमं विहाय प्रत्येकप्रान्ते वशमस्य तु उपान्ते पद्यमिदम - " देवाधिदेवस्य दशाधिकार - सहस्रनामस्तवनस्य पाठात् । इतः सर्ता संस्मृतितत्पराणां, भवन्तु मय्या विजयश्रियो द्राक् ॥ " एतद्वृत्तिर्यथा- मुद्रिता मुद्रिता &n पतत्तिर्यथा " देवाधिदेवस्य - अर्हतः दश अधिकारा यस्मिन् सहस्रनाम्नां स्तवने तस्य इतः - प्रत्यक्षात् पाठात् मणनात् स्मरणपरायणामी उत्तमानां भव्या-मनोज्ञा विजयश्रियो भवन्तु सम्पद्यन्तामिति । अत्र वृत्ते देवविजयेत्यनेन सहस्रनामकर्तुर्नाम गर्भितमव सेयमित्याशीर्वादसूचकमित्यर्थः । " दशमाधिकारस्य पद्यमन्तिमं यथा " श्रीमुनिविजयगणीनां, वाचकपदशालिना सुशिष्येण । अर्हनामसहस्रं, विनिर्मितं देवविजयेन ॥ 15 ॥ " "विक्रमार्कसमयादष्टापञ्चाशदधिकषोडशशतवर्षातिक्रमे विनिर्मितस्य श्रीविजयसेन सूरिचरणैर्दृष्टस्य सकलशास्त्रनिर्णेतु पण्डितश्रीलाभविजयगणिभिः किञ्चिन्मात्रं शोधितस्य तीर्थकरसहस्रनामसूत्रस्य अष्टनवत्यधिक - घोढ शतवर्षातिक्रमे विनिर्मिता 'सुबोधिका' नाम्नी वृत्तिः सम्पूर्ण इति आर्यार्थः । " Page #99 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विंशत्तिकायाः [ श्रीशोमनौमे ऽसुबोधिकाभिधा स्वोपज्ञा तवृत्तिश्च निरमायि इति सन्देहदोलारूढं वर्तते यतः तवृत्तिप्रतिपारम्भे उल्लेखोऽयम् ___ " भट्टारकपुरन्दरभट्टारकश्री 5 श्रीविजयाणं(न)दसूरिचरणेभ्यो नमः । श्रीविजयराजसरिगुरुभ्यो नमः । वाचकमुख्य वाचकश्री 5 श्रीमुनिविजयगणिगुरुभ्यो नमः । वाचकावरवाचकश्रीकल्याणविजयगणिगुरुभ्यो न्म्ः"| इदमुक्तं भवति यदुतात्र श्रीविजयराजमूरिश्रीमनिविजयगणि-श्रीकल्याणविजयगणीतिनामानः त्रयोऽपि महाशया गुरुरूपेण निर्दिष्टाः । परन्तु एतेषु श्रीमुनिविजयगणयः श्रीदेवविजयगणीनां दीक्षागुरवः, श्रीकल्याणविजयगणयस्तु विद्यागुरव इति ज्ञायते श्रीअर्हन्नामसहस्रवृत्तेः प्रशस्तिगततृतीयपद्यप्रेक्षणेन, परन्तु नावगम्यते किमर्थं श्रीविजयराजमूरीणां गुरुरूपेण निर्देशः । सा प्रशस्तिस्तु यथा " श्रीविजयसेनसूरी-वरपट्टप्रभावका अभवन् । वरविजयपक्षपतयः, सूरिश्रीविजयतिलकाख्याः ॥ 1 ॥ तत्पट्टेऽतिप्रकटे, पूर्वगिरौ दिनपतिप्रतिमविभवाः । विजयन्ते यतिपतयः, श्रीविजयाण(न)न्दसूरीन्द्राः ॥ 2 ॥ दीक्षाया मम गुरवः, श्रीमन्मुनिविजयवाचका आसन् । विद्यायास्तु श्रीमद्-वाचककल्याणविजयाताः ॥ 3 ॥ एतेषां गुरुराजां, प्रसादमासाथ दशशतमितानाम् । अईनाना वृत्ति-विनिर्मिता देवविजयेन ॥ 4 ॥ एकमपि नामधेयं, तीर्थकृतोऽनवगताभिधेयमपि । जप्तं श्रुतमिष्टकरं, किं पुनरधिकानि सार्थानि ? ॥ 5 ॥ तेनार्थसहितनाम-स्मरणं तीशितुर्महाफलदम् । अर्हत्सहस्रनाम्नां, सूत्रं वृत्तिर्मया विहिते ॥ 6 ॥ जिनशासनभक्तानां, मनीषिणां चरणपप्ररेणुसमः । एका विज्ञप्तिमहं, कुर्वे विनयं विधाय पुरः ॥ 7 ॥ 1 आनन्दकाव्यमहोदधेः सप्तमस्य मौक्तिकस्य प्रस्तावनायां ( 119तमे पृष्ठे ) अहजिनसहस्र(अशुद्धमभिधानमिदं)कारः श्रीजयविजयानां गुरव इति उदलेखि, परन्तु श्रीमुनिविजयगणीनां श्रीजयविजयनामानः प्रशिष्या आसन इत्युल्लेखामावे श्रीदेवविजयानां श्रीराजविजयसूरिभिः सह विनेयविनयिमावघठनामिकयुक्तिवैकल्ये च सति एतन्मतं विचारासहमिति मे मतिः । 2 प्रवर्तकश्रीकान्तिविजयमुनिपुङ्गवसत्का प्रतिरियम् । Page #100 -------------------------------------------------------------------------- ________________ मुनिराजकृतायाः] भूमिका श्रीमन्तः सरिवरा, वाचकमुख्याः सुधीश्वरा ग्न्न्य्ः। . मुनयोऽपि च मम वचनं, शृण्वन्तु सदादराः सन्तः ॥ 8 ॥ नास्मद्गच्छीयकृतं, नास्मद्गुरुगच्छनामधेयमिह । श्रीजिनशासनभक्तै-रानेयं न खलु मनसि यतः ॥ 9 ॥ ये यद्गच्छे सन्तो, ये यद्गुरुनिष्ठया प्रवर्तन्ते । तेषां गीतार्थानां, तन्नामग्रहणमुचितमिह ॥ 10 ॥ तेनैतत्पठनादौ, लिखनादौ नैव मत्सरः कार्य्ः। शासनभक्तजनानां, जिनाभिधानस्मृतिः स(सु)टशा(m) ॥ 11. ॥ वृत्तेः सूत्रस्य तथा, कर्तृकवेर्योऽभिधापरावर्तम् । निर्मास्यति तन्मूर्ध्नि, साशाभङ्गपातकं पततु ॥ 12 ॥ विक्रमतोऽष्टापश्चा-शदधिकषोडशशतेषु (1658 ) वर्षाणाम् । सूत्रं कृतमष्टनव-त्यधिकेषु ( 1698 ) गतेषु दृचिरपि ॥ 13 ॥ मतिमान्धादौत्सुक्या-दधिकं न्यूनं च यन्मया लिखितम् । तच्छोधयन्तु विबुधा-धीशाः करुणां विधाय मयि ॥ 14 ॥ अईनामसहस्र-स्तवनं निर्माय यन्मया सुकृतम् । प्राप्तं तेन समग्रे, श्रीसः भवतु कल्याणम् ॥ 15 ॥ shriikiirtivijyvaack-shissyopaadhyaayvinyvijyaakhyaiH| समशोधि वृत्तिरेषा, निधि-निधि-रस-शशि( 1699 )मिते वर्षे ॥ 16 ॥ एतच्छास्त्रं विबुधै-रधीयमानं च लिख्यमानं च । जिनपतिशासनभक्तै-राचन्द्रार्क चिरं जीयात् ॥ 17 ॥ " अत्रत्यषोडशपद्यपरामर्शेन समुपतिष्ठति प्रश्नो यदुत संशोधनककर्मणि कस्मात् जयविजयेति नाम न निरदेशि श्रीदेवविजयैः ? / किं तदानीं ते स्वर्गवासिन आसन् अथवा किम न चेमे श्रीशोभनस्तुतिवृत्तिकाराणां गुरवः । एते तु मुनिश्रीदीप्तिविजयकृतमङ्गलकलशरासकप्रशस्तौ सूचिताः श्रीदेवविजया: श्रीविजयदानसूरीश्वरशिष्यश्रीराजविमलोपाध्यायानां पशिष्याः श्रीमुनिविजयोपाध्यायानां तु शिष्याः इति प्रतिभाति । 1 तत्प्रशस्तिगतप्रासङ्गिकपयानि यथा " श्रीविजयमानसूरीसरू 'tapa'gacchano सणगार रे तेहने राज्ये रंगे करी रास रच्यो सुविचार रे. पुण्य करो तमे प्राणीआ (2) Page #101 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिकायाः [श्रीशोभनएवं सति इमे श्रीदेवविजयाः 'प्रेमलालच्छीरास'-'ऽविजयतिलकसूरिरासनामकगूर्जरकृतिकर्तृणां श्रीमुनिविजयवाचकविनेयानां श्रीदर्शनविजयानां गुरुवान्धवाः । एभिरन्यैः समाननामकैर्वा श्रीहीरविजयसूरि-श्रीविजयसेनसूरिभ्यः केचित् प्रश्नाः पृष्टा ये सोत्तराः दरीदृश्यन्ते हीरप्रश्नोत्तरे सेनप्रश्नोत्तरे च । 1676तमे वैक्रमीया श्रीविजयतिलकसूरिषु शिरोहीनगरमागच्छत्सु तदर्शनार्थमाजग्मुः एके श्रीदेवविजया dvipnycaashnmunimnndditaaH| कतिपयेषु वासरेषु व्यतीतेषु तैः सूरिभिरेभ्यो वाचकपदं प्रदत्तम् , तदनन्तरं तैः सूरिवर्यैः स्वशिष्यश्रीसोमविजयवाचकशिष्यश्रीकमलविजयेभ्यः सूरिपदं प्रददे ये तु विजयानन्दसूस्निआम्ना प्रख्यातिमगुः । एतेषां श्रीविजयानन्दसूरीणां 1685तमे शरदि श्रीविजयदेवरिभिः सह विभेदोऽजनि । तदा श्रीविजयदानसूरीसरू उत्तम जेहनुं नाम रे मुनिवरमोहि वखाणीओ भाग्यवंत गुणधाम रे. पुण्य 0 (3) सेहमा शिष्य मुहंकरू श्रीराजविमळ उवज्झाय रे । तेहना शिष्य वखाणीए श्रीमुनिविजय उवज्झाय रे. पुण्य0 (4) तेहना शिष्य वखाणीए संवेगी शिरदार रे । श्रीदेवविजय वाचकवरू 'ओसवंश' सणगार रे. पुण्य0 (5) 'प्राग्वंश' कुल उपना निजगुरुने सुखदाइ रे । श्रीमानविजय पंडितवरू दोलत अधिक सवाइ रे. पुण्य0 (6) गुरुनामे मुख उपजे मनि बुद्धि सघली आधेरे दीतिविजय सुख कारणे रास रच्यो शुभ भावे रे. पुण्य0 (7) निज शिष्य धीरविजय तणुं वाचवानुं मन जाणारे रास रच्यो रलीआमणो मनमाहि उलट ANI रे. पुण्य0 (8) संवत् सतरे जाणीए वरस ते ओगण पञ्चासो ( 1749) रे भणे गुणे जे सांभळे कवि दीप्तिनी फळजो आसो रे. पुण्य0 (9)" 1 1689तमेऽब्दे कार्तिकशुक्लपञ्चम्यां ( दशम्यामिति जैनगूर्जरकविओनानि ग्रन्थे ) बरहामपुरे रचितोऽयं अन्य आनन्दकाव्यमहोदधेः प्रथममौक्तिके मुद्रितः । 21697तमे संवत्सरे पौषशुक्लरविवासरे बरहानपुरे व्यरचि ग्रन्थोऽयं यः पैतिहासिकराससङ्महस्य चतुर्थे मागे मुद्रितो यस्य च स्वहस्तलिखिता प्रतिः लींबडीभाण्डागारे स्म्स्ति। 3 इमे वीसनगर 'वास्तव्यवणिक्केशवशाभार्यासोमाइकुक्षौ जाताः । श्रीहीरविजयसूरिप्रदसवाचकपदवीधारिभिरेभिः केचित् प्रश्नाः पृष्टाः श्रीविजयसेनसूरिभ्यः ये सेनप्रश्ने ( सप्तमात् द्वादशपर्यन्ताः) दृष्टिपथमवतरन्ति । Page #102 -------------------------------------------------------------------------- ________________ सुनिराजलतायाः] मुर्दिन्धा प्रवचनपरीक्षादिनानाग्रन्थगुम्फितृश्रीधर्मसागरोपाध्यायपक्षकारिश्रीविजयदेवसूरीन् पिहाप श्रोदेवविजयाः श्रीविजयानन्दसूरीणामाज्ञां पालयामासुः । इमे श्रीदेवविजयाः श्रीहमामसइस्रस्तोत्रविधातृभ्यो न भिन्नाः स्युरिति taya'te एतत्पशस्तिगतनवमदशमपद्यावमर्शनेन । प्रायः समसमयिसमाननामधारिणः अन्येऽपि कतिपये मुनिवर्याः । ययाहि श्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयैः दर्शनहिमकरगगनौवेयक(1690) सङ्ख्यवत्सरे विरचितस्य विचाररत्नाकरस्य संशोधकाः श्रीदेव विजयवाचकाः श्रीरामविजयानां विनेया इति ज्ञायते एतद्ग्रन्थस्य प्रशस्ति(pR0 201)गतनिम्नलिखितपघालोचनेन " एतेषामादशात् समुच्चितः प्रवचनादयं ग्रन्थः । / श्रीहीरविजयगणिपतिशिशुपाठककीर्तिविजयेन ॥ 28 ॥ संशोधितश्च सुविहितचूडामणिरामविजयबुधशिष्यः । श्रीदेवविजयवाचकवृषभैः कोविदकुलोत्तंसैः ॥ 29 ॥ " परन्तु इमे देवविजया अपरे इति भाति । यदि रामविजयस्थाने राजविजय इति पाठो भवेत् तर्हि त्वन्यथा स्म्भाव्ना। 1 आनन्दकाव्यमहोदधेः सप्तमे मौक्तिके प्रसिद्ध कविवर समयसुन्दर 'नाम्नि निबन्धे (pR03) कुमतिकंदकुद्दालस्यापरं नाम प्रवचनपरीक्षा दरीदृश्यते, परन्तु तत् प्रमाणविकलं प्रतिभाति । एतजिज्ञासुभिर्विलोक्यतां ऐतिहासिकराससङ्ग्रहस्य चतुर्थस्य विभागस्य मुनिराजश्रीविद्याविजयविरचितं निरीक्षणम् (पृ. 12) / 2 इमे महोपाध्यायाः श्रीधर्मसागरगणयः श्रीहीरहर्ष(हीरविजयसूरि) श्रीराजविमलोपाध्यायसहयोगिनः समयविद्याविलासवसतयः सकलवादिमौलिमौलयः औष्ट्रिकमतोत्सूत्रदीपिका( सं. 1617 )-व्याख्यानविधिशतक-कल्पकिरणावली( सं. 1628)-तपागच्छपट्टावली-तत्त्वतरङ्गिणी-सर्वज्ञशतक-तवृत्ति-श्रीजम्बूद्दीपप्रज्ञप्तिवृत्ति(सं. 1639 )-महावीरविज्ञप्तिद्वात्रिंशिका-पर्युषणाशतक-तवृत्ति-I-पथिकोषाशिकाप्रमुखप्रौढग्रन्थगुम्फितारः पं. श्रीजीवर्षिगणीनां विनेयाः श्रीलब्धिसागरादीनां गुरवः ( षट्त्रिंशज्जल्पविचारकर्तृश्रीभावविजयमतेन), सोहमकुलरत्नपट्टावलीप्रयोजकाभिप्रायेण श्रीविजयदेवसूरीणां मातुलाश्च । एतेषां परम्पराऽवसीयते लींबडीभाण्डागारसत्कसर्वज्ञशतकबालावबोधप्रतिगतनिम्नलिखितोल्लेखात् " इति श्रीमत्तपागच्छाधिराजभट्टारकश्रीविजयसेनसूरीश्वरपट्टालङ्कार सुविहितसाधुपरम्परासुन्दरीशृङ्गारहारभट्टारकीराजसागरसूरीश्वरपट्टोदयाचलसहस्रकिरणतरुणप्रभावभट्टारकश्रीवृद्धिसागरसूरीश्वरविजयमानराज्य महोपाध्यायश्रीधर्मसागरगणिशिष्यमुख्योपाध्यायश्रीश्रुतसागरगणिशिष्यकलिन्दिकाश्रयोपाध्यायश्री5शान्तिसागरगणिशिष्यसकलगुणगरिष्ठवाचकश्रीबुद्धिसागरगणिसतीर्थ्यपण्डितश्रीअमृतसागरगणिविरचिते. श्रीसर्वशशतकवृत्तिवालावबोधे प्रथमाधिकारः ॥ " 3 विचित्रेयं रचनासमयनिर्देशिनी शैली । 4 ग्रन्थोऽयं प्राकट्यं नीतः shresstthidevcndr-लाल्भाईजैन्पुस्त्कोद्धार्स्ण्स्थ्गा। Page #103 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विंशतिकायाः [ श्रीशोमन किश्च 'श्रीविजयप्रभसूरिसज्झाय -' श्रीविजयदेवसूरिसज्झाय कर्तॄणां श्रीतत्त्वविजयानां गुरवः श्रीदेवविजयाः के इति निर्णीयतामितिहास तत्त्वज्ञैः । धर्मबुद्धिपापबुद्धिकथाप्रान्ते निम्नलिखिता प्रशस्तिः समस्ति - 'गद्यबन्धात् कथा चेयं, वृत्तबद्धा कृता मया । श्रीमानविजयाख्येम, शुद्धिः कार्या सुपण्डितैः ॥ 65 ॥ तपगच्छाम्बरदिनमणितुल्य श्रीविजयदेवसूरीणाम् । पट्टे व्यजयन्त सदा श्रीविजयप्रभसूरिवराः ॥ 66 ॥ तेषां मुनिसमुदाये विबुधश्रीजयविजय सद्गुरूणाम् । विहितेयं शिष्येण स्वशिष्यदेवविजयस्य कृते ॥ 67 ॥ " अत्रत्या श्रीदेवविजयाः प्रस्तुता न वेति मीमांसनीयं सङ्ख्यावद्भिः । 62 446 एकैः श्रीदेवविजयै रचितः उत्तराध्ययनस्वाध्यायः, परन्तु न निश्चीयते के इमे इति । अस्यादिमान्त्ये गाथे तु यथा " पणमिय गोयमसामि, थुणामि भत्तीइ उत्तरज्झयणं । पढमं विणयज्झयणं, परीसहज्झयण तह बीयं ॥ 1 ॥ सिरितवगच्छमुणीसर - रज्जे सिरिविजय सेणसूरीणं । एसो सज्झाय कओ, विबुहेणं देवविजएणं ॥ 13 ॥ " यतिश्रीविवेकविजय सत्कोदय पुरस्थभाण्डागारस्य सीमन्धर स्वामिविज्ञप्तिस्तवनप्रान्ते निम्नलिखितोल्लेखो वर्तते - 66 संवत् 1694 वर्षे माह सुदि 12 बुधे वाल्हीग्राममध्ये मुनिकेस (श)त्र लिस (खि) तं ॥ गणिश्रीदेवविजयजी तत्शिष्यगणिदीपविजयवाचनार्थं " अत्र कान् देवविजयानुद्दिश्योल्लेखोऽयमिति न ज्ञायते । लींबडीज्ञानमन्दिरसत्कहस्तलिखितप्रति सूचिपत्रे निम्नलिखितग्रन्थविधायकानां देवविजयेति नाम दृश्यते, परन्तु तेषामभिज्ञानार्थे विशिष्टसाधनानामावश्यकता ( 1 ) अढार नात्रानी सझाय ( saM0 1618 ), ( 2 ) एकादशीस्वाध्यायः, ( 3 ) चन्दनबालास्वाध्यायादिः (saM0 1620 ), ( 4 ) दादापार्श्वनाथस्तवनम्, (5) नेमिजिनस्तवनम्, ( 6 ) पञ्चमीस्वाध्यायः, ( 7 ) सीमन्धरस्वामिचैत्यवन्दनम्, (8) अष्टकर्मचूर्ण तपःस्वाध्यायः । * श्रीशङ्केश्वरपार्श्वस्तवने एकादशी गाथा यथा 66 सत्तर सत्तावीस 1727 संवच्छरे हो लाल सुदि माधव गुरुवार सा. तेरस दिन प्रभु वीनव्यो हो लाल देवविजय जयकार sA0 Page #104 -------------------------------------------------------------------------- ________________ सुमिराजकृतायाः] भूमिका मुनिविनयविजयलिखितं सादडीनगरे कल्याणमस्तु" * श्रीनेमिजिनस्तवनान्ते एकादश्यां गाथायां निर्देश एवम्" नेमि राजुल बिहुं शिवसुख मिलिआ हिलि मिलिआ हो हेजे हिलिआ हो यदुपतिराय वाचक देवविजय सुखकारी श्रीविजय नित जयकारी हो य." 'जैन गूर्जरकविओऽसंज्ञके पुस्तके (449तमे पृष्ठे ) उल्लेखोऽयम् "संवत् 1724 वर्षे भाद्रवा सुदि 8 शुक्रे श्रीमत्तपागच्छे भट्टारकश्री21श्रीराजविजयसूरीश्वरराज्ये सकलपंडितसभाशृंगारहारभालस्थलतिलकायमाणपंडितश्रीश्रीदेवविजयगणिशिष्यपंडितोत्तमपंडितप्रवरपंडितश्री5श्रीतेजविजयगणिशिष्यपंडितश्री3श्रीखिमाविजयगणिशिष्यमुनिसुरविजयेन लिखितं श्रीसादडीनगरे श्रीचिंतामणिपार्श्वनाथप्रसादात् स्वयं वाचनार्यमिति shreyH|" एतदुल्लेखत्रये के देवविजया लक्ष्यीकृता इति निर्णीयन्तां निर्विशेषविशेषः । ___ श्रीजिनप्रभसूरिकृत श्रीअजितनाथ स्तवनस्य दक्षिणविहारिमुनिरत्नश्रीअमरविजयसत्कप्रतिप्रान्ते वर्ततेऽयमुल्लेख: "पं. देवविजयगणिलिखितम् , सभागृङ्गारहारमुनिज्ञानविजयपठनार्थमिति भद्रम् । " भत्र के इमे देवविजया इत्यन्वेषयन्तु इतिहासज्ञाः । भावक भीमसीह माणक द्वारा प्रसिद्धिं नीते भक्तामरस्तोत्राभिधे ग्रन्थे (pR0 157) निम्नलिखिते उल्लेखे "विजयदेव मूरिद पटधर, विजयसिंह गणधार ॥ सीस इणि परें रंगें बोले, देवविजय जयकार ॥ जे नर भक्ति भाव उदार ॥ 5 ॥ संवत् सतर त्रीस ( 1730 ) वर्षे, पौष शुदि सित वार ॥ तेरशी दिन मरुदेवीनंदन, गायो सब सुखकार ते नर लच्छीके भरतार ॥ je0 ॥ 6 ॥ " -देवविजयेति नाम वर्वति, परन्तु इमे प्रस्तुता न सम्भवन्ति श्रीविजयसिंह विनेयत्वात 1730तमवैक्रमीयहायनोल्लेखाच । इदमुक्तं भवति यदुत यदि श्रीदेवविजयैः विंशतिवर्षीयैः रामायणं निर्ममे इति स्वीक्रियते तहि वर्षेऽस्मिन् तेषां वयः शतप्रायं भवति । वाचकवर्यश्रीकल्याणविजयगणिशिष्यरत्नश्रीधर्मविजयवाचकेभ्योऽभ्यासं कृत्वा पैः श्रीजयविजयैः शोमनस्तुतिवृत्तिळरचि तैरेव कल्याणविजयगणिराससमेतहीरधिजयसूरिपुण्यखाणिसझायेति कृतिद्वयं गर्नरगिरायां गुम्फितमुत अन्यैः सरशनामधारिभिरिति सन्देहदोलारूढम् । तत्र च हेतुरयम्-- 1655नमे वैक्रमेऽब्दे आश्विन शुक्लपञ्चम्यां विरचिते कल्याणविजयगणिरासे तत्कर्तृ. Page #105 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिकायाः [ श्रीशोमनश्रीजयविजयैः कल्याणविजयपादपग्रसेवा प्रार्थिता, न तु श्रीदेवविजयचरणकमलस्येति प्रतीयते निम्नलिखितपत्यवलोकनेन "संवत सोल पंचावन (1655) वत्सर आसो मास रे शुद्ध पख्य(क्ष) पंचमि दिने, रचीओ अनोपम रास रे जगि जयवंता कल्याण, पूरो मनह जगीस रे सेवा चरणकमल तणी मागे जयविजय शीश रे । " 'हीरविजयसूरिपुण्यखाणिसज्झायनाम्नि गूर्जरकाव्येऽपि कल्याणविजयपाचकानां शिष्यत्वं सूचितं त्त्क्त्भिः। तथाहि "सिरि कल्याणविजयवाचक प्रति दीठइ मन मोहै तास सीस जयविजय भणई ए पूरु मनह जगीस" परन्तु शशिरससुरपति( 1664 )प्रमिते वर्षे सम्मेतशिखरतीर्थमालायाः कर्तारः श्रीजयविजयाः प्रस्तुतस्तुतिवृत्तिकारा इति मनने न चैतावान् सन्देहः । यतस्तत्र श्रीकल्याणविजयगुरुचरणप्रसादात् बोधप्रकाशोऽजनि श्रीजयविजयानामिति सूचितम्, अर्थात् श्रीधर्मविजयवाचकस्याने श्रीकल्याणविजयानां विद्यागुरुरूपेणोल्लेखः । यथाहि " श्रीकल्याणविजय गुरुचरण प्रसादै हुओ मुझ बोधप्रकाश जयविजय विबुध इम जंपइ सुख अनंता सो पावर " श्रीसमतिविजयशिष्यश्रीरामविजयकृते श्रीशान्तिजिनरासे प्रान्तप्रशस्ती श्रीधर्मविजयामन्तेवासिरूपेण येषां श्रीजयविजयानां नामनिर्देशः कृतः त एव प्रस्तुतवृत्तिकारा इति प्रायः निश्चीयते । सा प्रशस्तिरेवम् " श्रीगुरु हीर मरिसर शिष्य कल्याणविजय उवज्झाय पुरंदर दिन दिन चढती जगीसा शा रखानंदन सोभागी साचो वड वैरागी संमति अरथ विचार सदगुरु साचो शुभमति रागी. मात पूंजी बाइ कुखे जायो, नामे नव निधि था, पाचक धर्मविजय वर तेहना, दीपे अधिक सवाइ. तस अंतेवासी गुणए भरिया, बोल न बोले विरुआ, श्रीजयविजय विबुध श्रुत दरिया, पालें सुधी किरिया. तस पदपंकज भमर सरीसा श्रीशुभविजय कवीशा, तस चरणाबुज सेवक सुंदर शुभ किरिया गुणशूरा. 1 एतेषां पाण्डित्यं प्रकटीभवति तत्कृतलक्ष्मीसागरसूरिरास-चोवीसी-उपदेशमालावृत्तिप्रमुखग्रन्थावलोकनेन 2 अयं ग्रन्थो निरमायि 1785 तमेऽब्दे वैशाखशुक्लसप्तम्यां गुरुवासरे अमदवादानगरे । Page #106 -------------------------------------------------------------------------- ________________ भूमिका मुभिरामाया] श्रीगुरु सुमतिविजय उपगारी, प्रतपो कोडी वरीशा से श्रीगुरु महिमानिधि संनिधि रास रसिक में विपाया शांति प्रभु गुणराशि भणतां, नव निधि आनंद पाया" अमेनेदमपि स्फुटीभवति यत् श्रीजयविजयानां श्रीशुमक्जियमामा शिष्या, थीमुमतिविजयनामा पशिष्यश्च । व्योमरसरतिचन्द्र( 1660 )प्रमिते वर्षे पैक्रमीयार्के आश्विनशुक्लपूर्णिमाया गिरिपुरवागडमध्ये गुम्फितं गूर्जरगिरायां शुंकनचोपाइ( शकुनचतुष्पादिका )नामकं काव्यं श्रीजयविजयैः प्रस्तुतत्तिकारैः इति प्रशस्तिप्रान्तगतनिम्नलिखित-- " (शुकनदीपिका चउपइ नाम, शुकनार्णवाहि ए ठाम; अथवा वसंतराजनी साख, शैकनोद्धार भाखीए भाख. 340 एतला ग्रंथ जोइने कही, अल्पबुद्धि करी जे में कही; जमा न जोडथो अक्षरबंध, वर्णमात्र नवि जाण्यो संबंध, 341 साचो करज्यो जाण सुजाण, पंडित आगल अर्छ अजाण; शुकन समुद्र न लाभे पार, चंच भरी कीधो उद्धार ), व्योम रस रती (ऋतु) चन्द्र (1660) वखाण, संवत्सरए हीयडे आण; सरद ऋतु जे आसो मास, राका पूर्ण चंद्र कलावास. विबुधमुख्य दक्ष आणीये, पंडित देवविजय वखाणीये; तास सीस कर jor3I कहे, शुकन सुणतां सवि सुख कहे, ए भणतां सवि लहै ऋद्धि, ए भणतां पांमीजे वृद्धि जयविजयने परमानंद, भणतां गुणतां सदा आणंद." -पतिभेक्षणेन च प्रमाणीभवति उल्लेखः । ( धनुचिह्नान्तर्गतेनोल्लेखेन वायसे कवीश्वराणां लघुता अन्यान्यग्रन्थविलोकनपिपासा c|) 1 एसजिज्ञासुमिदृश्यतामानन्दकाव्यमहादधेः सप्तमं मौक्तिकम् । 2बुनिश्रीजिमविजयसङ्ग्रहितप्रशस्तिसङ्ग्रहे" सारं गरीयः शकुनार्णवेभ्यः, पीयूषमेतद् रचयाञ्चकार । माणिक्यसूरिः सुगुरुप्रसादाद्, यत्पानतः स्याद् विबुधप्रमोदः ॥ 42 ॥ वसुवह्निवह्निचन्द्रे (1338)-वाश्वयुजि पूर्णिमातिथौ र्चित्ः। शकुनानामुद्वारोऽभ्यासवशादस्तु चिद्रूपः ॥ 43 ॥ श्रीअजितसिंहसूरीणा-मन्तेवासिना कृत्ः। माणिक्यसूरिणोद्धारः, शकुनानां परिस्फुटः ॥ 44 ॥ -संवत् 1544 वर्षे फाल्गुनसुदि 12 रविवासरे मांगल्यपुरघरे मु. सोममूर्तिलिखितं " Page #107 -------------------------------------------------------------------------- ________________ स्तुतिचतुविशतिकायाः [श्रीशोमनएतस्य प्रथमाध्यायसमाप्तौ तु अयमुल्लेखः " पंडित देवविजय केरो सीस, बोलि भाणुजय नामें सीस; दुर्गा शकुन उदधि नहि पार, संखे कीधो उद्धार." उपरितनपङ्क्तिप्रेक्षणेन समुपतिष्ठति शङ्का यदुत 'शकुनचतुष्पादिका रचयितारः श्रीमाणुजयाः श्रीजयविजया एवान्ये वा। महोपाप्याध्यायश्रीविनयविजयगणिभिः श्रीविजयदेवसूरीनुद्दिश्य लिखिते विज्ञप्तिपत्रे (विज्ञप्तित्रिवेण्याः प्रस्तावनायां 29तमे पृष्ठे ) अयमुल्लेखः " जयविजयनामधिज्जा वेलाउलवंदिरे ठिआ विबुहा । __ अमरविजयेन मुनिना युक्ता मुनिवृद्धिविजयेन ॥ 92 ॥ " अत्रत्याः श्रीजयविजया अपि के इति निर्न्नीय्न्तामितिहास्ज्ञ्यैः। यदा श्रीअकब्चरक्ष्मापत्यामन्त्रणपुरस्सरं पादशाहमिलनार्थ श्रीविक्रमात् 1639प्रमिते वर्षे ज्येष्ठकृष्णद्वादश्यां जाग्रद्भाग्यसेवधिः प्रियागमविधिश्चारित्रिणां चावधिः गुरुहीरहीरविजयसूरयः सप्तषष्टिमुनिवरपरिवृताः 'फत्तहेपुरसीक्री 'नगरे प्रविविशुः तदा कल्पदीपिकाकार: श्रीजयविजयास्तेषु मुनिवर्येष्वासन्निति समवगम्यते कविराजश्रीऋषभदासप्रणीतश्रीविजयहीरसरिरासान्तर्गतनिम्नलिखितपक्तिप्रेक्षणेन " फत्तेपुर भणी आवे जसें, अनेक पंडित पंठि तसें; जसविजय जयविजय पंन्यास, कल्पदीपिका कीधी खास." -आनन्दकाव्यमहोदधौ पञ्चमे मौक्तिके 108तमे पृष्ठे एतेषां पंन्यासपदवी प्रदत्ता श्रीहरिविजयसूरिभिः 1647तमे शरदि स्तम्भनतीर्थे । तत्र च एतत्पुस्तकस्य 170तमपृष्ठगतनिम्नलिखिताः पङ्क्तयः प्रमाणम् "हीर आव्या साहा श्रीमल्ल घेर, तिहां धन खरचीयां बहु पेर, साधतणी पोहोचार्3e आस, जयविजय कीधा पंन्यास, सडताले संवच्छरी रही, हीरविजय पछे चाल्या सही." 1677 प्रमिते संवत्सरे कल्पदीपिका यैः श्रीजयविजयैर्व्यरचि ते प्रस्तुतवृत्तिकारेभ्यो भिन्ना इति मान्यता नास्थानीया, कर्तृस्वहस्तलिखितपतौ श्रीजयविजयवाचकस्य महोपाध्याय1 + इयं प्रतिः वडोदरानगरस्य राजकीयमुख्यपुस्तकालये वर्तते । तत्र प्रारम्भिक उल्लेखस्तु यथा "महोपाध्यायश्रीविमलहर्षगणिगुरुभ्यो नमो नमः । " अन्तिमस्त्वेवम् " सुविहितमुनिवृन्दासेव्यमानांहिपद्मा जिनगुरुजनवाक्याराधनोद्भूतपद्माः । विजयिविजयसेनश्रीगुरोः प्रौढपट्टे विजयतिलकसंज्ञा जज्ञिरे सूरिचन्द्राः ॥ 4 ॥ Page #108 -------------------------------------------------------------------------- ________________ गमा मुनिराजकृतापाः] भूमिका श्रीविमलहर्षगणिविनेयत्वेनोल्लेखदर्शनात् । इयं कल्पदीपिका श्रीभद्रबाहुस्वामिसूत्रितकल्पसूत्रस्य टीका पूर्तते या श्रीविमलहर्षो तेषां पट्टेऽवदातद्युतिरुचिररुचिजित्वरैः शोभमाना रङ्गवैराग्यमुख्यविमलतरगुणैर्दत्तविश्वप्रमोदैः । निश्शेषाचार्यचक्रावनिरमणगणे सार्वभौमायमाना ___ राजन्ते श्रीसनाथाः सविजयविजयानन्दसूरीन्द्रमुख्याः ॥ 5 ॥ त्रिभुवनजनसेव्याः सर्वशास्त्राम्बुराशी जलधिशयनदेश्याः zrI'tapAgacchadhuryAH / विमलविमलहर्षा रेजिरे वाचकेन्द्राः ___ सकलगुणगरिष्ठाः प्राप्तभूरिप्रतिष्ठाः ॥ 6 ॥ तत्पादाम्भोजभृङ्गो बुधजयविजयः स्वस्य चित्तप्रमोद प्राप्त्यर्थ मग्धबट्याऽलिखदतिसगमां दीपिका कल्पसत्काम । वर्षे सप्तार्णवाङ्गद्विजपपरिमिते ( 1677 ) कार्तिके श्वेतषष्ठयां श्रीमत्पार्श्वप्रभावाजयत च सचिरं वाच्यमानेयमायः ॥ 7 ॥ प्रत्यक्षरं गणनया ग्रन्थे-'स्मिन् श्लोकसङख्यया । चतुस्त्रिंशच्छती जज्ञे द्वात्रिंशत्कलिता किल ॥ 8 ॥ विद्वद्वन्दशिरोमणिपण्डितवरभावविजयगणिमुख्यैः । इति श्रीकल्पदीपिकेयं समशोधि जिनागमे भक्तैः ॥ 9 ॥ श्रीकल्पदीपिका लिखिता च प्रथमादर्श स्वयं स्वशिष्यवृद्धिविजयगणिप्रार्थनया + +" 1"1650तमेऽब्दे प्रथमचैत्रमासपूर्णिमायां श्रीशत्रुअययात्राऽकारि श्रीविमलहर्षोपाध्यायैः पं. देवहर्षपं0धनविजय-paM0जयविजयप्रमुखशतद्वयमुनिवर्यपरिवारेण सार्धम्" इति ज्ञायते श्रीयुतजिनविजयसम्पादितस्य प्राचीन जैनलेखसंग्रहस्य द्वितीयविभागस्य 33तमलेखाङ्कात् । इमे श्रीविमलहर्षाः shriibhaavvijygurushriimunivimlgurvH| पण्डितवर्यश्रीयुतलालचन्द्रैस्तु तेश्रीविजय. तिलकसूरीणां प्रशिष्याः, श्रीविजयानन्दसूरीणां शिष्या इत्यसूचि आनन्दकाव्यमहोदधेः सप्ततमौक्तिके (pR0 123,124) पूर्वम् । परन्तु इमे पण्डितवर्या मह्यं निवेदयन्त्यधुना यदुत इमे श्रीविजयदानसूरीणामन्तेवासिनः यतः श्रीजयविजयैः सूरिपरिपाट्यां (पट्टावल्यां ) उल्लेखोऽयमकारि " सिरिसाहेग्गनिहाणो सूरिवरो विज्य्सेन्न्मुन्निप्व्रो। एगुणसट्टि(59)तमे पट्टे सोहम्मसामिसमो ॥ 23 ॥ तप्पट्टे सहि(60)तमो पट्टधरो विजयतिलयसूरीसो । माणु व्व भविअमाणसपंकयबोहत्थमुप्पन्नो ॥ 24 ॥ संपइ इगसट्ठि(61)तमो तप्पट्टे गणहरो विह्र्मान्नो। वायग-बह-जहजत्तो विजयानंदो जयह सरी ॥ 25 ॥ सिरिविजयदाणगणहर-सीसा वरवायगा भुव्न्न्पुज्जा। नामेण विमलहरिसा कुवाइमयदलणलद्धजया । / 26 ॥ Page #109 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिकायाः [श्रीशोमा पाध्यायशिष्यश्रीमुनिविमलशिष्यैः उत्तराध्ययनसूत्रवृत्ति-ध्याननिरूपणचोपाइ-म्पकमालाकयाशान्तिजिन-शलेश्वर-पार्श्वनाथस्तवमप्रमुखग्रन्थगुम्फितृभिः श्रीमावविजयवाचक (श्रीभानुविजयानां गुरुभिः ) sNshodhitaa। ___ जयेतिनाममुनिवरैर्जरभाषायां विजयसेनमूरिसझायसंज्ञकं काव्यं निरमायि इति ऐतिहासिकसज्झायमालायाः प्रथमे भागेऽवलोक्यते । पदैकदेशे पदसमुदायोपचारादिमे जयविजयाः प्रस्तुतवृत्तिकारा अपरे वेति मीमांसाभूमिमवतारयन्तु vishessjnyaaH। तप्पयपंकयमहुअरबुहेण जयविजयनामधएणं । सूरीणं परिवाडी संथुणिआ मंगलं दिसौ ॥ 27 ॥ " 1 श्रीरोहिणीनगरे विरचितेयं वृत्तिः सार्थ्यश्रीविजयहर्षमुनीश्वरसाहाय्येन 1689 तमेऽब्दे । उक्तं च प्रशस्तौ तै: " तेषां शिष्याणुरिमा भावविजयवाचकोऽलिखद् वृत्तिम् । स्वपरावबोधविधये स्वल्पधियामपि सुखावगमाम् । / 19 ॥ निधि-वसु-रस-वसुधा( 1689 )मितवर्षे श्रीरोहिणीमहापुर्याम् । सोऽस्याः प्रथमादर्श स्वयमेव प्रापयत् सिद्धिम् ॥ 20 ॥ " 2 एतद्रचनासमयः 1696तमो वर्षः (चैत्रकृष्णदशमीरविवासरः स्तम्भनतीर्थे ) / एतदवगम्यते प्रशस्तिसङ्ग्रहगतध्यानस्वरूपनिरूपणप्रबन्धस्य निम्नलिखितप्रशस्तिप्रेक्षणेन "श्रीविमलहर्ष उवझाय श्रीमुनिविमल सकलवाचकशिरोमणि विराजइ; सीस तस भावविजयो भणइ सेवीइ ध्यानसुरतरु सदा सिद्धि काजइ. ध्यान0 11 वर्षघर-निधि-सुधारुचिकला ( 1696) वछरै चैत्र वदि दसमी रविवार संगै; भ्यान अधिकार अविकार सुखकारगो 'खंभ' नयरई रच्यो चित्त रंगई. ध्यान0 12" एतद्रचनासमयः 1708तमोऽब्दः । मुद्रापितेयं कथा श्रीआत्मानन्दसंसदा । 4 श्रीभावविजयवाचकाः प्रखरपण्डिता अन्यान्यग्रन्थसंशोधका इत्यवगम्यते श्रीषिनवषिजयोपाध्याय. कृतलोकवकाशस्थ प्रान्तप्रशस्तिगतनिम्नलिखितपद्यावलोकनेन "उत्तराध्ययनवृत्तिकारकैः सुष्टु भावविजयाख्यवाचकैः । सर्वशास्त्रनिपुणैर्यथागमं ग्रन्थ एष समशोधि सोयमैः ॥ 31 ॥ " एमिः श्रीविनयविजयगणिकृता सुबोधिकानाम्नी कल्पसूत्रवृत्तिरपि संशोधिता । ___अपरेऽपि तपागच्छीयाः श्रीभावविजया वर्तन्ते इत्यवगम्यते लींचभाण्डागारस्य अभिधामचिन्तामणिप्रतिप्रान्तस्थनिम्नलिखितोल्लेखावलोकनेन "संवत् 1744 वर्षे वैशाष वदि 6 शनिवारे । श्रीपत्तनपुरे सकलभद्वारकपुरन्दरभट्टारकश्रीश्रीश्री17श्रीहीरविजयसूरीश्वरतच्छिष्यपण्डितप्रवरपं0श्रीपश्रीशुभविजयग(जि)paM0 श्रीभावविजयग(णि)शिष्यपं0ऋद्धिविजयग(णि)शिष्यचतुरविजयल(लि)खितं शिष्यमुनिविवेकविजयपठनार्थम् । " 5 " अष्टापदनी यातरा फल पामि हो भाबहं भणी मास्के। श्रीभावविजय उवज्झायनो भाण भासई हो फलई सघली आशके ॥ 23 ॥ " इत्यष्टापदस्तधनप्रान्तस्थोल्लेखदर्शनेन श्रीभावविजयानां भानुविजयः शिष्यः इति प्रतिभाति । Page #110 -------------------------------------------------------------------------- ________________ मुनिराजकृतायाः] भूमिका अपरच्च जयविजयेतिनाम्ना विश्रुता अन्येऽपि कतिपया मुनीश्वराः सन्ति, परन्तु ते प्रस्तुतटीकाकाराद् भिन्नाः। तत्र तु श्रीशान्तिमरिकृतजीवविचारस्य श्रीपाठकरत्नाकररचितवृत्तिमान्तप्रशस्तिगतनिम्नलिखितपद्यसार्धद्वयं प्रमाणम् " आयो वाचकसेनधीनपटुधीर्यो मन्त्रविद्याऽग्रणी रन्योऽभून्महिमाग्रलाभसहितः पुण्यश्रिया संहितः ॥ 8 ॥ सुगुणगणिस्तृतीयः सरलमतिः kushlsiNhnaamaa'nyH| विरव्यातचन्द्रवर्धनगणिरप्यासीत् क्रमेण ततः ॥ 9 ॥ तेषां शिष्यत्रितयं समजनि जगतीतले विदितविद्यम् । / श्रीमेघनन्दन-दयानन्दन-जयविजयनामानः ॥ 10 ॥ " किश्च श्रीविजयहंसगणिशिष्यपं0 जयविजयगणयोऽपि अन्ये । एभिः पर्यन्ताराधनाप्रतिरलेखिं । 'zrIvijayaprabhasUrisajjhAya'kartAraH श्रीजयविजया अप्यपरे, पण्डितश्रीगुणविजयानां शिष्यत्वात् । ____एवं वैक्रमीयसप्तदशशताब्या 1661 तमे वर्षे संमेतशिखरतीर्थमालाविधातारा, 1655 तमेऽब्दे कल्याणविजयगणिरासरचयितारः, हीरविजयमूरिपुण्यखाणिसझायकर्तारः, विजयसेनसूरिसझायप्रणेतारो जयविजयाः एकैव व्यक्तिर्भिन्ना वा स्युः, परन्तु 1670तमे शरदि सप्ततिस्थानकवृत्तेः धर्मरत्नमञ्जूषायाश्च संशोधनेन यैः श्रीदेवविजयानां साहाय्यं कृतं ते तु प्रस्तुतवृत्तिकाराः शकुनचउपाइरचयितार एवति कथने का सन्देहः । श्रीजयविजयगणिभिलिखिताः प्रतयः प्रो. पिटर्सन( 1892-95 )रिपओण्र्टगतसङ्ग्रहणीप्रतिलिखिता श्रीशोभनस्तुतितिकारैरित्यवगम्यते निम्नलिखितोल्लेखात् " संवत् 1668 वर्षे फाल्गुनमासे कृष्णपक्षे नवम्यां तिथौ रविवासरे लिखितेयं प्रतिः सकलकोविदकुलालङ्कारहारपण्डितप्रकाण्डश्री 5 श्रीदेवविजयगणिचरणवरपुण्डरीकपरिचरणप्रवणान्तःकरणमधुकरेण गणिना जयविजयेनेति श्रेयः" ____ डओं0भाण्डारकर( 1884-87 )रिपओण्र्टगतशैक्षोपस्थापनविधिप्रतिरपि लिपीकृतैभिरित्यवबुध्यते निम्नलिखितोल्लेखात्-- " सकलपण्डितपुरन्दरापुरन्दरायमाणपण्डितश्रीपश्रीदेवविजयगणिचरणाम्पुजचश्वरीकेण 1 एतदवगम्यते उदेपुरस्थगोडीजीभाण्डागारसत्कातिप्रान्तस्थेन निम्नलिखितोल्लेखेन " संवत् 1678 वर्षे कार्तिक शुदि अष्टमी दिने बृहस्पतिवारे श्रीधाणुरानगरे paM0श्रीविजयहंसगणीशिष्यपं0 जयविजयगणिना लिखिता|" Page #111 -------------------------------------------------------------------------- ________________ स्तुप्तिचतुर्विंशतिकायाः [श्रीशोभनगणिना जयविजयेन लिखितं ॥ संवत् 1671 वर्षे आश्विनासित 8 दिने । श्री ईदलपुरनगरे........" लीबडीभाण्डागारसत्का ऋषिमंडलप्रतिरपि लिखिताऽमीभिरिति ज्ञायते निम्नलिखितोल्लेखात् " संवत् 1673 वर्षे पौषासितद्वादशीतिथौ बुधवासरे सकलपण्डितमण्डलीमुकुटायमानपण्डितश्री5श्रीदेवविजयगणिचरणारविन्दचञ्चरीकायमान(ण) जयविजयगणिना लिखितेयं प्रतिरिति" श्रीजयविजयगणीनां शिष्यादिपरिवारः विबुधवरश्रीजयविजयगणीनां श्रीशुभ विजयनामा शिष्यः श्रीसुमतिविजयावः प्रशिष्यः, श्रीरामविजयाभिधस्तेषां शिष्यस्य प्रशिष्य इति प्राग् ( pR064 ) निर्दिष्टम् । अत्र तु तेषां मेरुविजयाभिधानोऽपरः शिष्य इति सूच्यते । तत्र 'gajasukumAla'sajjhAyapramukhagUrjarakRtayaH प्रमाणम् । तथाहि "जे मुनि उपसम एणी परे आदरेजी ते लहे अविचल शिवसुखवास रे । बुध जयविजय तेणे सुपसाउलेजी मेरुविजयनी पुंगी आश रे ॥ 14 ॥ " अपरश्च सज्झायमालायां 225तमे पृष्ठे " श्रीअकबर पुर माहे रही, कीधो एह सझाय । संवत सत्तर कर 1702 श्रावण मासे, व्रत पालता रे दुःख दुरित पलाय के ॥ 38 ॥ श्री देवविजय पंडितवरु, श्रीजयविजय बुधराय । तस शिष्य मेरुविजय कहे व्रत पालतां रे नवनिधि घरि थांय के ॥ 29 ॥ -नववाडनी सझायेति संज्ञकायां गूजेरकृती 1 अनेनावगम्यते यदुत एतावत्संवत्सरं यावत् तु तेषां सत्तायाः स्म्भाव्ना। 2 चुनीजी( काशी )भाण्डागारस्य भगवतीसूत्रस्तबुकविवरणप्रतिप्रान्तस्थनिम्नलिखितोल्लेखगता इमे एव अन्ये वेति गवेषणीयमितिहासज्ञैः___"संवत् 1802 वर्षे शाके 1667प्रवर्तमाने ज्येष्ट( 8 )वदि 14 तिथौ रविवारे सकलपण्डितशिरोमणिपण्डितश्रीजयविजयगणिशिष्यश्रीविजय(?)गणिपण्डितश्रीधीरविजयगणिभाग्यविजयेन लिपीकृतं श्रीपद्मावतीनगरे महाराजाधिराजश्रीअभैसिंहजीविजय( यि )राज्ये । " 3 एतेषां शिष्यनामावगम्यते श्रविजयधर्मसूरिसङ्कलिते प्रशस्तिसङ्कहे राजप्रश्नीयोपाङ्गान्ते निम्नलिखितोल्लेखात् "संवत् 1724 वर्षे भाद्रपदासितैकादश्यां तिथौ भौमवासरे पुष्यनक्षत्रे सकलपण्डितमण्डलीमण्डनैकमुकुटायमानपं0श्रीजयविजयगाणिशिष्यपण्डितश्रीमेरुविजयगणिचरणारविन्दचञ्चरीकायमाणमानसेन गणिना दर्शनविजयेन । ' श्रीमरुविजयनामधेया अन्येऽपि मुनिवरा अभूवन् । तजिज्ञासुभिदृश्यतां पण्डितावतंसश्रीमेरुविजयगणिकृतश्रीचतुर्विंशतिजिनानन्दस्तुतीनां मदीया भूमिका (pR025-26)| 4 1934तमेऽब्दे अमदावादस्थ TAimsa'mudraNAlaye मुद्रिते उत्तमचंद-केशवलाल-सांकलचंदद्वाराप्रकाशिते सज्झायमालासंज्ञके ग्रन्थे गजसुकुमालसज्झायस्य पृष्ठाङ्कः 453तमः । Page #112 -------------------------------------------------------------------------- ________________ सुमिराजकृतायाः ] भूमिका 71 अनेनदमपि प्रतीयते यदुत श्रीमेरुविजयसत्ता समयः वैक्रमीयाऽष्टादशशताब्दी । ईरियावही सज्झाय- मेतार्यमुनिसझाय- नंदिषेणमुनिसज्झायसंज्ञकानि गूर्जरकाव्यानि एतत्कर्तृकाणि । तभ नंदिषेण मुनिसज्झायप्रान्ते ( pR0 432) निगदितं तै: " जयविजय गुरु सीस, तस हरख नमे निश दीस, मेरुविजय इम बोले, एहवा गुरुने कुण तोळे -- अनेन हर्षविजयनामाऽन्योऽपि विनेयः श्रीजय विजयानामिति ज्ञायते । जागरू 1 - 3 प्रेक्ष्यतामुपर्युक्तायां सज्झायमालायाम् ( pR073, 423 )-- 'इम जे इरियावहि पडिक्कमे, शिवरमणी ते साथे रमे 66 श्री जयविजय गुरुनो शीश, मेरुविजय ते नामे शीस " 16 " पंडित जयविजय केरो मेरु नमे रिषिराज एवा महामुनिवरने नामे, लहिए अविचल राज " 15 Page #113 -------------------------------------------------------------------------- ________________ श्री सिद्धिचन्द्रगणिवृत्तान्तः 76 अथ द्वितीयवृत्तिविरचयितारः कविकुञ्जराः कुन्देन्दुकीर्तयः श्रीसिद्धिचन्द्रगणयः कां मेदिनीमण्डली कदा च स्वचारित्रपवित्रतया पावयामासुरिति जिज्ञासमानस्य जिज्ञासा तत्कृतवृत्तिप्रारम्भप्रतिष्ठितपद्यपञ्चकप्रेक्षणेन प्रशाम्यति । तथाहि " अस्ति श्रीमदखण्डपाठकगणप्राप्तप्रतिष्ठोन्नतिभूपाला विन्द्यमानचरण: श्री भानुचन्द्रो गुरुः । यत्कीर्तिर्भुवनाङ्गणे गुणगणच्छन्ने न मान्ती पुनः भ्रा ( घा 1 )तुः कर्णगताऽकरोदभिनवब्रह्माण्डयाच्चामिव ॥ 1 ॥ यदुपदेशवशेन मुदं वहन, निखिलमण्डलवासिजने निजे । मृतधनं च करं च स जीजिआऽभिधमकब्बर भूपतिरत्यजत् ॥ 3 ॥ तस्यान्तेनिलयी विधेयजगतीलोकः स्मरो मूर्त्तिमान् विद्वद्वृन्दगजेन्द्र तर्जनहरिः श्रीसिद्धिचन्द्रोऽस्ति सः । यत्कीर्तिं भुजगाङ्गन्नावलिभिरुद्गीतां समाकर्णयन आनन्दामृत पूर्ण कर्णकुहरः शेषः सुखं खेलति ॥ 4 ॥ परेषां यद्दूरे हृदयसरणेरस्ति तदिदं घधानानामष्टोत्तरशतकमालोक्य मुदितः । महाराजः श्रीमान कबरनृपो यस्य सहसा विख्यातामाख्यां सपदि विदेधे पुस्फुहमिति ॥ 5 ॥ बालबोधकृते तेन, परोपकारशालिना । संक्षिप्ता क्रियते वृत्तिः, शोभना शोभनस्तुतेः ॥ 6 ॥ " अनेन स्फुटीभवति यदुतेमे परोपकारिशिरोमणयः श्रीसिद्धिचन्द्रगणयः कविकोटि 1 एतत्पद्येनावगम्यते यदुत श्रीसिद्धिचन्द्रगणिभिः निजलघुताया निर्देशं विहाय सौवं पाण्डित्यं प्रकटीकृतम् । एषा पद्धतिर्दोषात्मिकेति मन्यमानैः मीमांसामेदिनीमवतार्यतां श्रीमद्वाग्भटैर्यदुक्तं स्वप्रशंसायां काव्यानुशासनस्य स्वोपज्ञालङ्कारतिलकवृत्तौ । तच्चेदम् " विनिर्मिताने कनव्यभव्यनाटक च्छन्दोऽलङ्कारमहाकाव्य प्रमुख महाः बन्धबन्धुरोऽपारतर शास्त्रसागरसमुत्तरणतीर्थायमानशेमुषीसमभ्यस्त समस्तानवद्यविद्या विनोद कन्दलित सकल कलाकलापसम्पदुद्भटो महाकविः (श्रीवाग्भटो - भीष्टदेवतानमस्कारपूर्वकमुपक्रमते । ) " 2 छन्दोभङ्गनिवारणार्थे पदविनिमयः । Page #114 -------------------------------------------------------------------------- ________________ मुनिराजकृताया भूमिका कोटीरश्रीमानुचन्द्रोपाध्यायानां शिष्यवर्या विद्वदुर्गा अष्टोत्तरशतावधानकर्मकर्मठाः समकालीनसम्राश्रीअकबरप्रदत्त पुंस्फुरफ)हमिति बिरुदमण्डिताश्च । तेषां वाचकश्रीभानुचन्द्रान्तेवासित्वं मुनितारकतारकपतिश्रीहीरविजयसूरीश्वरसहाध्यायिश्रीसकलचन्द्रोपाध्यायशिष्यरत्नश्रीसूरचन्द्रपंन्यासमशिष्यत्वं च स्पष्टीभवति तद्गुरुवरकृतकादम्बरीवृत्तिप्रारम्भगतनिम्नलिखितपद्यावकोकनेन " श्रीमत्तपःपक्षसहस्रदीधितिः, श्रीहीरसरिः समभून्महोदयः । यद्वक्त्रसौन्दर्यगुणं विलोकयन्, ययौ सुरौघः किमु निर्निमेषताम् ? ॥ 6 ॥ अनन्यसौजन्यगुणैगरीयान्, विशिष्टशिष्टाचरणैर्वरीयान् । तत्पट्टपाथोनिधिपूर्णचन्द्रो, विराजते श्रीविजयादिसेनः ॥ 7 ॥ तत्पट्टोदयचूलाव-लम्बिपूर्णेन्दुसन्निभः श्रीमान् । श्रीविजयतिलकमूरिभूरिगुणैर्भूषितो जयति ॥ 8 ॥ तत्सम्पदाये प्रथितप्रभावो, बभूव दान्र्स्सिर्तिप्र्सिद्ध्ः। यदीयवैराग्यका प्रवक्तुं, प्राप्तो गुरुः किं हरिसविधानम् ? ॥ 9 ॥ तद्दीक्षितानेकविनेयवर्ग-मुक्तालतामध्यमणिप्रकारः । श्रीवाचकेन्द्रः सकलादिचन्द्रो, बभूव vishvaadbhutvaagvilaasH|| 10 // श्रीसूरचन्द्रः समभूत् तदीय-शिष्याग्रणीन्यायविदां वरेण्यः । यतर्फयुक्त्या त्रिदिवं निषेवे, तिरस्कृतश्चित्रशिखण्डिजोऽपि ॥ 11 ॥ तदीयपादाम्बुजचश्चरीको, विराजतेऽद्धा हरिधीसखाभः । / श्रीवाचकः सम्पति भानुचन्द्रो, ह्यकब्बरक्ष्मापतिदत्तमानः ॥ 12 ॥ श्रीशाहिचेतोऽजषडङ्घ्रितुल्यः, श्रीसिद्धिचन्द्रोऽस्ति मदीयशिष्यः । 'कादम्बरी 'वृत्तिरियं तदीय-सनोमुदे तेन मया प्रतन्यते ॥ 13 ॥ " 1 श्रीविजयप्रशस्ति( sa0 9, zlo0 28 )टीकाऽवलोकनादवगम्यते यदुत 1639तमे विक्रमार्के ज्येष्ठकृष्णत्रयोदश्यां फतेहपुरप्रवेशसमये श्रीहीरविजयसूरीश्वरैः सार्धं ये त्रयोदश मुनीश्वरा आसन् तेषु श्रीशान्तिचन्द्रनामा मुनीश्वरो नृपमनोरञ्जकोऽष्टोत्तरशतावधानविधायक आसीत् । 2 एतदर्थमवलोक्यतां पृष्ठम् 78 / / 3 एमिरुपाध्यायैः निरमायि नानाकृतयो गूर्जरगिरायामिति ज्ञायते ऽजैनगूर्जरकविओऽसंज्ञकात् पुस्तकात् (pR0 275-284) / 4 इदमपि विचित्रं यथा महाकविश्रीवाणभट्टतत्तनयाभ्यां प्रणीता कादम्बरी तथा तट्टीका श्रीभानुचन्द्रोपाध्यायतच्छिष्यरत्नश्रीसिसिचन्द्रगणिभ्यां विनिर्मिता अर्थात् पितृपुत्रकृतकाव्यस्य वृत्तिळघायि गुरुशिष्याभ्याम् । Page #115 -------------------------------------------------------------------------- ________________ स्तुतिचतुविशतिकायाः [श्रीशोमनविद्वधुरन्धराणां मुनिपुरन्दराणां श्रीसिद्धिचन्द्रगणीनां पद्शास्त्रविज्ञता फारसीभाषानिपुणता पुस्फुरष्फ)हमिति विरुदधारिता च सविशेष समर्थ्यते तत्कृतभक्तामरस्तोत्रवृत्तिमारम्भिकनिम्नलिखितपद्य: "कर्ता शतावधानानां, विजेतोन्मत्तवादिनाम् । वेत्ता षडपि शास्त्राणा-मध्येता फारसीमपि । अक्ब्र्सुर्त्रान्न्-हृद्याम्बुज्स्स्त्त्प्द्ः। दधानः षुश्फहमिति, विरुदं शाहिनार्पितम् ॥ तेन वाचकचन्द्रेण, सिद्धिचन्द्रेण तन्यते । भक्तामरस्य बालानां, वृत्तिव्युत्पत्तिहेतवे ॥ एतस्यां श्रीभक्तामरवृत्तौ श्रीसिद्धिचन्द्रगणिभिः स्वप्रणीतवृद्धप्रस्तावोक्तिरत्ना. करात् कानिचित् पद्यानि उल्लेखितानि । निदर्शनार्थमवतार्यते पद्यत्रितयम् " उस्कूजन्तु वटे वटे बत बकाः काका वराका अपि ___ क्रां कुर्वन्तु सदा निनादपटवस्ते पिष्पले पिष्पले । सोऽन्यः कोऽपि रसालपल्लवलवग्रासोल्लसत्पाटवः क्रीडत्कोकिलकण्ठकूजनकलालीलाविलासक्रमः ॥ वारां राशिरसौ प्रसूय भवती रत्नाकरत्वं गतो लक्ष्मि ! त्वत्पतिभावमेत्य मुरजित् जातस्त्रिलोकीपतिः । कन्दर्पो जनचित्तरञ्जन इति त्वन्नन्दनत्वादभूत सर्वत्र त्वदनुग्रहमणयिनी मन्ये म्ह्त्त्व्स्थितिः॥ गौरीशङ्करयोः सुतो विजयते स्वामी कुमारवती धतेऽद्यापि चतुर्मुखस्य तनया कौमारमेव व्रतम् । यल्लक्ष्मीपतिभूः प्रियाद्वययुतोऽनलोऽपि संसेव्यते ___ तन्मन्ये कमले ! त्वदाश्रयवशात् सर्वोऽपि मान्यो ज्ञ्ः॥" अनेनावसीयते वाचकचन्द्राणां श्रीसिद्धिचन्द्रगणीनां प्रखरपाण्डित्यं परन्तु तेषां यावनीभाषामगुणितनिःशेषग्रन्थज्ञातृत्व-शाहिराजाध्यापकत्व-चारित्रनिश्चलत्व-गुरुवचनासक्तत्व-कादम्बरीकाव्योत्तरभागवृत्तिकारत्वादिविषयस्तु विशदीक्रियते तत्कृतैतवृत्तिप्रारम्भिकनिम्नलिखितपथैः 1 एतत्स्तोत्रप्रान्ते अन्यनत्थेषु च अष्टोत्तरशतावधानेत्युल्लेखो दरीदृश्यते । 2 एतत् पयं प्रेक्ष्यते श्रीभक्तामरस्तोत्रस्य षष्ठश्लोकवृत्तौ सुभाषितरत्नभाण्डागारे (pR0 236 ) च । 2-4 एते पये त्ववलोक्येते antimshlokvRttau| Page #116 -------------------------------------------------------------------------- ________________ मुनिराकृताया] भूमिका "मेरुः स्नात्रभवैः सकुङ्कुमपयापूरैः परीतोऽभवत् पीतस्तेन सुवर्णपर्वत इति ख्याति जगाम क्षितौ । देवीनृत्यविशीर्णहारमणिभिस्तारो गतस्तारका___धारोऽसाविति यजनिव्यतिकरः सोऽव्याद् वृकोषा)ङ्कः प्रभुः ॥ 1 ॥ श्रीमाळशान्तिः प्रभुरवतु वो गाढसर्वाङ्गबाधा __ यं राजश्रीः सुभगमभजत् किं नु यस्य प्रभोने ? / तद्रागोऽन्तःकरणमविशदू व्युष्टचेष्टाविशिष्टं वार्धिस्यन्दस्तटामव विषं भोगिचूडामणीवत् ॥ 2 ॥ जाग्रज्योतिरकब्बरक्षितिपतेरभ्यर्णमातस्थिवान् ___ 'सिद्धाऽट्रैः (2) करमोचनादिसुकृतं योऽकारयच्छाहिना । जीवानामभयप्रदानमपि यः सर्वत्र देशे स्फुटं श्रीमत्पाठकपुङ्गवः स जयताच्छीमानुचन्द्राभिधः । तैच्छिष्यः सुकृतैकभूमतिमतामग्रेसरः केसरी शाहिस्वान्तविनोदनकरसिकः श्रीसिद्धिचन्द्राभिधः । पूर्व श्री विमलाद्रिचैत्यरचनां दूरीकृता शाहिना विज्ञाप्यैव मुहुर्मुहुस्तमधिपं योऽकारयत् तां पुनः ॥ 4 ॥ यविन्या किल भाषया प्रगुणितान् ग्रन्थानशेषांश्च तान् विज्ञाय प्रतिभागुणैस्तमधिकं योऽध्यापयच्छाहिराट् । दृष्टाऽनेकविधानवैभवकलां चेतश्चमत्कारिणी चक्रेषु स्पृह(चक्रे पुष्फह)मेति सर्वविदितं गोत्रं यदीयं पुनः ॥ 5 ॥ प्रोचैः पञ्चसहस्रतुङ्गन्तुरगाश्रीसिन्धुरान् दुर्धरान् । दत्त्वा प्राग्भवसम्भवप्रणयतो धृत्वा करे यं जगौ । शाहिश्रीमदकब्बरक्षितिपतिस्त्यक्त्वा व्रतं दुष्करं श्रीमत्संयमयामिनीश ! वसुधाधीशोऽधुना त्वं भव ॥ 6 ॥ साक्षात् कन्दरूपः क्षितितलविदितो वाचकवातशक्रः स्मृत्वा वाक्यं गुरूणां गुरुवचनरतो भक्तिपर्वानगर्वात् । धीमान् षट्शास्त्रवेत्ता रचयति रुचिरां सज्जनैः श्लाघनीयां टीका कादम्बरीयां निजगुरुघटितां किश्चिदूनस्थितां स्ः॥7॥" 1-2 एते खलु अशुद्धस्थले । अशुद्धिपरिहारस्तु धनुश्चिह्नान्तर्गतवर्णद्वारा मया सूचितः । 3-4 एतत् पद्ययमलं दृश्यते मुद्रिते वसन्तराजशकुनशास्त्रे (zlo0 8,9) / Page #117 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिकायाः [श्रीशोभनएतेषामप्रतिमप्रतिभाशालिना श्रीसिद्धिचन्द्रगणीनां निष्कलङ्कितव्रतत्वं च वर्णितं श्रद्धावतंसकविराजश्रीऋषभदासैनिजनिर्मिते श्रीहीरविजयमूरिरासे (pR0 185-186 ) / तथाहि सिद्धचंद मुनिमा वडो, जिम मृगकुलमा सिण्ह्। जेणे जांगीर नर देखता, राखी सासन-लीह. मुनिवर रे सुंदर रे ॥ 1 ॥ भाणचंद-शिष्यसार, देवल पोखध राखीआ। वायो पाडणहार, भाणचंद-शिष्य सार. मुनि ॥ 2 ॥ सुर संगम वचने वळी, परीसहि न चल्यो वीर्। न चल्यो जई गिर बोलो, सिद्धचंद मुनिधीर. मुनि0 ॥ 3 ॥ गज रथ घोडा पालखी, आपुं ऋद्धि अनेक ! छोडी योग दुनी लीओ, लो हम जेसो भेख. मुनि0 ॥ 4 ॥ दोइ देव परीख्या करि, न चल्यो मेघरथ राय । सिद्धचंद मुनि नवि चल्यो, विनति करे पातशाय. मुनि0 ॥ 5 ॥ भय देखाड्यो पातशा, बांधो तुम सिरि पाग्। सूरत खूब ज नाहनी, अब कयसा बेराग ? मुनि0 / / 6 / / सिद्धचंद कहि पातशा, एक माग्या मुज देह । गुरि दीआ मुज भेखडी, ओ मत पछिआ लेय. मुनि0 ॥ 7 ॥ सूरगरी जेसा देखती, खुसी हुओ पातशाहि । नमि पाये नीवाजीओ, ऋषभदास गुण गाय. मुनिः ॥ 8 ॥ एतेषां करुणावरुणालयानां यतू परोपकारित्वमप्यत्र वर्णितं 185 तमे पृष्ठे तैः कवीश्वरैः, तत्तात्पर्यमेवम् एकदा बानपुरनगरे द्वात्रिंशचौरा हन्यमाना आसन् । तदा दयाचित्तैरेभिः पातशाहित आज्ञा गृहीत्वा तत्र गत्वा ते मोचिताः । अपरश्च जयदासजपो नामको वणिग् द्विपचरणमर्दनेन मार्यमाणोऽरक्षि तैः। ___ रूपतर्जितरतिपतिभिः प्रज्ञाप्रभावपरास्तशक्रसूरिभिर्वादिद्विपेन्द्रदर्पहरहरिभिः श्रीसिद्धिचद्धगणिभिर्न केवलं नाना टीका विरचिताः, किन्तु कोविदवृन्दचन्द्रनिजगुरुवर्यश्रीभानुचन्द्रकृतवसन्तराजशकुनंशास्त्रटीकाऽपि संशोधिता 'सरोही 'नगरनरपतिश्रीमानखयराजादेशमासाद्य । तत्र तदृत्तिप्रारम्भिकनिम्नलिखितपद्यानि प्रमाणम् Page #118 -------------------------------------------------------------------------- ________________ मुनिराजकृतायाः] भूमिका " अस्ति श्रीमदुदारवाचकसभालङ्कारहारोपमः ___प्रख्यातो भुवि हेममूरिसदृशः श्रीमानुचन्द्रो गुरुः । zrI'zatruJjayatIrthazulkanivahanatyAjanodyadyazAH __ शाहिश्रीमदकब्बरार्पितमहोपाध्यायदृप्यत्पदः ॥ 2 ॥ तच्छिष्यः सुकृतैकभूर्मतिमतामग्रेसरः केसरी ..शाहिस्वान्तविनोदनैकरसिकः श्रीसिद्धिचन्द्रोऽस्ति स्ः। पूर्व श्री विमलाऽदिचैत्यरचनां दूरीकृतां शाहिना विज्ञाप्यैव मुहुर्मुहुस्तमधिपं योऽकारयत् ता पुनः ॥ 3 ॥ यावन्या किल भाषया प्रगुणितान् ग्रन्थानशेषांस्तथा ___ चिन्तारत्नमुखांश्च यं गुरुधियं ध्यात्वा नृपोऽध्यापयत् । दृष्ट्वा चौप्यवधानसाधनकलां चेतश्चमत्कारिणी चक्रे षुस्फ(फ)हमेति विश्वविदितं गोत्रं यदीयं महत् ॥ 4 ॥ तचित्तकौतुककृते हि वसन्तराज-सच्छाकुनस्य विवृति प्रणयत्यभिज्ञः । श्रीसूरचन्द्रचरणाम्बुजचश्चरीकः, shriishaahiraajkRtstkRtibhaanucndrH||5|| 'जम्बू 'द्वीपाभिधे द्वीपे, क्षेत्रे ऽभरत 'नामनि । राजते रजतस्वर्ण-चतुर्वर्णविभूषितम् ॥ 6 ॥ 'अर्बुदा 'दिसमीपस्थ--' सारणेश्वर शोभितम् । सीरोही नगरं, तत्र तिलकं नगरीषु यत् ॥ 7॥-युग्म्म् नीलरत्नमहासोध-रश्मिवल्लिवितानके । यत्र रात्रिषु कुर्वन्ति, तारकाः सुमविभ्रमम् ॥ 8 ॥ मुखैश्चन्द्रमसं नेत्रः, कमलं कोकिलं स्व्रैः॥ गमनै राजहंसं च, जिग्युर्यत्राबला अपि ॥ 9 ॥ प्रतापाक्रान्तदिक्चक्रः, साक्षाच्छक इवापरः । श्रीमानखयराजाख्यस्तत्रास्ते भूमिजम्भजित् ॥ 10 ॥ तस्यादेशं समासाद्य सौम्न्स्य्प्योनिधेः। वृत्तिर्वसन्तराजस्य सिद्धिचन्द्रेण शोध्यते ॥ 18 ॥ " 1 खेमराजश्रीकृष्णदासश्रेष्ठिना मुम्बय्यां प्रकाशिते वसन्तराजशाकुने मुनिराजश्रीचतुरविजयप्रेषितैतदुलेखात् भिन्नता दरीदृश्यते, तस्मात् पाठान्तराणि दीयन्ते, तथाहि 1 न शेषांस्तान । 2 विज्ञाय प्रतिभागुणैस्तमधिकं योऽध्यापतच्छाहिराट् । 3 दृष्ट्वाऽनेकविधानवैभवकलाम् । 4 चक्रेषु स्फुटमेति (अर्थानवबोधात् paattho'ymshuddhH)| 5 हि सः । 6 तबुद्धिवैभवकृते । 7 खपराजा. 2 श्लोकोऽयं na vidyate mudrite granthe / Page #119 -------------------------------------------------------------------------- ________________ स्तुतिचतुविशतिकायाः [श्रीशामक वाचकचन्द्रश्रीसिदिचन्द्रगणीनां कृतिततिः (1) श्रीशोमनस्तुतिवृत्तिः 2200 shlokmaamitaa| (2) कादम्बरीकयोत्तरभागटीका निर्णयसागरमुद्रणालये मुद्रिता । (3) श्रीमानतुसूरिकृतमक्तामरस्तोत्रवृत्तिः । श्रावकमीमसिंहमाणेकद्वारा मुद्रापिता पूर्वोक्त मुद्रणालये । (4) वृद्ध्प्र्स्तावोक्तिर्त्नाक्र्ः। (5) महोपाध्यायश्रीमानुचन्द्रगणिचरित्रम् । (6) धातुमञ्जरी 1200 श्लोकप्रमिता । (7) श्रीसुबन्धुकविकृतवासवदत्तावृत्तिः 3200 श्लोकमिता । (8) कलिकालसर्वज्ञश्रीहेमचन्द्रसरिकृतानेकार्थनाममालावृत्तिः 2000 shlokskhyaatmikaa| (9) स्प्त्स्म्र्न्न्वृत्तिः॥ (10 ) संक्षिप्तकादम्बरीकथानकम् ( पूर्जरभाषायाम् ) / (11) वसन्तराजीयशाकुनशास्त्रवृत्तिसंशोधनम् । पुस्फुरष्फ)हमितिपदार्थः-- नानाग्रन्यविधातृ-वसन्तराजशकुनशास्त्रटीकासंशोधयितृ-पातशाहिपण्डितचेतश्चमत्कार्यष्टोतरशतावधानिश्रीसिद्धिचन्द्रगणीनां पुस्फु(फ)हमितिविरुदविचारो नास्थाने । पुस्फुहमिति पदस्थाने ऽखुष्फहम् 'पदप्रयोगः समीचीनः, यतः खुश्शब्द उत्तमवाचक: 1 एतावत्यपि वृत्तिः संक्षिप्तेति निरदोश टीकाकारैः स्वयम् । अनेनानुमीयतां चतुरचेतोभिः स्वचेतसि बृहदृत्तिप्रमाणम् । 2 अस्य प्रारम्भस्तु यथा "OM ॥ महोपाध्यायश्री 5भानुचन्द्रगणिगुरुभ्यो नमः ॥ श्रीसर्वज्ञं नत्वा भक्त्या.स्वीयं च सद्गुरुं स्मृत्वा । कादम्बयुद्धारो विधीयते सिद्धिचन्द्रेण ॥ 1 ॥ विदशा नगरी वेत्रवती नदीनि तरिं । त्यहां राजा शौद्रकं राज्य क्रि|..." अन्तेऽयमुल्लेखः "पूर्वि वृद्धभोजई बाणपंडित पासिं कादंबरीनी कथा नवनवरससंयुक्त करावी । ते कथा घणुं कठिन ते माटै मंदबुद्धिनै प्रीच्छवानै अर्थि संक्षेप लोकभाषाई ये प्रबंध कीधो छि। पातशाहश्रीअकबरजल्लालदीनश्रीसूर्यसहस्रनामाध्यापक-श्रीशजयतीर्थकरमोचनाद्यने कसुकृतविधायक महोपाध्याय-श्रीपभानुचंद्रगणिशिष्याष्टोत्तरशतावधानसाधनप्रमुदितपातशाहश्रीअकबरजल्लालदीनप्रदत्वखुष्फहमापराभिधानमहोपाध्यायश्रीसिद्धिचंद्रगणिविनिर्मितं संक्षिप्तकादंबरीकथानकं समाप्तं । छ । " 3 एतत्प्रतीत्यर्थं प्रेक्ष्यतां वसन्तराजशकुनटीकाप्रान्तस्थ उल्लेखोऽयम्__इति श्रीमहोपाध्यायभानुचन्द्रगणिविरचितायां तच्छिष्यमहोपाध्यायश्रीसिद्धिचन्द्रगणिना विचार्य शोधितायां वसन्तराजशकुनटीकायां विंशतिको vrgH|" Page #120 -------------------------------------------------------------------------- ________________ 79 मुनिराजकृतायाः] भूमिका भरसीयभाषायां वर्तते, फहम्शब्दो बुद्धिवाचकोरब्बीभाषायां च विद्यते । अतः खुष्फहमित्यनेन सुबुद्धिरित्य्र्थ्ः। श्रीसिद्धिचन्द्रगणीनां भावचन्द्रा गुरुभ्रातर इति ज्ञायते भाण्डारकर-ओरियेन्ट्लैन्स्टिटयुट्संज्ञसंस्थोपलब्धायाः श्रीशोभनस्तुतिवृत्तिमतेः प्रान्तगतनिम्नलिखितपधेन "निरतीचारचारित्राः, saujnygunnshaalinH| भ्रातरो मावचन्द्राला, आधादर्शमलीलिखन् ॥ " एतेषां श्रीलब्धिचन्द्राः श्रीसुमतिचन्द्रा अपि गुरुबन्धव इति ज्ञायते निम्नलिखितोल्लेखावलोकनेन(1)*37गाथाप्रमाणकस्य नवखण्डपार्श्वनाथस्तवनस्य प्रतेः प्रान्ते - " वीरपरंपरहीरपटोधर सेन जश सबल विजयसेनमूरि तास पट दीपतो वादिमद जीपतो गच्छपति श्रीविजयदेवरि A. 36 सकलवाचकसभाभामिनीभूषणं वाचक श्रीगुरुभानुचंदा तास चरणांबुजचंचरीक मुद भरी प्रणमति विबुधवर लब्धिचंदा" (2)*" इति सुरसुंदरीचउपइ संपूर्ण सं. 1674 वर्ष फागुणसुदि 7 दिने मंगलवारे महोपाध्यायश्रीमानुचंद्रगणिशिष्यपंडितलब्धिचंद्रगणिना लिखिता । साधवीश्रीरूपलक्ष्मीशिष्याणीसाधवीगुणलखमीवाचनाय समर्पिता" ग्रन्थसूचीपत्रशीर्षके-- "महोपाध्यायश्रीभानुचंद्रगणितशिष्यपं.सुमतिचन्द्रग.शिष्यग.आणदचंद्रस्य पुस्तकस्य टीप लिख्यते" श्रीसिद्धिचन्द्रगणीनां शिष्यपरम्परा महोपाध्यायश्रीसिद्धिचन्द्राणां सुबुद्धिचन्द्रनामानो विनेया इत्यवसीयते पुण्यपत्तनपुरस्थभाण्डारकरप्राच्यशीलदूतपतिप्रान्ते निम्नलिखितोल्लेखदर्शनात् " पातशाहिश्रीअकब्बर....महोपाध्यायश्रीभानुचन्द्रगणिशिष्याष्टोत्तरशतावधानसाधनप्रमुदितपातिशाहश्रीअकब्बरतथापातिशाहजिहांगीरप्रदत्तषु(खु)ष्फहम्नादिरज्जमान( रुज्जमान ?)द्वितीयाभिधानमहोपाध्यायश्री5सिद्धिचन्द्रग[ णि शिष्येण मुनिसुबुद्धिचन्द्रेण लिखितं काव्यमेतत् संवत् 1701वर्षे आश्विन वदि द्वितीयायां zrI'karpaTavANijya'nagare" एतेषां कियन्तोऽन्तेवासिन इति नावगम्यते साधनाभावात् , परन्तु लींबडीभाण्डागारसत्कपद्मसागरीकथाप्रतिप्रान्तस्थनिम्नलिखितोल्लेखगतसिद्धिचन्द्राः प्रस्तुतास्तर्हि तत्र तेषां शिष्यपशिष्यादिनामानि ज्ञायन्ते यथा Page #121 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिकायाः [श्रीशोमन" संवत् 1759 वर्षे आसो शुदि 9 दिने रविवारे 'समनी' ग्राममध्ये लिखितामहोपाध्यायश्रीश्रीश्रीश्रीश्री108श्रीसिद्धिचन्द्रगणिशिष्यपण्डितश्री11श्रीअमीचन्द्रगणिईशयपण्डितश्री5 श्रीगुणचन्द्रगणितशि( च्छि )ष्यगणिगोविन्दचन्द्रेण ल(लिपी)कृतं स्ववाचनार्थम् ॥ शुभं भवतु ॥ श्री" श्रीभानुचन्द्रगणिचरित्रम्__ अथोपक्रम्यते श्रीअकब्बरजल्ला(ला)लुद्दीन-सूर्यसहस्रनामाध्यापक-श्रीशत्रुञ्जयतीर्थकरमोचनगोवधनिवर्तनाद्यनेकसुकृतविनिर्मापक--महामहोपाध्याय-पाठकपुङ्गव-श्रीभानुचन्द्रगणिचरितदिग्दर्शनम् । श्रीगूर्जरदेशान्तगतसिद्धपुरवास्तव्यरामजीवणिजो रमादे भार्याऽऽसीत् । तयोदम्पत्योरङ्ग-जी-भाणजीनामानौ द्वौ पुत्रौ आस्ताम् । तयोः भाणजीनामा पुत्रो यदा सप्तवर्षीयोऽभवत तदा शालायामध्ययनार्थ प्रेषितः । वर्षत्रितये विद्याभ्यासं संपूर्णीकृतवान् । श्रीविजयदानसूरिवरादेशाद् यैः साक्षरचक्रचूडामणिश्रीधर्मसागरोपाध्यायकृत' कुमुतिकुदाल 'नामकग्रन्थो जलशरणमकारि तेषां श्रीसूरचन्द्रपंन्यासानां समागमेन वैराग्यरङ्गरङ्गितेन भ्रातृयमलेनानेन दीक्षा ज्गृहे। तदा भाणजीशिष्यस्य भानुचन्द्रेति नाम्ना प्रसिद्धिरजनि । अन्यान्यग्रन्थाभ्यासेन पंन्यासपदं प्राप्त श्रीभानुचन्द्रमुनिवरैः । श्रीअकब्बरभूपालानुज्ञया अष्टोत्तरशतावधान-कृपारसकोशप्रणयितृश्रीशान्तिचन्द्रोपाध्यायेष्वन्यत्र विहरमाणेषु सधिसहस्रद्वयमुनिनायकथीहीरविजयसूरिभिः पातिशाहसकाशं प्रेषिता इमे सुगृहीतनामधेयाः shriibhaanucndrgnnyH| अनवद्यविद्याविशारदैस्तैरहारि हृदयं निजचातुरीप्रभावेण पातिशाहस्य अब्बुल फजलेतिनाम्नः प्रधानप्रधानस्य च । एकदा काश्मीरं प्रति प्रयाणे कृते पातशाहिना साकं इमेऽपि मुनिवराः चेलुः। प्रतिदिनं सूर्यस्य सहस्र नामानि शुश्राव सम्राट् तन्मुखारविन्देन । अनेन तेषां सूर्यसहस्रनामाध्यापकरूपा प्रसिद्धिर्जाता । यथाऽवसरं श्रीशत्रुञ्जयतीर्थकरमोचनकारि फरमानं लेखापितं भूपतेः । ततो लाभपुरे ( लाहोरपुर्या) समागते नृपतो तेन सार्धमाजग्मुः श्रीभानुचन्द्राः पादविहारेण । कियत्सु दिनेषु गच्छत्सु एतत्साधुसत्तमविद्याप्रभावचमत्कृतचेता नरपतिरेतान् श्रीहीरविजयमूरिवरपट्टधारिरूपेण विभूषयितुमैच्छत् । परन्तु सेच्छा न सफलीकृता मूरिवरैः । तदा महासमारोहपूर्वकं तेन प्रादायि तेभ्य उपाध्याय्प्द्वी। एभिरुपाध्यायैर्न केवलमध्यापितः श्रीअकब्बरपृथ्वीपतिः, परन्तु तत्पुत्रपौत्रा अपि । अपरश्च 1 एतेषां जीवनवृत्तान्तरूपरेखाऽऽलेखिता शास्त्रविशारद-साहित्यधर्मोद्धारक-श्रीविजयधर्मसूरिशिष्यरत्नव्याख्यानवाचस्पतिमुनिराजश्रीविद्याविजयैः 'सूरीश्वर अने सम्राट' संज्ञकाया निजकृतेः षष्ठे प्रकरणे । 2 एतेषां समस्तानां समस्तपातकानां च वाचंयमानां नामधेयानि नोपलभ्यन्ते कुत्रचिदिति खाट्रियते मे हृदयम् । 3 सूर्यस्य नामसहस्रं समस्ति श्रीरकन्दपुराणे इति श्रीसमयसुन्दरोपाध्याया अर्थरत्नावलीप्रमुखनानाअन्यविधातारः । 4 स्वनाममुद्राङ्कितलेखः । Page #122 -------------------------------------------------------------------------- ________________ मुनिराजकृतायाः] भूमिका 81 श्रीअकब्बरसभासद्विजदर्पहरैरेभिः मालपुरीयवीजामतयो वादेन पराजिताः । तत्र तदुपदेशेन महान् प्रासादो निरमायि श्राद्धगणेन यत्र प्रतिष्ठा स्वयमकारि । ततो मारवाडदेशमागम्य जालोरनगरे चातुर्मासं कृतवन्तो भवन्त एकविंशतिजनान् दीक्षामर्पयामासुः । जाता भवतां समाशिष्यसङ्ख्या तु अशीतिः । तेषु शिष्येषु त्रयोदश पंन्यासपदधारिण आसन् । तत्र श्रीसिद्धिचन्द्रगणयो मुख्या इति प्रतिभाति । पण्डितश्रीदेवचन्द्रा अपि तेषां विनेया यद्वृत्तान्तो विचारयिष्यतेऽन्ते । श्रीऋद्धिचन्द्रनामानो मुनिवरा अपि तेषामन्तेवासिन इति ऋषिमण्डलमूलप्रतिप्रान्तेन निम्नलिखितेनोल्लेखेनावगम्यते "संवत् 1705वर्षे मार्गशीर्षासितपञ्चम्यां शनिवारे । भट्टारकपुरन्दरभट्टारकश्री11(51)श्रीविजयदेवसूरीश्वरचरणसेविमुनिभक्तिविजयपठनकृते ॥ महोपाध्यायश्री17(6 1)श्रीसकलचन्द्रगणितच्छिष्यपरवादिदलभञ्जनपण्डितश्री 17 श्रीसूरचन्द्रगणितच्छिष्यश्रीशत्रुञ्जयकरमोचनाद्यनेकसुकृतकारिमहोपाध्यायश्री17(18)श्रीभानुचन्द्रगणितच्छिष्यसकलपरवादिगजकेशरिपण्डितश्री(1)9श्रीऋद्धिचन्द्रगणिचरणसेविगणिललितचन्द्रेण लिखितम् । श्रीवीरमपुरे" अपरश्च गवेषणीया श्रीऋद्धिचन्दनिर्मितमृगाडूचरित्रस्य निम्नलिखिता प्रशस्तिः "श्रीमत्तपगणगगने, गमनमणिविजयसेनसूरीशः । तस्यानुक्रमपट्टे, गुरुर्विजयदेवमूरिवराः । / 284 ॥ -आर्या तद्गच्छे सततं जयन्तु सुखदाः श्रीभानुचन्द्राश्चिरं षण्मासाभयदायकाः क्षितिपतिं 'दिल्लीपतिं पेशलम् । सद्वाग्भिः प्रतिबोध्य शास्त्रजलधेः पारङ्गता भूतले तीर्थेशाकरकारका गतमदाः प्राग्भारपुण्योत्कराः ॥285॥-shaarduul. तस्य वर्यपदाम्भोजे, शिलीमुखानुकारिणा । सपर्यासक्तचिसेन, ऋद्धिचन्द्रेण निर्मितम् ॥ 286 ॥ -anu0 इदं विश्व प्रसिद्धस्य, भ्व्याम्भोरुह्भास्व्त्ः। सच्चरित्रं मृगाङ्कन्स्य, श्लोकाभ्यसनहेतवे ॥ 287 ॥ -युग्मम् प्न्न्द्दित्वात्कोत्तीरै-रुद्य्च्न्द्र्धीध्नैः॥ शुद्धीकृतमिदं सम्यक्, चरित्रं चित्तशान्तिकृत् ॥ 288 ॥ " -anu0 एवं सत्यपि ऋद्धिचन्द्राः श्रीमानुचन्द्राणां शिष्या न वेति सन्देहास्पदं भवति श्रेष्ठिप्रेम चन्द्ररतनजीभाण्डागारसत्कनवतत्त्वप्रकरणप्रतिमान्तेन निम्नलिखितोल्लेखावलोकनेन 1 अशीतेर्मुनिमहाशयानां नामधेयानि न दृष्टिपर्थ श्रवणगोचरतां वा समागतानि । 2 अस्य प्रसिद्धिकारिका श्रीआत्मानन्दसंसद् । Page #123 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिकायाः [भीशोमन__ "mhopaadhyaaytriimaanucndrgnnishissypN.shriiudycndrgnnipN.shriiRddhicndrgnni||लिपीकृत्ण् ग श्रीसुखचन्द्रेण ॥ प्रवर्तिनीलीललक्ष्मीपठनकृते । " श्रीभानुचन्द्रगणीनां छात्राः श्रीहीरचन्द्रगणय इति गम्यते पादलिप्त ( पालीताणा)पुरस्थाणंद मीकल्याणजीभाण्डागारसत्कोपासकदशाङ्गपतिप्रान्तेन निम्नलिखितोल्लेखेन "संवत् 1722वर्षे फागुण शुदि 5 गुरौ श्रीशत्रुञ्जयकरमोचनायनेकसुकृतकारकमहोपाध्यायश्री5मानुचन्द्रगणितच्छिष्योपाध्यायश्री5श्रीहीरचन्द्रगणितच्छिष्यगणिरविचन्द्रेण लिखितेयं प्रति(:) श्रीस्तंभतीर्थ महानगरे । " श्रीभानुचन्द्राणां श्रीसोमचन्द्रगणयोऽपि विनेया इति ज्ञायते pro0पिटर्सनचतुर्थरिपोर्ट(pR0 115)गतनिम्नलिखितोल्लेखावलोकनेन " इति श्रीजिनदत्तमुरिविरचिते........सम्पूर्णोऽयं विवेक्विलास्ः॥ संवत् 1685 वर्षे फाल्गुनमासे शुक्लपक्षे द्वितीयातिथौ सोमवासरे मीनलग्ने वहमाने शुभवेलायां भट्टारकश्री19श्रीविजयदेवमूरिराज्ये श्रीशत्रुजयकरमोचनाद्यनेकशुभकृतकारिश्रीश्रीश्रीश्रीश्रीभानुचन्द्रगणितच्छिष्यसोमचंद्रगणिनाऽलेखि । " श्रीभानुचन्द्रगणीनां सन्तानीयादीनां नामानि प्रकाशयति श्रीगजसारमुनिराजप्रणीतस्य स्वोपज्ञावचूर्णिविभूषितस्य दण्डकप्रकरणस्य रूपचन्द्रमुनिकृतवृत्तिगता निम्नलिखिता प्रशस्ति: " श्रीहीरविजयसूरी-वरा ब्भूवुर्ज्ग्त्र्यीविदिताः। तद्वाचका महोदय-रानः श्रीमानुचन्द्रावाः ॥1॥-आर्या0 जयन्तु ते वाचकभानुचन्द्रा, अभ्यस्तसद्वाङ्मयवीततन्द्राः । ये मानसे हंसतया बभूवु-रकम्मरक्षोणिपतस्तु भूतेः॥2॥-up0 shriimaanucndraamlpttttcaaru-praasaadshRnggaarjunkumbhklpaaH| से सन्तु चारूदयचन्द्रसन्तः, सुखापनी: (य न:1) सरिकलालसन्तः ॥3॥-up0 सर्वार्थसार्थीकृतिकामधेन्वे, यस्य प्रसादाद् गुन्न्च्क्र्धाम्न्ः। षट्त्रिंशिकायाः किल रूपचन्द्रो, वृत्तिं ckaarodycndrshissyH||4||-इन्द्र्0 संवदशरर्ण्यशनिशेश( 1675 )वर्षे, ज्येष्ठस्य कृष्णेतरचारुपक्षे । (पष्ठयां तिथौ वाक्पतिवर्यवारे, स्वस्यावबोधाय विनिर्मितेयम् ॥ 5 ॥ -इन्द्र0 1 भृगुकच्छीयप्रेष्ठिवर्यानूपचन्द्रसत्कायामेकस्यां प्रत्यां निम्नलिखितोल्लेखेन ज्ञायते यदुत एतेषां श्रीविशालचन्द्राभिधा विनेया: "श्रीशत्रुजयकरमोचनादिसुकृतकारिमहोपाध्यायश्रीश्रीश्रीभानुचंद्रगणि-पंडितश्रीउदयचंद्रगणि-पंडितश्रीरूपचन्द्रगाण-तच्छिष्यप्रवरगणिश्रीविशालचंद्रेण लिखितं श्रीदेवकपडणबंदिरे वैशाख vadi 2 dine । " Page #124 -------------------------------------------------------------------------- ________________ सुनिराजकृतायाः] भूमिका ग्रन्थाग्रगणितं सर्व-सङ्ख्ययाऽत्र विनिश्चितम् । षट्त्रिंशदधिकं पञ्च, शतं जातमनुष्टुभाम् ॥ 6 ॥-anu0)" अपरश्च भृगुकच्छीयश्रेष्ठिवर्यानूपचन्द्रमलुकचन्द्रभाण्डागरस्थतारङ्गमण्डनाजितनाथजिनस्तवनपान्तप्रतिगतेन निम्नलिखितोल्लेखेनापि गम्यते सन्तानीयादि " संवत 1874वर्षे वैशाखसुदि 10दिने महोपाध्यायश्रीश्रीश्रीशत्रुञ्जयकरमोचकश्रीश्रीवाचकभानुचन्द्र-तच्छिष्यश्रीभावचन्द्रगणि-तच्छिष्यपं.श्रीकनकचन्द्रगणि-तच्छिष्यश्रीपं.श्रीकपूरचन्द्रगणि-तच्छिष्यपं.श्रीमयाचन्द्रगणि-तच्छिष्यपं.श्रीभक्तिचन्द्रगणि-तच्छिष्यपं.श्रीउदयचन्द्रगणि-तच्छिष्यपं.श्रीउत्तमचन्द्रगणि-तच्छिष्यशिवचन्द्रलिखितं राधनपुरे तपागच्छे श्रीश्रीश्रीभट्टारक108श्रीशिरोमणिभ0श्रीश्रीश्रीविजयजिनेन्द्रसूरीश्वरराज्ये " ___ श्रीभानुचन्द्रगणिकृतिकलापः 1 काद्म्ब्रीपूर्वार्द्ध्त्तीका। 2 वसन्तराजकृतशकुनशास्त्रटीका । 1 प्रारम्भिकपद्यानि तु यथा-- "स्वस्ति श्रीसदनं यदीयवदनं वेधा विधायाभुतं वाझ्याश्चर्यमवाप सस्पृहतया सन्मार्जयन् वाससा । क्षिप्तं तच्च तथाविधेरनुगुणैषम्यमापादितं मन्ये सम्प्रति लक्ष्यते घनपथे शीतयुतेमण्डलम् ॥ 1॥-shaarduul. आनम्रत्रिदशेन्द्रमौलिमुकुटप्रोद्दामरत्नांशुभि___ यत्पादद्वितयं विचित्ररचनाभङ्गीभिरङ्गीकृतम् । दिङ्नागैश्च यदीयकीर्तिरतुला कर्णावतंसीकृता स श्रीवीरविभुर्ददातु भवतां शश्वन्मनोवाञ्छितम् ॥ 2 ॥ -शार्दूल. यस्त्रैलोक्यरमाभिरस्पृहतया सानन्दमालोकित स्तीक्ष्णैः स्वर्गिवधूकटाक्षविशिखैर्यो लक्ष्यतां नागमत् । ज्ञानैः स्वात्मसमुत्थितैश्च निखिलान् भावान् समावेदयम् स श्रीमान् भुवनावतंसक मणिः पायादपायात् प्रभुः ॥ 3 ॥-shaarduul. प्रादुर्भूता यदङ्गात् प्रसरति भुवने भारती भव्यरूपा वक्तुं यत्सृष्टिजातान्न हि विभुरविभुः सद्विशेषानशेषान् । यद्वकं स्फीतिभावं दधदहिमरुचां न्यकृति निर्मिमीते ज्ञानाद्वैतप्रकाशः स भवतु भवतो भूतये नाभिजातः ॥ 4 ॥ -म्रग0 नमः सुकृतसन्दोह-शालिने परमात्मने । शम्भवे सर्ववेदार्थ-वेदिने भवभेदिने ॥ 5 ॥ -अनु. Page #125 -------------------------------------------------------------------------- ________________ 84 स्तुतिचतुर्विंशतिकायाः 3 सारस्वतव्याकरणवृत्तिः । 4 ' विवेकविलासीका 1671 तमे वैक्रमीयान्दे रचिता । जाग्रज्ज्योतिरकब्बरक्षितिपतेरभ्यर्ण मातस्थिवान्_ सिद्धाद्रेः करमोचनादिसुकृतं योऽकारयच्छाहिना । जीवानाभयप्रदानमधिकं सर्वत्र देशे स्फुटः श्रीमद्वाचकपुङ्गवः स जयताच्छ्री भानुचन्द्राभिधः ॥ 6 ॥ - शार्दूल0 यस्यां विभान्ति धवलाः, क्षीरोदस्फटिकालयाः । अक्षताख्यमहाराज - यशसां निचया इव ॥ 11 ॥ यस्य द्विषतां चैव कीर्त्यकीर्ती सितासिते । मिलन्त्यौ दिक्षु चक्राते, गङ्गायमुनयोर्भ्रमम् ॥ 12 ॥ रिपुदुर्यशसाऽस्पृष्टं ययशो विश्वपावनम् । जलाशयेषु स्नातीव, शुद्धयै हंसावलिच्छलात् ॥ 13 ॥ कन्दमूलफलाहारा, वसानास्तारवीं त्वचम् । ल्युद्धूलिता रेज - द्विषस्तापसा इव । / 14 / / स्पर्धिष्णुर्यत्प्रतापाग्नि- र्वाडवानिजिगीषया । विद्रुमद्रुमदम्भेन, विशतीव पयोनिधौ ॥ 15 ॥ विरची रचयन् भ्रान्ति-मभ्रान्तं सोमसूर्ययोः । व्यधानीराजनां नित्यं यस्य कीर्तिप्रतापयोः ॥ 16 ॥ बद्धमुष्टिरपि स्वर्ग, सङ्ख्यातीतेषु शत्रुषु । रणे यच्छन् कृपाणोऽस्य, यात्राहीनो बभूव न ॥ 17 ॥ " 1 विवेकविलासटीकायामवतरणरूपाः श्लोका इमे " आनम्रक ग्रामरपूर्वदेवं, श्रीमारुदेवं प्रणमामि देवम् । व्यनक्ति निःशेषपदार्थसार्थान्, यदीयगीरद्भुतदीपिकेव ॥ 1 ॥ शान्तेर्निशान्तं शिवतातिरस्तु श्रीशान्तिनाथो जगदेकनाथः । कुरङ्गलक्ष्माऽपि जिनाधिराजो, जज्ञे कदाचिन्न कुरङ्गभृद् यः ॥ 2 ॥ -" अरिष्टनेमिर्भगवानरिष्ट- सङ्घातनिर्घातकृदस्तु वः सः । सुपर्वशाखीय समीहितार्थ, करोति यत्पादयुगप्रणामः ॥ 3 ॥ विघ्नौघविध्वंसन सावधानं, तं पार्श्वनामानमधीशमीडे । [ श्रीशोभन गवां विलासैर्भुवनप्रबोधं, चकार यो भानुरिवोरुतेजाः ॥ 5 ॥ - upa0 श्रीमत्तपागणगणाधिपलब्ध्यबोधि दार्षिरित्यजनि पण्डितवृन्दवर्यः । तस्यान्तिषत्सकलवाचक मौलिमौलिः -upa0 पद्माकरोल्लासकरौ ( रो ) नराणां, यन्नाममन्त्रोऽजनि मित्रतुल्यः ॥ 4 ॥ - इन्द्र0 वीरं निजं चेतसि दध्महे तं, सुपर्वपृथ्वीघरशृङ्गधीरम् । __" श्रीवाचकः सकलचन्द्र इति प्रसिद्धः ॥ 6 ॥ - वसन्त0 शिष्यस्तदीयोऽजनि सूरचन्द्रा-भिधः सुधीः कोविदवृन्दचन्द्रः । नवीन भास्वत्क वितैककान्ता - मानवतीत्यद्भुतकीर्तिकान्तः ॥ 7 ॥ - upa0 सिद्धाद्रेः करमोचनादिसुकृतश्रेणीपवित्रीकृत स्वान्तः शाहिसुदत्तवाचकपदः श्रीभानुचन्द्राभिधः । तच्छिष्यः कुरुते विवेक कलितो ग्रन्थो विलासाभिधो यस्तस्याभिमतार्थसार्थरुचिरां वृत्तिं सतां सम्मताम् ॥ 8 ॥ - शार्दूल0 Page #126 -------------------------------------------------------------------------- ________________ भूमिका मुनिराजकृताया] 5'shobhnstutittiikaa| 6 भानुच्न्द्र्नाम्माला। 7 suuryshsrnaammaalaa| 8 रत्नपालकथानकम् । श्रीसौभाग्यसागरसूरीणां pricyH। तृतीयटीकाविरचयितारःश्रीमन्तः सौभाग्यसागराः श्रीआनन्दविमलसूरीश्वरसन्तानीयश्रीज्ञानविमलसूरीणां पट्टधराः । तत्पट्टावलीलेशः, स्तम्भतीर्थे वृत्तिविरचना, श्रीज्ञानविमलमरिराजद्वारा तवृत्तेश्च 1778 तमे वैक्रमीयाब्दे संशोधनं निम्नलिखितपशस्तितः स्फुटमवगम्यन्ते-- ___एतट्टीकाप्रथमोल्लासप्रान्तस्थ उल्लेखश्च yathA"iti श्रीशत्रुअयकरमोचनादिसुकृतकारिमहोपाध्यायश्रीभानुचन्द्रगणिविरचितायां विवेकविलासटीकायां प्र्थ्मोल्लास्ः|" 1 जैनग्रन्थावल्या 293तमे पृष्ठे उल्लेखो वर्तते यदस्या हस्तलिखितप्रतिः अमदावादस्थडहेलेतिनामभाण्डागारे समस्ति, परन्तु प्रामादिकोऽयमिति प्रतिभाति तत्र पत्रलेखनपृच्छनतः । 2 अद्याप्यप्रसिद्धायाः श्रीभानुचन्द्रनाममालायाः प्रारम्भस्तु यथा श्रीसरस्वत्यै न्म्ः। " स्वस्ति श्रीत्रिजगज्जन्तु-जातुजीवातुसन्निभः । शिवताति: सतां भूया-च्छान्तिनाथो जिनेश्वरः ॥1॥-anu0 तवा(नवी!)नकविताकान्ता-भिमानव्रतशालिनः । स्वमुरोः सूरचन्द्रस्य, प्रणम्य चरणाम्बुजम् ॥ 2 ॥ -, भावचन्द्रादिशिष्याणां, सम्यग्व्युत्पत्तिहेतवे । नामसङ्ग्रहनामानि, विलिख्यिन्ते पृथक् पृथक् ॥ 3 ॥ -, प्रथमकाण्डाऽन्तेऽयमुल्लेख: " इति शत्रुअयकरमोचनादिसुकृतकारिमहोपाध्यायश्रीभानुचन्द्रगणिविरचिते विविक्तनामसमहे देवाधिदेवकाण्डः प्रथमः समाप्तः । " ___ कचिद्गूर्जरागिरामिश्रिते ग्रन्थेऽस्मिन् षट् काण्डाः; ते 1698 तमे वैक्रमीयेऽब्दे मार्गशीर्षमासि शुक्लपक्षे पञ्चम्यां तिथौ श्यामपुरीमध्ये लिखितायाः 113पवात्मिकाया अमदावादस्थप्रत्या आधारेण यथा1 देवाधिदेव-काण्डः 4 तिर्यक्-काण्डः 2देव- " 5नारक-" 3 मनुष्य- , 6 सामान्य-" 3 इदमवसीयते यतिश्रीविवेकविजयसत्कघुमरावालाउपाश्रयगतप्रतिप्रान्तस्थनिम्नलिखितोल्लेखात् " उपाध्यायश्रीभानुचन्द्रगणिमिरुद कदानोपरिकृतं रत्नपालकथानकं समाप्तम् । संवत् 1662वर्षे ज्येष्ठसुदि 1 गुरौ दिने मालपुरनगरतः mu0 रत्नालिखितं चिरदौलतीयापठनार्थम् । " Page #127 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिकायाः [श्रीशोमन" श्रीमत्तपागच्छसुधीवितन्द्रः, shriihrivijyaabhidhmricndrH| यदुक्तिमाकर्ण्य दयार्द्रचेता, बभूव साहिश्रीअकबराख्यः ॥ 1 ॥ जेजीयाख्यकरो व्यमोचनयतं स्वाज्ञां चिरं ग्राहिता___'नेके निवृतयो क्षतं च गुरु संशत्रुञ्जयाख्यं परम् । येन द्वादश वासराश्च विहिताः सत्त्वाभयोत्सर्जनात शुद्धाशुद्धगुणैरनेकविहितं धर्मादिकृत्यं मुदा ॥ 2 ॥ -शार्दूल. तत्पट्टे विजयादिसेनसुगुरुर्जातः सुधादीधिति स्तत्पट्टोदयभानुभानुरभवद् देवेशवन्द्यक्रमः । श्रीमच्छ्रीविजयादिदेवसुगुरुः सूरीश्वरः शङ्कर स्तत्पट्टे विजयप्रभाख्यसुगुरुः सूरीशसेन( शीत ? )युतिः ॥ 3 ॥ -, तत्पट्टेऽजनि शीतरश्मिसदृशः सविज्ञचूडामणिः ___ श्रीज्ञानाद् विमलाभिधानसुगुरुः suuriishvaastossptiH| तत्पट्टाम्बरभास्वदकेसदृशोऽनुचानवर्योपमो सौभाग्यादिमसागराख्यसुगुरुस्तेनेयमाविष्कृता ॥ 4 ॥ -, रम्या शोमनपण्डितेन विहिता श्रीमज्जिनानां स्तुति स्तवृत्तिर्विहिता सुबोधकलिता प्रेक्षावतां ज्ञप्तये । श्रीमानादिमसागराः समभवन् पूर्वे बुधा विश्रुता ___ एकैकस्य पदस्य युक्तिशतशो व्याख्या कृताऽनेकशः ॥ 5 ॥ -, सौभाग्यमूरिणा चेयं, कृता वृत्तिर्मनोरमा । बन्दिरे स्तम्भतीर्थेऽस्मिन्, श्रीमत्पार्श्वप्रसादतः ॥ 6 ॥ -अनु. श्रीज्ञानविमलमूरीश्वरेण संशोधिता चेयम् । वैसुमुनिमुनिविधु( 1778 )वर्षे माघोज्ज्वलसप्तमीदिवसे ॥ 7 ॥ -आर्या 1 1606तमे वैक्रमीयाब्दे श्रीउदयधर्मगणिभिः शतार्थी व्यरचीति जैनग्रन्थावल्यां (pR0 344 ) / तत्रेदमपि निवेदितं यदुत एतद्विवरणमकारि श्रीमानसागरैः । इमान मुनीश्वरानाश्रित्यायमुल्लेखो न वेति विचार्यताम् । 2 अनेन रचनासमयेनावीयते यदुत जैनग्रन्थावली(pR0313 )गतोल्लेखानुसारेण 1654 तमे वैक्रमीये वर्षे श्रीमहेश्वरसरिप्रणीतशब्दभेदनासमालावृत्तिविधातारः श्रीज्ञानविमलमुनीश्वराः (ये योद्धपुरे 1661तमे वैक्रमीयार्के श्रीहेमचन्द्रसूरिवर्यकृतनाममालाया दुर्गपदप्रबोधसज्ञकटीकारचयितृणां श्रीवल्लभमुनीश्वराणां गुरुवर्यास्ते ) प्रस्तुतश्रीप्तौभाग्यसागरगुरुवरेभ्यो भिन्नाः । Page #128 -------------------------------------------------------------------------- ________________ अविराजताया भूमिका श्रीज्ञानविजयशिष्यश्रीनयविजयमुनिवरैः संशोधितस्य 1745प्रमिते वर्षे लिखितस्य च श्रीपालचरित्रस्य प्रणेतारः श्रीविनयविमलानां प्रशिष्याः श्रीधीरविमलानां तु विनेयाः नयविमलेत्यपरनामधेयाः किं सौभाग्यसागरसूरीणां गुरुवयों न वेति जिज्ञासासमाधानार्थ विचार्यन्ते श्रीपालचरित्रप्रशस्तिगतानि निम्नलिखितपद्यानि " जीयात् svaccha'tapAkhyadugdhajaladhiprollAsane पार्वणः श्रीमश्रीविजयप्रभाख्यसुगुरुः suuriishshiitdyutiH| चित्रं मित्रहितः सदा कुवलयोल्लासं दधानः सतां पक्षी नो जडसूः कृतान्तजनको दोषाकरो नो कदा ॥ 1 ॥ -शार्दूल. तद्धस्तदत्तोत्कटपट्टपूर्वा-चलेषु भास्व्द्युम्न्नीस्मान्ः॥ जयत्यनूचानसुचक्रवर्ती, हीरोद्भवोऽयं विजयादिरत्नः ॥ 2 ॥ -उपजातिः तद्गच्छे कविराजिकीर्तिवनिताभाले ललामायितः श्रीविनयाद् विमलाभिधानसुधियः स्फूर्ति परां विभ्रति । यदृष्टे जनता मनस्सु निहिता धन्यादयः साधवः साक्षात् संस्मरणस्य भावमखिला दृष्टा इवाभासते ॥ 3 ॥ -शार्दूल. तद्रूपोऽस्ति गुणैश्च धीरविमलाह्वानो निदानं सदा चारस्फारशुभस्य पुद्गलवतां यददर्शनं साम्पतम् । चक्रे तच्छिशुना नयादिविमलेनेदं चरित्रं महत् श्रीश्रीपालनरेशितुः पुनरिदं हृद्यं सुगद्यान्वितम् ॥ 4 ॥ --शार्दूल. पूर्वप्राकृतगाथा-बन्धचरित्रात् ततोऽपि विज्ञाय । श्रीविनयविजयवाचक-कतरासकतश्च सम्बन्धम् ॥5॥-आर्या उपजीव्य विहितमेतद्, व्याख्यानकृते च सभ्यजनतानाम् । तत् कर्तव्यं शुद्धं, सद्भिरिदं मैन्यमाधाय ॥ 6 ॥ - आर्या श्रीज्ञानविजयसुकवेः, शिष्याः स्न्याय्बुद्धिपारीन्नाः। प्राज्ञा नयादिविजया-स्तेनेदं शोधितं सम्यक् ॥ 7 ॥ -आर्या प्रथमादर्श लिखितं, शरवेदमुनीन्दु( 1745)संमिते वर्षे । राधासितद्वितीया-दिवसे zrI'unnatAkhyapure ||8||-आर्या 1 पाणिनीयधाश्रयकर्ता श्रीविजयरत्नशिष्य इति जैनग्रन्थावल्यां (pR0 332), परन्तु अस्य विज स्यान्तवासी अन्यस्य वा इति न निश्चीयते साधनाभावात् । एतदमन Page #129 -------------------------------------------------------------------------- ________________ ढ स्तुतिचतुर्विंशतिकायाः श्रीविजयप्रभसूरी-श्वरगुरुचरणप्रसादतो भव्याः । एतच्छ्रवणानुभावाद्, भवन्तु सन्मङ्गलालीनाः ॥ 9 ॥ एतद्वाचनलिखन - श्रवणात् पुण्यं समर्जयन्तु जनाः । आचाम्लादितपःकरणादधिकं च तद्भक्त्या ॥ 10 ॥ - आर्या - आर्या - सद्भिरहं नो हास्यो, दृष्ट्वा रचनां विसंस्थुलामस्य । उद्योगः कर्तव्यः, सगुणकथने वदन्ति ते एव ॥ 11 ॥ " - गीतिः अनेनावगम्यते यदुत इमे श्रीज्ञानविमलसूरयः प्रस्तुतश्री सौभाग्यसागरसूरीणां गुरवः । किञ्च इमे विद्यार्थिनः कविश्री अमृतविमल - मेरुविमलयेओरिति ज्ञायते ' वराही नगरे 1739तमेऽब्दे एभिः श्रीयुतहेमराजादिप्रार्थनया विरचितस्य पञ्चशतक श्लोकप्रमाणकस्य नवतत्त्ववार्तिकस्य निम्नलिखितप्रशस्तितः -- """ " श्रीविजप्रभसूरी - श्वरराज्ये विजयरत्न साम्राज्ये । श्री जिन मतततसुमनः- पथप्रभातैकतपनाभे ॥ 1 ॥ - आर्या तद्गच्छसुविहितत्रति - गुणमणिमाणिक्यविनयविमल कविः । संयमधुरधुरीण - स्तच्छिष्यो धीरविमलकविः ॥ 2 ॥ तच्छिष्यो नयविमलो, लिलेख ' नवतत्त्ववार्तिकं ' सम्यक् । कवि अमृतमिळ-मेरु-विमलाभिधयोश्व विद्यार्थी ॥ 3 ॥ --,, यत्र सूत्रार्थसङ्ख्या, अनुष्टुभां पञ्चशतकामह जातम् । प्राकृतभाषाबद्धं, सुगमं हृदयङ्गमं लोके ॥ 4 ॥ सज्जनकविभिः शोध्यं धार्यं हृदयेऽपि हर्षमाधाय । बालविलासोदितमिव, जनकै राइ लादतस्तद्वत् ॥ 5 ॥ निधिगुणमुनीन्दु ( 1739 ) माने, वर्षे हर्षेण 'वराही' नगरे । श्रीधर्मनाथ जिनपति - प्रसादतः सफलमिदमाप्तम् ॥ 6 ॥ -,, एतद्वाचनपुण्य-प्रभावतः शुद्धधर्मतत्त्वज्ञः । 19 " भवतु सदा नयविनय - प्रसक्तिनिपुणः सुदृग् लोके ॥ 7 ॥ --,, "" श्रीशोभन शिष्यप्रतिमश्रावक - आंषड संज्ञाक हेमराजस्य । मणिहारमाणजीकस्य, चाभ्यर्थनया कृतो यत्नः ॥ 8 ॥ 11 -,, एतेषां गुरुपरम्पराऽवबोधायं विलोक्यतां निम्नलिखिता प्रशस्तिः निजकृति श्रीचंद्रकेवलि - रासकस्य आनन्दमन्दिरेत्यपराभिधस्य -- Page #130 -------------------------------------------------------------------------- ________________ मुनिराजकृतायाः] भूमिका " संप्रति जे जयवंता हुंता, 'तप' गच्छ शोभाकारी जी श्रीआनंदविमल मूरिदीक्षित, कवि धर्मसिंह मति सारी जी॥9॥ तस शिष्य श्रीजयविमल विबुधवर, कीर्तिविमल शिष्य तेहना जी। शुद्धाचारी शुद्ध आहारी, बिरुद कहीए तेहना जी ॥ 10 ॥ श्रीविनयविमल पंडित वैरागी, शिष्य तेहना लहीये जी। श्रीविजयमममूरिनी ANA, शीश धरी निर( व )हीये जी ॥ 11 ॥ धीरविमल पंडित तस सेवक, समय माने शुद्ध वाणी जी। शक्ति प्रमाण क्रिया अनुसरता, शीखवता भवि प्राणी जी ॥ 12 ॥ 'वर्धमान तप कारक तेहना, लब्धिविमल तस सीसा जी। लघु सेवक नयविमल विबुधनी, बुधमा सबल जगीसा जी॥ 13 ॥ सुयण सहाये चित्त निरमाये, उपसंपद करी लीधुं जी। आचारजपदे ज्ञानविमल इति नाम थयुं सुप्रसिद्धं जी ॥ 14 / / निधि युग मुनि शशि ( 1749 ) संवत माने, फागण शुदि पंचमी दिवसे जी। पत्तन नयर तणे तस पासे, पद पाम्युं शुभ देशे जी ॥ 15 ॥ विजयप्रभसूरिने पोटे, पक्ष संवेग सुहाया जी। ज्ञानविमल सूरि संप्रति दीपे, तेजे तरणि सवाया जी ॥ 16 ॥ तेणे ए आनंदमंदिर नामे, रास कर्यो सुख हेते जी । सागर-विजय बिहु समवाये, सुणवाने संकेते जी ॥ 17 ॥ राधनपुर शहेरे प्रारंभ्यो, संपूरण थयो तिहाहि जी। नभ मुनि मुनि विधु ( 1770) संवत माने, अधिक अधिक उच्छाहे जी ॥ 18 ॥ एक शत एकादश छे ढाला, नव नव बंध रसाला जी । शत छोहोत्तेर गुणयाल ग्रंथे, भणतां मंगलमाला जी॥ 21 ॥ " 1एतेषां हर्षविमलेत्यपरमभिधानमिति समर्थ्यते श्रीनयविमलगणिकृतसाधुवन्दनागतेन निम्नलिखितेनोल्लेखेन " श्रीआनन्दविमल सूरीश्वर हस्तदीक्षित गुणधाम जी। हर्षविमल पंडित वैरागी, धर्मसिंह धरे नाम जी ॥ 3 ॥ तास शिष्य जयविमल अनोपम, गणिवर गुणमणिदरियो जी। कीर्तिविमल कवि तेहनो गाजे, ज्ञानचरित्र जल भरियो जी ॥ 4 ॥ " 2 अनेन समर्थीभवति 86तमपृष्ठस्थ उल्लेखः । अपरश्चावगम्यते यात एतेषां सूरिपदप्रदानकारि श्रीविजयप्रभसूरिभिः । अतो गुरुरूपेण तेषां नाम निरदेशि एभिः । Page #131 -------------------------------------------------------------------------- ________________ गर्जरी 500 स्तुतिचतुर्विशतिकायाः [श्रीशोमनएवं ' श्रीदयाविमलजैनग्रन्थमालायां प्रकाशितायाः सिरिनरभवदिद्रुतोवणयमालायाः प्रस्तावनाऽनुसारेण निर्दिष्टः shriijnyaanvimlmuurivRttaantH| अधुना paM0 कुशलविजयप्रेरणयैतत्सू. रिभी रचितस्य एतद्ग्रन्थमालागतस्य जम्बूरासकस्य प्रस्तावनानुसारि सूच्यते सूरिवराणां कतिपयानां कृतीनां कदम्बकम्ग्रन्यनाम ग्रन्थमानम् स्थलम् रचनासमय: भाषा 1 'सिरिनरभवदिटुंतोवणयमाला 557 प्राकृता 2 पाक्षिकविधिप्रकरणं ( सटीकम् ) 350 1728 संस्कृता 3 साधुवन्दनारासकः 495 साचोर 1728 4 उपासकदशाङ्गसूत्रटब्बार्थः 1729 5 जम्बूस्वामिरासकः 1035 स्थिरपुरम् 1738 6 सुरसुन्दरीरासकः 7 नवतत्त्ववार्तिकम् वाराही 1739 प्राकृता 8 रणसिंहराजर्षिरासकः 1740 गूर्जरी 9 श्रमणसूत्रबालावबोधः (mu0) 1000 राजधन्यपुर (राधनपुर) 1743 संस्कृता 1. प्रश्नद्वात्रिंशिका स्वोपज्ञवालावबोध समेता 11 श्रीपालचरित्रम् ( गद्यम् ) 2000 1745 गूर्जरी 12 सार्धशतत्रयगाथास्तवनबालावबोधः 1500 1 "सिरिविजयप्पहसूरि-रज्जे सिरिविन्न्य्विम्ल्क्विराया। सिरिधारावमलपंडिय-सीसेण णएण णिहिट्ठा ॥ 24 ॥ " 2 " पंचसया सगवण्णा ( 557 ) गाहा परिमाणमित्य न्निहित्तुण्। सिरिपासणाणाम-पहावओ मंगलं निचं ॥ 26 ॥ " 3 श्रीदयाविमलजैनगन्यमालायां प्रसिद्धाया एतस्या अन्तिमं पयं यथा-- " गच्छेशश्रीविशेषे विजयप्रभगुरौ राज्यशोभां दधाने क्षेत्रं क्षेत्रज्ञसत्ताप्रकटनपरमोद्दामधान्यवजानाम् । इत्थं केशि-प्रदेशिप्रतिवचनमयं स्तोत्रमेतन्निबद्धं 'राजप्रश्नीय सूत्रात् कविनयविमलेनेदमानन्दकारि ॥ 32 ॥ " ततः परं पयमिदम् "प्रदेशिनृपवरप्रश्न-वार्तिकं वालबोधकं सुगमम् । कविनयविमलेनैतत्, लिखितं कविहीरविमलकृते ॥ 1 ॥ " Page #132 -------------------------------------------------------------------------- ________________ मुनिराजकृतयाः] भूमिका - - अन्यनाम ग्रन्थमानम् स्थलम् रचनासमय: भाषा 13 दशदृष्टान्तस्वाध्यायः ढाल गर्जरी 14 श्रीप्रश्नव्याकरणसूत्रवृत्तिः 7500 सूर्यपुरम् संस्कृता (सुरत) 15 संसारदावानलस्तुतिवृत्तिः 125 संस्कृता 16 कल्याणमन्दिरस्तोत्रगीता 1 स्वर्गस्थश्रीविजयधर्मसूरिसङ्कलितप्रशस्तिसमहे zrIpraznavyAkaraNa'TabbA''nte प्रशस्तिरेवम् " कुमततमोजलपतितं येन क्रियोद्धारयानपात्रेण । उद्धृतमिह जगतीतलं दत्त्वा श्रद्धाननव्यधनम् ॥ 1 ॥ श्रीमदानन्दविमलाख्याः सूरीन्द्रा जयन्तु ते विश्वे । shriimttpaagnnoddhiprellaasnshrdinibhaaH||2|| तेषां पट्टे जाता गुणाधिका विज्य्दा(n)सूरीन्द्राः। श्रीहीरविजयसूरिस्तत्पट्टेऽभूदमेयगुणः ॥ 3 ॥ येनाकब्बरभूपस्वान्ते करुणा निवेशिता जन्तोः । अयापि तस्य कीर्तिर्जागर्ति तदीयतन्त्रेषु ॥ 4 ॥ कूर्चालसरस्वतीति बिरुदं प्राप्तं च साहिनः पुरतः । श्रीविजयसेनसूरिजतिस्तत्पट्टमाणिक्यम् ॥ 5 ॥ तत्पट्टोदयशैले तरणिनिभा विज्य्देव्सूरीन्द्राः। स(श्री)विजयसिंहयुक्ताः प्रवचनवैशयकृद्वाचः ॥ 6 ॥ तत्पप्रभुतायास्तिलकसमो धन्यपुण्यजनसेव्यः । श्रीविजयप्रमसूरिः सातो भव्यहर्षकरः ॥ 7 ॥ तद्गच्छरत्नकल्पाः क्रियाकलापेन shuddhcrnnbhRtH| श्रीविनयविमलसुधियः श्रीमत्सत्कीर्तिविमलयुजः ॥ 8 ॥ तच्छिष्याश्चरणधराः कवयः shriidhiiraavimlnaamaanH| तच्छिष्यो नयविमलो न्य्ग्म्भ्न्ग्ग्प्र्मान्न्प्त्तुः॥9॥ श्रीविजयप्रभसूरेः प्रसत्तिमासाद्य हृद्य्वैराग्यात्। प्राप्तानचानपद उपसम्पदया विरागमनाः ॥ 10 ॥ सज्ज्ञानविमलसूरिरवाप्तनामा तपागणे ख्यात्ः। तेनेदं शिशुचेष्टितमिव विहितं विवरणं सम्यग् ॥ 11 ॥ उपजीव्य पूर्ववृत्तिं यदत्र मतिमान्यतो मया रचितम् । समयविहीनं सद्भिस्तच्छोध्यं मयि कृपां कृत्वा ॥ 12 ॥ अत्रार्थे खलु साहाय्यकारिणः क्षान्तिशालिनः क्व्य्ः। सुखसागरनामानः कृताव(तोप 1)धानास्तदा जाताः ॥ 15 ॥ प्रथमादर्श लिखिता तैरेव तरणिपुरवरे र्म्ये। विद्वद्भिर्वाच्यमाना जयतु चिरं तत्वबोधकुला(करा 1) ॥ 16 ॥ ' Page #133 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिकायाः [श्रीशोमन ग्रन्यनाम ग्रन्थमामम् स्थलम् रचनासमय: भाषा 17 आनन्दमन्दिररासकः (mu0) 7600 राजधन्यपुरम् 1749-1770 गूर्जरी 18 द्वादशव्रतग्रहणरासका 1750 गूर्जरी 19 रोहिणीअशोकचन्द्ररासकः (mu0) 2000 सइयदपरु (सूर्यपुरे) 1750 20 शब्दभेदनाममालावृत्तिः 3800 1754 संस्कृता 21 दीपालिकाकल्पबालावबोधः 1200 राजनगरम् 1763 (अहमदाबाद) 22 अध्यात्मकल्पद्रुमबालावबोधः 8000 1770 23 पाक्षिकसूत्रबालावबोधः (mu0) 5500 राजधन्यपुरम् 1773 अपरश्च भाष्यत्रयबालावबोध-योगदृष्टिस्वाध्याय-जिनवरस्तवन-पद-कलशादयोऽपि ग्रन्था जग्रन्थिरे एभिः suurishekhraiH। एतेषां जन्म-दीक्षाऽऽदिवृत्तान्तो यथा भिन्नमालीयवीसाओसवालज्ञातीयश्रीवासवश्रेष्ठिपत्नी कनकावती 1694तमे वैक्रमीयाब्दे पुत्ररत्नमसुष्वत् । पितृभ्यामस्य नथुमल्लेति नामाकारि । तेन 1702तमे हायने श्रीधीरविमलगणिसकाशे मुक्तिदूतिका दीक्षा जगृहे । तदा नयविमलेति नामनिष्पत्तिः । 1748तमे वर्षे अणहिल्लपट्टणसमीपस्य सण्डेरग्रामे सूरिपदं प्रापि विजयप्रभसूरिसकाशात् । तदा ज्ञानविमलेति नाम निरधारि । एतत्सरिवर्यकृततीर्थमालातोऽवसीयते यदुत 1755तमे वर्षे तैः विविधतीर्थयात्राऽकारि । सूर्यपुरात् निर्गत्य रानेर-भरुच-गन्धार-कावीप्रमुखाणि गूर्जरीय-तीर्थानि वन्दित्वा मारवाडस्थनानातीर्थानि प्रणम्य सिद्धपुर-महेसाणा-राजनगर( अमदावाद )द्वारा पुनः सूर्यपुरे आगमि षण्मासान्ते । 1777तमेऽन्दे इमैः प्रोत्साहिताः श्रीसिद्धाचलयात्रार्थ सङ्घपूर्वकगमनाय सूर्यपुरनिवासिप्रेमजीपारेखेतिश्रेष्ठिवर्याः । - एतद्वर्णनं रासकरूपेणाकारि कविश्रीदीपसागरशिष्यश्रीसुखसागरैः स्वकृतौ प्रेमविलासाभिधायाम् । एतेषामनेकभव्यप्रतिबोधकानां विविधग्रन्थगुम्फितॄणां जिनप्रतिमाप्रतिष्ठाकारिणां देहोत्सर्गः समजनि वैक्रमीये 1782तमे आश्विनकृष्णचतु* गुरुवासरे । स्तम्भनतीर्थवासिश्रावकैः एतत्पादुकायुक्तः स्तूपो निमार्पितो भवदर्शनार्थम् । श्रीमता ज्ञानभाण्डागारो विद्यतेऽधुना अस्मिन् नगरे खारगेटेति नाम्ना प्रसिद्ध उपाश्रये ( विलोक्यतां सिरिनर0मालायाः प्र्स्ताव्ना)| 1 चिन्त्योऽयमुल्लेखः, अवलोक्यता 86तमं पृष्ठम् । 2 मुद्रितोऽयं ग्र्न्थ्ः। 3 एमिः प्रथमादर्शोऽलेखि सूरिवर्यकृतभूयिष्ठग्रन्थानाम् । ___4 प्रेक्ष्यतां श्रीमदबुद्धिसागरसूरिकृतस्य जैनधातुप्रतिमालेखसङ्ग्रहस्य प्रथमे विभागे लेखाङ्कः 699तमः 709तमश्च दितीये तु 566, 567, 569, 570, 657 इति सङ्ख्यात्मकाः । Page #134 -------------------------------------------------------------------------- ________________ मुनिराजकृतयाः] भूमिका किञ्च-सइयदपुरा( सूरत )गतश्रीचन्द्रप्रमचैत्यस्य भूमिगृहे विद्यते पादुकैतेषाम् । तत्पतिछाकारिणः प्रस्तुताः श्रीसौभाग्यसागरसूरयः । अत्र तत्रत्यनिम्नलिखित उल्लेखः प्रमाणम् ___"संवत् 1782 वर्षे शाके 1647 श्रीमट्टारकश्रीविजयप्रभमूरीश्वरपट्टपभाकरभट्टारकश्रीपश्रीज्ञानविमलमूरीश्वरपादुकाभ्यो नमः । प्रतिष्ठितं श्रीसौभाग्यसागरसूरिभिः shriiH|" ___ अपरश्च-श्रीमबुद्धिसागरसूरिकृतजैनधातुप्रतिमालेख सङ्ग्रहे (द्वितीये भागे 165तमे पृष्ठे ) अयमुल्लेख: ___ " संवत् 1784 मागसिरवदि 6 दिने बुधवासरे श्रीस्तंभतीर्थबंदिरे श्रीतपागच्छे सुविहितभट्टारकश्रीआणंदविमलसूरिपट्टप्रभावकश्रीविजयदानसूरितत्पट्टे bha0 श्रीहीरविजयसूरिपट्टे सद.....विजयसेनसूरिपट्टे भःश्रीविजयदेवसूरिपट्टप्रभावकसकलम पुरंदरभ0 श्रीविजयप्रभसूरिपट्टे संविज्ञपक्षे भट्टारकासुश्रीज्ञानविमलसूरीश्वरचरणपादुकाः शुभं भ्व्तु॥" 1728तमे वैक्रमीयाब्दे यैः श्रीलावण्यविमलमुनिवरैः निम्नलिखित " हृदयसदायादवतः पापाटव्यां दुरासदाया द्व्त्ः। अरिसुमुदायादवतस्त्रिजगन्माः स्मरेण दायादवतः ॥ 1 ॥ " -प्रारम्भिकपा नलोदयकाव्यं लिपीकृतं तेषां गुरुवर्याणामपि श्रीज्ञानविमलेति नामधेयं विद्यते, यतो दक्षिणविहारिमुनिरत्नश्रीअमरविजयसत्कहस्तलिखितमतौ चतुर्थोच्छ्वासमान्तस्थ उल्लेखोऽयम् ___ "सकलकोविदकोटीकोटीरहीरायमाणपंडितश्री5श्रीज्ञानविमलगणितत्क्रमकजचश्चरीका. यमाणमुनिलावण्यविमलेन लिपीकृतमिदं काव्यम् । / संवत् 1728 वर्षे ज्येष्ठ शुदि चतुर्दशी र्वौ|" किश्च-श्रीविजयधर्मसूरिसङ्कलिते प्रतिमालेखसंग्रहेऽयमुल्लेखः " संवत् 1779 वर्षे जेठ सुदि 3 रवी(वौ )श्रीपार्श्वनाथबिंब कारापितं ॥ सा दीपचंद sA0 कीका कारापितः । / जवहरी नानचंदः प्रतिष्ठितं shriijnyaanvimlsuuriishvraiH|" एतत्सूरीश्वरपट्टविभूषणानां श्रीसौमाग्यसागरसूरीणां श्रीसुमतिसागगः पट्टधारिणः । तत्र 1793तमे वैक्रमीयाब्दे उपदेशशतकमणयितृभिः श्रीकीर्तिविमलगणिविनेयः श्रीऋद्धिविमलगणिप्रशिष्यैः श्रीविबुधविमलमूरिभी रचिता निजकृतिसम्यक्त्वपरीक्षाटम्बकगता पट्टपरम्परा प्रमाणम् । यतस्तत्रोल्लेखश्च यथा-श्रीसौभाग्यसागरसूरयः श्रीविजयप्रभ 1 दीक्षासमये एतेषां लक्ष्मीविमलनाम्ना प्रख्यातिः । एभिः श्रीशान्तिभक्तामरकान्यं न्यरचि यत्प्रस्तावनाया एतज्जीवनवृत्तान्तस्य स्थूला रूपरेखाऽऽलेखिता म्या। Page #135 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिकायाः [ईशोमनसूरिपट्टालङ्कारश्रीज्ञानविमलसूरिपट्टे सञ्जाताः, तेषां च पट्टे वर्धमानादितपश्चर्याकारिणः श्रीमुमतिसागरसूरयोऽभूवन् यः सूरिपदं प्रदत्तं श्रीविबुधविमलसूरिभ्यः । श्रीसौभाग्यसागरैरेता श्रीशोभनस्तुतिवृत्ति विहाय केऽपरे ग्रन्था रचिता इति तु न निश्चीयते साधनाभावात् । परन्तु 'जैनगूर्जरकविओ' इति संज्ञकग्रन्थस्य 133तमपृष्ठोल्लेखेनावगम्यते यत् सौभाग्यसागरेतिनामधेया अपरेऽपि मूरयः सन्ति । ते तु वडतपागच्छीयश्रीलब्धिसागरसूरीणां पशिष्याः shriidhnrtnsuuriinnaaNtuvineyaaH| एतेषामन्तवासिभिः1578 तमे वैक्रमीयार्के आश्विनशुक्लसप्तम्यां 'दमण नगरे चम्पकमालारासो र्चित्ः। श्रीदेवचन्द्रगणीनां चरित्रदिक् तुरीयटीकाकाराः श्रीदेवचन्द्रगणयः पण्डितप्रकाण्डमण्डलाखण्डल- सूर्यसहस्रनामाध्यापकश्रीभानुचन्द्रगणिविनेया अष्टोत्तरशतावधानि-खुष्फहमितिबिरुदधारिश्रीसिद्धिचन्द्रगुरुबान्धवाश्च । श्रीमद्भिः श्रीशोमनस्तुतिवृत्तिं विहाय नवतत्त्वचतुष्पादिका गूर्जरगिरायां प्रथितेति "जैनगूर्जरकविओ (pR0 579)गतनिम्नलिखितोल्लेखेनावसीयते " सुविहित साधु तणो शंगार, श्रीविजयदेवसरि गणधार, तास पाटे प्रगटयो सूरिसिंह, विजयसिंहसूरि राखी लीइ. 33 गुरु श्रीसकलचंद उवझाय, सूरचंद पंडित कविराय, भानुचंद वाचक जगचंद, तास सीस कहे देवचंद. 34 ए चोपइ रची कर जोड, कविता कोइ म देजो खोड, अधिको ओछो सोंधी जोडी, भणतां गुणतां संपति कोड." 35 अपरश्च गूर्जरभाषागुम्फिता शत्रुञ्जयतीर्थपरिपाटी अपि श्रीमतां कृतिरिति निर्धार्यते 580तमपृष्ठगतनिम्नलिखितपतिप्रेक्षणेन 1 एतत्प्रतीत्यर्थ विलोक्यता 89तम पृष्ठम् । अपरञ्च इदं समर्थ्यते एकादशीदेववन्दन-विंशतिस्थानकस्वाध्यायादिनानाग्रन्थप्रणतृभिः श्रीज्ञानविमलसूरिवरैविरचितस्य पर्युषणपर्वमाहात्म्यस्य प्रान्तगतेन निम्नलिखितोलेखेन " श्रीविजयप्रभसूरि इगसठमे पाटे, श्रीविजयदेवसूरि आपे जी। संवेगी शुद्ध पंथ प्ररूपक, 'विमल' शाखा शणगारी जी। ज्ञानविमलसूरि बासठमे पाटे, विजयवंत सुखकारी जी ॥ 17 ॥ " 2 एतद्द्बोधार्थ विलोक्यता 'जैनाइतिहासिकगूर्जरकाव्यसञ्चय 'नामकं पुस्तकं (pR0 10) / 3 एतत्समर्थने दृश्यता काद्म्ब्री-विवेक्विलासादित्तीका। 4 अवलोक्यतां 155तम पृष्ठं 'सूरीश्वर अने सम्राट्' इति नानो ग्रन्थस्य । Page #136 -------------------------------------------------------------------------- ________________ मुनिराजकृतया ] भूमिका "zrI'tapa'gachapati गुणनिलो ए मालंतडे श्रीविजयदेव मूरिंद; जाणे जिगि उदयो सही ए mA0 मृरतिवंतो चंद. सु. 11 साह थिरा नंदनवरु ए mA0 मोहनवल्लीकन्द जे सेवैं भावइं करी ए mA0 तस घरि नित्य आणंद. सु. 12 श्रीविजयदेवमूरि पाटिं गयो ए मा. श्रीविजयसिंह मूरिराय; जेहने प्रणमें नित्य प्रति ए mA0 सुरनर भूपति पाय. सु. 13 सीस वाचक भानुचंदनो ए mA0 मागई देवचंद देवः वली वळी मुझनें आलयो ए mA0 शेजय केरी सेव. सु. 14 कळस गुरु श्रीहीरविजयसूरि पसायें श्रीभानुचंद उवशाया, कासमीर अकबरसा पासई शेजय दाण छुराया; तास सीस देवचंद कहें ए गिर गिरनो राया, भेटयो भाव धरी ए तीरथ मनवंछित सुख दाया. आज मनवंछित सुख पाया. 35" किश्च तेषां पृथ्वीचन्द्र-सौभाग्यपञ्चमीस्तुतिकृतिनिर्देशोऽपि वर्तते ऽजैन गूर्जर कविओ" नाम्नि पुस्तके (पृ. 579) / एभिरपराणि कानि कानि पुस्तकानि प्रणीतानि इति नावगम्यते । किन्तु 1800 तमे वैक्रमीयाब्दे मानमुद्राभञ्जननाटकरचयितारः श्रीदेवचन्द्रगणयोऽन्ये इति सुस्पष्टं ज्ञायते रचनासमयावधारणेन । एतेषां श्रीविवेकचन्द्रगणयः शिष्या इति प्रतिभाति * जैन गूर्जर कविओ' इति नामकान्यस्य 59तमे पृष्ठे निम्नलिखितोल्लेखदर्शनेन "श्री शे(श)जयकरमोचनादिसुकृतिकृत्यसुकृतिकारिमहोपाध्यायश्री19(1)श्रीमानुचन्द्रगणिचरणाम्बुजचश्चरीकायमानपण्डितश्रीदेवचन्द्रगणिसकलपण्डितशिरोमणिपण्डितश्री19 श्रीधिवेकचन्द्रगणिशिष्यपण्डितश्रीपश्रीतेजचन्द्रगणिपं0 श्रीप0श्रीजिनचन्द्रगणिशिग जिवनक्षन्द्रेण लिखितं स 1753 वर्षे ज्येष्ठ शुदि 10 दिने गुरुवासरे लिषितं " अनेन ज्ञायन्ते श्रीदेवचन्द्रगणीनां पशिष्यादीनामपि सुगृहीतनामधेयानि । प्राचीनजैनलेखसङ्ग्रहे द्वितीये भागे 514तमे लेखाङ्क तूल्लेखोऽयम् "....श्रेयोऽर्थ प्रतिष्ठिता भाट्ट(भट्टा)रक श्रीविजयदेवमूरिनिर्देशात् महोपाध्यायश्री5 श्री. मानुचन्द्रगणिशिष्यपंडितश्रीविवेकचन्द्रगणिभिरिति मंगलम् ॥ " ___ - 1"मानमुद्रामजननाटकं सनत्कुमारचक्रिविलासक्तीसम्बन्धप्रतिबद्धं देवचन्द्रगणिकृतं 18.." इति ह्त्त्त्तिप्प्निकायाम्। - Page #137 -------------------------------------------------------------------------- ________________ 96 स्तुतिचतुर्विंशतिकायाः परिशिष्ट-- परिचयः । एवं श्रीशोमनस्तुतिं लक्ष्यीकृत्य तद्विधातृव्याख्यातृविषयके वक्तव्ये कथमपि पूर्णतां प्रापिते प्रस्तूयतेऽधुना परिशिष्टगत स्तोत्र रचयितृप्रस्तावः । तावदैन्द्रस्तुतिविधानेन श्रीशोभनस्तुतिसुगन्धग्रहण गन्धवाहानां महामहोपाध्यायादिविविध बिरुदविभूषितानां शान्तदान्तस्वान्तवृत्तीन मनीषिमण्डलमूर्धमणीनां श्रीयशोविजयगणीनां विषये किमपि वक्तुमुपक्रम्यते । / ननु एतचरितचर्चा चर्वितचर्वणामाया, यतस्तत्रभवद्विरचित ग्रन्थगतप्रशस्त्यादिना किंवदन्त्या च यदुपलब्धं तत् सर्वं प्रायो निर्दिष्टं साम्प्रतिकैर्मुनिमतल्लिकैः द्वात्रिंशद्द्द्द्वात्रिंशिका - षेअर्त्मसार - प्रतिमाशतकादिप्रस्तावनासु । सत्यमेतत् तथापि श्रीमतां स्वपर समय सिद्धहस्तता शासनप्रभावकता - तपश्चर्याराध कतादिगुणगणेना क्षिप्तत्वान्मे मनसः संज्जनसङ्कीर्तने पौनरुक्त्यमपि न दोषायेति विपश्चितां कथनस्य चाधारेण क्रियतेऽयं प्रयासः स्थूलशेमुषीशालिनाऽपि मया । तत्र न्यायविशारदाः श्रीयशोविजयवाचकद्विरदाः कस्मिन् कुले मङ्गलप्रसूतिं प्रसूतिं प्रापुः 1 तत्रभवन्तो भवन्तः कदा कतमां मेदिनीमण्डलीं मण्डयामासुः 1 कैर्वाग्वाचस्पतिविभावरैरध्यापिता भवन्तः ? कथं च प्रापुरपारसंसारपारावारपारप्रापणपटु वैराग्यम् ? तत्फलभूतां च सिद्धिसुन्दरीसमागमकारिणीं भागवती दीक्षां कदा कक्षीचक्रुः ? कांस्कान् ग्रन्थान् जग्रन्थुः 1 काभ्यो भव्यराजीवराजीभ्यः प्रव्रज्याकरं वितीर्य ता उद्धारयामासुः कलिकालकर्दमात् 1 इत्यादि प्रश्नाः सहजाः, तथापि तेषां निःशेषसमाधानार्थ न पर्याप्तिः साधनानाम्, अतः परं किं खेदास्पदमस्ति 1 जन्मसमय: आनन्दघनपद्यरत्नावल्या उपोद्घाते गूर्जरसाहित्यपरिषन्निबन्धरूपन्यायविशारदजीवने अन्यत्र च विक्रमाब्दे 1670-80 मध्ये जन्मसमयः कल्पितः, परन्तु न चार्य वास्तविक इत्यि मुनिराज श्री प्रताप विजयैः श्रीलोकनालिकावालावबोधगतनिम्नलिखित पुष्पिकाऽऽघारेण - "स्वार्थाय लोकनालेर्जसविजयावः प्रतनुधिषणः ॥ 4 ॥ इति श्रीलोकनालि बालावबोध ॥ संवत् 1707 वर्षे कार्तिक वदि 1 भोमे... नक्षत्रे लिषाइतं । 1665 वर्षे ज्येष्ठ शुदि 13 सोमे अनुराधा नक्षत्रे कृतः । " [ श्रीशोभन परन्तु एतच्चिन्त्यमिति मन्यन्ते केचित् जसविजयेत्यनेन अन्यमुनिवर्यसम्भावनायाः । एतन्निर्णयार्थ प्रति विना को मे प्रयासो भवेत् 1 / अपरञ्च निवेदयन्ति श्रीचतुर विजया : अधुनोपलब्ध सकाधारेण श्रीमतां वैक्रमीये 1688 तमे वर्षे दीक्षां वणिक् कुलं च । भवद्भिर्जन्मतः सप्तमेऽष्टमे हायने दीक्षा जगृहे इति निःसन्दिग्धम् । 1 उक्तं च आवश्यक नियुक्तौ -- " सझायझाणतोस हेतु उवा एसभुववयाणेसु । संतगुणकित्तणे अन हुंति पुणरुत्तदोसाओ ॥ 1 ॥ " Page #138 -------------------------------------------------------------------------- ________________ मुनिराजकृताया] भूमिका जन्मभूमि: गूर्जरभाषाऽनुवादालन्ते लोकनालिकाबालावबोधाख्ये ग्रन्थे शब्दरचनां विलोक्यानुमितं श्रीप्रतापविजयैर्यदुतात्रभवद्भिर्जनुषा सनाथीभूता गूर्जर( सौराष्ट्र भूरिति । परं नैतत् समीचीन, उक्तरासके तु 'कनोडू '( कम्होडू )ग्रामे जन्म, पत्तनासनवर्तिकुणागरिग्रामतः श्रीमतां गुरवः श्रीनयविजयमुनिप्रवरास्तत्र समाजग्मुश्चेत्युल्लेखः । श्रीसरस्वतीसाक्षात्कार:जम्बूस्वामिरासकगतेन निम्नलिखितेनोल्लेखेन स्फुटीभवतीदम् " मा तूठी मुज उपरे जपतां जाप उपगंग" अपरश्चेदं समर्थ्यते अध्यात्ममतपरीक्षाप्रशस्तिगतेन निम्नलिखितेन पद्येन" येषामत्युपकारसारविलसत्सारस्वतोपासनाद् वाचः स्फारतराः स्फुरन्ति नितमामस्मादृशामप्यहो । धीरश्लाघ्यपराक्रमास्त्रिजगतीचेतश्चमत्कारिणः सेव्यन्ते हि मया नयादिविजयमाज्ञाः प्रमोदेन ते ॥ 13 ॥ " "ऐंकारजापवरमवाप्य कवित्ववित्त्व-वाञ्छासुरद्रुमुपगङ्गमभङ्गारगम्" इति च प्राहुः श्रीमन्तो महावीरस्तुतौ । अनेनावगम्यते यदुत विद्यावनिताविलासलम्पटनिवासभूमि वाराणसी (काशी) गतवन्तो भवन्तः । तत्र द्वादश वर्षानध्ययनं च चक्रुरिति कथा न सर्वथा काल्पनिकी । अपरञ्च काशीगतैर्भवद्भिः समवापि सुचीर्णतपमाग्भारैरुपगङ्गमैडूनरजापमन्त्रः साधितश्च । किश्च मन्त्रसाधनोपयोगोऽकारि परोपकारिकरिभिः स्मारितश्रुतकेवलिभिः तमस्तरणतरणिपर शतग्रन्थप्रणयने । अवधारणशक्तिः (1) 'भक्तामरस्तवश्रवणमन्तरेण नैव भोक्ष्ये । इति गृहीतो नियमः श्रीमतां मात्रा गुरुसकाशे । प्रवर्षितुं लग्नो मेघः, न शक्नोत्युपाश्रयं सा गन्तुम् । न च पचति किमपि । क्षुधातः पृष्टं श्रीमद्भिः कारणं, यथास्थितं मोक्तवती सा । प्रत्यहं मात्रा समं गच्छद्भिपाश्रयं निशम्यावधारितः 1 प्रघोषोऽयं यत् वाचकविनयविजयगणिभिः सार्द्ध काश्या जग्मिवांसः श्रीमन्तः, परं स्वयं त्वेवमुलिखति स्वप्रणीतद्वात्रिंशद्वात्रिंशिकायाः प्रशस्तौ " प्रकाशाथै पृथ्व्यास्तरणिरुदयाद्रेरिह यथा यथा वा पाथोभृत्सकलजगदथै जलनिधेः । तथा वाणारस्याः सविधममजन ये मम कृते सतीर्थ्यास्ते तेषां नयविजयविज्ञा विजयिनः ॥ " पयेनामुनाऽनुमीयते यदाभवता गुरवोऽपि सविधमेवासंस्तदा । Page #139 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिकायाः [श्रीशोभनश्रीभक्तामरस्तवः पठितस्तदाऽस्खलितं पूज्यपादैः । पूर्ण प्रत्याख्यानम् , हृष्टा माता, विहिता भुक्ता च रसवती । (2) द्वादश वर्षाणि वसद्भिः काश्यां श्रीमद्भिः समधीतान्यशेषाणि न्यायशास्त्राणि, स्थितचैकः सप्तसहस्रश्लोकप्रमाणो ग्रन्थः । स तु प्रार्थितोऽपि नाध्याप्यते स्वमहत्वक्षतिभीत्या गुरुन्ना। लब्धः प्रसन्नीकृत्य गुरुं विलोकनाय । एकस्यामेव रात्रौ कण्ठीकृत्य चतुःसहस्री श्लोकानां श्रीमद्भिः त्रिसहस्री श्रीविनयविजयोपाध्यायैश्च प्रातः प्रत्यर्पितो गुरवे । इत्येताभ्यां किंवदन्तीभ्यां dhvnyte'trbhvtaamsaadhaarnnaavdhaarnnaashktiH| अवधानप्राप्तिः अष्टादशावधानेन चमत्कृतश्चेतसि गूर्जराधिपतिः श्रीमहबतखानाख्य इति वृत्तान्तस्य वास्तविकतायां न मनागपि सन्देहः । पदवीप्रदानम्-- श्रीविजयप्रभमूरिवरैः प्रादायि एभ्यो वाचकपदं 1718तमे विक्रमवर्षे इति विद्यते सुजसवेलीभासनामकगूर्जरकाव्यगतनिम्नलिखितपद्यावलोकनात् "ओली तप आराध्यु विधि थकी तस फल करतलि कीध वाचक पदवी सतर अढारमा जी विजयप्रभ........दीध." अष्टादशावधानिनः न्यायविशारद-न्यायाचार्य-महामहोपाध्याय-श्रीयशोविजयवाचकाः तपगणगगनाङ्गणार्कश्रीहीरविजयमूरीश्वरशिष्यश्रीकल्याणविजयगणिशिष्यश्रीलामविजय 1 एतेषां काशीनिवासः समर्थ्यते स्वरचितस्य श्रीसीमन्धरस्वामिविज्ञप्तिस्वरूपस्य सार्धशतत्रयगाथाप्रमाणकस्य च स्तवनस्य प्रान्तस्थेन निम्नलिखितोल्लेखेन " रहिअ काशी मठे जेहथी मे भले न्याय दर्शन विपुल भाव पाया " ऐन्द्रस्तुतीनां स्वोपज्ञवृत्तिप्रशस्तावपि " मामध्यापयितुं सदासनसमध्यासीनकाशीमहा सन्नासीरितयोगदुर्जयपरत्रासी यदीयः श्रमः । आसीच्चित्रकृदिन्दुशुभ्रयशसो दासीकृतक्ष्माभुजो नोल्लासी भुवि तान नयादिविजयप्राज्ञानुपासीन्न कः ? ॥ 11 ॥ " सामाचारीप्रशस्तौ च " विमानात्मवशांश्चिरं परिचितां काशी च बालानिव क्ष्मापालानपि विद्विषो गतनयान् मित्राणि चाजीगणत् । मन्न्यायाध्ययनार्थमात्रफलकं वात्सल्यमुल्लास्य ये सेव्यन्ते हि मया नयादिविजयप्राज्ञाः प्रमोदेन ते ॥ 9 ॥ " 2 जैनशासने बहवो मुनिवरा अनेकावधानसमृद्धा दरीदृश्यन्ते यथाहि-सहस्रावधानिनः श्रीमुनिसुन्दरसूरयः, अष्टोत्तरशतावधानिनः श्रीसिद्धिचन्द्रगणयः, श्रीहीरविजयसूरिवरसार्थगताः श्रीमन्तः shaanticndraashc| Page #140 -------------------------------------------------------------------------- ________________ मुनिराजकृतायाः] भूमिका गणिशिष्य-श्रीजीतविजयगणिशिष्यश्रीनयविजयगणीनां विनेयाः श्रीपद्मविजयगणीनां सोदराः । सरस्वतीकृपाकटाक्षकलितायां वाराणस्यों विबुधवरैः श्रीमद्यशीविजयवाचकवर्याणी समर्पितं न्यायविशारद-न्यायाचार्येति बिरुदद्वयम् । अत्र स्वकृतजैनतर्कभाषाप्रशस्तिगतप्रान्त्याध पचं प्रमाणम् । तच्च यथा___ " पूर्व 'nyAyavizArada'tvavirudaM काश्यां प्रदत्तं बुधैः 'न्यायाचार्यपदं ततः कृतशतग्रन्थस्य यस्यार्पितम् ॥ " अनेनैतदप्यवसीयते यदप्रतिमप्रतिभाशालिभिरेभिर्महाशयग्रन्थशती ऐन्द्रपेदाङ्किता निर्मिता। तंत्रीपलब्धाः संस्कृतप्राकृतभाषागुम्फिता ग्रेन्थास्तु इमे---- ग्रन्थाङ्कः ग्रन्थनाम ग्रन्थमानम् टीका प्रकाशनम् 1 अध्यात्ममतपरीक्षा (pA0 गा.184) 4000 स्वोपज्ञा श्रेष्ठिदे. ला. जैनपु0 1 एभिर्मुनिवरैः समशोधि श्रीज्ञानविमलसूरिकृतं श्रीपालचरित्रं ( प्रेक्ष्यतां 87तम पृष्ठम् ) / 2 अत्र जनश्रुतिरेवम् आयासीत् तत्रैकदा कश्चन दाक्षिणात्यन्यायविपश्चित् दर्पोद्भुरकन्धरो विजेतुं वाराणसेयविबुधान् । तदानी समवाप्तस्वकीयविद्यागुरुवरादेशास्तत्रभवन्तस्तेन समं विधाय विविधप्रबलयुक्तिभङ्गभङ्गमीभिर्वाद पर्यभवंस्तम्, अत एव निरीक्ष्यावर्णनीयां विद्वत्तां सहर्ष व्यताघुर्वाराणसेयसुधियो न्यायविशारदेति बिरुदं श्रीमद्भ्यः । 3 इयं न्यायविषया इति shriiprtaapvijyaaH| 4 यथा सर्वतन्त्रस्वतन्त्रा गुणभूरयः श्रीहरिभद्रसूरयः संव्यधुः सौवकृतिकलापं विरहशब्देन, श्रीमन्त उद्द्योतनसूरयः कुवलयमालां दाक्षिण्यचिड्रेन, सहस्रावधानिनः श्रीमुनिसुन्दरसूरयो निजं निर्मितिनिचयं जयश्रीशब्देन, श्रीअभयदेवसूरयो जयन्तकाव्यं श्रीपदेन,श्रीमलयगिरिसूरयः स्वकीयं ग्रन्थसन्दर्भ कुशल शब्देन, वायडगच्छीयश्रीजिनदत्तसूरिविनेयाः श्रीअमरचन्द्रसूरयो निजपद्मानन्दमहाकाव्यं वीराङ्केण, श्रीनयचन्द्र सूरयोऽप्यनेनैव चिहनेन हम्मीरमहाकाव्यं, श्रीवर्धमानसूरयः श्रीवासुपूज्यचरित्रमाहलादनाङ्केन, श्रीसिद्धसेनसूरयो विलासवती(विलासवई कथां साधारणाङ्केन, श्रीजिनरत्नाचार्या लीलावतीकथासारमहाकाव्यं जिनाड्रेन. श्रीलक्ष्मीतिलकोपाध्यायाः प्रत्येकबुद्धचरित्रं जिनलम्यान, श्रीचारित्रसुन्दरगणयः कुमारपालमहाकाव्यं जयाड्रेन, श्रीजिनहर्षसरयो वस्तुपालचरित्रं होगा, श्ररत्नमण्डनगणयः सुकृतसागर मण्डनाडून तथा महोपाध्यायश्रीयशोविजयगणयो निजकाव्यानि मण्डयामासुः ऐन्द्रपदेन यशःश्यलेन तु कानिचित् । 5 इदं न विस्मर्तव्यं विद्वद्वरैर्यदुत शेषा इव शेषीभूताः श्रीमतां सदालोका ग्रन्थालोका अल्पा अपि ख्यापयन्न्येव महिमोदधीनां माहात्म्यमनवद्यम् । 6 दिगम्बरमतखण्डनात्मकस्य ग्रन्यस्यास्यादिमं पयं यथा "पणमिय पासजिणिदं वंदिय sirivijydevsridN| अज्झप्पमयपरिक्खं जहबोहमिमं करिस्सामि : 1 ॥ " 7 टीकादिर्यथा----"ऐकार कलितरूपां स्मृत्वा वाग्देवतां विबधदन्याम् । अध्यात्ममतपरीक्षां स्वोपज्ञामेश विवृणोमि । 1 ॥ Page #141 -------------------------------------------------------------------------- ________________ 100 ग्रन्थनाम ग्रन्थाङ्कः 2 अध्यात्मसारः 3 अध्यात्मोपनिषद् 4 अनेकान्तव्यवस्था *5 अविदितनामा ग्रन्थः 6 a~spRzadgativAdaH 7 आदिजिनस्तवनम् 8 आध्यात्मिकमतखण्डनम् स्तुतिचतुर्विंशतिकायाः ग्रन्थमानम् टीका *1300 paM0 श्रीगम्भीरविजयगणिकृता स्वोपज्ञा 1 आयं पद्यम् - " ऐन्द्र श्रोणिनतः श्रीमानन्दतान्नाभिनन्दनः । उधार युगादौ यो, जगदज्ञानपङ्कतः ॥ 1 ॥ 2 जैन ग्रन्थावल्या अनुसारेण, अन्यत्रापि प्राय एवं ज्ञेयम् । " 6 अस्याग्रिमं पद्यमेवम् "6 231 3357 ऐन्द्रस्तोमं नतं नत्वा, वीतरागं स्वयम्भुवम् । अनेकान्तव्यवस्थायां, श्रमः कश्विद् वितन्यते ॥ " 3 अनया संस्थया अध्यात्मसार देवधर्मपरीक्षा - अध्यात्मोपनिषद् - आध्यात्मिक मत खण्डन सटीक - यतिलक्षणसमुच्चय-नयरहस्य- नयप्रदीप - नयोपदेशसावचूरि- जैनतर्क परिभाषा - ज्ञानबिन्दुरूपग्रन्थदशकमेकत्रैव प्रसिद्धम् । 4 " ऐन्द्रवृन्दनतं नत्वा वीतरागं स्वयम्भुवम् । अध्यात्मोपनिषन्नामा, ग्रन्थोऽस्माभिर्विधीयते ॥ 1 ॥ 5 जैनतकेत्य पराभिधानायाः स्वोपज्ञप्रतिमाशतके 97तमपयस्य टीकायां निर्दिष्टायाः स्याद्वादकल्पलतानयरहस्यप्रणयनानन्तरं च रचिताया अस्या आद्यं पयमेवम् - "" of 'ऐन्द्रश्रेणिनताय सिद्धिललनाकान्ताय कान्ताटवीआन्तानां गतये निरस्तदुरितध्वान्ताय दान्तारये । वान्ताशेषविकारभारविमलस्वान्ताय चान्ताशुभ प्रक्रान्ताय नमो जिनाय विनयाश्रान्ताय शान्तात्मने ॥ 1 ॥ [ श्रीशोभन प्रकाशनम् जैनधर्मप्रसारक सभा द्द् 27 आत्मानन्दसभा आगमोदय समिति जै. ध. प्र. स. 66 7 गुरुतत्त्वविनिश्चयप्रान्ते किञ्चिन्मात्रो मुद्रितोऽयं ग्रन्थः । एतस्यायं पद्यमिदमस्पृशद्गतिमतीद्य शोभते सिध्यतो नहि मतिः सुमेधसाम् । इत्यखण्डतमपण्डपण्डिताचारमण्डनमसावुपक्रमः ॥ 1 ॥ " 8 अस्यायं पयमिदम् -- " आदिजिनं वन्दे गुणसदनं सदनन्तामलबोधं रे । बोधकता गुणविस्तृतकीर्ति कीर्तितपथमविरोधं रे ॥ 1 ॥ " 9 प्रेक्ष्यतां भूमिकायाः पृष्ठं द्वादशम् । 10 प्राथमिकं पयमेवम्- "श्री वर्धमानं जिनवर्धमानं, नमामि तं कामितकामकुम्भम् । आकार मेदेऽपि कुबुद्धिमेवे, शस्त्रस्य तुल्यं यदुपज्ञशास्त्रम् ॥ 1 ॥ " 11 अस्या आयं पयद्वयमेवम् Page #142 -------------------------------------------------------------------------- ________________ मुनिराजकृताया] भूमिका अन्याङ्क ग्रन्थनाम ग्रन्थमानम् टीका प्रकाशनम् 9 आराधकविराधकचतुर्भङ्गी आत्मा0 10 उपदेशरहस्यम् (mA0) 2700 स्वोपज्ञा श्रेष्ठिमनसुखभाइभगु0 11 ऐन्द्रस्तुतयः स्वोपज्ञा अवचूरिश्च आत्मा0 आगमो0 12 गुरुतत्त्वविनिश्चयः (प्रा.) 905 स्वोपज्ञा आत्मा0 13 जैनतर्कपरिभाषा 800 जै.ध.प्र. स. 14 छानबिन्दुः 1250 15 झानसारः स्वीपज्ञा " स्वस्ति श्रीपूर्णघूर्णनतसुरसुरसोष्ठासिमर्पितम्रग् राजीराजीवगुजभ्रमरपरिकरैः सेव्य्पादार्विन्द्ः। स्पर्धाबन्धात् स्वभासामिव कनकगिरि कम्पयन् स्वर्णवर्णः । शोमाभिर्वर्धमानः स जिनपरिवृढः पातु वो वर्धमानः ॥ 1 ॥ नत्वा गुरुपदकमलं स्मृत्वा वाचं परोपकारकृते । स्वोपज्ञाध्यात्मिकमतखण्डनटीका करोमि मुदा ॥ 1 ॥ " 1" श्रुतशीलव्यपेक्षाया-माराधकविराधको । प्रत्येकसमुदायाभ्यां, चतुर्भङ्गी श्रितौ श्रुतौ ॥ 1 ॥ " इति सामाचारीप्रकरणेन सह मुद्रितस्य गयबद्धंटीकाविभूषितस्यास्य प्रारम्भिकं पयम् । 2" नमिऊण वद्धमाणं, वुच्छे भविआण बोह्न्न्हाए। ___ सम्म गुरूवइटें उवएसरहस्समुक्विहं ॥ 1 ॥ " इति पयं प्रारम्भे । 3 टीकादौ एव्म्-"एकार्काल्त्रूपां स्मृत्वा वाग्देवतां विबुधवन्याम् । निजमुपदेशरहस्यं विवृणोमि गभीरमर्थेन । " 4 स्वोपज्ञटीकादौ " ऐन्द्रवृन्दनतं पूर्ण-ज्ञानं सत्यगिरं जिनम् । नत्वा विवरणं कुर्वे, स्तुतीनामर्हतामहम् ॥ " 5 गुरुतत्त्वनिर्णयादमिन्नो न वेति न निर्णयः । 6 प्रारम्भिका गाथा त्वेवम्-- "पणमिय पासजिजिंदं संखेसरसंठियं महाभागं |अत्त्त्त्त्थीन्न् हिअट्टा गुरुतत्तविणिच्छयं वुच्छ्ण्|" 7 सप्तसहस्रीप्रमाणिकाटीकादौ इत्थम् - "ऐन्द्रश्रेणिनतं नत्वा, जिनं स्याद्वावदेशिनम् । स्वोपज्ञं विवृणोम्येनं, गुरुतत्त्वविनिश्चयम् ॥ 1 ॥ " 8"ऐन्द्रवृन्दनतं नत्वा, जिनं तत्त्वार्थदेशिनम् । प्रमाणन यनिक्षेपै-स्तर्कभाषां तनोम्यहम् ॥ 1 ॥ " 9'ऐन्द्रस्तोमनतं नत्वा, वीरं तत्त्वार्थदेशिनम् । ज्ञानबिन्दुः श्रुताम्भोधेः, सम्यगुद्धियते मया ॥ 1 ॥ 1. "ऐन्द्रश्रीसुखमनेन; लीलालममिवाखिलम् । सच्चिदानन्दपूर्णेन, पूर्ण जगदवेक्ष्यते ॥ 1 ॥ " 11 गूर्जरवाण्यां बालावबोधः । तत्रादिर्यथा "ऐन्द्रवृन्दनतं नत्वा, वीरं तत्त्वार्थदेशिनम् । अर्थः श्रीज्ञानसारस्य, लिख्यते लोकभाषया ॥ 1 ॥ " Page #143 -------------------------------------------------------------------------- ________________ 102 स्तुतिचतुविशतिकायाः [श्रीशामन अन्याङ्कः ग्रन्थनाम ग्रन्थमानम् टीका प्रकाशनम् श्रीदेवचन्द्रकृत- आत्मा0 ज्ञानमञ्जरीटीका *16 मानार्णवः स्वोपज्ञा *17 तत्त्वविवेकः *28 तिङन्वयोक्तिः 19 देवधर्मपरीक्षा 425 जै. घ. प्र. स. 20 द्वात्रिंशद्वात्रिंशिका 5500(समूत्रम्) स्वोपज्ञा 21 धर्मपरीक्षा (प्रा.) 5550 स्वोपज्ञा हेमचन्द्राचायग्रन्थमाला 1 "पेन्द्रवीं तां कलां स्मृत्वा, धीमान nyaayvishaardH। ज्ञानाणर्वसुधास्नान-पवित्राः कुरुते गिरः ॥ 1 ॥ " 2 ज्ञानपञ्चकप्रपश्चात्मकोऽय ग्रन्थः । अस्य संसूचनमकारि स्वयं ग्रन्थकारैर्ज्ञानबिन्दौ142तमे पत्राङ्के मत्कृतज्ञानार्णवादवसथेम्" इत्यादिना शास्त्रवार्तासमुच्चयवृत्तौ ( pR0 20, 48, 54, 270, 367 ) च . 3 आयं पयद्वयमेवम्-"ऐन्दश्रीर्यत्पदाब्जे विलुठति सततं राजहंसीव यस्य ध्यानं मुक्तेर्निदानं प्रभवति च यतः सर्ववियाविनोदः । श्रीमन्तं वर्धमानं त्रिभुवनभवनाभोगसौभाग्यलीला विस्फूर्जत्केवलश्रीपरिचयरसिकं तं जिनेन्द्रं भजामः ॥ 1 ॥ " सिद्धान्तसुधास्वादी परिचितचिन्तामणिनयोल्लासी । तत्त्वविवेकं कुरुते न्यायाचार्यो यशोविजयः ॥ 2 ॥ " तत्रेयमिष्टदेवतानमस्कारपूर्विका प्रतिज्ञागर्भा प्रथमा गाथा___" नमिऊण महावीरं तियसिंदनमंसियं महाभागम् । विसईकरेमि सम्मं दव्वथए कूवदितं ॥ 1 ॥ " अनेन श्रीयशोविजयगणीनां न्यायाचार्यत्वं, कृपदृष्टान्तनामकग्रन्थस्य तत्त्वविवेकादभिन्नता च सिध्यति । 4 "ऐन्द्रवजाभ्यर्चितपादपद्म, सुमेरुधीरं प्रणिपत्य वीरम् । " वदामि नैयायिकशाब्दिकानां मनोविनोदाय तिङन्वयोक्तिम् ॥ 1 ॥ " 5 "एन्द्रवृन्दनतं नत्वा, वीरं तत्त्वार्थदर्शिनम् । निराकरोमि देवानामधर्मवचनभ्रमम् ॥ 1 ॥ " 6 "एन्द्रशर्मप्रदं दानमनुकम्पासमन्वितम् । भक्त्या सुपात्रदानं तु मोक्षदं देशितं जिनैः ॥ 1 ॥ " 7 तत्त्वार्थदीपिकानाम्नीटीकादौ एवम् " ऐन्द्रवन्दविनताघ्रियामलं, यामलं जिनपति समाश्रिताम् । योगिनोऽपि विनमन्ति भारती, भारती मम ददातु सा सदा ॥ 1 ॥ " 8 आयं पद्यांमत्थम्-"पणमिय पासजिजिंदं धम्मपरिक्खाविहिं पवक्खामि । गुरुपरिवाडीसुद्धं आगमजुतीहिं अविरुद्धं ॥ 1 ॥ " 9 टीकाऽऽदिर्यथा-"ऐन्द्रश्रेणिकिरीटकोटिनिशं यत्पादपद्मद्वये हंसालिश्रियमादधाति न च यो दोषैः कदापीक्षितः । यद्गीः कल्पलता शुभाशयभुवः सर्वप्रवादस्थितेनिं यस्य च निर्मलं स जयति त्रैलोक्यनाथो जिनः ॥ 1 ॥ " Page #144 -------------------------------------------------------------------------- ________________ मुनिराजकृताया] भूमिका ग्रन्थमानम् टीका अन्याङ्क: ग्रन्थनाम 22 नयप्रदीपः 23 नैयरहस्यम् 24 नयोपदेशः प्रकाशनम् जै.ध.प्र. स. स्वोपज्ञा नेयामृततरङ्गिणीनाम्नी श्रीभावप्रभमुरिकृतपर्यायसमेताच " आत्मा0 श्रेष्ठिमन0 *25 निशाभक्तविचारः 26 न्यायखण्डनखण्डखाद्यम् (महावीरस्तवनप्रकरणम् ) 27 न्यायालोकः 5500 1200 1 "ऐन्द्रादिप्रणतं देवं, ध्यात्वा सर्वविदं हृदि । सप्तभङ्गनयानां च, वक्ष्ये विस्तरमाश्रुतम् ॥ 1 ॥ " 2 "ऐन्द्रश्रेणिनतं नत्वा वीरं तत्त्वार्थदोशनम् । परोपकृतये ब्रूमो रहस्यं नयगोचरम् ॥ 1 ॥ " 3 "ऐन्द्रधाम हृदि स्मृत्वा, नत्वा गुरुपदाम्बुजम् । नयोपदेशः सुधियां, विनोदाय विधीयते ॥ 1 ॥ 4 अस्य 143तमं पद्यं यशःश्रीपदगर्भितम्, तद् यथा " सुनिपुणमतिगम्यं मन्दधीदुःप्रवेशं, प्रवचनवचनं न क्वापि हीनं नयौधः । गुरुचरणकृपातो योजयंस्तान पदे यः, परिणमयति शिष्यास्तं वृणीते यशःश्रीः" 5 वृत्तिप्रारम्भे " ऐन्दवीव विमला कलाऽनिशं bhvykrvvikaashnoytaa| तन्वती नयविवेकभारती भारती जयति विश्ववेदिनः । " 6 "ऐन्द्रश्रेणिनतं नत्वा, वीरं तत्त्वार्थदेशिनम् । स्वरूपेणैव दुष्टत्वं, निशाभक्ते विभाव्यताम् ॥ 1 ॥ " 7 आयं पद्यम्-"एड्कारजापवरमाप्य कवित्ववित्त्व-वाञ्छासुरद्रुमुपगङ्गमभरङ्गम् । सूक्तैर्विकासिकुसुमैस्तव वीर ! शम्भो-रम्भोजयोश्चरणयोर्वितनोमि पूजाम् ॥ 1 ॥ " 8 यदभ्यासेन बुद्धस्तलस्पर्शिता सूक्ष्मता गहनता विचारणायाश्चाधिपत्यं सम्प्राप्यते तस्य नव्यन्यायस्य परिष्काररूपोऽयं ग्रन्थो न्यायालोकवत् । यस्यां प्रमेयाणां मीमांसा सत्तमेन प्रकारेण दरीदृश्यते यत्र च सम्मतितर्कगत विविधदर्शनतत्त्वोहापोहो मनोमोहक या पद्धत्या सक्षिप्तः सा स्याद्वादकल्पलताऽपि नव्यन्यायेन अटिला, किन्तु दुर्गमतायामनयोरपेक्षया न्यूना । 9 प्रारम्भ एवम्-"प्रणम्य परमात्मानं, जगदानन्ददायिनम् । न्यायालोकं वितनुते, धीमान न्यायविशारदः ॥ 1 ॥ " 10 न्यायखण्डनवत् अस्यापि स्वहस्तलिखिता प्रतिः समस्ति । Page #145 -------------------------------------------------------------------------- ________________ 104 ग्रन्थनाम ग्रन्याङ्कः 28 पेश्वनिर्ग्रन्थीप्रकरणम् 29 परमज्योतिःपञ्चविंशतिका 30 परमात्मपञ्चविंशतिका 31 प्रतिमा शतकम् 32 प्रइतिमास्थापनन्यायः 33 फैळाफळविषयकमश्नोत्तरम् 34 भाषा रहस्यम् 35 मौर्गपरिशुद्धिः 5 टीकाप्रारम्भे स्तुतिचतुर्विंशतिकायाः ग्रन्थमानम् टीका "C स्वोपज्ञा श्रीभावप्रभसूरिकृता लघुवृत्तिश्च स्वोपज्ञा सिद्धान्तोपनिषद्विचारचतुरैः प्रीत्या प्रमाणीकृतः । मूर्ति:स्फूर्तिमती सदा विजयते जैनेश्वरी विस्फुरमोहोन्मादधनप्रमादमदिरामत्तेरनालोकिता ॥ 1 ॥ " 1 श्रीअमयदेवसूरिकृतादन्यदिदम् । 2 "ऐन्द्रं तत्परमं ज्योति - रुपाधिरहितं स्तुमः । उदिते स्युर्यदंशेऽपि सन्निधौ निधयो नव ॥ 1 ॥ " 3 "परमात्मा परं ज्योतिः, परमेष्ठी निरञ्जनः । अजः सनातनः शम्भुः स्वयम्भूर्जयता ज्जिनः ॥ 1 ॥ " 4 अस्य प्रारम्भ:- "ऐन्द्रश्रेणिनता प्रतापमवनं भव्याङ्गिनेत्रामृतं तं नाऊणं सुविहिया चरणविसोहिं उपलहंति ॥ 1 ॥ " [ श्रीशोभन प्रकाशनम् ! ऐन्द्रवृन्दनतं पूर्ण-ज्ञानं सत्यगिरं जिनम् । नत्वा भाषा रहस्यं स्वं विवृणोमि यथामति ॥ " 11 मूलमात्रमुत्तरार्धमेव मुद्रितं पूर्वार्धस्यानुपलब्धेः । एतत्प्रारम्भस्तु यथा श्रीमन्मुक्तिजनमोहनमाला ऐन्द्रश्रेणी प्रणतश्रीवीरवचोऽनुसारियुक्तिभृतः । प्रतिमाशतक ग्रन्थः प्रथयतु पुण्यानि भविकानाम् ॥ " 6' पूजां 0 ' हे प्रमो' ' saM0 असुमतां प्राणिनां सतामुत्तमान' अयं प्रारम्भभागः । अपूर्णोऽयं ग्रन्थः । , 7 'जैनसाहित्यसंशोधके' तृतीये खण्डे द्वितीयेऽङ्के प्रसिद्धिं यास्यतीति श्रूयते । 8 प्रारम्भिकं पयं यथा - " पणमिय पासजिनिंद भासरहस्सं समासओ वोच्छं । श्रीमन्मुक्ति 0 " आत्मा0 श्रीमन्मुक्ति * श्रेष्ठिमनः सुख श्रीमन्मुक्ति 0 9 एतन्य |रम्भगत निम्नलिखित " भाषाविशुद्ध्यर्थं रहस्यपदाङ्किततया चिकीर्षिताष्टोत्तरशतग्रन्थान्तर्गतप्रमारहस्य - स्याद्वाद रहस्यादि सजातीयं प्रकरणमिदमारभ्यते " - पङ्क्ति प्रेक्षणेनावगम्यते यदुत उपाध्यायपुङ्गवैः प्राणायि रहस्यशब्दाङ्किता ग्रन्थशती अष्टोत्तरा । 10 टीकापारम्मे पर्यं त्वेवम्- 0 Page #146 -------------------------------------------------------------------------- ________________ मुनिराजकृतायाः] आल्न्ग्का 105 अन्याङ्कन ग्रन्थनाम ग्रन्थमानम् टीका 36 मुक्ताशुक्तिः 37 यतिदिनचर्याप्रकरण 38 यतिलक्षणसमुच्चयः (प्रा.) 263 .ध.प्र.स. 39 वैराग्यकल्पलता 6050 भीमसिंहमाणेक 40 श्रीगोडीपार्श्वस्तोत्रम् 108 (पद्यात्मकम् ) 41 श्रीविजयप्रभसूरिस्वाध्यायः अत्रैव 42 श्रीशङ्केश्वरपार्श्वस्तोत्रम् " ऐन्द्रश्रेणिनताय प्रथमाननयप्रमाणरूपाय । भूतार्थभासनाय त्रिजगदगुरुशासनाय न्म्ः|" 1 वैराग्य कल्पलतायाः किमपि प्रकरणमिदमिति केचित् । 2 श्रीवीरः श्रेयसे यस्य, चित्रं स्नेहदशात्यये । सयानदीपोऽदीपिष्ट, जलसङ्गमविप्लवात् ॥ 1 ॥ 3' कृतिरिय महोपाध्यायश्रीयशोविजयगणीनाम् ' इति तत्प्रकरणान्ते 1761वर्षे लिखितादर्श, भृगुकच्छीयमाण्डागारगतप्रतौ तु' महिमा ति कर्तृनामधेयम् । 4 सिद्धत्थरायपुत्तं तित्थयरं पणमिण भत्तीए । सुत्तोइअणीईए सम्मं जैलक्खणं वुर, ॥ 1 ॥ " इति पथं प्रथमम् । 5 अर्धप्राया मुद्रिता गूर्जरानुवादसमेता यस्या आद्यं पद्यमिदम् - "ऐन्द्रीं श्रियं नाभिसुतः स दद्या-दद्यापि ध्र्म्स्थितिक्ल्प्व्लिः। येनोप्तपूर्वा त्रिजगज्जनानां, नानान्तरानन्दफलानि सूते ॥ 1 ॥ " 6 षड्दर्शनमान्यतागर्भितः सप्तपद्यात्मको ग्रन्थोऽयम् । स चैवम् ( कडखो)" श्रीविजयसूरीशपट्टाम्बरे जयति विजयप्रभः सूरिरकः । जैनवैशिष्ट्यसिद्धिप्रसङ्गादिना निजगहे योगसमयाय त्र्क्ः॥1॥ ज्ञानमेकं भवद् विश्वकृत् केवलं दृष्टबाधा तु कर्तरि स्माना। इति जगत्कर्तृलोकोत्तरे सङ्गते सङ्गता यस्य धीः सावधाना ॥ shriivijy02॥ ये किलापोहशक्तिं सुगतसूनवो जाति शक्तिं च मीमांसका ये । सङ्गिरन्ते गिरं ते यदीयं नयद्वैतपूतां प्रसह्य सहन्ते ॥ श्रीविजय0 ॥ कारणं प्रकृतिरङ्गीकृतं कापिलैः क्वापि नैवात्मनः काऽपि शक्तिः । बन्धमोक्षव्यवस्था तदा दुर्घटेत्यत्र जागर्ति यत्प्रौढशक्तिः ॥ shriivijy04॥ शाब्दिकाः स्फोटसंसाधने तत्परा ब्रह्मसिद्धौ च वेदान्तनिष्ठाः । सम्मतिप्रोक्तसङ्ग्रहरहस्यान्तर यस्य वाचा जितास्ते निविष्टाः ॥ shriivijy05॥ धौव्यमत्पत्तिविध्वंसक्रिमरितं द्रव्यपर्यायपरिणतिविशुद्धम् । विस्रसायोमसङ्घातभेदाहितं स्वसमयस्थापितं येन बुद्धम् ॥ shriivijy06॥ इति नतः श्रीविजयप्रभो ! भक्तितस्तर्कयुक्त्या मया म्च्छ्नेता। श्रीयशोविजयसम्पत्करः कृतधियामस्तु विघ्नापहः शत्रुजेता ॥ श्रीविजय0 7 ॥ " Page #147 -------------------------------------------------------------------------- ________________ 106 ग्रन्थाङ्कः ग्रन्थनाम 43 समीका पार्श्वस्तोत्रम् 44 सामाचारीप्रकरणम् 45 स्तोत्रावलिः 1 a~TasahasrIvivaraNam स्तुतिचतुर्विंशतिकायाः ग्रन्थमानम् टीका स्वोप पूर्वाचार्यकृतग्रन्थानां न्यायाचार्यकृता उपलब्धाष्टीकाः 8 (51)000 88 1 'जह मुणिसामायारिं संसेविय परमनिव्वुई पत्तो । तह व माणसामिय ! होमि कयत्थो तुह थुईए ॥ 1 ॥" इत्यायं पयम् । 2 टीकाप्रारम्भे तु "कारकलितरूप स्मृत्वा वाग्देवतां विबुधवन्याम् । सामाचारीप्रकरणमेष स्वकृतं सुविवृणोमि ॥ 1 ॥ " 3 अष्टसहस्रीविवरणप्रारम्भे- अन्ते "ऐन्द्रं महः प्रणिधाय न्यायविशारदयतिर्यशोविजयः । विषमामष्टसहस्रीमष्टसहस्रया विवेचयति ॥ 1 ॥ स्याद्वादार्थः कापि कस्यापि शास्त्रे यः स्यात् कश्चिद् दृष्टिवादार्णवोत्थः तस्याख्याने मारती संस्पृहा मे भक्तिव्यक्तेर्नाग्रिहोऽणौ पृथौ वा ॥ 3 ॥ अम्मोराशेः प्रवेशे प्रविततसरितां सन्ति मार्गा इवोच्चैः ( मुनिवरश्रीचतुरविजयज्ञ पिते पये तु ' विषमामष्टसहस्री पञ्चसहरूया विवेचयति ' इति पाठभेदः ) सिताम्बरशिरोमणिर्विदितचारुचिन्तामणि विधाय हृदि रुच्यतामिह समानतन्त्रे नये । अनर्गलसमुच्छल बहलत के वर्णोदक च्छाभिरयमुत्सवं वितनुते विपश्चित्कुले ॥ 2 ॥ स्याद्वादस्यानुयोगे कति कति न पृथक् सम्प्रदाया बुधानाम् ? | शक्यः स्वात्प्रेक्षितार्थैररुचिविषयतां तत्र नैकोऽपि नेतुं दुर्वादिवृन्दं जिनसमयविदः किं न सर्वे सहायाः 1 ॥ 4 ॥ समन्तभद्रो हि (नु ) कारिकाणां कर्ता तु वक्ता त्वकलङ्कदेवः । व्याख्याति भाष्यानुगमेन विद्यानन्दोऽप्यमन्दायमतः स्फुटं ताः ॥ 6 ॥ श्रेय इति अलङ्करणे इत्यत्रान्वयि । श्रीवर्धमानस्येति ॥ [ श्रीशोभन प्रकाशनम् आत्मा * ज्ञानेऽन्यहेतुश्व जिनप्रसादात् ॥ इतिश्रीमदकबरसुरत्राणप्रदत्तजगद्गुरुबिरुदधारक भट्टारक श्रीहीरविजयसूरीश्वरशिष्यमुख्यमहोपाध्यायश्रीकल्याणविजय गणिशिष्यावतंस पण्डितश्रीला भविजयशिष्याग्रेसर पण्डितश्रीजीतविजयगणिसतीर्थ्यालङ्कारपण्डितश्रीनयविजय गणिचञ्चरीकचरणकमलेन ( 1 चरणकमलचञ्चरीकेण ) पण्डितश्रीपद्मविजयगणि सहोदरेण महोपाध्यायश्रीयशोविजयगणिना विरचिते अष्टसहस्त्रीविवरणे दशमः परिच्छेदः ॥ 10 ॥ " Page #148 -------------------------------------------------------------------------- ________________ मुनिराजकृतायाः] भूमिका 107 ग्रन्थाङ्कः ग्रन्थनाम ग्रन्थमानम् विशेषता प्रकाशनम् 2 कम्मपयडी( कर्मप्रकृति )टीका 13000 स्वहस्तलिखिता श्रेष्ठि दे. सा. 3 कम्मपयडीलघुटीका आस्मा0 4 तत्त्वार्थवृत्तिः श्रेष्ठिमन. 5 द्वादशारचक्रोद्धारविवरणम् 18000 6 धर्मसङ्ग्रहोपरि टिप्पणम् श्रेष्ठि दे. ला. 7 पातञ्जलयोगसूत्रवृत्तिः आश्मा. 8 योगविंशिकाविवरणम् । आत्मा . 9 शास्त्रवार्तासमुच्चयटीका 13000 श्रेष्ठि दे. ला. ( स्याद्वादकल्पलता) 1 आयं पयम्- "ऐन्द्री समृद्धिर्यदुपास्तिलभ्या, तं पार्श्वनाथं प्रणिपत्य भ्क्त्या। व्याख्यातुमीहे सुगुरुप्रसाद-मासाद्य कर्मप्रकृति गभीराम् ॥ 1 ॥ " 2 सप्तगाथामात्रा मुद्रिता कर्मप्रकृतिलघुवृत्तिः आत्मानन्दसंसदा । तस्याः प्रारम्भो यथा-- "ऐन्द्रश्रेणिनत नत्वा, वीरं तत्त्वार्थदेशिनम् । अर्थः सङ्खपतः कर्म-प्रकृतेर्यत्नतो ब्रुवे ॥ 1 ॥ " 3 एकाध्यायावसाना अपूर्णा उत्तरभागस्यानुपलब्धेः । कारिकायाः प्रथमं सटीकं श्लोकपञ्चकं विशीर्णम्, अतः प्रथमाध्यायायसूत्रवृत्तिभागो दीयतेऽत्र । स चैवम् " इदमाद्यमनवद्यमुक्तिपथोपदेशसूत्रं सकलतत्त्वार्थशास्त्राभिधेयमुररीकृत्य प्रवृसं द्वादशाङ्गप्रवचनार्थसङ्ग्राहि सामायिकसूत्रवत् । " 4 "प्रणिधाय परं रूपं राज्ये श्रीविजयदेवसूरीणाम् । नयचक्रस्यादर्श प्रायो विरलस्य वितनोमि ॥ 1 ॥ " इति प्रारम्भिकं पद्यम् । sva0श्रीविजयधर्मसूरिसङ्कलिते प्रशस्तिसङ्ग्रहे चुनीजीभाण्डागार प्रतिगतमयचक्रस्यान्ते उल्लेखोऽयम् " आदर्शोऽयं रचितो राज्ये श्रीविजयदेवसूरीणाम् । सम्भूय यैरमीषामभिधानानि प्रकटयामि ॥ 1 ॥ विबुधाः श्रीनयविजया गुरवो जयसोमपण्डिता गुणिनः । विबुधाश्च लाभविजया गणयोऽपि च कीर्तिरत्नाख्याः । / 2 ॥ तत्त्वविजयमुनयोऽपि प्रयासमत्र स्म कुर्वते लिखने । सह रविविजयैर्विबुधैरलिखञ्च यशोविजयविबुधः ॥ 3 ॥ ग्रन्थप्रयासमेनं दृष्ट्वा तुष्यन्ति सज्जना बाढम् । गुणमत्सरव्यवहिता दुर्जनदृक् वीक्षते नैव ॥ 4 ॥ " 5"ऐन्द्रवृन्दनतं नत्वा, वीरं सूत्रानुसारतः वक्ष्ये पातालस्याथै, साक्षेपं प्रक्रियाश्रयम् ॥ 1 ॥ " 6 "ऐं नमः । अथ योगविंशिका व्याख्यायते-'मुक्खेण ' ति मोक्षण" इति प्रारम्भमागः । 7 "ऐन्द्रश्रेणिनताय दोषहुतभुङ्नीराय नीरागता-धीराजद्विभवाय जन्मजलधेस्तीराय धीरात्म्ने। गम्मीरागमभाषिणे मुनिमनोमाकन्दकीराय स-नासीराय शिवाध्वनि स्थितिकृते वीराय नित्यं mmH॥1॥ Page #149 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिकायाः [श्रीशोमन ग्रन्थमानम् ग्रन्थाङ्क ग्रन्थनाम 10 षोडशकमृतिः 11 स्तवपरिज्ञापद्धतिः 1200 प्रकाशनम् श्रेष्ठि दे. ला. श्रीमन मुक्ति. अनुपलब्धा ग्रन्थाष्टीकाश्च । 1 अध्यात्मबिन्दुः (1) 10 त्रिसून्यालोकविधिः 2 अध्यात्मोपदेशः 11 द्रव्यालोकः 3 अलङ्कारचूडामणिटीका 12 प्रमारहस्यम् 4 आकरः 13 मङ्गलवादः 5 आत्मख्याविः( ज्योतिः1) 14 लताद्वयम् 6 काव्यप्रकाशटीका 15 वादमाला 7 छन्दश्धूडामणिटीका 16 वादरहस्यम् 8 ज्ञानसारचूर्णिः 17 विचारविन्दुः 9 तत्त्वालोकविवरणम् 18 विधिवादः 1 yogadIpikA'mighAvRttiprAramme"aindrazreNinataM वीरं, स्मृत्वाऽस्माभिर्विधायते । व्याख्या षोडशकान्थे, संक्षिप्ताऽर्थावगाहिनी ॥ 1 ॥ " 2 प्रतिमाशतकस्य ( 67 तमपयस्य ) स्वोपज्ञवृत्त्यन्तर्गता 203 गाथाप्रमाणिका । आयं पयं यथा " अथ स्तवपरिचया, प्रथमदेशनावेश्यया गुरोगरिमसारया स्तवविधिः परिस्तूयते । इयं स्खलु समुद्धृता सरसदृष्टिबादावितः श्रुतं निरचमुस्तम समयवेदिभिर्वर्ण्यते ॥ 1 ॥ " साक्षितया निर्दिष्टमिदं स्वयं कर्तुमिः शास्त्रवार्तासमुच्चयटीबायो (pR0 22209) / 3 प्रपञ्चितं चैतदलकारचूडामणिवृत्तावस्माभिरिति प्रतिमाशतके (99तमपयस्य स्वोपज्ञटीकायाम् ) / 4 इदं वैराग्यकल्पलतास्याद्वांदकल्पलतासज्ञकमाहोस्विदन्यदिति प्रश्नः । 5 रहस्यपदाहिता अन्येऽपि ग्रन्था अनुपलब्धाः । Page #150 -------------------------------------------------------------------------- ________________ बुनिराजकृतायाः] भूमिका 19 वीरस्तवटीका 24 सिद्धान्ततर्कपरिष्कारः 20 वेदान्तनिर्णयः 25 सिद्धान्तमञ्जरीटीका 21 वेदान्तविवेकसर्वस्वम् 26 स्याद्वादमञ्जूषा 22 वैराग्यरतिः ( स्याद्वादमञ्जरीटीका) 23 शठप्रकरणम् 27 स्याद्वादरहस्यम् न केवलं संस्कृतप्राकृतभाषानिबद्धा गद्यपद्यात्मिकाः कृतयः कृतिकुञ्जराणाम्, परन्तु एभिर्महानुभावैर्द्रव्यगुणपर्यायरासकाद्यनेके ग्रन्था जग्रन्थिरे गूर्जरगिरायामपि । तत्रापि लोकप्रकाश-शान्तसुधारस-लघुहैमप्रक्रियादिप्रणेतृमहामहोपाध्यायश्रीविनयविजयगणीनां 'श्रीपालराजानो रासेति' नाम्नी गूर्जरकृतिः वैक्रमीये 1738तमेऽब्दे समाप्ति नीता एभिर्महाशयैः तेषां विश्वासमाजनैरिति न विस्मर्तव्यम् । ___अनेन स्फुटीभवति यत् कियदुपकारं चक्रुर्विविधविषयविशारदाः shriiyshovijypaadaaH| परोपकारिचक्रशकैरेभिरन्येषां ग्रन्था अपि संशोधिताः । एतत्समर्थनेऽवलोक्यतां निम्नलिखितं उपाध्यायश्रीमानविजयकृतधर्मसङ्ग्रहगतं पद्यम् "सत्तर्ककर्कशधियाऽखिलदर्शनेषु, मूर्ध्न्य्ताम्धिग्तास्त्प्ग्च्छ्धुर्याः। काश्यां विजित्य परयूथिकपर्षदोऽग्या, विस्तारितः प्रवरजैनमतप्रभावः ॥ 1 ॥ तर्कप्रमाणनयमुख्यविवेचनेन, probodhitaadimmunishrutkevlitvaaH| चक्रुर्यशोविजयवाचकराजिमुख्या, ग्रन्थेऽत्र मय्युपकृति परिशोधनाद्यैः ॥ 2 ॥ बाल इव मन्दगतिरपि, सामाचारीविचारदुर्गम्ये । अत्राभूवं गतिमां-स्तेषां हस्तावलम्बेन ॥ 3 ॥ " श्रीमद्भिरानन्दघनमहर्षिभिः श्रीज्ञानविमलमूरिभिश्व समं गाढतरः सम्बन्धः श्रीमतामिति अष्टपद्या नवपदपूजया चानुमीयते । यद्यप्येतन्नानानिर्मितिनिचयस्य सुपरिचयः शेमुषीशालिनां स्पृहणीयोऽत्यावश्यको महा1 इयं न्यायखण्डनखण्डखाद्यतो भिन्ना न वेति स्न्देह्ः। 2 साक्षिरूपेण निर्दिष्टोऽयं ग्रन्थो न्यायालोकस्य तृतीयस्य प्रकाशस्य प्रान्ते भागे, yathAhi"paryAyAzcAnantA इति न तेषां विविच्य विभाग इत्यधिकमत्रत्यं तत्त्वं स्याद्वादरहस्यादावनुसन्धेयम्" 384दिपटबोलनामको ग्रन्थो ऽडिंगल 'भाषायां, 101 बोल-108बोलसज्ञकस्तु गूर्जरगिरि । 4 एतेषां संवेगमार्गनायकरूपेणापि सौजन्यं समस्तीति समर्थ्यते श्रीविबुधविमलसूरिकृतायाः सम्यक्त्वपरीक्षाया निम्नलिखितेन पयेन " धत्ते न्याययशा यशोविजयतां श्रीवाचको नामनि साहाय्याद बुध ऋद्धिनामविमल: संवेगमार्गस्थितः । तच्छिष्यो गुरुकीर्तिकीतिविमलो बुद्धो गुरुस्तच्छिशुः सूरिः श्रीविबुधाभिधानविमलो मन्थं व्यधत्तामुकम् ॥ " Page #151 -------------------------------------------------------------------------- ________________ 110 स्तुतिचतुर्विंशतिकायाः [ श्रीशोमननिबन्धनिबन्धीभूतश्च तथापि यथेष्टसाधनस्थानसङ्कोचात् नारभ्यते प्रयास एताहम् । अत्र तु प्रत्येकजिनवरस्तुतिप्रान्तपद्यस्थदेवतानुतिरूपविषयाणां छन्दसां च साम्येन श्रीशोमनस्तुतीनां प्रतिकृतिरूपतां गतानामैन्द्रस्तुतीनां पदादीनां तुल्यत्वं लक्ष्यीक्रियते । यथाहिशोभनस्तुतयः । ऐन्द्रस्तुतयः 21,4,3, पायाद् वः श्रुतदेवता निदधती 1,4,2 सौभाग्या श्रयता हिता निदधती तत्राब्जकान्तिक्रमो पुण्यप्रभाविक्रमौ 2,4,3 वितरतु दधती पविं क्षतोद्यत् 2,4,1 पविमपि दघतीह mAnasIndra3,4,3 श्रीवज्रशृङ्खला कज 3,4,3 इह वज्रशृङ्खलां du4,1,1 त्वमशुभान्यभिनन्दन ! नन्दिता 4,1,1 त्वमभिनन्दन ! दिव्यगिरा nirA4,4,3 परिगता विशदामिह रोहिणीं 4,4,3 मदहितानि परैरिह रोहिणी 5,1,1, मदमदनरहित ! नरहित ! 5,1,1 नम नमदमरसदमरस0 5,3,4 स्मरास्मराधीरधीरसुमतः सुमतः 5,3,3-4 परमपरमस्मर ! स्मर महामहा धीरधीर! समय समयम् 5,4,3 घनघनकाली काली 5,4,1 कालीकाली rasarasa6,2,2 मुद्राऽऽगताऽमरसभाऽसुरमध्य- 6,2,2 पुण्यानि काचन सभासु रराज नव्या गाऽऽद्याम् 6,4,1, गान्धारि! वज्रमुसले जयतः समीर- 6,4,3 गान्धारि! वज्रमुसले जगतीं तवास्याः 8,1,1 तुभ्यं चन्द्रप्रभ ! जिन ! नमस्ता- 8,1,1 तुभ्यं चन्द्रप्रभ ! भवभयाद् रक्षते मसोज्जृम्भितानां lekhalekhA8,3,1 सिद्धान्तः स्तादहितहतयेऽख्यापयद् 8,3,3 सिन्दान्तोऽयं भवतु गदितः श्रेयसे यं जिनेन्द्रः bhaktibhAjA8,4,1 वज्रावश्यकुशकुलिशभृत् ! त्वं वि- 8,4,1 सा त्वं वज्राङ्गुशि ! जय मुनौ भूधत्स्व प्रयत्न रिभक्तिः susiddha10,1,1 जयति शीतलतीर्थकृतः सदा 10,1,1 जयति शीतलतीर्थपति ने 11,4,1 धृतपविफलाक्षालीघण्टैः करैः कृत- 11,4,3-4 वितरतु महाकाली घण्टाक्षसबोधित न्ततिविस्फुरत्1 अयमपि प्रश्नः परामर्शनीयो यदुत काः काः कृतयः रङ्कलिता महोपाध्यायइआराणसीगमनस्य पूर्वमुत्त. रतो वा । एतदूहायोहाथै कतिपया सामग्री मयैकत्रीकृताऽपि ग्रन्थगौरवभयादव नोपस्थीयतेऽधुना । 2 स्तुतिचतुर्विंशतिकायाः 7दुतमे पये कपर्दियक्षस्य संस्तवः, ऐन्द्रस्तुतिषु तु एतस्मिन् पये सरस्वत्याः स्तुतिरित्येकमपवादस्थलम् । 3 एतेऽङ्कन अनुक्रमेण जिनवर-पद्य-पक्तिसूचका ज्ञेयाः । Page #152 -------------------------------------------------------------------------- ________________ मुनिराजकृतायाः] भूमिका पविफलकरा धुत्यागेहा घनाघन राजिता 15,2,2 ततान लसमानया 15,2,2 भाऽसमाना ततान या 18,1,1 व्यमुञ्चच्चक्रवर्तिलक्ष्मी0 18,1,3 विगणितचक्रवर्तिवैभव0 18,3,1 भीममहाभवाब्धिभवभीतिविभेदि 18,3,1 भीमभवोदधेर्भुवनमेकतो विधुशुभ्रपरास्तविस्फुरत् maJjasA18,4,1 याऽत्र विचित्रवर्णविनतात्मजपृष्ठ- 18,4,1-2 चक्रधरा करालपरघातबलिष्ठमधि मधिष्ठिता हुतात् ष्ठिता प्रभासुरविनता तनुभवपृष्ठमनुदिता पद रगन्तारवाक् 19,1,1 नुदंस्तनुं प्रवितर मल्लिनाथ ! मे 19,1,1 महोदयं प्रवितनु मल्लिनाथ ! मे 21,3,1 जलव्यालव्याघ्रज्वलनगजरुग्- 21,4,1 गजव्यालव्याघानलजलसमिद्बन्धनयुधो bandhanarujo22,4,1 हस्तालम्बितचूतलुम्बिलतिका यस्या । 22,4,3 दद्यानित्यमिताऽऽम्रलुम्बिलतिकाजनोऽभ्यागमद् विभ्राजिहस्ताऽहितं निर्वाणसमय: प्रान्ते एतेषां स्मृतिशेषाणां पूज्यपादानां विद्यावारिधीनां दिगन्तप्रसृतयशसां श्रीयशोविजयानां निर्वाणस्थलं दर्भावती (डभोइ) तत्समयश्च 1745तमे वैक्रमीयेऽब्दे माघमासे सुदि वसन्तपश्चमीति सूचनेन विरम्यते prthmprishissttpriciteH| द्वितीये परिशिष्टे श्रीवीरस्तुतिः समस्ति यया संस्मार्यन्ते श्रीसुमतिजिनम्तुतयः श्रीशोभनमुनिवरविरचिताः, यतोऽत्र यमकसाम्यं चतुरचेतश्चमत्कारि विद्यते । एतत्मणेतृश्रीरविसागरानुदिश्य किमपि वक्तुं नोपक्रम्यते, रविसागरेति नाम्ना प्रसिद्धानां मुनीश्वराणामनेकत्वात् । तृतीयपरिशिष्टस्य मुद्रणसमये स्तुतिरियं पूर्वाचार्यप्रणीतेत्यसूचि श्रीचतुरविजयैः, अधुना संमूच्यते तैः paM0शीलशेखरेति कर्तृनामधेयम् । किन्तु विशिष्टसाधनाभावात् तेषां वृत्तान्तो नाव्ग्म्य्ते। ___ एवं परिशिष्टत्रितयसम्बन्धिनि वक्तव्येऽपि सम्पूर्णता प्राप्ते पूर्णा भवति भूमिका, तथाप्यधुना क्रियते स्तुति चतुर्विशतिकागतश्रीवीरस्तुतिच्छन्दःस्मारकदण्डकादिच्छन्दोग्रथितायाः स्तुतित्रितय्या उल्लेखो यः समासादितपत्याधारण नास्थानीयः । तावत् प्रक्रम्यते 11737तमे वैक्रमीयेऽब्दे एभिः प्रतिष्ठित सिद्धचक्रमद्यापि समस्ति सूर्यपुरे ऽकल्याणपार्श्वनाथ जिनालये । Page #153 -------------------------------------------------------------------------- ________________ श्रीमुनिसुन्दरसूरिविरचिता ॥ shriivrdhmaanjinstutiH|| ('गगन 'दण्डकच्छन्दसि निबद्धा ) OM नमो वीतरागाय । त्रिभुवनविभ(1 )ईप्सितार्थप्रथाप्रत्यलत्वातिकल्पद्रुमोग्रप्रभावस्फुरत्सौरभाद्यरक्रमाम्भोजरोलम्बलीलावलम्ब्युल्लसद्भक्तिसन्नम्रनाकाधिराट नरपतिततिमौलिसन्मौलिभास्वत्प्रभाजालविद्योतितोपान्तदेशस्त्वमईत्रिलोकैकबन्धो! धराधीशसिद्धार्थवंशाग्रभूषामणे ! वर्धमानप्रभो ! / कुवळयवनकोकिलश्यामलागाधमोहान्धकारप्रका(चा)रापहाकविम्बोपमापारकारुण्यपायोनिधे ! धाम ! धाम्नां विधेहि प्रसद्याशु मे बिभ्रतः सुकरुणरसगोचर ! त्वं चिरं भीष्मसंसारकान्तारवासोद्भवैर्दुःखपूरैः श्रितम्याधुना पादयुग्मं त्वदीयं कथश्चित् पुराणैरगण्यैः सुपुण्यैःशिवम् ॥ 1 ॥ वितरतु मम निवृतेः शर्म सा सन्ततिस्तीर्थराजां विचक्रे सुपर्वेश्वरैः देशनासम यस्यास्तदेकश्रिया भ्राजितं भाभरा_लिहादभ्रवप्रत्रयी___ परिगतमुरु किन्नरस्त्री ममारब्धगीतिप्रतिश्रुन्निनादौघवाचालिताशान्तरालं प्रमोदातिरेकात् प्रनृत्यत्सुरालीकमाघातसंक्षुब्धगोत्राचलम् । त्रिदशततिभिराहितोद्दामवादित्रचक्राऽद्भुतैर्यत्र कोलाहलैः स्फुरति मुवीधि ( सुविस्तृ? )तैर्नाकिनाथोचितोद्यत्पताकावलीनद्धसत्किङ्किणीनिःक्वणैः सङ्गतै ___ स्तरलिततरस्तारमीयुस्तुरङ्गाः किलाहर्मणेर्यानयुग्यास्तथा त्रासमत्युद्भुतं नैव कुत्राप्यघस्थानमेकत्र सम्पाप्नुयुस्ते यथाऽद्यापि भीता इव ॥ 2 ॥ भवतु भवभिदे ममानन्तसङ्ख्यार्थवाचाक्षरालीजलागाधमध्यो जिनेन्दूक्तसिद्धान्तपायोनिधिर्धीवरैरप्यगम्यस्तनूमत्कृपोल्लासिवेलाकुलो बहुविधनयभङ्गकाऽप्रत्नरत्नोत्करभ्राजितोऽप्राप्तपारः सुपाठीनमालाभिरप्युल्लसद्धेतुरबगत्तरङ्गावलीमालितः प्राज्ययुक्तिप्रथाशुक्तिभृत् । पृथुचतुरनुयोगदीव्यत्तटः स्पष्टदृष्टान्तमुक्ताकलापाचिताङ्कप्रदेशो मुनीन्द्रादिसवृत्तसर्पत्तिमिश्रेणिभिः सङ्कुल, श्रीनिवासो गभीरत्वभू Page #154 -------------------------------------------------------------------------- ________________ मुविराजकृतायाः] भूमिका विषुधजनमनोमुदुल्लासनप्रत्यलप्रेखदिद्धप्रमाणाधकेलिमहाभूमिभृद्धोरणीबन्धुरा सूक्तसन्दोहभास्वत्प्रवालालयो देवताऽधिष्ठितः ॥ 3 ॥ अपहर भयमम्भसा सम्भृवस्य भ्रमोद्रेकरूपेण संसारपायोनिधे/तसमोक्तसिद्धान्त बोधप्रथायानपात्रभदानेन वाग्देवि ! विश्वार्चिते ! सुमधुरगतिनिःस्वनं हंसमाकि(घि )रूढवत्यङ्गिनां त्वं शिवाकाक्षिणां लोडरोलम्बझङ्काररवैरिवागीयमानोल्लसत्सौरभं बिभू(भ्र)ती पुण्डरीकं क्रे। सिप्तकरहारनीहारशुभ्रप्रभाभासमाने ! नरोलासिभक्त्या नमनाकिनागाननाचक्रवातोचमागच्युतोदारसिन्दूररेणूत्करै ररुणितमभिधारयन्ती क्रमद्वन्द्वमज्ञानविद्वेपिणि ! क्रोधपूरादिवाशेषविश्वत्रयीवोषिरत्नापहारप्रगल्भल ( भ ?)स्फुरद्विक्रमोद्दण्डपेन्किटि (चापोत्कटे ?) ॥ 4 ॥ उद्दामदण्डच्छन्दोबद्धा ॥ साधार्न्न्जिन्स्तुतिः॥ रुचिररुचिमहामणिस्वर्णदुर्वर्णनित्तिपावित्र्यभृच्चित्रशालत्रयीमध्यमध्यासितं भाभिरुद्भासितं निर्जरोपासितं समदमदनतुङ्गमातङ्गनिर्भङ्गसारङ्गनाथं सनाथं सहोभिर्महोभिर्महामोहसन्दोहविध्वंसदक्ष सदक्षं स्दा। विघटितघनशोबिब्बोकमल्लोकमस्तोकदुष्पापसन्तापनिर्वापपायोदमक्षोदमामोदविस्तारकं का रकं सम्पदा मिलितललितसिद्धगन्धर्वविद्याधरश्रेणिसङ्गीतविस्फीतसौरभ्यविभ्राजिकीर्तिप्रदानं सदास्नन्दमर्चामि तीर्थेश्वरम् ॥ 1 ॥ प्रचलदमलकुण्डलभ्राजिगल्लस्थलपड्वसाखण्डलस्वर्गिसेव्योल्ललत्तारभामण्डलज्योतिरुयोतिताखण्डदिग्मण्डलः 1 एतत्संशोधनार्थ प्रतियुगलं मह्यं प्रादायि प्रवर्तकः shriimtkaantivijyaiH| तत्र क-प्रतेः ख-प्रतिः shuddhtraa। 2 रौप्य0 / 3 kh-'साल्0|4kh-स्मुद्म्द्0|5 क-'मातुङ्ग 6 गईः । 7 kh-'म्स्तोक्सालोक्तुस्स्पाप्'| Page #155 -------------------------------------------------------------------------- ________________ 214 स्तुतिचतुर्विंशतिकायाः [ श्रीशोभन समरमरकविघ्नसङ्घातनिर्घातनिष्णात ! विध्यात विस्तारिसंसारदुवारेदावानलः पावितक्ष्मातलः क्षीणमायामळः । प्रकटविकटदर्प कन्दर्पविद्वेषिनिष्पेपिनिध्यानसद्ध्यानवाणीकृपाणीसमुच्छिन्नसंसीतिदुर्नीतिवलीवितान ! प्रेभो ! जिनविसर ! मैम क्षतानल्पदैष्कल्पसङ्कल्पकल्पद्रुकल्पः प्रकुष्णातु दोषं प्रमुष्णातु रोषं प्रतुष्णातु योषं भवान ॥ 2 ॥ कुमतकुमुदखण्ड सञ्चण्डमार्तण्डमुद्दण्डसद्भङ्गकलोलमाला समुद्रं समुद्रं सुमुद्रम्ययोगीन्द्रदेवेन्द्रवृन्दस्तुतं यदि हि वत जगज्जनावर्यवैधुर्यविध्वंसिबोधोद्धरं सौवमाधुर्यमाधुर्यदम्लानविज्ञानसन्तानभाजो गणाधीश्वराः । विलसदसमवृद्धिदुर्बुद्धिवल्लीसमुच्छेद भल्लीसमानं समानं गुणश्रीनिधानं शमश्रीनिदानं शिवस्वर्गयानं वा सुरंगिरिशिरोविस्फुरच्चारुचूलं सुपर्वानुकूलं सुवर्णाभिरामं नमस्यामि कामं तदुर्व्या ललामं पवित्रासनं शासनम् ॥ 3 ॥ सरसरभसचारुवन्दारुवृन्दारकोदारस्फुरन्मौलिमौलि स्पृगमत्न रत्नप्रभा भार सारक्रमाधूत भूत स्फटिकहिनचन्द्रनिस्तन्द्रसञ्चन्द्रचन्द्रप्रभाजिष्णुवर्धिष्णुरोचिष्णुरोचिःप्रपञ्च (स्तु) taashaavk। - शाभृताशा नमस्यन्नृणाम् । अपमलकलहंसमध्यासिता नासिता राजिताराजिता सम्पदा शर्मदा मन्दमन्दारमालाभिरभ्यर्चिता चर्चिता चन्दनै भ्रमा विकशितशत पत्रपत्राभनेत्रा पवित्रा विचित्रा मम द्यत्वविद्या विभिद्यादवद्यानि सद्यः प्रसद्या - दलं भारती भारती ॥ 4 ॥ 1 क- ' प्रमोः ' / 2 क- ' नमुक्ष0 / 3 ख - ' सज्जल्पसङ्कल्प 0 ' / 4 क - ' स्थिति' / 5 ख - ' जगुजिन । 0 6 ख - ' बन्धोङ्करं सौधमाधुर्य0 / 7 क - 'गुरुमिव विस्फुर0 / 8 क - ' विपत्रासनं ' / ' Page #156 -------------------------------------------------------------------------- ________________ सुनिराजकृतायाः ] भूमिका ॥ श्रीपार्श्वनाथस्तुतिः ॥ ( 30 यगणगुम्फिता ) चिदानन्दकल्याणवल्लींवसन्तं लसन्तं महाप्रातिहार्यैः प्रधानैर्निधानैः शिवानां नवानां विशिटगरिष्ठैः स्फुरद्भाग्य सौभाग्यलक्ष्मीं ददानं निदानं जनानां लसद्भक्तिमारैभृतानां शिवश्री रमायाः क्षमाया अगारं नगाधीशधैर्येण धुर्येण वर्य जगज्जन्तुराजीमनोऽभीष्टसम्पादनप्रौढगीर्वाणवृक्षोपमानं प्रभावैः प्रभूतैस्त्रिलोकीतैलैश्वर्यकारिस्वरूपैः सनार्थ सदा विश्वनाथं यशोभिः सुशोभां समानैरमानैर्निशानायमन्दारगङ्गातरङ्गोत्राणां समन्ताद् भृशं सञ्चरद्भिः शुभाः । नमनाकिनाथावलीसेन्यमानं पदक्रोधमायाभयलेशमानादिदोषदुदावानलं प्रत्यलस्फातिभृत्मीतिदानेकशुद्धानुभावं भवद्भोगभङ्गीभिरङ्गीकृतं कान्तिमत्कान्तलावण्यपूरः पवित्रैः पुनानं समग्रं महीमण्डलं प्रीणयन्तं प्रभाभिः प्रसिद्धाश्वसेनक्षमाधीशवंशोदयक्षोणिभृत्शृङ्गशृङ्गारणद्वादशात्मानमात्मानमाशु प्रशस्तं परं सर्वदेवाधिदेवं स्फुरद्विघ्नविध्वंसवद्धावधानं जिनं पार्श्वनाथं नमामि त्रिसन्ध्यं त्रिशुद्धया प्रसिद्ध समग्राग्रिमानन्तसम्पत्कृते भावतोऽहम् ॥ 1 ॥ अगाधं स्फुरदर्प कन्दर्पपूरैर्भवाम्भोनिधिं नित्यमुक्तावधिं मानमायामदक्रोधन क्रावलीसफुल शोकसन्तापदुष्टापदालोलकल्लोलमालाकरालं दुरन्तातुलादृष्टपुष्टाम्बुसम्पत्कर क्रूरविद्युत्कषायैस्तु पाताकुम्भरिवाकीर्णमध्यं 115 जराजातिपाठीनपीठेओत्कटं सङ्कटं मोहवलीवितानैभृशं सर्वतः पूरितं भूरितृष्णापयोभिः प्रभूतैः प्रचण्डैः कुबोधोद्धृतोर्वाग्निदुःसञ्चरं सञ्चरन्मत्सरातुच्छमत्स्यैर्भयोद्भूतिकृद्दर्शनं सत्वरं भव्यजीवा न के के तरन्ति प्रमोदात् समग्राः ? / यदीयं पदाम्भोजमासाद्य पोतोपमानं लसन्नव्यनानागुणश्रेणिमाणिक्यमालाभिरालिङ्गितं सङ्गतं विश्वशस्यश्रिया संश्रितं सर्वदा बुद्धिवृद्धैः समृद्धैः बुद्धैर्विशुद्धार्थसार्थप्रदं देवताऽधिष्ठितं सत्कृतं लक्षणानां समाजः प्रप्तोत्सावाद्यैः सम श्रीजिनेन्द्राः सुरेन्द्रावलीनम्यमाना अमाना महोभिर्महद्भिर्जनानन्ददानप्रवीणैर्न बीनैर्जगज्जन्तुसन्तापविध्वंसकृद्वाग्विलासा निवासाः स्फुरच्छर्मलक्ष्म्या अभङ्गोत्तमानन्तसद्भाग्यसम्भारलभ्याः सृजन्तु प्रकामं मनोवाञ्छितं ते समग्रम् ॥ 2 ॥ 1 ख-' तलाश्चर्यकारि ' / 2 ख - ' सुशोभं । 3स 4 स्व - प्रबद्धै0 / 5 क - समाजैररत्यात्सवायै: ( ? ) / 6 क - लक्ष्म्या: / 7 ख - 'मे' / क्लिशमानादिदोष द्वयवानलं ( 1 ) ' / Page #157 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विंशतिकायाः [ श्रीशोभणी अनेकान्तसद्वादमूलं जगन्नाथदत्त त्रिपद्येक बीजं गणाधारमुख्यैः कलालब्धलक्षैरिवारामिकै रोपितं सर्वसम्पत्तिजाताभिलाषोद्यु' (द्य) तिर्निस्तुषादृष्यवैदृष्यशिष्यव्रजक्षीणिपीठे प्रकृष्टोत्तमानन्तसद्भक्तिपूरैः सदार्द्रश्रियं श्रीयमाणे 116. स्फुटानित्यनित्यादिवादस्थैलैः प्रत्यलैस्तार्किक श्रेणिसंशीतिदाघौघविच्छेदलीलाविधौ वेदसंख्यैः ककुन्मण्डलव्यापकैः प्रौढशाखाकुलैः शोभमानं समानन्दितानेक लोकं निजच्छायया स्वच्छया संहरन्तं दुरन्तं ततव्यापतापप्रचारं प्रभूतम् । अनन्तागमासङ्ख्यपर्यायवर्यप्रसर्पल्लसत्पल्लवैः प्रीणयन्तं सकर्णव्र जैस्तूर्णमावर्ण्यमानैरमानैर्बुधाधीश नेत्राणि सच्चित्रकृद्यक्तिभृयुक्तिभृयुक्तिसंयुक्तवाक्यावलीपत्रराजीपवित्रप्रभं निवृतेः कारणं वारणं व्यापदां सन्ततेः सर्वकालं जिनेन्द्रागमं सङ्गमं शुद्धसिद्धेः सुपर्वद्रुमं न्यायपुष्पावली सङ्कुलं मञ्जुलं भङ्गमालमतानैः सदा सर्वतः सेव्यमानं मुनीशैः स्वपक्षद्वयीराजमानैर्मनोऽभीष्टस्टष्टिपटिष्ठं श्रयेऽहं फलैः पूरितं विश्वविश्राम* भूमिं मरुन्मण्डळीरक्ष्यमाणम् ॥ 3 ॥ चलत्कुण्डलामण्डिता खण्डितानेकशत्रुप्रचारा विचाराश्चितागण्य लावण्यपूरप्रवाहैर्न वा हैमसौद यवर्यस्वदेहप्रभाभिः शुभाभिः प्रभावैः प्रभूतैर्विभूतिप्रदैः प्रीणयन्ती मुनीनां समाजं समाजन्यमानाश्रितश्रेणिरक्षा कलौ कल्पवृक्षा स्फुरद्वयक्तमुक्ताफलोदारहारश्रिया सङ्गता चङ्गतारुण्यपुण्यालया लीलया सञ्चरन्ती चरन्ती द्विषां प्रौढिरूढानुभावं विभावन्नता शेषगीर्वाणवर्णा सुवर्णाचलौपम्य भृद् धैर्य सौन्दर्यगाम्भीर्यतेजोभरैः सुन्दरैर्निर्भरं संश्रयन्ती महत्त्वम् । कणन्नूपुरालङ्कृता न्यक्कृतारातिजाताऽद्भुता नागिनीराजिसम्पूजिता तर्जितापारविघ्नप्रकारा महामत्तमातङ्गरङ्गगतिप्राञ्जला विश्वविख्यातकीर्त्या शशाङ्कं जयन्ती जगद्रू रञ्जयन्ती भयं भञ्जयन्ती कुतीर्थप्रभ्रूणां परेषां समेषां मम श्रीनिवासा नगाधीशपत्नी घटाकोटिसाम्राज्यलक्ष्मीं श्रयन्ती नयन्ती सदैवोन्नतिं शासनं पाश्वनाथस्य देवाधिदेवस्य नित्यं मनश्चिन्तितं सत्वरं देवतामुख्यपद्मावती स्वामिनी विश्वमातक ददातु त्रिलोकोत्तमं पुण्यकारुण्यपण्यार्पणाभा ॥ 4 ॥ ॥ इति पार्श्वनाथस्तुतिः सम्पूर्णा ॥ , 1 ख- ' युत्यै ' / 2 क - ' मूलैः । 3 क - ' देव ' / 4 ख - ' सकर्मवजइ' / 5 ख - ' पण्या' / 6 ख - 'घोटि' / 7 क - ' मुखपद्मा' / 8 ख - ' पण्यामा ' / Page #158 -------------------------------------------------------------------------- ________________ मुनिराजकृतायाः] भूमिका __ अन्ते एतत्संशोधनकमणि यैर्महानुभावैर्येन केनापि साहाय्यदानेनाहमृणीकृतस्तेषां सौजन्य संस्मरामि । तत्र च अनुयोगाचार्यश्रीक्षान्तिविजयैः सटीकस्य मूलग्रन्थस्य द्वितीयवेलाशोधनपत्राणां परिमार्जनेन अवशिष्टस्य तु विभागस्यैतादृक्कार्येणामूल्यसंसूचनैश्च दक्षिणविहारिमुनिराजश्रीअमरविजयशिष्यरत्नश्रीचतुरविजयैश्च विशेषत उपकृतोऽस्मि । एवमन्यान्यपुस्तकाधारेण संशोध्य परिशिष्ट-पाठान्तरादिना परिष्कृत्य भूमिकया विशदीकृत्य शुद्धिपत्रेण च संकलय्य sampAdita'smin मनीषिमनोमनोरमे श्रीशोभनस्तुति नामके अन्ये नानाटीकासण्टड्रिन्ते विविधप्रतिकृतिमण्डिते च स्तुतिस्तोत्ररसिकाः फलेग्रहितां नयन्ता मामकीनं परिश्रममेतत्पठनपाठनानुष्ठानेन संशोधयन्तु सूचयन्तु च शेमुषीशेखरा मम मतिमान्यप्रभवः दृष्टिदोषनिबद्धा वा स्खलनाः इत्येवं सुज्ञसार्थ सहृदयहृदयं प्राञ्जलिः प्रार्थयेऽहं हीरालालाभिधः श्रीरसिकतनुजनुट् चन्द्रिकामातृकश्च । येन zrI'vIra'varSe ब्धिशरजिनमिते' 'vIra'janmAhazukre मुम्बायां भूमिकेयं व्यरचि पुरि पृथुर्मङ्गलानन्ददृद्धधै ॥ 1 ॥ 1 2454तमे । 2 चैत्रे शुक्लत्रयोदश्याम् । 3 तत्र भूलेश्वरवीभ्याम् । Page #159 -------------------------------------------------------------------------- ________________ Page #160 -------------------------------------------------------------------------- ________________ सुनिराजकृतायाः ] भूमिका अनुसन्धानरूपा पूर्तिः पूज्यपादश्रीमत् कान्तिविजय सरकस्तोत्रसङ्ग्रहस्य हस्तलिखितप्रतिरूपं सम्प्रति सम्प्राप्तं साधनं प्राय उपजीव्य क्रियते भूमिकाया मया हीरालालनामधेयेन पूर्तिरियमनुसन्धानद्वारेण । (पृ. 2,1 अ ) श्रीधर्मघोषसूरिकृता यमकस्तुतयः 39पद्यमया यासामाद्यं पद्यं यथा" जिनं यशः प्रतापास्त - पुष्पदन्तं समं ततः । संस्तुवे यत्क्रमौ मोहं, पुष्पदं तं समन्ततः ॥ 1 ॥ " (पृ. 2, 1 आ ) श्रीजिन सुन्दर सूरिमूत्रितं समचरणसाम्यसमलङ्कृतं 29पद्यात्मकं चतुर्विंशतिजिनस्तोत्रं स्तोत्रसमुच्चये मुद्राप्यमाणं समस्ति यस्याद्यं काव्यमिदम् -- " श्रीजिनर्षभ ! भवन्तमाश्रितो देव ! भव्यनयनाभिनन्दन ! | भूरिवैभवभरो भवी भवे-देव भव्यनय ! नाभिनन्दन ! ॥ 1 ॥ " (पृ. 5, 13 अ ) सहस्रावधानिश्रीमुनिसुन्दरसूरिसूत्रिता पञ्चतीर्थङ्कग्रस्तुतिर्नवपयममेया समचरणसाम्यरूपयमकयमिता यस्याः प्रारम्भिकं पद्यं यथा 119 44 'जय श्रीऋषभ ! श्रेयः, सुखानि समयाकर ! | देहि मे भद्ररत्नौघ !, सुखानि समयाकर ॥ 1 ॥ " (पृ. 6, 1 अ ) श्रीचारित्रसुन्दरमुनिवरविरचितः 21पद्यात्मक आदिनाथस्तवो fiermamayaH । अस्य प्रथमं पद्यं यथा 66 ( पृ. 7, 5 अ ) अस्य प्रारम्भो यथा - 'आदीश्वरं स्वतिशयालिविराजमानं तीर्थङ्करं तनुविभाऽस्तविराजमानम् । भक्तया प्रयुक्तयमकैर्नृपनाभिभूतं स्तोष्ये त्रिधा न विलसन्मदनाभिभूतम् ॥ 1 ॥ सर्वजिनसाधारणस्तव एकादशपद्यमयः प्रतिपादमेवंविधयमकविभूषितः । 1 अनेन अनुसन्धेयस्य पृष्ठस्य स्थानस्य च सूचनं क्रियते । अग्रेऽपि सुधीभिः संयोजनैवं स्मरणीया । 2 द्वितीयात् सप्तमपर्यन्तेषु पयेषु चरणसाम्यता यदङ्को यथा - 1, 2,1, 3,1, 4,2,3,2, 4,3,4 / अष्टमे पये चरणचतुष्कतुल्यता, नवमे, दशमे एकादशे च चरणसमानतेत्थम् - ( 1,4,2,3 ), ( 1, 2,3,4 ), ( 1,3,2,4 ) / द्वादशत्रयोदशे पद्ये श्लोकपुनरावृत्तिरूप महायमकमण्डिते । आयपद्यमिव पयं चतुर्दशं यमकमाश्रित्य । प्रतिपादं प्रारम्भे वर्णचतुष्टयसमानता पञ्चदशे षोडशे चान्ते । त्र्यक्षरपुनरावृत्तिगर्भितं प्रत्येकं चरणं सप्तदशे । अष्टादशे आय चरणयोरन्ते अन्त्य चरणयोश्च प्रारम्भे वर्णसाम्यम् । शृङ्खलाबद्धं एकोनविंशतितमं पद्यम् । सप्तदशसदृशं विंशतितमं पद्यं यमकं लक्षीकृत्य । अन्तिमे एकविंशतितमे पद्ये कविनामनिर्देश: / 3 गरुडदर्पम् । Page #161 -------------------------------------------------------------------------- ________________ 120 स्तुतिचतुर्विशतिकायाः " सरति सरति चेतः स्तोतुमेतन्मदीयं ____ महितमहितन्दैरप्यदस्त्वचरित्रम् । रमपरमबुद्धिस्फूर्तयो मादृशाः किं __ विदुरविदुरधुर्यास्तात ! तत् ते स्वरूपम् ? ॥ 1 ॥ " (पृ. 7, 5 A) श्रीसोमप्रभाचार्यकृतं श्रीजिनस्तवनं दशपद्यमितं यस्याचं पद्यमेवम् " व्यधित साधितसाधुतपाः कृपां, शमघनामघनाशकरी च य्ः। तमविरामविराद्धमनोभवं, जिनममानममानगुणं स्तुवे ॥ 1 ॥ " (पृ.7,5 I) श्री आह्लादमन्त्रिकृतं श्रीपार्श्वनाथस्तोत्रंदशपद्यात्मकं ब्यक्षरयमकमाणपतंच वर्तते । तत्र प्रारम्भे पद्यं यथा-- " श्रीपार्श्वनाथ ! भवतो भवतोयराशि-कुम्भोद्भवस्य चरितं किमु धर्णयामि । यैः शङ्करप्रभृतयो भृतयोगमुद्रा, दोधूयिताः कुविषयैर्भुवि त्ज्जिगीस्सोः॥1॥" (पृ. 9, 13 a) प्रत्येकपद्यस्य चतुर्थचरणे व्यक्षरपुनराशत्तियमकमण्डितं 25पनात्मकं चतुर्विंशतिजिनस्तवनं द्रुतविलम्बितच्छन्दसि गुम्फितं श्रीसोमसुन्दरसूरिभिर्यस्य प्रारम्भिक काव्यं यथा____ " सकलनाकिनिकायनमस्कृत-क्रमयुगं जिनपुङ्गवमादिमम् । स्मरत नाभिनरेन्द्रसुतं सता-ममितकामितकामघटोपमम् ॥ 1 ॥ " एभिर्मुनिवरैर्विरचिता नन्दीश्वर-पुण्डरीक-गौतम-सर्वसिद्ध-सिद्धचक्र-सीमन्धरादिस्तुवयोऽप्येवंविधा एव । (पृ. 9, 14 a) श्रीसोमप्रभसूरिकृते नवपद्यात्मके सर्वजिनस्तवे प्रथमं पद्यं यथा " जिनपत ! द्रुतमिन्द्रियविप्लवं, दमवतामवतायवतारणम् । वितनुषे भववारिधितोऽन्वहं, सकलया कलया कलया कया ॥ 1 ॥ " (पृ. 9, 16 a) श्रीमहावीरस्तवः 14पद्यात्मकः प्रतिपदमक्षरत्रयपुनरावृत्तियमकमण्डितो विद्यते । तस्य प्रथमं काव्यं यथा " कलशकलशरादिमोल्लसल्लक्षणोकः padama'padamadhyAnAM भव्यपद्माऽवबोधे । मिहरमिह रयेण स्तौमि चामीकरश्री vasuma'vasumatItthaM वर्धमान ! प्रभो ! त्वाम् ॥ 1 ॥ " (पृ. 9. 16 A) श्रीआदिजिनस्तवाष्टकं पद्यनवकमितमेतद्यमकसमलङ्कतं निम्नलिखिताद्यपद्यात्मकं वर्तते Page #162 -------------------------------------------------------------------------- ________________ कृतायाः ] भूमिका " शिवरमावर ! मा घरमाछितः सकलया कळया कन्याऽणुकः । शुभवतो भवतो भवतोऽवतात् सुवृषभो वृषभो वृषभो जिनः ॥ 1 ॥ " { (पृ. 9, 18 अ ) श्रीमुनिसुन्द्रसूरिकृता श्रीमहावीरस्तुतिः " रुचिररुचिरुचस्ते वर्धमानाक्षर श्रीदयित दायत भव्याः श्रेयसः शासनस्य । परमपरमतश्रीजैत्रभक्तः सदा स्या मुदयमुदयपात्रं यल्लभे शर्म नित्यम् ॥ 1 ॥ महायत महायतच्चरणवन्दनाः श्रीजिनाः सदोदय सदोदयमथितशुद्ध पुण्यागमाः । सुभावव सुभाववत्रिदशराजवृन्दार्चिताः सुरोचितसुरोचितप्रचितदामभिः पान्तु माम् ॥ 2 ॥ सन्तः सन्ततशर्मणे दधति यं धीरोचिधीरोचितं श्रीश्रीदमदर्शकं हृदि सते सम्पन्न सम्पबतः । प्राणिमाणितदानवाग् वितनुतां सर्वज्ञसर्वझराट् श्रेयः श्रेयसि वासकानि समयः पुण्यानि पुण्यानि मे ॥ 3 ॥ कारं कारं जिनानामतिमतिविभवा ये स्तवं वास्तवं वा साराः साराः स्वभक्तेहितहितविपिने स्युः समानाः समानाः । क्रीडा क्रीडा महिम्नां सरसरतिसुरीराजयः श्रीजयश्री श्रेयः श्रेयस्विनस्तेऽसुरसुरपतयो मे क्रियासु क्रियासुः ॥ 4 ॥ " ( पृ. 10, 7 अ ) प्रतिपादं त्रिः शर्मपदमण्डिता श्री पार्श्वजिनस्तुतिर्वर्वर्ति यस्था आद्या तिमे पद्ये यथा " शेर्म प्रयच्छ सुदशर्म तदेव शर्म शर्मसार विद शर्म वितानशर्मन् ! | शर्म प्रभासितसुशर्म नरेशशर्म शर्मप्रनिर्मित सुशर्म पुरेशशर्म ॥ 1 ॥ " " इत्थं श्रीजयराज पल्लिन गरी सीमन्तिनीशेखरः श्रीमत्पार्श्वजिनेश्वरः स विजयप्रौढप्रभावाकरः । 1 एतदर्थानभिज्ञतया पदच्छेदादिकरणे नाहमलम् । स्तु. 16 121 Page #163 -------------------------------------------------------------------------- ________________ 122 स्तुतिचविंशतिकायाः [श्रीशोमनशर्मप्रौढपदत्रिरूपकलिताद्यन्तातरालाखिल मोल्लासिक्रमवृत्त-विनुतः सम्पद्यतां शर्मणे ॥ 11 ॥ " (पृ. 11, 8 a) विविधयमकमयः 25पद्यात्मकः चतुर्विंशतिजिनस्तवो व्यरचि श्रीभुवनसुन्दरसरिभिः । अस्य प्रथमं पद्यमेवम् *"विजयते वृषभः स शमास्पदं जिनपतेरिह यस्य शुभं पदम् । प्रणमता विपदोऽपि हि सम्पद न्त्यविकलं विकलङ्करमापदम् ॥ 1 ॥ " (पृ. 11, 4 अ ) श्रीउत्तमसागर( ? )शिष्यनिर्मितं श्रीपार्श्वजिनाष्टकं 10पद्यात्मकं स्तोत्रसमुच्चये मुद्राप्यमाणं यस्यायं पद्यमित्थम्-- __"सुरदानवमर्त्यमुनीन्द्रनतं, नतभव्यजनावलिदोषहरम् । हरभूधरहारियशःप्रकरं, करणेभनिषूदनसिंहनिभम् ॥ 1 ॥ " *(पृ. 11, 4 A) श्रीरत्नशेखरसूरिकृतं श्रीरीरीमययुगादिजिनस्तवनं 25पद्यात्मकं यत्प्रारम्भो यथा " श्रेयाश्रीणां नमतां, मतामनन्तां ददानमपवृजिनम् । जिनवरवृषभं भास्वद-भास्वन्तं स्तौमि मुत्पूर्वम् ॥ 1 ॥ " (पृ. 11, 4 I । शृङ्खलाऽलङ्कारमण्डितं पद्याष्टकप्रमाणकं स्तम्भनपार्श्वस्तवनं समस्ति यस्यादिमं पद्यं यथा-- __" स्तवीति तं पार्श्वजिनं सदैव तं, वतंसक स्तम्भन प्त्त्नाव्नेः॥ वनेचरा मत्तमतङ्गजादयो, दयोदधिं नाभिभवन्ति यं श्रितान् ॥ 1 ॥ " (पृ. 12, 7 अ ) अंशत एवंविधालङ्कारालङ्कता 25पद्यात्मका चतुर्विंशतिजिनस्तुतियस्याः प्रथमं पद्यं यथा "प्रथमजिनवर ! प्रथमजिनवर ! निखिलनरनाथसुसेवितपदकमल ! कमलबन्धुबन्धुरमहोदय ! दययोधृतभीमभवरूपकूपगतलोकसमुदय ! / दयमानश्रियमसुमताममलचरित्रपवित्र ! चित्र(वि)स्तारिवल दुरितजय ! जय जय निष्कारणमित्र ! ॥ 1 ॥ " (पृ. 15) पूज्यश्रीजिनभद्रमुरिशिष्यश्रीसिद्धान्तरुचिगणिवरविरचितं कर्तृ-कर्मकरण-सम्पदाना-'पादान-सम्बन्धा-'ऽधार-सम्बोधन-क्रिया-द्विकर्म-पाद-श्लोकगूढं पद्यषोडशकेन गुम्फितं जयराजपुरीशश्रीपार्श्वजिनस्तवनं वेविद्यते यस्याग्रिमं पद्यमेवम् Page #164 -------------------------------------------------------------------------- ________________ मुनिराजातायाः भूमिका "शवच्छासनवैरिदानववधूवैधव्यदानोगत गीतं किमरकिमरीभिरभितो यस्य प्रतापं मुहुः। श्रुत्वा तेऽपि कुलाचलाः परिलसन्नीलपरोहच्छलाद् रोमाञ्चं दधते स मे जिनपतिः श्रीआश्वसेनिः श्रिये ॥ 1 ॥ " * (पृ.16, 3a) प्रयमस्वरमयं श्रीहेमहंसगणिगुम्फितं युगादिजिनस्तवनं त्रयोदशपद्यप्रमितं यदारम्भो यया "नामिनामनरनाथनन्दनं, पापतापशमनाय चन्दनम् । केवळाक्षरपदाप्तिहेतवे, केवळाक्षरपदैरहं स्तुवे ॥ 1 ॥ " (पृ. 21, 5 a) विविधच्छन्दोनामगर्भितः 46पद्यमितः श्रीनेमिजिनस्तवो वर्तते यस्याग्रिमं पचं यथा "श्रीशैवेयं शिवश्रीदं, छन्दोभिः कैश्चिदप्यहम् । कन्दपविजयप्राप्ता-'स्तोकश्लोकश्रियं स्तुवे ॥ 1 ॥ " * (पृ. 21, 6 ) ननरसगर्भितं श्रीऋषभजिनस्तवनमेकादशपद्यात्मक वर्तते यस्याग्रिम पद्यमेवम् " सुरासुराधीश्वररत्नकोटी-कोटीरहीरघुतिरञ्जिताहिः । श्रीनामिभूभृत्कुलकल्पवृक्षं, रसैरमीभिर्नवभिः स्तवीमि ॥ 1 ॥ " (पृ. 22 ) श्रीधर्मघोषसरिप्रणीतः ॥ एक्दिभुवाक्य्तुल्य्स्त्व्ः॥ श्रीसोमतिलकसरिकृतवृत्तेरुद्धृतयाऽवचूरिकयाऽलङ्कृतः सस्ताशर्मा वृतसुमहिमा वीरितस्वान्तजन्मा बाधासिन्धुप्रतरणसहा वासनावस्थितानाम् । अप्येको द्वौ किमुत बहवो वाऽनिशं ध्येयभावं गाते येषां जिनवरवृषा वृद्धये किं न तेषाम् ? ॥1॥-म्न्दाक्रान्ता0 कर्तषु विशेषणेषु क्रियासु चैक-द्वि-बहुवचनतुल्यस्य स्तोत्रस्यावरिलिख्यते-'सस्ता सस्तानि-गलितानि अशर्माणि-दुःखानि यस्माद् याभ्यां येभ्यः स तो ते । तथा एकवचनेन अन्प्रत्ययान्तत्वाद् व्यञ्जनान्तः शर्मनशब्दः ततः प्रथमैकवचने 'नि दीर्घः' (सिद्ध01-4-85) इत्यनेन दीर्घत्वे च कृते ऽनानो नोऽनह्नः' ( सिद्ध0 2-1-91) इति नलोपेच सिद्धं Page #165 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिकायाः [श्रीशोमन स्रस्ताशर्मा । द्विवचन-बहुवचनयोस्तु 'अर्तीरिस्तुसुहुसघुक्षियतिभावाव्याधापायावलिशूपदिनीभ्यो मः' (हैमे भू. 338 ) इत्युणादिसूत्रेण मप्रत्ययान्तत्वात स्वरान्तः शर्मशब्दः । ततोद्विवचने सस्ताशौ । पुरस्तात् ऋतशब्दः । 'ओदउतोऽवा । (सिद्ध0 1-2-24) इति आवादेशश्वः । बहुवचने सस्ताशमाः पुरस्तात् तृतशब्दः । 'अवर्णभोभगोऽघोलुगसन्धिः' (सिद्ध0 1-3-22 ) इति रलोपः । वृतः-स्वीकृतः सुष्ठु महिमा येन सः । द्वित्वे तु 'कं पापणे च ' (सिद्ध0 dhA0 ) इति वचनात् ऋता-प्राप्ता शोभना महिमा याभ्यां तो ऋतसुमहिमौ । 'गोश्चान्ते हस्खोऽनंशिसमासेयोबहुव्रीहौ' (सिद्ध02-4-96) बहुत्वे तु वृता सुमहिमा यैस्ते । एकत्वे महिमनशब्दस्ताद्धितिक इमन्प्रत्ययान्तः । द्वित्वबहुत्वयोस्तु महिमाशब्दः स्वरान्तः । दृश्यते च " वनभवनमदम्भोवाहि(ह)संवाहि(त)श्रीमहिममहिमभानो नवः किं दहन्ति " इत्यादिषु । ( 349तम )उणादिसूत्रेण इम्ः। 'मह पूजायाम् । (सिद्ध0 dhA0 ) इति धातोः । 'वीरित0' विशेषेण ईरितो वीरितः वीरित ईरितो वा स्वान्तजन्मा-स्वान्तजन्मो वा-मनोभूः येन याभ्यां यैर्वा स तो ते ॥ तथा जन्मशब्दो नकारान्तः प्रतीतः, हैमनाममाला( kA0 6, zlo0 3)वृत्तौ त्वकारान्तोऽपि 'बाधा. ' बामा-पीडा द्वित्वे तु आधा-अनल्पविकल्पास्ता एव दुस्तरत्वात् सिन्धवो-महानद्यः तासां प्रतरणे सहा-सामर्थ्य यस्य ययोर्येषां वा स तो ते तथा । एकत्वे सह इति सकारातः । द्वित्वबहुत्वे स्वरान्तोऽनेकार्थः । वासना-भावना तया तस्यां वाऽवस्थिताना, द्वित्वे पुनरासनेषुध्याननिबन्धनेष्यवस्थितानाम् । अप्येको द्वौ किमुत बहवो वा इति व्यक्ताथम् । अपि-किमुवाशब्दाः समुच्चये विकल्पे वा । अनिशं-निरन्तरं ध्येयभावं-ध्यातव्यतो गाते 'गाङ्गतौ' (सिद्ध0dhA0) वर्तमाना ते आते अन्ते' (सिद्ध03-3-6), अनतोऽन्तोऽदात्मने' (सिद्ध04-2-114) अन्ते नकारलोपे ऽसमानानां तेन दीर्घ्ः। (सिद्ध01-2-1) इति दीर्घ्ः। येषां-भव्याङ्गिनांकः कौ के । जिनवरषा इति। जिनवरेषु-केवलिषु वृषा-इन्द्रः । द्वित्वबहुत्वे तु वृषः स्वरान्तः प्रधानश्चानेकार्थे (हैमे zlo0 559) / इदं विशेष्यं, शेषाणि विशेषणानि । वृद्धये-ऋद्धये सुकृतधनादिकं तेषां किंन स्यात् । अपि तु स्यादेव । मन्दाक्रान्ताच्छन्दः । "मभनतता गौ घचइयतिः" इति ॥ 1 ॥ दूरापास्तसमस्तकुत्सनतमा वीताखिलान्तारजा, __ वामोल्लासविनाशशोभनमहा वृद्धथग्रिमोकावरम् । स्फूर्जडा वृषभाभिरामनयनिर्दग्धाशुभैधा बलं मातामेक उभौ समे जिनवृषा वृद्ध प्रसादं सदा ॥2॥-बार्दूल्. 'दूत कुत्स्यो -निन्यते जन्तुरमेनेति कुत्सनं, कुत्सनं च तत् तमध-मानं कुत्सना, दूरेणापरसं-प्रतिक्षितं समस्य-सपत्रं कुत्सनत्यो येन स दूरा0 / द्विस्वपहुखे तु प्रकटं कुन्सचं 1 "मो मे तो मो मन्दाम पञ्चैः ॥ इति छन्दोऽनुसासमेऽष्टमे पत्रे । Page #166 -------------------------------------------------------------------------- ________________ मुनिराजकृतायाः ] भूमिका 125 आमाश्च कुत्सनतमम् । 'प्रकृष्टे तमप् ' ( सिद्ध0 7 - 3-5 ) इति तमप्प्रत्ययः । ततो दूरापास्तं समस्तं कुत्सनतमं येन याभ्यां यैर्वास तौ ते दूरापास्तसमस्तकुत्सनतमाः । ' वीता0' विशेषेण इतं वीतम् । द्वित्वे पुनः ' ईङ्च् गतौ' (सिद्ध0 ghA0 ) इत्यस्मात् क्ते ईतं अन्तर्गतं रजः - बध्यमानकर्म रूपं अन्तारजः । अत्र ' रो रे लुग्दीर्घश्चादिदुतः ' ( सिद्ध 0 1 - 3 - 41 ) इति लुकि माग्दीर्घत्वे च सिद्धिः । ततो वीतं ईतं वाऽखिलम् - अशेषमन्तारजोऽन्तारजं वा यतः स तौ ते । रजशब्दः स्वरान्तोऽपि ( है ) लिङ्गानुशासन ( नपुं0 zlo0 1 )वृत्तौ । ' वामो0 वामानि - प्रतिकूलानि a- रोगाः तेषामुल्लासः - प्रादुर्भावस्तस्य विनाशात् शोभनं महः प्रभावो यस्य ययोर्येषां वा स तौ ते । मह इति सकारान्तः स्वरान्तश्च तुल्यार्थोऽनेकार्थे । (हैमे zlo0 604) / 'वृद्धय0' वृद्धया ऋदया वा अग्रिमं प्रधानं ओकं ओको वा--समवसरणादिस्थानं यस्य ययोर्येषां स तौ ते । ओकः सका रान्तः स्वरान्तश्च । वरं-परिणामसुन्दरम्, अरं - शीघ्रम् । 'स्फूर्ज 0' स्फूर्जन्त्यः समन्ततः प्रसरन्त्यो मास भावा- देहद्युतयो यस्य ययोर्येषां स तौ ते । भाः सकारान्तः स्वरान्तश्च । 'वृषभा0 ' वृषभः ऋषभौ वा परस्परपर्यायः तस्येवाभिरामो नयो-यानं यस्य ययोर्येषां स तौ ते । निर्दग्धानि अशुभान्येव एधांसि-इन्धनानि येन सः, द्वित्व- बहुत्वयोस्तु निर्दग्धाऽशुभैधा येन याम्यां यैः स तौ ते । ततो वृषभाभिरामनयश्चासौ निर्दग्धाशुभैधाश्वेत्यादि त्रिधाऽपि कर्मधारयः । एधः सान्तः स्वरान्तोऽपि । बळं-बलिष्ठम् । अत्र 'गाङ् गतौ' (सिद्ध0dhA0 ) अस्मात् पञ्चमी तां आतां अन्तां वचनत्रयं देयम् । सिद्धिः प्राग्वत् । एकः उभौ - द्वौ एवं समे- सर्वे । जिनवृषा इति जिना : - केवलिनस्तेषु तृषा इति प्राग्वत् । 'वृधूङ वृद्धौ' (सिद्ध0 ghA0 ) इत्यस्मात् क्ते । एवं ' ऋच् वृद्धौ ' (सिद्ध0 dhA0 ) इत्यनेन ऋद्धं - समृद्धमित्यर्थः । प्रसादं - वाञ्छितार्थप्रापणलक्षणम् । सदा । " मैसजसततगाः शार्दूलविक्रीडितं वैर्यतिः" / अष्टदलकमलबन्धः ॥ 2 ॥ 1 1 सम्प्राप्तब्रह्मसीमा बत नु सुमुखमावर्यमाऽद्वैतधामा वीक्षातीतप्तहेमा विततदुरितहा वृष्टवामा वितारम् । एको द्वौ वाऽपि सर्वे प्रतिदिनमरिहा वाञ्छित श्रेयसे द्राक् प्रत्ताप्तश्रीललामा वरमिह भविनामीशतान्नम्रकाणाम् ॥ 3 ॥ -- स्रग्धरा0 , 'सम्प्राप्त0' सम्प्राप्ता ब्रह्मणि- परमपदे ज्ञाने वा सीमा येन याभ्यां यैः स तौ ते । सीमा(शब्दो) नान्तः स्वरान्तोऽपि । ' वत 0 ' बत नु इत्यव्ययद्वयं आश्चर्य-वितर्कयोः पूरणार्थे वा । ततः शोभनो मुखमेव मा:- चन्द्रो यस्य सः । अत्र मास्शब्दः सकारान्तः । द्वित्वबहुत्वे तु अतनुः - अनहपा शोभना चमा-लक्ष्मीर्ययोर्येषां तौ ते । ' वर्य 0 ' - प्रधाना मा-श्रीर्यस्य स वर्यमः वर्या-प्र 1 1" सौ सौ तौ गः शार्दूलविक्रीडितं है: ( है ? ) " इति छन्दो 0 अष्टमे पत्रे । Page #167 -------------------------------------------------------------------------- ________________ 126 स्तुतिचतुर्विशतिकायाः [श्रीशोमनाद्वैतानि-निरुपमाणि धामानि यस्य सः अद्वैतधामा । अनेकार्थः-" धाम राशी(रम्मौ ?) गृहे देहे स्थाने ज्ञ्म्प्र्भाव्यो|" (हमे zlo0282) इति । ततोवर्यमश्वासावद्वैतधामा च वर्य0 / द्वित्वे पुनरर्यमासूर्यस्तद्वदद्वैतानि धामानि-भामण्डलादितेजांसि ययोस्तो । बहुत्वे धाम, वर्यमाद्वैतधाम सेजो येषां ते । धामा नान्तः स्वरान्तोऽपि । वीक्षा' वीक्षा ईक्षा च-चिन्ता, दृश्यर्थधातूनां चिन्ताथत्वादिति । तामतीतं चिन्ताऽतिक्रान्तं आप्तं-सांवत्सरिकदानावसरेऽथिभिः प्राप्त हेम हेमं वासुवर्ण यता sa to le । hemazabdo ललामवत् नकारान्तः प्रकट एव । स्वरान्तस्तु पुनपुंसकलिके लिङ्गानुशासने ( हेमे zlo0 108) / वितत0' विततं-भूरिभावाभ्यस्तत्वाद् विस्तृतम् । पक्षे इना-गता ता-जन्तोलक्ष्मीयस्मिन सतीति इततं । यद्वा i:-कामस्तदशात् ततं-विस्तीर्ण दुरितं, ततो विततमिततं च दुरितं च तद् विततदुरितं तत् हन्तीति 'किप' (सिद्ध05-1-148) इत्यनेन किपि प्रत्यये तल्लोपे प्रथमैकवचने च वित्त्0| द्वित्वे इतनदुरितं हत इति 'कचिद्' (सिद्ध05-1-171) इति डप्रत्यये ऽडित्यन्न्यस्वरादे (सिद्ध02-1-114) इत्यन्त्यस्वरादिलोपेच इततदुरितहो द्वित्वे बहुतेऽपीति । दृष्ट0 " वृषु(ष) सङ्घाते (च)'(सिद्ध dhA0) के सवृष्टं वामन्शब्देन इस्वं शरीरं pena sH। dvitve tu 'ऋषत् गतौ रिष्टानि-गतानि वामानि-प्रतिकूलानि ययोः तौ। बहुत्वे तु वृष्टा-बान्ताः कामा वामा:-स्त्रियो यस्ते । 'वितारं' विशेषेण तार--मनोज्ञं यथा स्यात् । द्वित्वेऽरीणां समूह आरं पदभावादितारं-गतारिव्रज यथा स्यात् । विशेष्यमाह--' अरिहा' इति । अरीन्-रागादीन् हन्तीति हतो धन्तीति किपि डप्रत्यये च । हनशब्द नान्तत्वं स्वरान्तत्वं च सिद्धम् । शेषप्राग्वत् । 'वामिछत' नाञ्छितं--पनोऽभिलषितं आञ्छितं च 'आछु आयाम (सिद्ध0 dhA0) इति वचनादायत-दीप तय तच्छेयश्व-कल्याणं सुकृतं परमपदं वा तस्मै द्राक्-शीघ्रम् । इंसतात इत्यर्थसम्बन्धः । 'प्रसा0' पण आराधकेभ्यःप्रकण वितीर्णा आप्तश्री:-आर्हन्त्यलक्ष्मीय स्ते प्रत्याप्तश्रियः साध्वादयश्चत्वारा परमेष्ठियः तीर्थकुनामकर्ममाप्तिहेत्वहंदादिविंशतिस्थानेषु तेषामभिहितत्वादिति । तेषु विशिष्टपरमेष्ठिन्दाल्ललामा इव 'प्रत्ता0 / इह ललामशब्दः पुंनपुंसकलिङ्गेऽधीतत्वात् puNllinggH। sa ca नान्तः स्वरान्तोऽपि । वरंप्रधानं यथा स्यात् । अरं-शीघं इह-जगति भविना-संसारिजन्तूनां ईशतात्-स्वामीवाचरत्विति भावः । ईश इवाचरतु इतिवाक्ये ऽकर्तुः क्विन् गल्भक्लीबहोडात् तुस्ति। (सिद्ध03-4-25) इत्यादिना किपि प्रत्यये तल्लोपे पश्चमी तुवि च । 'आशिषि तुह्योस्तात्। (सिद्ध04-2-119) इत्यनेन तुवस्तातादेशे च कृते ईशतादिति सिद्धम् । ततो ' धुटस्तृतीयः (सिद्ध0 2-1-76) द्र 1" धाम देहे गृहे रश्मौ स्थाने जन्म-प्रभावयोः" इति विश्वे (पृ. 95, श्लोक 121) / 2'नान्तः' इति प्रत्यन्तरे । 3" स्तूपोडुपो विटपमण्डपशपबाष्प-दीपानि विष्टपनिपो शफडिम्ब विम्बा। जम्भः कुमुम्भककुभौ कलभो निमोऽर्म-सङ्कामसङ्क्रमललामाहिमानि हेमः ॥ " 4 'हनशब्दः नान्तः स्वरान्तश्च सिद्धः ' इति प्रत्यन्तरे । Page #168 -------------------------------------------------------------------------- ________________ 17 सुविराजकृतायाः] भूमिका 'तृतीवस्य पश्चमे' (सिद्ध01-3-1) n । द्वित्वे तु ईशाविवाचरतामिति वाक्ये प्राम्बत् क्चिपि तल्लोपे पशमी तामिव ईसताम् । ततः 'तौ मुमो व्यञ्जने स्वौ ' (सिद्ध0 1-3-14) अनेन पकारस्थाने निमित्तभूतनकारस्य स्वकीयोऽनुनासिको नकार एवं क्रियते । बहुत्वे पुनः 'ईशिक् ऐश्वर्ये' (सिद्ध dhA0) आत्मनेपदित्वात् पञ्चमी अन्तां । 'अनतोऽन्तोऽदात्मने (siddha0 4-2-114) nsopH| भविनां कथम्भूतानां ? 'नम्र0 नम्र-भक्तिभरेणावनतं कं-मस्तकं येषां ते तेषाम् । "नौ नौ यिः स्रग्धरा छछइ" (छन्दो0 अष्टमे पत्रे) यति" ॥ 3 ॥ इत्येको द्वौ समे वा त्रिभिरभियातिभिः काव्यराजैः क्रियादि श्लेषैः श्रीधर्मघोषैरभिनुतमहिमा वर्यभावप्रकाशैः । त्रिच्छत्रीदण्डकैर्वान्तररिपुविजयान्यस्तविश्वत्रयान्तःकीर्तिस्तम्भैरिव श्रीजिनवरवृषभा वीक्षया ध्यासतां माम् ॥ 4 ॥ सन् ॥ इति एकद्विबहुवाक्यतुल्यस्तवः ॥ 'इत्येको' इति-पूर्वोक्तप्रकारेण । एको द्वौ समे वेति प्रकटम् । त्रिभिः-त्रिसख्यैः । अपियतिभिः अभिमुखाः-सुश्राव्यत्वादनुकूला यतयो-विरामाः काल्यान्तरालविश्रान्तयश्च तेस्त्या। कैः? काव्यराजैः-प्रधानकाव्यः । अत्र * राजन्सखेः । (सिद्ध07-3-106) इत्यनेन raajendrshbdaadsmaasaantH| किविशिष्टेः? 'क्रियादिश्लेषैः' क्रियादीना-क्रिया-कर्तृ-विशेषणानां शेषः-सादृश्येन निवेशो-रचना यत्र तैस्तथा । पुनः कि.? ' श्रीधर्मघोषैः ' श्री:-शोभा सैव धर्म:-स्वभावो यस्य सः श्रीधर्मो ततः श्रीधो-शोभात्मको घोषो-ध्वनिविशेषो येषां ते श्रीधर्मघोषास्तैस्तथा । कतपक्षेत्रिमि. मनो-वाक्-कायैः, किरणशुद्धयेत्यर्थः । 'मभियतिभिः --viniittvaadbhimukhshissymunibhiH| काव्यराजैः' "कविरेव वा काव्यः भेषजादित्वात् ट्यण" इति हैमनाममाला(अभि0 kA02, zlo033)वृत्ति (पृ.47) वचनात् म्हाक्विभिः|kiN01 'क्रियादि0' आदिशब्दस्य पश्चानुपूर्व्या प्रयुक्तत्वात् jnyaandrshnkriyaapraaynnH| श्रीधर्मघोषैरिति नाम्नाआचार्यैः। किं कृतमित्याह-'अभिनुतमहिमा' इति अतिभक्तिभरभास्वरत्वादभिमुखेन स्तुतमहिमा । इह महिमशब्दस्वरूपंपूर्ववत् । पुनः kiM0 आचार्यैः कान्---- (यराजइ )श्च 'वर्य0' वर्यः-प्रधानो भावप्रकाशो येषु येषां वा । "भावोऽभिप्रायवस्तुनोः, स्वभावजन्मसत्तात्मा-क्रियालीलाविभूतिषु' (हैमेऽनेकार्थे 538-539) इति । पक्षे अर्यः-स्वामी तस्य भावोऽर्यभावः, स्वामित्वमित्यर्थः । अथवा अरीणामभावोऽर्यभावः तेन प्रकाशानि--प्रकटानि फर्तृपक्षेऽप्येवम् । 'त्रिच्छत्रीणां त्रयाणां छत्राणां समाहारस्त्रिच्छत्री तस्या दण्डैरेव दण्डकैः |वा इवार्थे । आन्तररिपुविजयाव-रागद्वेषमोहाख्यद्वेषित्रयविजयात् न्यस्तविश्वत्रयान्तःकीर्तिस्तम्भैरिव । विशेष्यपद. 1 विश्रामा येषु ते। Page #169 -------------------------------------------------------------------------- ________________ 128 स्तुतिचतुर्विशतिकायाः [श्रीशोमनमाह-'श्रीजिन' श्रिया-ज्ञानादिलक्ष्म्योपलक्षिता जिनाः-चतुर्दशपूर्विणस्तेषु वरा अवधिज्ञानिप्रभृतयस्तेषु वृषाः-श्रेष्ठाः केवलिनस्तेषु प्रातिहादिविभूत्या भासते इति shriijinvrvRssbhaaH| द्वित्वबहुत्वयोस्तु वृषभशब्दः श्रेष्ठार्थे । वीक्षा च ईक्षा च-चिन्ता तया ध्यासता-प्रतिपद्यन्ताम् । कम् ? माम् । अध्याङ् पूर्वः 'अषी असी गत्यादानयोश्च' (सिद्ध dhA0) इति धातुः। अध्यास् अस्योभयपदित्वादेकत्वे पश्चम्या आत्मनेपदस्य । द्वित्वे तु परस्मैपदस्य तामि शवि च प्रत्यये सिद्धम् । बहुत्वे तु 'आसिक् उपवेशने ' (सिद्ध0 dhA0 ) इत्यस्याग्रे पश्चम्या एव अन्तामि * अनतोऽन्तोऽदात्मने' (सिद्ध0 4-2-114) इति सिद्धम् ॥ इति स्तोत्राव्चूरिः॥ भट्टारकरीसोमतिलकसूरिकृतवृत्तेरुद्धृता ॥ 7 ॥ 7 ॥ *( पृ. 23, 2 अ ) श्रीधर्मघोपमूरिकृते श्रीपार्श्वनाथस्तवे 11 पद्यात्मके पश्चमं पद्यमेतादृक्चमत्कारशालि " यः पूज्यो जगतां नमन्ति सुधियो यं येन मोहो जितो यस्मै संस्पृहयन्ति चारुमतयो यस्माच्छुभं देहिनाम् । यस्यानन्तचतुष्टयं निरुपम यस्मिन् स्थितं सद्गुणैः स श्रीपार्श्वजिनेश्वरो वितरताचारूपसंस्थः शिवम् ॥ 5 ॥ *(पृ. 23, 2 A)अवलोक्यतामेभिरेव मूरिभिः प्रणीतं निम्नलिखितं यच्छब्दविभक्तिसप्तकसमलकृतं श्रीवीरजिनस्तवनम् " जय श्रीसर्वसिद्धार्थ-सिद्धार्थनृपनन्दन! / सुमेरुधीर! महावी-र!गम्भीर! जिनेश्वर! ॥ 1 ॥ योप्रमेयप्रमाणोऽपि, saptahastapramo mtH| पूर्णेन्दुवर्ण्यवर्योऽपि, स्वर्णवर्णसवर्णकः ॥ 2 ॥ सदृशं कौशिके शके, सर्प च क्रमसंस्पृशि । पीयूषवृष्टिसृष्टया यं, दृष्टया दिष्टया विदुर्बुधाः ॥ 3 ॥ विस्स्त्त्प्त्रित्योत्स्न्ग्ग्-र्न्ग्ग्न्दुत्तुन्ग्ग्कीर्तिना। सनाथं येन नाथेन, विश्वं विश्वम्भरातलम् ॥ 4 ॥ यस्मै चक्रे नमः सेवा-हेवाकोत्सुक्मान्सैः। वीराय गतवैराय, maamaasureshvraiH||5|| यस्माद् द्वेषादयो दोषाः, क्षिप्रं क्षीणाः क्षयः खनेः । दोषा पूषमयूखेभ्य, इव हर्यक्षलक्षणात् ॥ 6 ॥ Page #170 -------------------------------------------------------------------------- ________________ मुनिराजकृतायाः] मुमिका यदेहधुतिसन्दोहं, सन्देहितवपुर्दधौ । रविः खद्योतपोतद्यु-त्याडम्बरविडम्बनाम् ॥ 7 ॥ भविना यत्र चित्तस्थे, स्युद्धिसिद्ध्य्ः। तं वर्द्धमानमानौमि, वर्द्धमानसुभावनः ॥ 8 ॥ इति यस्ते स्तवनं पठति वीरजिनेन्द्र ! जात्रोमान्य्च्ः। यात्यपवर्ग स द्रुतमखर्वगारिवर्गजयी ॥ 9 ॥ " 25तमे पृष्ठे श्रीचारित्रसुन्दरगणिसन्दृब्धानि भाषासप्तकनिबद्धानि स्तोत्राणीति निरदेशि, किन्तु भ्रान्तिमूलक उल्लेखोऽयमिति भाति यत एभिर्गणिवरैलिपीकृतानीमानि 1522वर्षे । एतसणेतारस्तु श्रीऋषभदेवादिजिनपश्चकस्य षड्भाषात्मकानां स्तोत्राना विरचयितारः । तत्र श्रीवीरस्तुतिप्रान्तस्थं पचं प्रमाणम् "एवं पञ्च जिना निरस्ताजिनाः सद्भक्तिविभ्राजिना षड्भाषामयसंस्तवेन मयका नीतः स्तुतेर्गोचरम् । त्रैलोक्यस्पृहणीयसिद्धिरमणीशृङ्गारणप्रत्यला देयासुर्गुरुसोमसुन्दरकरणाग्भारगौराः श्रियः ॥ 7 ॥ " पश्चभ्यो जिनेभ्य आयतीर्थकरस्य नुतेः प्रथमं पद्यं निर्दिष्टं 25तमे पृष्ठे । श्रीशान्तिजिन - विश्य चैवम् " श्रीमान् शान्तिजिनः पुनात्वजिनः सर्वान् स भव्याङ्गिन्नः सन्त्यक्तोपरमा वितीय परमा आन्न्द्स्ण्विद्र्माः। गौर्यस्य त्रिपदी जगत्रयवने स्वैरं चरन्तीतरां चित्रं त्रासयति स्फुरत्तरमदान् दुर्वादिसिंहानपि ॥ 1 ॥ " श्रीनेमिनाथस्तवस्य प्रारम्भ ityam"pArAvArasamAnasaMmRtisamuttArAya नारायणः सेवासूर्यचरीकरी दृढतरी तुल्यांस यस्यादरी । देवानामपि देवता स परमब्रह्मस्वरूपः प्रभुः शब्दब्रह्मविदाऽप्यगम्यमहिमा नेमीश्वरः पातु vH॥1॥" stuti017 Page #171 -------------------------------------------------------------------------- ________________ 130 स्तुतिचतुर्विशतिकायाः [श्रीशोमनश्रीपार्श्वनाथस्तोत्रस्य प्रारम्भिकं काव्यं यथा" भक्तिव्यक्तिपणमदमरस्वर्णकोटीरकोटी प्रेङ्खज्ज्योतिः प्रचलदचिरः कज्जलश्यामलद्युत् । श्रेयोवल्लीरुपचयमयः प्रापयंस्तापहर्ता भूयात् पार्श्वः शमितदुरितोऽम्भोदवन्मोदकर्ता ॥ 1 ॥ " श्रीमहावीरस्तुतौ प्रथमं पद्यमेवम्" विद्यानां जन्मकन्दस्त्रिभुवनभवनालोकनप्रत्यलोऽपि प्राप्तो दाक्षिण्यसिन्धुः पितृवचनवशात् सोत्सवं लेखशालाम् । जैनेन्द्रीं शब्दविद्या पुरत उपदिशन् स्वामिनो देवतानां ___ शब्दब्रह्मण्यमोघं स दिशतु भगवान् कौशलं त्रैशलेयः ॥ 1 ॥ " (पृ. 25, 5 a) कविवरनामगर्भितमष्टभाषामयं षडरचक्रबन्धनिबद्धं 24पद्यात्मकं श्री सीमन्धरस्तवनं व्यरचि श्रीजिनहर्षसरिभिः । अस्यान्त्यं पद्यमित्थम् ---- "श्रीसीमन्धरतीर्थनाथमनिशं भाषाष्टकस्पष्टया ___ भक्त्येति त्रिजगत्समीहितकरं यः स्तौति भव्याङ्गभाग् । स श्रीमान् गुरुसोमसुन्दरपदमौदिप्रभावोदयं नित्यानन्दसखीं वृणोति विमला जैनेश्वरी सम्पदम् ॥ 24 ॥ " Page #172 -------------------------------------------------------------------------- ________________ नमः प्र्मात्म्ने। सुविहितपुरन्दरश्रीशोभनमुनिवर्यविहिता ॥ स्तुतिचतुर्विशतिका ॥ 1 श्रीऋषभजिनस्तुतयः अथ श्रीनाभिनन्दननुतिः भव्याम्भोजविबोधनैकतरणे ! विस्तारिकर्मावली रम्भासामज ! 'नाभिनन्दन ! म्हान्स्स्त्ताप्दाभासुरैः। भक्त्या वन्दितपादपद्म ! विदुषां सम्पादय प्रोज्झितारम्भासाम ! जनाभिनन्दन ! महानष्टापदाभासुरैः ॥ 1 ॥ -शार्दूलविक्रीडितम् ( 12,7 ) समस्तजिनवराणां स्तुतिः ते वः पान्तु जिनोत्तमाः क्षतरुजो नाचिक्षिपुर्यन्मनो __दारा विभ्रमरोचिताः सुमनसो मन्दारवा राजिताः । यत्पादौ च सुरोज्झिताः सुरभयाञ्चक्रुः पतन्त्योऽम्बरा दाराविभ्रमरोचिताः सुमनसो मन्दारवाराजिताः ॥ 2 ॥ -शार्दूल* जिनप्रवचनमशंसा शान्ति वस्तनुतान् मिथोऽनुगमनाद् यन्नैगमाद्यैर्नयै रक्षोभं जन ! हेऽतुलां छितमदोदीर्णाङ्गजालं कृतम् । तत् पूज्यैर्जगतां जिनैः प्रवचनं दृप्यत्कुवाद्यावली__ रक्षोभन्ननहेतुलाञ्छितमदो diirnnaanggjaalngktm||3||-shaarduul. Page #173 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिका श्रुतदेवतास्मरणम् शीतांशुत्विषि यत्र नित्यमदधद् गन्धाढ्यधूलीकणा नाली केसरलालसा समुदिताऽऽशु भ्रामरीभासिता । पायाद् वः श्रुतदेवता निदधती तत्राब्जकान्ती क्रमौ नालीके सरलाऽलसा समुदिता शुभ्रामरीभासिता ॥ 4 ॥1॥-shaarduul. Rana'RASAN 2 श्रीअजितजिनस्तुतयः अथ अजितनाथप्रणाम: tamajita'mabhinaumi यो विराजद वनघनमेरुपरागमस्तकान्तम् । निजजननमहोत्सवेऽधितष्ठावनघनमेरुपरागमस्तकान्तम् ॥ 1 ॥ -पुष्पिताया जिनकदम्बकाभिनुतिः स्तुत जिननिवहं तमर्तितप्ता ध्वनदसुरामरवेण वस्तुवन्ति । यममरपतयः प्रगाय पार्श्व ध्वनंदसुरामरवेणवः स्तुवन्ति ॥ 2 ॥ -पुष्पि . जिनमतविचार: प्रवितर वसतिं त्रिलोकबन्धो ! गमनययोगततान्तिमे पदे हे। जिनमत ! विततापवर्गवीथी गमनययो ! गततान्ति मेऽपदेहे ॥ 3 ॥ -पुष्पि 'भ्रामरी भासिता' इत्यपि पदच्छेदः । 2 'गम ! नय.' इत्यपि संभवति । Page #174 -------------------------------------------------------------------------- ________________ श्रीशोभनमुनीश्वरकृता मानसीदेव्याः प्रार्थना सितशकुनिगताऽऽशु मानसीडा ''ttttimirmmdosuraajitaashm| वितरतु दधती पविं क्षतोद्यत् तततिमिरं मदभासुराजिता शम् ॥ 4 ॥ 2 ॥ --पुष्पि0 13 श्रीशम्भवजिनस्तुतयः अथ श्रीशम्भवस्याभ्यर्थना निर्मिन्नशत्रुभवभय ! शं भवकान्तारतार ! तार ! ममारम् । वितर त्रातजगत्रय ! 'शम्भव ! कान्तारतारतारममारम् ॥ 1 ॥ -आर्यागीतिः जिनवराणामाश्रयालक्ष्मी आश्रयतु तव प्रणतं विभया परमा रमाऽरमानमदमरैः । स्तुत ! रहित ! जिनकदम्बक ! विभयापरमार ! मारमानमदमरैः ॥ 2 ॥ --आर्या0 जिनमतस्य प्राधान्यम् जिनराज्या रचितं स्ता दसमाननयानया nayAyata'mAnam । शिवशर्मणे मतं दध दसमाननयानयानया यतमानम् ॥ 3 ॥ - आर्या0 10भा सुरा0' इत्यपि पदच्छेदः । 20भासुराऽजिता' इत्यपि संभवति 3 'नयाऽऽयतमानम्' इत्यपि 4 'नयायतमानम' इत्यपि Page #175 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिका वज्रशङ्कलायै प्रणाम: शृङ्खलभृत् कनकनिभा __ या तामसमानमानमानवमहिताम् । zrI'vajrazRGkhalAM' कज यातामसमानमानमानवमहिताम् ॥ 4 ॥ 3 ॥ -आर्या. - 4 श्रीअभिनन्दनजिनस्तुतयः । अथ अभिनन्दनस्य प्रार्थना त्वमशुभान्यभिनन्दन'! नन्दिता सुरवधूनयनः प्र्मोद्र्ः। स्मरकरीन्द्रविदारणकेसरिन् ! सुरव ! धूनय नः परमोऽदरः ॥ 1 ॥ --द्रुतविलम्बितम् समग्रजिनेश्वराणामभ्यर्थना जिनवराः ! प्रयतध्वमितामया मम तमोहरणाय महारिणः । प्रदधतो भुवि विश्वजनीनता ममतमोहरणा यमहारिणः ॥ 2 ॥ -द्रुत0 आगमस्तुतिः असुमतां मतिजात्यहिताय यो जिनवरागम ! नो भवमायतम् । प्रलघुतां नय निर्मथितोडता जिनवरागमनोभवमाय ! तम् ॥ 3 ॥ --द्रुत. 1 0मायतम्' इत्यपि संभवति । Page #176 -------------------------------------------------------------------------- ________________ श्रीशोभनमुनीश्वरलता श्रीरोहिण्यै नम: विशिखशङ्खजुषा धनुषाऽस्तसत् सुरभिया ततनुन्नमहारिणा । परिगतां विशदामिह 'रोहिन्नीं। सुरभियाततनुं नम हारिणा ॥ 4 ॥ 4॥-द्रुत्0 5 श्रीसुमतिजिनस्तुतयः । अथ श्रीसुमतिनाथस्य स्तुतिः मदमदनरहित ! नरहित ! 'सुमते !' सुमतेन ! कनकतारेतारे । दमदमपालय ! पालय दरादरातिक्षतिक्षपातः पातः ! ॥1॥-आर्यागीतिः समग्रजिनेश्वराणां विज्ञप्तिः - विधुतारा ! विधुताराः! सदा सदाना ! z2इना ! जिताघातापाः ! / तनुतापातनुतापा ! हितमाहितमानवनवविभवा ! विभवाः ! ॥ 2 ॥ --आर्या. सर्वसिद्धान्तस्य स्मरणम् मतिमति जिनराजि नरा हितेहिते रुचितरुचि तमोहेऽमोहे । मतमतनूनं नूनं स्मरास्मराधीरधीरसुमतः सुमतः ॥ 3 ॥ -आर्या. Page #177 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिका कालीदेव्यै प्रार्थना - नेगदाऽमानगदा मा महो महोराजिराजितरसा त्र्सा। घनघनकाली काली बतावतादूनदूनसत्रासत्रा ॥ 4 ॥5॥-आर्या0 श्रीपद्मप्रभजिनस्तुतयः । अथ श्रीपचप्रभाय विनति: पादद्वयी दलितपद्ममृदुः प्रमोद मुन्मुद्रतामरसदामलतान्तपात्री । 'पाद्मप्रभी' प्रविदधातु सतां वितीर्णमुन्मुद्रतामरसदा मलतान्तपात्री ॥ 1 ॥ -वसन्ततिलका समग्रजिनेश्वराणां स्तुति: सा मे मतिं वितनुताजिनपतिरस्त मुंद्राऽऽगताऽमरसभाऽसुरमध्यगाऽऽद्याम् । रत्नांशुभिर्विदधती गगनान्तराल मुद्रागतामरसभासुरमध्यगाद् याम् ॥ 2॥-vsnt. श्रीसिद्धान्तस्वरूपम् श्रान्तिच्छिदं जिनवरागममाश्रयार्थ माराममानम लसन्तमसङ्गमानाम् । धामाग्रिमं भवसरित्पतिसेतुमस्त माराममानमलसन्तमसंगमानाम् ॥ 3 ॥-vsnt. 'नगदामान. ' इति पाठान्तरम् । 2 'सत्रा सत्रा' इत्यपि पदच्छेदः । 3 '*सदाऽऽमलता0' इत्यपि पाठः । 4'मुद्रा गताऽमरसमा सुरमध्यगाद्याम् ' ityapi sNbhvti| Page #178 -------------------------------------------------------------------------- ________________ श्रीशोमनमुनीश्वरकृता गान्धारीदेवीस्तुतिः 'गान्धारि ! ' वज्रमुसले जयतः समीर__ पातालसत्कुवलयावलिनीलभे ! ते ! कीर्तीः करप्रणयिनी तव ये निरुद्ध पातालसत्कुवलया बलिनी labhete ॥ 4 ॥6||-vsnt* T 7 श्रीसुपार्श्वजिनस्तुतयः । अथ श्रीसुपार्थजिनस्मरणम् कृतनति कृतवान् यो जन्तुजातं निरस्त स्मरपरमदमायामानबाधायशस्तम् । सुचिरमविचलत्वं चित्तवृत्तेः 'सुपार्श्व' स्मर परमदमाया मानवाधाय शस्तम् ॥ 1 ॥ -मालिनी (8, 7) जिनराज्या ध्यानम् बजतु जिनततिः सा गोचरे चित्तवृत्तेः सदमरसहिताया वोऽधिका मानवानाम् । पदमुपरि दधाना वारिजानां व्यहार्षीत् सदमरसहिता या बोधिकामा नवानाम् ॥2॥-मालिनी जिनमतपशंसा दिशदुपशमसौख्यं संयतानां सदैवो रु जिनमतमुदारं काममायामहारि । जननमरणरीणान् वासयत् सिद्धिवासे ऽरुजि नमत मुदाऽरं काममायामहारि ॥3॥-मालिनी Page #179 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिका महामानस्याः स्तुति: दधति ! रविसपत्नं रत्नमाभास्तभास्वन् नवधनतरवार वा रणारावरीणाम् । गतवति ! विकिरत्यालीं 'महामानसीटा नव घनतरवारिं वारणारावरीणाम् ॥ 4 ॥ 7 ॥ -मालिनी Neet-op-out-evel-mp-one-on-ore-are-ok श्रीचन्द्रप्रभजिनस्तुतयः । अथ चन्द्रमभप्रभवे प्रणाम: तुभ्यं 'चन्द्रप्रभ !' जिन ! नमस्तामसोज्जृम्भितानां हाने कान्तानलसम ! दयावन् ! दितायासमान ! / विद्वत्पतया प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्तानलसमदया वन्दितायासमान ! ॥ 1 ॥ -मन्दाक्रान्ता ( 4, 6, 7) जिनेश्वराणां नुति: जीयाद् राजी जनितजननज्यानिहानिर्जिनानां सत्यागारं जयदमितरुक् सारविन्दाऽवतारम् । भव्योवृत्या भुवि कृतवती याऽवहद् धर्मचक्र ___ सत्यागा रञ्जयदमितरुक् सौ रविं दावतारम् ॥ 2 ॥ --मन्दा0 सिद्धान्तस्तुति: सिद्धान्तः स्तादहितहतयेऽख्यापयद् यं जिनेन्द्रः सद्राजीवः स कविधिषणापादनेऽकोपमानः । दक्षः साक्षाच्छ्रवणचुलुकैयं च मोदाद् विहाय: सद्राजी वः सकविधिषणाऽपादनेकोपमानः ॥3॥-म्न्दा0 1' राजिः' इत्यपि पाठः । 2 ' सारविन्दा बतारम् ' इति पाठान्तरम् । Page #180 -------------------------------------------------------------------------- ________________ श्रीशोभनमुनीश्वरकता बजाश्याः स्तुति: 'vajrAdunzya'kuzakulizabhRt ! त्वं विधत्स्व प्रयत्न स्वायत्यागे ! तनुमदवने हेमताराऽतिमत्ते । अध्यारूढे ! शशधरकरश्वेतभासि द्विपेन्द्र स्वायत्याउगेऽतनुमदवने हेऽमतासतिमत्ते ! ॥4॥8॥-म्न्दा0 4 9श्रीसुविधिजिनस्तुतयः । अथ श्रीसुविधिनायाय प्रार्थना तवाभिवृद्धि 'सुविधिविधेयात् ___sa भासुरालीनतपा दयावन् ! / यो योगिपतया प्रणतो नभःसत सभासुरालीनतपादयाऽवन् ॥ 1 ॥ --उपजातिः जिनेश्वरेभ्योऽभ्यर्थना या जन्तुजाताय हितानि राजी सारा जिनानामलपद् ममालम् । दिश्यान्मुदं पादयुगं दधाना सा राजिनानामलपद्ममालम् ॥ 2 ॥ --इन्द्रवज्रा जिनवाणी जिनेन्द्र ! भङ्गैः प्रसभं गभीरा 'ऽशु भारती शस्यतमस्तवेन । निर्नाशयन्ती मम शर्म दिश्यात् शुभाऽरतीशस्य तमस्तवेन ! ॥ 3 ॥ -उप. 'शुभा रतीश.' इत्यपि पात्थ्ः। Page #181 -------------------------------------------------------------------------- ________________ स्तुतिचविंशतिका ज्वलनायुधायै विज्ञापना दिश्यात् तवाशु 'ज्वलनायुधाऽल्प मध्या सिता के प्रवरालकस्य । अस्तेन्दुरास्यस्य रुचोरु पृष्ठ म्ध्यासिताऽक्म्प्र्व्राल्क्स्य्॥4॥9॥-इन्द्र्0 10 श्रीशीतलजिनस्तुतयः अथ श्रीशीतलजिनस्तुतिः जयति 'शीतल तीर्थकृतः सदा चलनतामरसं सदलं धनम् । नवकमम्बुरुहां पथि संस्पृशचलनतामरसंसदलङ्घनम् ॥ 1 ॥ -द्रुतविलम्बितम् जिनानां स्मरणम् स्मर जिनान् परिनुन्नजरारंजो ज्ञ्न्तान्व्तोद्य्मान्त्ः। परमनिर्वृतिशर्मकृतो यतो जर्ने ! नतानवतोऽदयमानतः ॥ 2॥-तुत्. सिद्धान्तस्वरूपम् जयति कल्पितकल्पतरूपमं म्त्म्सार्त्राग्म्दारिन्ना। प्रथितमत्र जिनेन मनीषिणा मतमसा रतरागमदारिणा ॥ 3 ॥ -द्रुत0 1' पृष्ठ- ' इत्यपि संभवति । 2 'जयतु ' इति पाठान्तरम् । 3 ' .लो-' इति पाठान्तरम् । 4 'जननता.' ispapi sNbhvti| For Private & Personal use only Page #182 -------------------------------------------------------------------------- ________________ मानवीदेव्याः स्तुति: घनरुचिर्जयताद् भुवि 'मानवी ' गुरुतराविहतामरसङ्गता । कृत कराऽस्त्रवरे फलपत्रभा गुरुतराविह तामरसं गता ॥ 4 ॥ 10 ॥ - द्रुत 0 श्रीशोभनसुनीश्वरकृता अथ श्रीश्रेयांसजिनस्य परमं वैराग्यम् -- 11 श्री श्रेयांसजिनस्तुतयः जिनवराणां तल्लक्षणगर्भितस्तुतिः - कुसुमधनुषा यस्मादन्यं न मोहवशं व्यधुः कमलसदृशां गीतारावा बलादयि तापितम् । प्रणमततरां द्राक् 'श्रेयांसं' न चाहत यन्मनः कमलसदृशाङ्गी तारा वाऽबला दयिताऽपि तम् ॥ 1 ॥ - हरिणी (6, 4, 7 ) जिनागमस्य स्तुति: जिनवरततिर्जीवाली नामकारणवत्सलासमदमहिताऽमरादिष्टासमानवराऽजया । नमदमृतभुक्पङ्कया नृता तनोतु मतिं ममा 11 समदमहितामारादिष्टा समानवराजया ॥ 2 ॥ हरिणी भवजलनिधिभ्राम्यज्जन्तुव्रजायतपोत ! हे तनु मतिमतां सन्नाशानां सदा नरसम्पदम् । समभिलषतामर्हन्नाथागमानतभूपतिं तनुमति मतां सन्नाशानां सदानरसं पदम् ॥ 3 ॥ --हरिणी 1' * तराऽविहता. ' इत्यपि पाठः । 2 'प्रणमततमा' इत्यपि पाठः । 30 माराऽऽदिष्टासमानवरा जया' इत्यपि पाठः । Page #183 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिका श्रीमहाकालीदेव्या विजया धृतपविफलाक्षालीघण्टैः करैः कृतबोधित प्रजयतिमहा कालीमाधिपङ्कजराजिभिः । निजतनुलतामध्यासीनां दधत्यपरिक्षतां प्रजयति महाकाली' माधिपं कजराजिभिः ॥4॥11॥-ह्रिन्नी । 12 श्रीवासुपूज्यजिनस्तुतयः । अथ श्रीवासुपूज्यवन्दनम् पूज्य ! श्री वासुपूज्या 'वृजिन ! जिनपते ! नूतनादित्यकान्ते ऽमायासंसारवासावन ! वर ! तरसाली नवालानबाहो ! / आनम्रा त्रायतां श्रीप्रभव ! भवभयाद् बिभ्रती भक्तिभाजामायासं सारवाऽसावनवरतरसालीनवाला नवाऽहो ! ॥ 1 ॥ -स्रग्धरा( 7,7,7) जिनराज्य प्रार्थना पूतो yatpAda'pAMzuH शिरसि सुरततेराचरच्चूणेशोभां या तापत्राऽसमाना प्रतिमदमवतीहारता राजयन्ती । कीर्तेः कान्त्या ततिः सा प्रविकिरतुतरां जैनराजी रजस् ते यातापत्रासमानाऽप्रतिमदमवती हारतारा जयन्ती ॥2॥-ल्ग्. जिनवाण्या स्वरूपम् नित्यं हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा 'पापायाऽऽसाद्यमानाऽमदन ! तव सुधासारहृया हितानि । वाणी निर्वाणमार्गप्रणयिपरिगता तीर्थनाथ ! क्रियान्मे पापायासाद्यमानामदनत ! वसुधासार ! हृद्याहितानि ॥ 3 ॥ - mag0 1 'यत्पादपांसुः' इत्यपि पाठः । 2 'या तापत्राऽसमानाऽप्रति' इत्यपि पदच्छेदः । Page #184 -------------------------------------------------------------------------- ________________ श्रीशोभनमुनीश्वरकृता श्रीशान्तिदेव्याः स्तुतिःरक्षःक्षुद्रग्रहादिप्रतिहतिशमनी' वाहितश्वेतभास्वत्__ सन्नालीका सदा तापरिकरमुदिता सा क्षमालाभवन्तम् । शुभ्रा श्री zAnti'devI जगति जनयतात् कुण्डिका भाति यस्याः सन्नालीका सदाप्ता परिकरमुदिता साक्षमाला भवन्तम् ॥ 4 ॥ 12 ॥ -लग्. * 13 श्रीविमलजिनस्तुतयः । अथ श्रीविमलनाथाय प्रणाम: अपापदमलं घनं शमितमानमामो हितं नतामरसभासुरं विमलमालयाऽऽमोदितम् । अपापदमलङ्घनं शमितमानमामोहितं न तामरसभासुरं vimala'mAlayAmoditam // 1 // -पृथ्वी ( 8, 9) समस्तजिनेश्वराणां नुति: सदानवसुराजिता असमरा जिना भीरदाः क्रियासु रुचितासु ते सकलभारतीरा यताः । सदानवसुराजिता असमराजिनाभीरदाः क्रियासुरुचितासु ते सकलभा रतीरायताः ॥ 2 ॥ - पृथ्वी जिनप्रवचनप्रणामः सदा यतिगुरोरहो ! नमत मानवैरश्चितं ___ मतं वरदमेनसा रहितमायताभावतः । सदायति गुरोरहो न मतमानवैरं चितं मतं वरदमेन सारहितमायता भाव्त्ः॥ 3 ॥ -पृथ्वी 1 'शमिनी' इत्यपि पाठः 2 व्या मोदितम्' इत्यपि पदच्छेदः । 3 'तेऽसकलभा' इत्यपि पदच्छेदः सम्भवति । 4 'भारतीरायताः' इत्यखण्डमपि पदम । Page #185 -------------------------------------------------------------------------- ________________ 14 श्रीरोहिण्यै विनतिः अथ श्रीअनन्तनाथस्य स्तुतिः - आगमस्तुति: प्रभाजि तनुतामलं परमचापला 'रोहिणी' सुधावसुरभीमना मयि सभाक्षमालेहितम् । प्रभाजितनुताऽमलं परमचापलाऽऽरोहिणी सुधाव सुरभीमनामयिसभा क्षमाले हितम् ॥ 4 ॥ 13 ॥ - पृथ्वी जिनसमुदायस्य विज्ञप्ति:-- स्तुतिचतुर्विंशतिका 14 श्री अनन्तजिनस्तुतयः सकलधौतसहासन मेरवस्तव दिशन्त्वभिषेक जलप्लवाः । मत 'मनन्तजितः' स्नापतोल्लसत्सकलधौतसहासनमेरवः ॥ 1 ॥ - द्रुतविलम्बितम् मम रतामरसेवित ! ते क्षणप्रद ! निहन्तु जिनेन्द्र कदम्बक ! | वरद ! पादयुगं गतमज्ञता- ममरतामरसे विततेक्षण ! ॥ 2 ॥ परमतापदमानस जन्मनः प्रियपदं भवतो भवतोऽवतात् । जिनपतेर्मतमस्तजगत्रयीपरमतापदमानसजन्मनः ॥ 3 ॥ - द्रुत * - द्रुत0 Page #186 -------------------------------------------------------------------------- ________________ श्रीअच्युतायाः स्तुति: अथ श्रीधर्मनाथाय प्रणामः - जिनसमूहस्य स्तुति: रसितमुच्चतुरं गमनाय कं दिशतु काञ्चनकान्तिरिता' 'च्युता' / धृतधनुः फलकासिशरा करैरसितमुच्चतुरङ्गमनायकम् ॥ 4 ॥ 14 ॥ भारत्याः संकीर्तना श्रीशोभनसुनीश्वरकृता नमः श्रीधर्म ! निष्कर्मों - दयाय महितायते ! / मर्त्यमरेन्द्रनागेन्द्रै - देयायमहिताय ते ॥ 1 ॥ - अनुष्टुप् 15 श्रीधर्मजिनस्तुतयः याज्जिनौघो ध्वान्तान्तं, ततान लसमानया । भामण्डलत्विषा यः स ततानलसमानया ॥ 2 ॥ " श्रीमज्ञप्तिदेव्याः स्तुतिः - भारति ! द्राग् जिनेन्द्राणां नवनौरक्षतारिके । संसाराम्भोनिधारमा -- नवनौ रक्ष तारिके ! ॥ 3 ॥ - द्रुत 0 - anu0 - anu0 अरत्था वः क्रियाच्छक्ति - करा लाभानयाचिता । 'prajJapti'nUtanAmbhoja - करालाभा नयाचिता ॥ 4 ॥ 15 ॥ anu0 15 Page #187 -------------------------------------------------------------------------- ________________ 16 अथ श्रीशान्तिनाथस्य स्तुति: जिनवराणां विजय: ARA 16 श्री शान्तिजिनस्तुतयः SPASPASEASERS PAST राजन्त्या नवपद्मरागरुचिरैः पादैर्जिताष्टापदा स्तुतिचतुर्विंशतिका सेतु ! द्रुतजातरूपविभया तेन्वाऽऽर्य ! धीर ! क्षमाम् । बिभ्रत्याऽमरसेव्यया जिनपते ! श्री 'zAnti'nAthAsmaro जिनमतस्य स्तुति: कोपद्रुत ! जातरूप ! विभयातन्वार्यधी' ! रक्ष माम् ॥ 1 ॥ - शार्दूलविक्रीडितम् ते जीयासुरविद्विषो जिनवृषा मालां दधाना रजोराज्या मेदुरपारिजातसुमनःसन्तानकान्तां चिताः । कीर्त्या कुन्दसमत्विषेषदपि ये न प्राप्तलोकत्रयी राज्या मेदुरपारिजातसुमनःसन्तानकान्ताञ्चिताः ॥ 2 ॥ - शार्दूल0 श्रीब्रह्मशान्तियक्षस्य स्तुतिः - जैनेन्द्र मतमातनोतु सततं सम्यग्दृशां सद्गुणालीलाभं गमहारे भिन्नमदनं तापापहृद् यामरम् । दुर्निर्भेदनिरन्तरान्तरतमो निर्नाशि पर्युल्लसलीलाभङ्गमहारिभिन्नमदनन्तापापहृद्यामरम् ॥ 3 ॥ - शार्दूल0 दण्डच्छत्र कमण्डलूनि कलयन् स ' ब्रह्मशान्तिः क्रियात् सन्त्यज्यानि शमी क्षणेन शमिनो मुक्ताक्षमाली हितम् । तप्ताष्टापद पिण्डपिङ्गलरुचिर्योऽधारयन्मूढतां 1 ' तन्वाऽर्य ! ' इत्यपि संभवति । 2 प्रथमान्तं पदं वा । संत्यज्यानिशमीक्षणेन शमिनो मुक्ताक्षमालीहितम् ॥4 ॥16॥ - शार्दूल 0 " Page #188 -------------------------------------------------------------------------- ________________ श्रीशोभनमुनीश्वरकृता 17 श्रीकुन्थुजिनस्तुतयः । अथ श्रीकुन्थुनाथाय वन्दनम् भवतु मम नमः श्री कुन्थुनाथाय तस्मा__ यमितशमितमोहायामितापाय हृद्यः । सकलभरतभर्ताऽभूज्जिनोऽप्यक्षपाशायमितशमितमोहायामितापायहृद् यः ॥ 1 ॥ --मालिनी ( 8,7) सकलतीर्थपतिभ्यः प्रणतिः-- सकलजिनपतिभ्यः पावनेभ्यो नमः सन् नयनरवरदेभ्यः सारवादस्तुतेभ्यः । समधिगतनुतिभ्यो देववृन्दाद् गरीयो नयनरवरदेभ्यः सारवादस्तु तेभ्य्ः॥2॥-मालिनी सिद्धान्तस्मरणम् स्मरत विगतमुद्रं जैनचन्द्रं चकासत्-- कविपदगमभङ्गं हेतुदन्तं कृतान्तम् । द्विरदमिव समुद्यदानमार्ग धुताथै कविपदगमभङ्गं हे तुदन्तं कृतान्तम् ॥ 3 ॥ --मालिनी श्रीपुरुषदत्तायै प्रार्थना-- प्रचलदचिररोचिश्वारुगात्रे ! समुद्यत् सदसिफलकरामेऽभीमहासेऽरिभीते ! / सपदि 'पुरुषदत्ते !' ते भवन्तु प्रसादाः सदसि फलकरा मेऽभीमहासेरिभीते ॥ 4 ॥ 17 ॥ -मालिनी 1'गतनतिभ्यो देववृन्दाद् वरीयो-' इत्यपि पात्त्ः। Page #189 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिका 18 श्रीअरजिनस्तुतयः अथ श्रीअरनाथाय प्रणिपातः व्यमुञ्चच्चक्रवर्तिलक्ष्मीमिह तृणमिव यः क्षणेन तं सन्नमवमरमानसंसारमनेकपराजितामरम् । द्रुतकलधौतकान्तमानमतानन्दितभूरिभक्तिभाक्सन्नमदमरमानसं सारमनेकपराजितामरम् ॥ 1 ॥ -द्विपदी जिनवरेभ्यो वन्दना स्तौति समन्ततः स्म समवसरणभूमौ यं सुरावलिः सकलकलाकलापकलिताऽपसदाऽरुणकरमपापदम् । तं जिनराजविसरमुज्जासितजन्मजरं नमाम्यहं सकलकला कलाऽपकलितापमदारुणकरमपापदम् ॥ 2 ॥ -द्विपदी जिनागमाय नमः भीममहाभवाब्धिभवभीतिविभेदि परास्तविस्फुरत् परमतमोहमानमतनूनमलं घनमघेवते हितम् । जिनपतिमतमपारमामरनिर्वृतिशर्मकारणं परमतमोहमानमत नूनमलबन्नमघवतेहितम् ॥ 3 ॥ -द्विपदी श्रीचक्रधरायाः स्तुतिः याऽत्र विचित्रवर्णविनतात्मजपृष्ठमधिष्ठिता हुतात् समतनुभागविकृतधीरसमदवैरिव धामहारिभिः । तडिदिव भाति सान्ध्यघनमूर्धनि 'चक्रधराऽऽस्तु सा मुदेऽसमतनुभा गवि कृतधीरसमदवैरिवधा म्हारिभिः॥ 4 ॥ 18 ॥ -द्विपदी 1.वतेऽहिताम्' इत्यपि संभवति । 2 'मूनि' इत्यपि पाठः । Page #190 -------------------------------------------------------------------------- ________________ अथ श्रीमल्लिनाथस्य स्तुतिः - जिनपतीनां स्तुति: नुदंस्तनुं वितर 'मल्लिनाथ ! मे प्रियङ्करोचिररुचिरोचितां वरम् । विडम्बयन् वररुचिमण्डलोज्ज्वलः प्रियं गुरोऽचिररुचिरोचिताम्बरम् ॥ 1 ॥ सिद्धान्त श्लाघनम् - श्रीकपर्दिस्मरणम् श्राशोमनमुनीश्वरकृता 19 श्रीमल्लिजिनस्तुतयः जवाद् गतं जगदवतो वपुर्व्यथा - कदम्बकैरवशतपञ्चसं पदम् । जिनोत्तमान् तुत दधतः स्रजं स्फुरतकदम्बकैरवशतपत्रसम्पदम् ॥ 2 ॥ रुचिरा 1' प्रवितनु' इति पाठान्तरम् । स सम्पदं दिशतु जिनोत्तमागमः शमावहन्नतनुतमोहरोऽदिते । स चित्तभूः क्षत इह येन यस्तपःशमावहन्नतनुत मोहरोदिते ॥ 3 ॥ रुचि द्विपं गतो हृदि रमतां दमश्रिया प्रभाति मे चकितहरिद्विपं नगे । वटाये कृतवसतिश्च यक्षराट् - रुचिरा प्रभातिमेचकितहरिद् विपन्नगे ॥ 4 ॥ 19 ॥ - रुचिरा -- --- 19 Page #191 -------------------------------------------------------------------------- ________________ RO जिनसमुदायप्रणामः अथ श्रीमुनिसुव्रतनाथस्य संस्तवनम् सिद्धान्तस्तवनम् - स्तुतिचतुर्विंशतिका 0000000000000000000EUR श्री गौरीसंस्तव: 20 श्री मुनिसुव्रतजिन स्तुतयः जिन 'मुनिसुव्रतः समवताज्जनतावनतः सेमुदितमानवा धनमलोभवतो भवतः । अवनिविकीर्णमादिषत यस्य निरस्तमनःसमुदितमानबाधनमलो भवतो भवतः ॥ 1 ॥ - नर्कुटकम् (7, 10 ) प्रणमत तं जिन जमपारविसारिरजो दलकमलानना महिमधाम भयासमरुक् । यमतितरां सुरेन्द्रवरयोषिदिलामिलनो दलकमला नाम हिमधामभया समरुक् ॥ 2 ॥ - नर्कु 0 त्वमवनताज्ञ्जिनोत्तमकृतान्त ! भवाद् विदुषो ST सदनुमानसङ्गमन ! याततमोदयितः । शिवसुखसाधकं स्वभिदधत् सुधियां चरणं वसदनुमानसं गमनयातत ! मोदयितः ! ॥ 3 ॥ - नर्कु0 अधिगतगोधिका कनकरुक् तव 'गौर्यु' चिताङ्कमलराजि' तामरसभास्यतुलोपकृतम् । मृगमदपत्रभङ्गतिलकैर्वदनं दधती कमलकरा जितामरसभाऽस्यतु लोपकृतम् ॥ 4 ॥ 20 ॥ - नर्कु0 * 1 समुदित* ' इत्यपि पदच्छेदः समीचीनः । 2 ' बृहतिका ' इति सौभाग्यसागराः । 3 'कमलराजितामरस0' इत्यपि स्यात् । Page #192 -------------------------------------------------------------------------- ________________ अथ श्रीनमिनाथस्य सङ्कीर्तनम् - जिनेश्वराणां जय: सिद्धान्तपरिचय: स्फुरद्विद्युत्कान्ते ! प्रविकिर वितन्वन्ति सततं ममायासं चारो ! दितमद ! 'नमे' 'घानि लेपितः ! | नमद्भव्य श्रेणीभवभयभिदां हृद्यवचसाममायासश्वारोदितमदनमेघांनिल ! पितः ! ॥ 1 ॥ श्रीशोभनसुनीश्वरकृता 21 श्रीनमिजिनस्तुतयः कालीदेव्याः स्तुति: 1 प्रथमान्तं पदं वा । नखांशुश्रेणीभिः कपिशित नमन्ना किमुकुटः सदा नोदी नानामयमलमदारेरिततमः । प्रचक्रे विश्व यः स जयति जिनाधीशनिवहः सदानो दीनानामयमलमदारेरिततमः ॥ 2 ॥ - शिख * विपक्षव्यूहं वो दलयतु गदाक्षावलिधरा -- शिखरिणी (6, 11 ) जल-व्याल-व्याघ्र-ज्वलन - गज- रुग्- बन्धन-युधो गुरुवहो पाता पदघनगरीयानसुमतः । कृतान्तस्त्रासीष्ट स्फुट विकटहेतुप्रमितिभा गुरु हो ! पाता पदघनगरीयानसुमतः ॥ 3 ॥ - शिख 0 अ ष्समा नालीकालीविशदचलना नालिकवरम् । समध्यासीनाऽम्भोभृतघननिभाऽम्भोधितनया समानाली 'काली' विशदचलनानालिकबरम् ॥ 4 ॥ 21 ॥ - शिख Page #193 -------------------------------------------------------------------------- ________________ स्तुतिचतुविशतिका । 22 श्रीनेमिजिनस्तुतयः । अथ श्रीनेमिनाथाय नमस्कार: चिक्षेपोर्जितराजकं रणमुखे योऽलक्ष्यसङ्ख्यं क्षणा दक्षामं जैन ! भासमानमहसं 'राजीमतीतापदम् । तं 'नेमि' नम नम्रनिर्वृतिकरं चक्रे यदूनां च यो दक्षामन्जनभासमानमहसं राजीमतीतापदम् ॥ 1 ॥ -~-शार्दूलविक्रीडितम् जिनश्रेण्याः स्तुतिः प्राब्राजीज्जितराजका रज इव ज्यायोऽपि राज्यं जवाद् या संसारमहोदधावपि हिता शास्त्री विहायोदितम् । यस्याः सर्वत एव सा हरतु नो राजी जिनानां भवा__ यासं सारमहो दधाव पिहिताशास्त्रीविहायोऽदितम् ॥ 2 ॥ -शार्दूल. जिनवाणीगौरवम् कुर्वाणाऽणुपदार्थदर्शनवशाद् भास्वत्प्रभायास्त्रपा मानत्या जनकृत्तमोहरत ! मे शस्ताऽदरिद्रोहिका । अक्षोभ्या तव भारती जिनपते ! प्रोन्मादिनां वादिनां मानत्याजनकृत् तमोहरतमेश ! स्तादरिद्रोहिका ॥ 3 ॥ -शार्दूल. अम्बादेव्याः स्तुतिः हस्तालम्बितचूतलुम्बिलतिका यस्या जनोऽभ्यागमद् विश्वासेवितताम्रपादपरतां वाचा रिपुत्रासकृत् । सा भूतिं वितनोतु नोऽर्जुनरुचिः सिंहेऽधिरूढोल्लसद्विश्वासे वितताम्रपादपरताऽम्बा' चारिपुत्राऽसकृत् ॥ 4 ॥ 22 ॥ -शार्दूल. 1'यो लक्ष्य.' 'यो लक्षसंख्य 'ऽयोऽलक्षसंख्य ' इत्यपि पाठः । 2 'जनभासमान.' इति पाठोऽपि समीचीनः । Page #194 -------------------------------------------------------------------------- ________________ श्रीशोभनगुनीश्वरकृता 1 23 श्रीपाश्चेजिनस्तुतयः अथ श्रीपार्श्वनाथाय प्रार्थनामालामालानबाहुर्दधददधदरं यामुदारा मुदाऽऽरा ल्लीनाऽलीनामिहाली मधुरमधुरसा सूचितोमाचितो मा पातात् पातात् स 'पार्यो । रुचिररुचिरदो देवराजीवराजी पत्राऽऽपत्रा यदीया तनुरतनुरवो नन्दको नोदको नो ॥ 1 ॥ -स्त्रग्धरा जिनेश्वराणां स्तुति: राजी राजीववक्त्रा तरलतरल सत्केतुरङ्गत्तुरङ्ग व्यालव्यालग्नयोधाचितरचितरणे भीतिहृद् याऽतिहृद्या । सारा साऽऽराज्जिनानामलममलमतेर्बोधिका माऽधिकामा - दव्यादव्याधिकालाननजननजरात्रासमानाऽसमाना ॥ 2 ॥-srg0 जिनवाण्या विचार: सद्योऽसद्योगभिद् वागमलगमलया जैनराजीनराजी नूता नूतार्थधात्रीह ततहततमःपातकाऽपातकामा । शास्त्री' शास्त्री नराणां हृदयहृदयशोरोधिकाऽबाधिका वा 'ऽदेया देयान्मुदं ते मनुजमनु जरां त्याजयन्ती जयन्ती ॥ 3 ॥-lg0 श्रीवेरौव्यायाः स्तुति: याता या तारतेजाः सदसि सदसिभृत् कालकान्तालकान्ता 'पारिं पारिन्द्रराजं सुरवसुरवधूपूजिताऽरं जितारम् । सा त्रासातू त्रायतां त्वामविषमविषद्भूषणाऽभीषणा भी हीनाऽहीनाग्यपत्नी कुवलयवलयश्यामदेहाऽमदेहा ॥ 4 ॥ 23 ॥ स्रग्0 1 'माऽऽधिकामा' इत्यपि पदच्छेदः 2 'शास्त्रीशास्त्रीनराणाम्' इत्यपि पदच्छेदः । Page #195 -------------------------------------------------------------------------- ________________ 21 स्तुतिचतुर्विशतिका , 24 श्रीवीरजिनस्तुतयः Bersensinstasie अथ श्रीवीरनाथाय विज्ञप्ति:नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जितांहे ! धरित्रीकृता वन ! वरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्षो भवान् । मम वितरतु 'वीर!' निर्वाणशर्माणि जातावतारो धराधीश सिद्धार्थ धाम्नि क्षमालङ्कतावनवरतमसङ्गमोदारतारोदितानङ्गनार्याव! लीलापदे हे क्षितामो हिताक्षोभवान् ॥ 1 ॥ -अर्णवदण्डकम् जिनसमूहस्य स्तुति:समवसरणमत्र यस्याः स्फुरत्केतुचक्रानकानेकपद्मेन्दुरुक्चामरोत्सर्पिसालत्रयी सदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्रप्रभागुर्वराराट् परेताहितारोचितम् । प्रवितरतु समीहीतं साऽहतां संहतिर्भक्तिभाजां भवाम्भोधिसम्भ्रान्तभव्यावलीसेविताऽसदवनमदशोकपृथ्वीक्षणप्रा यशोभातपत्रप्रभागुवराराट्परेताहितारोचितम् ॥ 2 ॥ ~-अर्णव0 भारत्यै प्रार्थनापरमततिमिरोग्रभानुप्रभा भूरिभ.गभीरा भृशं विश्ववर्य निकाय्ये वितीर्यांत्तरा महतिमतिमते हि ते शस्यमानस्य वासं सदाऽतन्वतीतापदानन्दधानस्य sauN'maaninH। जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जज्जनोत्तारनौ रती तीर्थकृत् ! महति मतिमते हितेशस्य मानस्य वा संसदातन्वती तापदानं दधानस्य सामानिनः3 --अर्णव0 श्रीअम्बिकायाः स्तुतिःसरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसारक्रमाम्भोरुहे ! परमवसुतराङ्गजाऽऽरावसन्नाशितारातिभारा' जिते ! भासिनी हारतारा बलक्षेमदा । क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटोत्कृष्टकण्ठोद्भटे संस्थिते! भव्यलोकं त्वमम्बा 'म्बिके|' परमवसुतरांगजारावसन्ना शितारातिभा राजिते bhA~si नीहार्ताराव्ल्क्स्सेऽम्दा॥4॥24॥ -अर्णव0 1'वरतम सङ्गमो0' इत्यपि पाठः । 2'शालत्रयी-1 इत्यपि पात्थ्ः। 3' मतिमते' इत्यपि प्द्च्छेद्ः। 4 'सामानिनः' इत्यपि संभवति । 5 मतिमतेहिते. इत्यपि पाठः । 6 सप्तम्यन्तं पदं वा । . ' भासिनीहा. ' इत्यपि पात्थ्ः। Page #196 -------------------------------------------------------------------------- ________________ // OM ऐं न्म्ः॥ सुविहितमण्डनश्रीशोभनमुनीश्वरप्रणीता ॥ स्तुतिचतुर्विंशतिका ॥ ( टीकाचतुष्टयेन समलङ्कृता) 1 श्रीऋषभजिनस्तुतयः अथ श्रीनामिनन्दननुतिः भव्याम्भोजविबोधनैकतरणे ! विस्तारिकर्मावली रम्भासामज ! नाभिनन्दन ! म्हान्स्स्त्ताप्दाभासुरैः। भक्त्या वन्दितपादपद्म ! विदुषां सम्पादय प्रोज्झितारम्भासाम ! जनाभिनन्दन ! म्हान्स्स्त्ताप्दाभासुरैः॥1॥ -शार्दूलविक्रीडितम् ( 12,7) पण्डितजयविजयगणिविरचिता विवृत्तिः। अवतरणम् प्रणम्य परमानन्द-दायिनं जिनकुञ्जरम् । श्रीगुरोः शासनाद् वक्ष्ये, विवृत्ति shobhnstuteH॥1|| -अनुष्टप् इह हि तावदशेषविशेषविशारदा विशारदाः सर्वत्राऽपि प्रयोजनमुद्दिश्यैव प्रवर्तन्ते तच्च मुख्यतः पुरुषार्थः । स च धर्मार्थकाममोक्षभेदाचनुर्धा भियते । तत्रापि दुःखानुषङ्ग-पराङ्मुखानन्तसुखात्मकत्वेन परमपुरुषार्थत्वात् प्रधानतमत्वं मोक्षस्यैः । स च भगवदुपासनसाध्य इति मोक्षार्थी शोभनमुनिः ऋषभादीनां चतुर्विंशतिजिनानां कपेण काव्यचतुष्टयमयीश्चतुर्विशनिस्तुतीः प्रणयन् प्रथमं श्रीऋषभप्रभोः स्तुतिमाह--- Page #197 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विंशतिका [1 श्रीऋपमभव्याम्भोजेति । हे नाभिनन्दन !-हे नाभिनरेन्द्रसूनो! त्वं विदुषां-पण्डितानां महानुत्सवान् सम्पादय-देहि इति क्रियाकारकसंटङ्कः । तत्र 'सम्पादय ' इति क्रियापदम् । कः कर्ता ? ' त्वम् ' / कान् कर्मतापन्नान् ? ' महान् । / केषाम् ? ' विदुषाम् । / अपराणि सर्वाणि सम्बोधनानि । तेषां व्याख्या यथा- हे 'भव्याम्भोजविबोधनकतरणे'! भव्या:-मुक्तियोग्या जन्तवः तद्रूपाणि यानि अम्भोजानि-कमलानि तेषां विवोधने-विवोधजनने एक:-अद्वितीयः तरणिः-सूर्यः तत्सम्बोधनं हे भ्व्या0| हे ऽविस्तारिकर्मावलीरम्भासामा विस्तारिणी या कर्मावली-कर्मश्रेणी तद्रूपा या रम्भा-कदली तत्र सामजो-हस्ती तदुन्मूलकत्वात् तत्सम्बोधनं हे विस्तारि0 / हे 'महानष्टापत्' ! महत्यो नष्टा आपदो यस्मात् यस्य वा स तथा तत्सम्बोधनं हे म्हान्स्स्त्ता0| हे 'वन्दितपादपद्म' ! वन्दिते-नमस्कृते पादपद्मे-चरणकमले यस्य स तथा तत्सम्बोधनं हे वन्दितपाद0 / कैः ? 'असुरैः' भवनवासिभिर्देवविशेषैः । कथंभूतैः ? ' आभासुरैः' आभासनशीलैः । कया ? ' भ्क्त्या'| हे 'मोज्झितारम्भ'! प्रोज्झित:-प्रकर्षेण त्यक्तः आरम्भा-सावध. व्यापारो येन स तथा तत्सम्बोधनं हे मोज्झितारम्भ ! हे ' असामन सामः-सरोगः असाम: तत्सम्बोधनं हे असाम ! / हे. 'जनाभिनन्दन' ! जनानां अभिनन्दनः प्रह्लादनः तत्सम्बोधनं हे जनाभिनन्दन! हे ' अष्टापदाभ ' ! अष्टापदं-सुवर्ण तद्वत आभा-कान्तिर्यस्य स तथा तत्स. म्बोधनं हे अस्स्त्ताप्0॥ ___ अथ समास:-भध्या एवाम्भोजानि भव्याम्भोजानि 'कर्मधारयः । / भव्याम्भोजाना विवोधनं भव्या0 'तत्पुरुषः । एकश्चासौ तरणिश्च eka0 'क्र्म्धार्य्ः'| भव्याम्भोजविवोधने एकतरणिः भव्या0 'तत्पुरुषः' / तत्सम्बोधनं हे भव्या । कर्मणां आवली कर्मावली 'तत्पुरुषः । विस्तारिणी चासौ कर्मावली च विस्तारि0 कर्मधारयः । विस्तारिकर्मावली चासौ रम्भा च विस्तारि0 'क्र्म्धार्य्ः। विस्तारिकर्मावलीरम्भायां सामजः विस्तारि0 तत्पुरुषः । तत्सम्बोधन हे विस्तारि0 / नाभेर्नन्दनः नाभि0 तत्पुरुषः' / तत्सम्बोधनं हे नाभि0 / महत्यो नष्टा आपदो यस्य, यस्माद् वा स महानष्टापत् 'बहुव्रीहिः । तत्सं0 हे महा0 / पादावेव पने पादपो ऽकर्मधारयः । वन्दिते पादपद्म यस्य स वन्दित0 'बहुव्रीहिः । तत्सम्बो0 हे वन्दि । प्रोज्झित आरम्भो येन स पोज्झि0 'बहुव्रीहिः । / तत्सं0 हे प्रोझि0 / सह आमेन वर्तते यास सामः । तत्पुरुषः |n सामः असामः 'त्त्पुरुस्स्ः। तत्सं0 हे असाम ! / जनानां अभिनन्दनः जना0 ' तत्पुरुषः' / तत्सं0 हे जना0 / अष्टापदस्येव आभा यस्य सोऽष्टाप0 'बहुव्रीहिः । तत्सं0 हे अष्टा0 / इति काव्यार्थः ॥ 1 ॥ Page #198 -------------------------------------------------------------------------- ________________ जिनस्तुतयः ] प्रस्ताव: स्तुतिचतुर्विंशतिका श्री सिद्धिचन्द्रगणिरचिता वृत्तिः । शश्वत् क्षीरपयोधिजामधुकरीसंसेव्यमानक्रमाम्भोजन्मद्वितयः शिवं स दिशतु श्रीपार्श्वचिन्तामणिः । कस्तूरीकृतपत्रवल्लिहृदया यत्कीर्तिकान्ता कि द्रष्टुं विश्वमितस्ततः शशितनुः कौतूहलाद् भ्राम्यति ॥ 1 ॥ अस्ति श्रीमदखण्डपाठकगणप्राप्तप्रतिष्ठोन्नतिभूपालावलिवन्द्यमानचरणः श्रीभानुचन्द्रो गुरुः । यत्कीर्तिर्भुवनाङ्गणे गुणगणच्छन्ने न मान्ती पुनः धातुः कर्णगताऽकरोदभिनवब्रह्माण्डयाञ्चामिव ॥ 2 ॥ यदुपदेशवशेन मुदं दधन् निखिलमण्डलवासिजने निजे । मृतधनं च करं च स जीजिआऽभिधमकब्जर भूपतिरत्यजत् ॥ 3 ॥ - शार्दूलविक्रीडितम - द्रुतविलम्बितम् - शार्दूल * तस्यान्तेनिलयी विधेयजगतीलोकः स्मरो मूर्तिमान् विद्वद्वृन्दगंजेन्द्रतर्जनहरिः श्रीसिद्धिचन्द्रोऽस्ति सः । यत्कीर्तिं भुजगाङ्गनावलिभिरुगीतां समाकर्णयन् आनन्दामृतपूर्णकर्णकुहरः शेषः सुखं खेलति ॥ 4 ॥ - शार्दूल0 परेषां यद्दूरे हृदयसरणेरस्ति तदिदं वधानानामष्टोत्तरशतकमालोक्य मुदितः । महाराजः श्रीमानकबरनृपो यस्य सहसा भुविख्यातामाख्यां सपदि षुस्फुमेति विदधे ॥ 5 ॥ - शिखरिणी बालबोधकृते तेन, परोपकृतिशालिना । संक्षिप्ता क्रियते वृत्तिः, शोभना शोभनस्तुतेः ॥ 6 ॥ - अनुष्टुप Page #199 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिका [1 श्रीमपन इह हि ग्रन्थारम्भे विशिष्टशिष्टाचारप्रतिगालनाय निर्विघ्नसमाप्तिकामो मङ्गलमाचरेत् ' इति श्रुतियोधितकर्तव्यताकं स्वाभीष्टदैवतश्रीऋषभस्वामिस्तुतिरूपमेवादौ मङ्गलमाचरन्नाह-मन्याम्मोजेति । हे नाभिनन्दन ! नाभेर्नन्दनो नाभिनन्दनः । तत्पुरुषः ' तस्य संबोधनं हे नाभिनन्दन ! नाभिनरेन्द्रसनो! त्वं विदुषां-पण्डितानां महान-उत्सवान् संपादय-देहीत्यर्थः । 'पद गतौ' धातुः संपूर्वः आशी:प्रेरणयोः परस्मैपदे मध्यमपुरुषैकवचनम् पदाग्रे हिः, 'चुरादेः' (sA0 sU01031) त्रिः 'अत उपधायाः' इति वृद्धिः 'अप् कर्तरि ' इत्यप् गुणः । इत्यनेन गुणः । ए अय् ' ' अतः' इति हेलोपः । तथा च संपादय इति सिद्धम् । अत्र 'संपादय' इति क्रियापदम् । कः कर्ता ! / त्वम् । कान् कर्मतापन्नान् ! / महान् । "महश्चो (स्त !)सकतेनसोः" इत्यमरः (zlo0 2797 ) / अदन्तोऽत्र महःशब्दः सकारान्तोऽप्यस्ति । यदाह " नमं तु नमसा साकं, तयं च तपसा सह । रमं च रजसा साध, महं च महसा समम् ॥ " इति विश्वः । विदुषां इत्यत्र 'विद्वच्छब्दस्य आमि परे 'वसोर्व उः' इति वस्योत्वे सकारस्य 'क्विलात्' इति षत्वे च विदुषामिति सिद्धम् । अपराणि सर्वाणि मगवतः संबोधनानि । तेषां व्याख्या त्वेवम् । हे 'मन्याम्मोजवियोधनैकतरणे' ! भव्या-मुक्तियोग्या मन्तपः तद्रूपाणि यानि अम्भोजानि-कमलानि तेषां विमोधनंप्रबोधनननं तत्र एक:-अद्वितीयो यः तरणिरिव तरणिः-सूर्यः तस्य संबोधनं हे म्न्याम्मोज्विबोध्न्क्त्र्न्ने॥ यथा सूर्यः स्वकिरणैः अन्धकारं विनाश्य पद्मवनानि-कमलवनानि प्रबोधयति, तथा भगवानपि स्ववचनैः मिथ्यात्वतिमिरं दृरीकृत्य भव्यानां प्रबोधं विदधातीति भावः । हे 'विस्तारिकर्मावलीरम्मासामज' ! विस्तारिणीप्रसरणशीला या कर्मावली-कर्मणां ज्ञानावरणादीनां आवली-श्रेणिः सैव रम्मा-कदली तस्यां सामन इस सामजो-गजः तस्य saM0 हे विस्तारिकावलीरम्भासामज ! / " सामवेदाज्जातः सामनः" इति निरुक्तिः । " सामानि गायतो ब्रह्मणः करादष्टौ गजाः समुत्पन्नाः " इति श्रुतेः । यथा हस्ती लीलयैव रम्मामुन्मूलयति, तथा प्रभुणाऽपि विनाऽऽयासेन कर्माण्युन्मूल्यन्ते इति भावः । हे ' महानष्टापत् !! महत्यो नष्टा आपदो-विपत्तयो यस्मात् यस्य वा इति 'बहुव्रीहिः' तथा तस्य संबो. हे महानष्टापत् ! / महच्छब्दस्य स्त्रियां 'पुंवद्वा' (522) इति पुंवद्भावात् ईपो निवृत्तिः 'आन्महतः समानाधिकरण' इति टेरात्वं च । हे 'वन्दितपादपद्म' ! वन्दिते-नमस्कृते पादावेव पने-कमले यस्य इति 'बहुव्रीहिः स तथा तस्य संबो हे वन्दितपादपद्म!| "पद्यते-चरति अत्र लक्ष्मीः इति पद्म" इति निरुक्तिः । "वा पुसि पद्मं नलिनमरविन्दं महोत्पलम्" इत्यमरः (zlo0 545) / कैः । असुरैः-bhvnvaasidevvishessaiH| "असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः" इत्यमरः (shlo023)| kiidRshaiH| आभासुरैः-aamaasnshiilaiH| A-ईषत् सुरापेक्षया भासुरैः-दीप्यमानैरिति वा। "आडीपदर्थेऽमिव्याप्तौ सीमार्थे योगजेऽपि च (धातु योगजे?)" इत्यमरः (zlo0 2814) / कया? | भक्त्या । भक्ति:-श्रद्धा पूज्येष्वनुराग इतियावत् । तथा "श्रद्धाव(र) चनयोर्भक्तिः" इत्यमरः (?) "आराध्यत्वेन ज्ञानं भक्तिः' इति तु न्याय्विद्ः। हे 'प्रोज्झितारम्भ' ! प्रोज्झितः-प्रकर्षण त्यकः आरम्भः-सावद्यन्यापारो-हिंसात्मको दो वा येन इति 'बहुव्रीहिः' स तथा तस्य संवो हे प्रोज्झितारम्म॥ Page #200 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका "आरम्भस्तु त्वरायां स्यादुद्यमे वधदर्पयोः" इति vishvH|हे 'असाम' ! सह आमेन-रोगेण वर्तते यः स सामः न सामः असामः ' तत्पुरुषः तस्य संबो0 हे असाम!! "आम आमय आकल्यमुपतापो गदः समाः" इतिहमः (का. 3, zlo0 127) / हे 'जनाभिनन्दन' ! जनानां-भव्यप्राणिनां अभिनन्दयति-आह्वादं उत्पादयति इति भामिनन्दनः तस्य saM0 हे जनाभिनन्दन । / 'नन्दिग्रहादेः' इति युः 'युवोरनाको' इत्यनादेशः । हे 'अष्टापदाम । अष्टापदं-सुवर्ण तदिव आमा-कान्तिर्यस्य इति । बहुव्रीहिः' तस्य संबोधनं हे अष्टापदाम! | मटन आ संज्ञायाम् ' इस्यात्वम् । "रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम्" इत्यमरः (श्लो. 1897) ॥ 1 ॥ श्रीसौभाग्यसागरसूरिकता वृचिः। उपक्रमः श्रीमजिनेन्वं मणिपत्य मावती लिखामि वृत्तिं सुख्बोध्हेत्वे। श्रीमञ्चविंशतितीर्थराजस्तुतेः सुधी "शोभन "निर्मितायाः ॥ 1 ॥ -इन्द्रवंशा (1) आसीत् पुरा " चोजयिनी "निवासी, पवित्रगोत्रो द्विज "श(स व्देव्ः"| तस्याङ्गजः "शोभन" नामसाधुयो "dhanapAla"nAmA // 2 // -उपजातिः तेनान्यदा पण्डित "शोमने "न, कृतो चतुर्विंशतिका जिनानाम् । स्तुतिस्वरूपा विविधार्थचित्राऽलङ्कारसारा सरसाऽप्रमेया ॥ 3 ॥ -उप. अर्थतयोः सम्बन्धविस्तरस्तु तत्प्रबन्धादवसेयः । सांप्रतं तु शोमनस्तुतिकाव्यस्थार्थो लिख्यते । तत्र प्रथमं युगादिदेवस्तुतिमाह-भव्याम्भोजति । भव्याः-सिद्धिगमनयोग्याः प्राणिनः त एवाम्मो नि तेषां विबोधनं-प्रकाशकरणं तस्मिन् एकः-अद्वितीयः तरणिः-भास्वानिव मास्थान तत्संबोधने हे भन्याम्भोजविबोधकतरणे ! / पुनः विस्तारिणी-विस्तारवती प्रसरणशीला या कर्मणांज्ञानावरणीयादीनां आवली-श्रेणिः सैव रम्भा-कदली तस्या उत्पाटने सामजः-द्विरवश्व द्विरदा तत्संबुखौ हे विस्तारिकर्मावलीरम्भासामज! / पुनः हे नाभिन्न्द्न्|-नाभिकुल्गुरुपुत्र् ! / पुनः अष्टापद-स्वर्ण तदद आभा-कान्तिः यस्य स तत्सम्बो0 हे अष्टापदाभ ! / पुनः भक्त्या-भावेन असुरैः-देवविशेषैः वन्दितं-प्रणमितं पाइप-चरणकमलं yasya sa tatsambo0 he vnditpaadpdm|| पुनः प्रोजिमता:-त्यक्ताः आरम्मा:सावधव्यापारा येन स तत्सम्बो0 हे प्रोज्झितारम्भ । / पुनः अमो-रोगस्तेन सहित सामाविरहितः असामः, अरोग इत्यर्थः । पुनः जनानां-विश्वलोकानां अभि-सामस्त्येन आनन्दन:-आनन्दहव तत्स Page #201 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विंशतिका [ 1 श्रीऋषभ म्बोध0 हे जनाभिनन्दन ! / पुनः महत्यो नष्टा-गता आपदो विपदो यस्य यस्माद् वा स महानष्टापत् तस्य सम्बो0 हे महानष्टापत् ! / त्वं विदुषां महान् सम्पादयेत्यन्वयः । ' सम्पादय' इति क्रियापदम् । कः कर्ता ! | त्वम् । ' सम्पादय' सम्यक् प्रकारेण निष्पादय - कुरु । कान् कर्मतापन्नान् ? / ' महान् उत्सवान् । केषाम् ? / ' विदुषाम् ' पण्डितानाम् । " महः क्षणोद्भवोद्वर्षाः " इति हैमः (kA0 6, zlo0 144 ) / किंविशिष्टैः असुरैः ? / आ - समन्तात् भासुरैः - देदीप्यमानैः । इति सम्बोधनप्रथमवृत्तार्थः ॥ * अथ समासः -- भव्या एव अम्भोजानि भव्याम्भोजानि, भव्याम्भोजानां विबोधनं भदयाम्भोजविबोधनं, एकञ्चासौ तरणिच एकतरणिः, भव्याम्भोजविबोधने एकतरणिः भव्याम्भो0 तरणिः तस्य सम्बो0 हे भव्या0 / विस्तारोऽस्या अस्तीति विस्तारिणी, कर्मणां आवली कर्मावली, विस्तारिणी चासौ कर्मावली च विस्तारिकर्मावली विस्तारिकर्मावली एव रम्भा विस्तारिकर्मावलीरम्भा, विस्ता0 रम्भायां सामजः तस्य सम्बो0 हे विस्तारि0रम्भासामज ! / नन्वयतीति नन्दनः, नामेर्नन्दनो नाभिनन्दनः तत्सम्बो0 हे नाभिनन्दन ! | अष्टापदवत् आभा यस्य स अष्टापदाभः तस्य सम्बो0 हे अष्टापदाभ ! / पाद एव पद्मं पादपद्मं वन्दितं पादपद्मं यस्य स वन्दितपादपद्मः तस्य सम्बो0 हे वन्दितपादपद्म ! / प्रोज्झिता आरम्भा येन स प्रोज्झितारम्भः तत्सम्बो0 हे प्रोज्झितारम्म ! | अमेन सहितः सामः, न सामः असामः तत्सम्बो0 हे असाम ! | जनान् अभिनन्दतीति जनाभिनन्दनः तत्संबो0 हे जनाभिनन्दन ! / महत्यो नष्टा आपदो यस्य स महानष्टापत् तत्सं0 हे महानष्टापत् ! / A-समन्तात् भासुरा आभासुराः तैः ' आभासुरैः ' / शार्दूलविक्रीडितम् ॥ 1 ॥ श्रीदेवचन्द्रविहिता व्याख्या । प्रारम्भः श्रेयःस्तोमतरङ्गिणीप्रियतमप्रोल्लास शीतयुतिं पापप्रोद्धृतपङ्कपूगशमनप्रोद्दामपाथोधरम् । वन्देऽहं जिनकुअरं गतजरामोहाघमायामयं प्रीत्यवेशवशः सदा सुखकरं देवार्यदेवं मुदा ॥ 1 ॥ - शार्दूलविक्रीडितम् श्रीवर्धमानस्य शिशुः सुधर्मा सल्लब्धिपात्रं गणभृद् बभूव । श्रीहीरपूर्वी विजयाग्रसूरि' रासीद् गुरुस्तस्य परम्परायाम् ॥ 2 ॥ - इन्द्रवज्रा परमागमगमसंगम-संस्कृत वचनस्त्वपास्तमानमलः । तत्पादमुकुटरत्नं जयतात् श्रीविजयसेनगुरुः ॥ 3 ॥ - आर्या 1 श्रीहीरविजयसूरिरित्यर्थः । श्रीविजयदेवसूरिस्तत्पट्टविभूषणं सदा जीयात् । श्रीमज्जैनमवचनप्रभावनाकृत्यविधिदक्षः ॥ 4 ॥ - आर्या Page #202 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका अवनमवनीन्द्रस्फारकोटीरहीर युतिपटलपयोभिधौतपादारविन्दः । स नयविजयलक्ष्मीदेवने देवकीभूजयति विजयासिंहः सूरिशार्दूलशावः ॥ 5 ॥ -मालिनी श्रीभानुचन्द्रा वरवाचकेन्द्रा विद्यारसेन्द्रा विनयानतेन्द्राः । अकबरक्ष्मापतिलब्धमानाः साधुक्रियाकृत्यपरा बभूवुः ॥ 6 ॥ -उपजातिः तेषां पुरूणां गुणभाजनानां शिष्य कलेशेन विधीयते म्या। श्रीदेवचन्द्राभिधपण्डितेन व्याख्याविधिः शोभनशोभनस्तुतेः ॥ 7 ॥ -इन्द्रवंशा धनपालपण्डितबन्धुना श्रीशोभनसाधुना कृतानां पण्णवतिसंख्याकानां शोभनस्तुतीनां पण्डितदेवचन्द्रेण किंचिदर्थों लिख्यते । तत्रादौ श्रीनाभिनन्दनजिनस्तुतिमाह-भव्याम्भोजेति । व्याख्या प्रस्तूयते--तल्लक्षणं च "संहिता च पदं चैव इत्यादि । एतच्च स्वबुद्धया योजनीयम् । अन्धविस्तरभयात् मन्दमतीनां प्रतिपत्तिगौरवपरिहारार्थ बदतं (?) प्रतन्यते । हे नाभिनन्दन ! त्वं महान्-उत्सवार विदुषां-पण्डितानां संपादय-निष्पादयेत्यर्थः । 'पद गतौ' धातुः। 'संपादय' इति क्रियापदम् । कः क्र्ता। स्वम् । कान् कर्मतापन्नान् । महान् । केषाम् ? / विदुषाम् । 'भध्याम्भोजविबोधनकतरणे' इति । भव्या पव अम्भोजानि-पद्मानि तेषां विबोधन-प्रबोधनं तस्मिन् एकः-अद्वितीयः तरणिः-सूर्यः यः सः तस्यामन्त्रणम् । यथा सूर्यः स्वकरपरम्पराभिः अन्यतमसं विधूय पद्मवनानि प्रबोधयति, तथा भगवानपि स्वभारतीसंभारः मिथ्यात्वादिध्वान्तनिकर दूरीकृत्य भव्यप्राणिनां बोधं विधत्ते इति भावः । 'विस्तारिकर्मावलीरम्भासामज' इति । विस्तारिणी कर्मणां-ज्ञानावरणादीनां आवलिः(ली?)-श्रेणिः सब या रम्भा-कदली तस्यां सामजो-गजःयः सः तस्यामत्रणम् । यथा गजो लीलयैव रम्भामुन्मूलयति, तथा भगवता कर्माण्युन्मूल्यन्ते इति भाव्ः। 'महानष्ठापद्' इति नष्टा चासो आपञ्चेति पूर्व 'कर्मधारयः । ततो महती नष्टा पद्-विपद् यस्मात् तस्यामन्त्रणम् । अत्र महतू शब्दस्य पुंवद्भावादीपो निवृत्तिः । 'वन्दितपादपद्म' इति। पादावेव पद्मं पादपद्मं इति पूर्व 'तत्पुरुषः । ततो वन्दितंनमस्कृतं पादपट्नं-चरणाम्भोजं यस्य सः तस्यामन्त्रणम् । कैः । असुरैः-भुवनपतिभिः । क्या। म्क्या। "आराध्यत्वेन ज्ञानं भक्तिः" इति वर्धमानचरणाः, तया । किंविशिष्टै असुरैः? / 'आभासुरैः' A-समन्तात् भासुरैः-दीप्यमानैः । 'प्रोज्झितारम्भ' इति । प्रकर्षेण उज्झिता:-त्यक्ताः आरम्भाः-सावयव्यापारा येन सः तस्यामन्त्रणम् । 'असाम' इति । अमो-रोगः तेन सह वर्तमानः सामः, न सामः असामः तस्यामन्त्रणम् । 'जनाभिनन्दन' इति । जनान्-लोकान् अभिनन्दयति-आनन्दयति यः तस्यामन्त्रणम् । 'अष्टापदाभ' इति । अष्टापदं-सुवर्ण तन्त आभा-कान्तिः यस्य तस्यामन्त्रणम् । "आभा राढा विभूषा श्रीः" इत्यभिधानचिन्तामणिः (kA06. zlo0148) पतानि सर्वाणि भगवतः सम्बोधनपदानि । इति प्र्थ्म्वृत्तार्थ्ः॥1॥ Page #203 -------------------------------------------------------------------------- ________________ स्तुतिचविंशतिका [1 श्रीऋषमसमस्तजिनवराणां स्तुतिः ते वः पान्तु जिनोत्तमाः क्षतरुजो नाचिक्षिपुर्यन्मनो दारा विभ्रमरोचिताः सुमनसो मन्दारवा राजिताः । यत्पादौ च सुशोज्झिताः सुरभयाञ्चक्रुः पतन्त्योऽम्बरादाराविभ्रमरोचिताः सुमनसो मन्दारवाराजिताः ॥ 2 ॥ -शार्दूल. ज. vi1 ते वा पान्त्विति । ते जिनोत्तमाः-जिनवराः घा-युष्मान् पान्तु-रक्षन्तु इति कियाकारकसम्बन्धः । तत्र 'पान्तु ' इति क्रियापदम् । के कर्तारः - 1 'जिनोत्त्माः॥ कान् कर्मतापमान् ? 'वाकयंभूता जिनोत्तमाः ? 'क्स्स्त्रुज्ः। क्षता:-क्षयं नीताः रुजोरोगा यैस्ते तथा । यत्तदोनित्याभिसम्बन्धात् । ते के ? यन्मनः-यस्य मानसं दारा:-कलत्राणि न (A)चिक्षिपुर-न क्षिप्तवन्तः, न चकृषुरिति भावः । अयं 'दार शब्दः कलत्रवाचकः पुल्लिङ्गो नित्यं बहुवचनान्तो नेयः । तत्र 'आचिक्षिपुः' इति क्रियापदम् । कयं ? 'न' के कर्तारः? 'दाराः'| किं कर्मतापत्रम् ? ' यन्मनः' / दाराः कथंभूताः ? 'विभ्रमरोचिताः' विभ्रम:विलासइ रोचिता:-shobhitaaH। पुनः कथंभूताः 1 'सुमनसः' शोभनानि मनांसि येषां ते तथा । पुना कयंभूताः ? 'मन्दारवाराजिताः' मन्दो-मृदुः आरवः-शब्दो येषां ते तथा तादृशाः सन्तो राजिता:-शोभिताः । 'च' पुनः । सुमनसः-कुसुमानि यत्पादौ-येषां चरणौ सुरभयाशकुन्सुरभीकुर्वन्ति स्मेति क्रियाकारकयोजना । अत्रायं 'सुमनस् 'चन्दः सकारान्तः पुष्पवाषको बहुवचनान्तो मन्तव्यः । अत्र 'सुरभयाश्चः' इति क्रियापदम् । काः कर्यः ? 'सुमनसः' / को कर्मतापनी ? ' य्त्पादो'| सुमनसः कथंभूताः ? ' सुरोमिताः' सुरै-देवैः उमिता:-उत्सृष्टाः, मुक्ता इत्यर्थः । किं कुर्वन्त्यः ? 'पतन्त्यः । गलन्त्यः । कस्मात् ? ' अम्म. रात' आकाशात् । पुनः कयं0 1 'आराविभ्रमरोचिताः' आराविण:-शब्दायमानाः ये भ्रमरा-मधुकरास्तेषां उचिता:-योग्याः। पुनः कथं ? 'मन्दारवाराजिताः' मन्दाराणां-पन्दारकुसुमानो पारेः अजिताः याः तासामतिशायित्वेनाऽनभिभूता इति भावः । यथा मन्दारवारैः करणभूतैः कृत्वा अन्यः पुष्पान्तरैरजिताः ॥ अथ समासा-जिनानां, जिनेषु वा उत्तमाः जिनोत्तमाः 'तत्पुरुषः । क्षता रुजो येस्ते सतरुनः 'बहुव्रीहिः । येषां मनः यन्मनः ' तत्पुरुषः' / विभ्रमै रोधिताः विभ्रमरो. चिताः 'तत्पुरुषः । शोभनानि मनांसि येषां ते सुमनसः 'बहुव्रीहिः । मन्दा आरवा येषां ते मन्दारवा बहुव्रीहि येषां पादौ यत्पादौ 'स्त्पुरुस्स्ः। सुरैरुज्झिताः सुरोमिताः 'तत्पुरुषः । Page #204 -------------------------------------------------------------------------- ________________ जिमस्तुतयः] स्तुतिचतुर्विशतिका आराविणश्च ते भ्रमराश्च आराविभ्रमराः 'कर्मधारयः । / आराविभ्रमराणामुचिता आरा. 'तत्पुरुषः' / न जिता अजिताः 'तत्पुरुषः' / मन्दाराणां वाराः मन्दा0 'त्त्पुरुस्स्ः। मन्दारबारैरजिता मन्दा. तत्पुरुषः । ॥ इति काम्याय्ः॥2॥ si0 vR0-ते वः पान्त्विति । ते जिनोत्तमाः-जिनवराः वः-युष्मान् पान्तु-रक्षन्तु इत्यर्थः । 'पारक्षणे ' धातोः ' आशी:प्रेरणयोः' (सारस्वते sa0703) परस्मैपदे प्रथमपुरुषबहुवचनम् । पा अग्रे अन्तु 'अप् कर्तरि' (sA0sU0 691) इत्यप् । अदादेलुक' (sA0sU0 880) / 'सवर्णे दीर्घः (सह)' (sA0sU0 52) / तथा च पान्तु इति सिद्धम् । "जिनः सामान्यकेवली" *इति (अनेकार्थ) कोशात् जिनेषु-सामान्यकेवलिषु उत्तमाः जिनोत्तमाः इति सप्तमीतत्पुरुषः, 'न निर्धारणे'(पाणिनीये a0 2, pA0 2, sU0 10) इति षष्ठीसमासनिषेधात् । कर्मधारये तु " परमोत्तमोत्कृष्टाः पूज्यैः" इति वचनात् उत्तमजिना इति स्यात् । "जिनः स्यादतिवृद्धे च, बुद्धे चार्हति जित्वरे'' इति विश्वः । वः इत्यत्र 'बहुवचनस्य वस्नसौ ' (pA0 a0 8, pA0 1, sU0 21) इति युष्मान् इत्यस्य वसादेशः । कथंभूता निनोत्तमाः । / 'तरुनः ' क्षता:-क्षयं नीताः रुजो-रोगा यैस्ते तथा इति 'भुव्रीहिः'| यत्तदोर्नित्यामिसम्बन्धात् त के ? / यन्मनः-येषां मनो यन्मनः दाराः-कलत्राणि न (A) चिक्षिपुः -न क्षिप्तवन्तः, विकारमार्ग नायकृषः इत्यर्थः । क्षिप प्रेरणे' परोक्षे परस्मैपदे कर्तरि प्रथमपुरुषबहुवचनम् । क्षिप् अग्रे उस् धातोः 'द्विश्च' ( sA0 sU0 710) इति द्वित्वम् । 'पूर्वस्य हसादिः शेषः' (sA0 sU0 739) इति षकारलोपः । 'कुहोश्चः' (sA0sU0 746) इति ककारस्य चुत्वम् । 'णादिः कित्' (sA0 sU0 709) इति कित्संज्ञत्वात् गुन्नाभाव्ः। तथा च चिक्षिपुः इति सिद्धम् । दारशब्दोऽत्र कलत्रवाचकः पुंल्लिङ्गो नित्यं बहुवचनान्त एव । दारयन्ति दीर्यन्ते एभिः इति वा दाराः । ' दारजारौ कारि णिलुक् च ' (कात्यायनबार्तिके 2182 ) इति क्वचित् पनि साधुः । " भार्या जायाऽथ पृभूम्नि, दाराः स्यात् तु कुटुम्बिनी " इत्यमरः (लो. 1085 ) / क्वचिदावन्तोऽप्युक्तः । यदुक्तम् - "क्रोडा हावा तथा दारा, प्रय एते यथाक्रमम् । क्रोडे हावे च दारेषु, शब्दाः प्रोक्ता मनीषिमिः ॥ " इति हट्टचन्द्रः । क्वचिदनावन्तोऽप्येकवचनान्तश्च " धर्मप्रजासंपन्ने दारे नान्यं कुर्वीत " इति हैम्यां नाममालावृत्तौ । " संतोषस्त्रिषु कर्तव्यः, स्वदारे भोजने धने । त्रिषु चैव न कर्तव्यो, दाने चाध्ययने नये ॥ " इति चाणक्योऽप्याह । परमेतयोरत्र न ग्रहणम्, तथाप्रयोगाभावात् । प्रस्तुतानुपयोगित्वेऽपि व्युत्पत्तये प्रसङ्गादेतद् दर्शितमिति ध्येयम् । यन्मन इत्यत्र 'यरोऽनुनासिकेऽनुनासिको वा' (pA0a0 8, pA0 4, sU0 45 ) इति दकारस्य नकारः । कीदृशा दाराः! / 'विभ्रमरोचिताः' विभ्रमाः-भ्रूसमुद्भवविलासाः तैः रोचिताः-शोमिताः इति तत्पुरुषः' / यदाहुः Page #205 -------------------------------------------------------------------------- ________________ दैव स्तुति चतुर्विशतिका " हावो मुखविकारः स्याद, भावश्चित्तसमुद्भवः । विकारो नेत्रो ज्ञेयो, विभ्रमो समुद्भवः ॥ "3 इति केचित् । "योषितां यौवनजो विकारो विभ्रमः" इत्यन्ये । अपरे तु "मदहर्षरागजनितो विपर्यासो विभ्रमः" यथानिमित्तमासनादुत्थायान्यत्र गमनं प्रियकथामा क्षिप्य सख्या सहालापनं मुधैव हसितकोधौ पुष्पादीनां सहसैव परित्यागः वस्त्राभरणमाल्यानां अकारणतः खण्डनं मण्डनं चेति वदन्ति । पुनः कीदृशाः ! | 'सुमनसः' शोभनानिसस्नेहानि मनांसि येषां ते तथा इति बहुव्रीहिः । पुनः कीदृशाः ? 'मन्दारवा राजिताः' मन्दो - मृदुः स्वल्पो वा आरवः शब्दो येषां ते तादृशाः सन्तो राजिताः- शोभिताः, यथा स्वस्वाम्येव शृणोति तथैव जल्पन्ति नोच्चैर्जल्पन्ति नान्येषां स्वं ज्ञापयन्तीति भावः । आहुश्च " गतागतकुतूहलं नयनयोरपाङ्गगवधि स्मितं कुलनतभ्रुवामधर एव विश्राम्यति । वचः प्रियतमश्रुतेरतिथिरेव कोपक्रमः कदाचिदपि चेत् तदा मनसि केवलं मज्जति ॥ " इति 'रसमञ्जर्यं भानुकरमिश्राः । "मन्दोऽतीक्ष्णे च मूर्खे च वै ( स्वै) रे निर्भाग्यरोगिणोः । अल्पे च त्रिषु पुंसि स्यात् " इति मेदिनिः । वस्तुतस्तु अमन्दा ( इत्यत्र ) अकारप्रश्लेषः । न मन्दाः अमन्दाः, अतिविवेकिन इत्यर्थः । रवेण - शब्दमात्रेण आरं - अरिसमूहो रवारं तेन अजिताः - अकृतनयाः ते तथा । अर्थक्रियासम अरयो न सन्त्येव । शब्दमात्रेण ये अरयः तैः अकृतजया इति भावः । च पुनः सुमनसः - कुसुमानि यत्पादौ - येषां चरणौ सुरभयाञ्चक्रुः - सुरभीकुर्वन्ति स्मेत्यर्थः । ' डुकृञ् करणे ' धातोः कर्तरि परोक्षायां प्रथमपुरुषबहुवचनं उस्, णिदन्तः सुरभिर्नाम सौत्रो धातुः 'कासादिप्रत्ययात्' (sA0sU0 766 ) इत्याम् । अग्रे कृञ् धातुः तदग्रे उस् । 'द्विश्च' (sA0sU0710) इति धातोर्द्विर्वचनम् । कृ कृ उस् इति जातम् । 'र:' (sA0 sU0 768) इत्यनेन पूर्वऋकारस्याकारः । 'कुहोश्धुः' (sA0 sU0 746 ) इति पूर्वककारस्य चुत्वम् । तथा च चक्र उस् इति जातम् । ततः 'ऋ रम्' (sA0sU0 39 ) इति ऋकारस्य रकारः । * स्वरहीमं [ परेण संयोज्यम् ]' (sA0 sU0 36 ) तथा च सुरभि आम् चक्रुः इति जातम् । आम्प्रत्ययस्य दशविध आख्यातव्यतिरिक्तत्वात् न ङित्वमिति । 'गुण' (sA0sU0692 ) इत्यनेन गुणः । 'ए अय्' (sA0sU041) 'स्वरहीनं0' (sA0sU036) एवं च सुरभयाञ्चक्रुः इति सिद्धम् । अत्र 'सुरभयाञ्चक्रुः' इति क्रियापदम् । काः कर्यः । सुमनसः । अत्रायं सुमनः शब्दः सकारान्तः पुष्पवाचको बहुवचनान्तो मन्तव्यः । आह च [ 1 श्री ऋषभ 66 आपः सुमनसो वर्षा, अप्सरस्तिकताः समाः । एते यो बहुत्वे स्युरेकत्वेऽप्युत्तरं त्रिकम् ॥ 39 इत्यमरः ( ? ) / सुष्ठु मान्यते - पूज्यते आभिः इति समासः । "स्त्रियां वा बहुवचनान्तः ' इति हैम्यां नाममालावृत्तौ । अत एव " सुमनाः पुष्पमालस्योः स्त्रियां " इति गौडोऽप्यवदत् । लक्ष्यं च ' वेश्याः श्मशानसुमना इव वर्जनीयाः " इति शूद्रकः । कौ कर्मतापन्नौ । यत्पादौ । पादशब्दोऽयं अकारान्तः क्वचित् पाद् इति व्यञ्जनान्तोऽपि दृश्यते । यदाह - " पादसमानार्थः पाद् अप्यस्ति 99 Page #206 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका इति दुर्गः । पदित्यपि क्वचित् दृश्यते । यदाह - "पत्पादोख्रिश्चरणोऽस्त्रीषु' इति गौडः । "पदङ्त्रिश्चरणोऽस्त्रियाम् " इत्यमरः (zlo0 1216 ) च । परमेतयोरत्र न प्रयोजनम् । प्रसङ्गाद् व्युत्पत्तये प्रदर्शितमेतत् । कथंभूताः सुमनसः 1 / 'सुरोज्झिताः' सुरैः-देवैः उज्झिता:-मुक्ताः । किं कुर्वत्यः सुमनसः ? / पतन्त्यः-गलन्त्यः । कस्मात् । / अम्बरात्-आकाशात् । " अम्बरं व्योमवाससोः" इत्यनेकार्थः । पुनः कथंभूताः । / ' आराविभ्रमरोचिताः' आरावो-गुमगुमेति ध्वनिविशेषः विद्यते येषां ते आराविणः-शब्दायमाना ये भ्रमराः-द्विरेफाः तेषां उचिताः-योग्याः । अनेन सौरभातिशयः scitH। पुनः कयंभूताः । / ' मन्दारवारानिताः' मन्दारो-देवतरुविशेषः तस्य पुष्पाणि मन्दाराणि तेषां वारः-समूहः तेन अजिताः-अपराभूताः इति ' तत्पुरुषः' / __ " पञ्चैते देवतरवो, मन्दारः पारिजातकः । / सन्तानः कल्पवृक्षश्च, पुंसि वा हरिचन्दनम् ॥ " इत्यमरः ( zlo0 99-100) / " समूहवाचको वारः, वारो वेश्यागणः स्मृतः." इति सुभूतिः । मन्दारवारो-मन्दारपुष्पसमूहः जित:-पराभूतो यामिः इति वा । " परापर्यमितो [ भूतो ] नितो भग्नः परनितः" इति हैमः (का. 3, zlo0 469) ॥ 2 // sau0 vR0-ते क्पान्त्विति|तेजिनोत्त्माः वो-युष्मान पान्तु इत्य्न्व्य्ः। 'पान्तु' इति क्रियापदम् । के कर्तारः ? / जिनोत्त्माः। कान कर्मतापन्नान्? / 'वः' युष्मान् । किविशिष्टाः जिनोत्तमाः । ते' प्र्सिद्धाः। ते के!| यन्मनः सुमनसः दाराः न आचिक्षिपुः इति स्म्ब्न्ध्ः। 'आचिक्षिपुः' इति क्रियापदम् । के कर्तारः? / 'daaraaH'kltraanni| 'आचिक्षिपुः' आचकृषुः । कथम् ? / 'न' निस्सेधे। किं कर्मतापन्नम् ? / 'यन्मनः' येषां तीर्थंकराणां मनः-चित्तम् । दाराः कस्य ? / 'सुमनसः' त्रिदशस्य । जातावेकवचनम् । किंविशिष्टा जिनोत्त्माः। 'क्षतरुजः' ग्त्रोगाः। किंवि0 दाराः ? / 'विभ्रमरोचिताः' विभ्रमा-हावभावविलासादयः तै रोचिताः-शोभिताः । पुनः किंवि0 दाराः ? / 'मन्दारवाः' मन्दः-कोमलः आरवः-शब्दो यासां ता मन्दारवाः । पुनः किंवि0 दाराः । 'राजिताः' लावण्यादिगुणैः शोभिताः । च-पुनः सुरोज्झिताः सुमनसः यत्पादौ surbhyaaNcritynvyH| 'सुरभयांचः' इति क्रियापदम् । काः कर्यः ? / 'सुमनसः' पुष्पवृष्टयः । सुरभयांचः-सुगन्धीकृतवत्यः । को कर्मतापन्नौ ? / 'यत्पादो' य्च्च्र्न्नौ। किविशिष्टाः समनसः । 'सुरोज्झिताः' देवमुक्ताः । 'पतन्त्यः' प्रगलन्त्यः । कस्मात् ? / 'अम्बरात्' आकाशात् । पुनः किंविशिष्टाः सुमनसः ? / आराविणः-शब्दायमानाः ये भ्रमरा-द्विरेफाः तेषां उचिताः-योग्याः । पुनः किंविशिष्टाः सुमनसः । / मन्दाराणां-कल्पवृक्षाणां वारा:-समुदायाः तैरजिताः-अंनतिशायिताः । इति प्दार्थ्ः॥ अथ समासः-जयन्ति रागादीन् शत्रून् इति जिमाः-सामान्यकेवलिनः तेषु उत्तमाः जिनोत्तमाः । क्षता रुजो यैः येभ्यो वा क्षतरुजः । येषां मनः यन्मनः तत् यन्मनः । विभ्रमैः रोचिताः विभ्र्म्रोचिताः। मन्द आरवी यासां ताः मन्दारवाः । येषां पादौ यत्पादौ । सुरैः उज्झिताः सुरोज्झिताः । पतन्ति ताः तन्त्यः । आरावो येषामस्तीति आराविणः, आराविणश्च ते भ्रमराश्च आराविभ्रमराः, आराविभ्रमराण उचिताः आराविभ्र्म्रोचिताः। मन्दाराणां वाराःमन्दारवाराः, तैः मन्दारवारैः अजिताःम्न्दार्वाराजिताः। "सुमनाः पण्डिते पुष्पे, गोधूमे सज्जने सुरे" इत्यनेकार्थः ॥ इति द्वितीय्वृत्तार्थ्ः॥2॥ Page #207 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिका [1 श्रीऋषभ देण्या0-तेवः पान्विति । ते जिनोत्तमा:-तीर्थकराः वो-युष्मान पान्तु-रक्षन्तु इत्य्न्व्य्ः। 'पा रक्षणे : धातुः । 'पान्तु इति क्रियापदम् । के कर्तारः । 'jinottamAH'janAzca ते उसमाश्च इति 'क्र्म्धार्य्ः'| जिना:सामान्यकेवलिनः तेषु उत्तमाः-श्रेष्टा इत्यर्थः । "जिनः सामान्यकेवली' इत्य्नेकार्थ्ः। किंविशिष्टा जिनोत्तमाः ? 'क्षतरुजः' क्षता:- क्षयं प्रापिता: रुजो-रोगा यैस्ते तथा अवनीतलवर्तिसकलप्राणिनां आध्यात्मिकाधिदैविफाधिभौतिकरोगनिवर्तका इति भावः । यत्तदोर्नित्याभिसम्बन्धात् यन्मनः दारा:-कलत्राणि नाचिक्षिपुः-नक्षाभयामासुः इत्य्न्व्य्ः। 'क्षिप प्रेरणे' धातुः। 'आचिक्षिपुः' इति क्रियापदम् । के क्र्तार्ः॥दाराः। दारशब्दो नित्यं पंल्लिङ्गो बहुवचनान्तश्च । किं कर्मतापन्नम् । / ' यन्मनः । येषां मनो यन्मनः इति समासः । किविशिष्टा दाराः। 'विभ्रमरोचिताः 'विभ्रमाः-कटाक्षाक्षेपाः रोचिताः-shobhitaaH। तदुक्तम् "हावो मुखधिकारः स्याद, bhaavshcittsmudbhvH| विकारा नेत्रजा ज्ञेया, विभ्रमा भ्रूसमुद्भवाः ॥ " इति । पुनः किं |'sumnsH' मुष्ठ मनो येषां ते तथा । पुनः किंविशिष्टाः । / 'मन्दारवाराजिताः । मन्दःअतिशयेन स्वल्पः आरवः-शब्दो येषां ते मन्दारवाः ते च ते [A]राजिताश्च इति स्मास्ः। "संख्या (ब्भ्यो) राव आरावः" इत्यभिधानचिन्तामणिः (kaa06,shlo036)| पृथग्विशेषणे इति प्रान्य्च्ः। वस्तुतस्तु अमन्दा इति अकारप्रश्लेषः । न मन्दा-अमन्दाः अतिविवेकिन इत्यर्थः । रवेण-शब्दमात्रेण आरं-रिसमूहो रवार तेन अजिताः-अकृतजयाः ते तथा । अर्थक्रियासमर्था अरयो येषां न सन्त्येव, शम्दमात्रेण अरयः तैः अकृतजया इति भावः । तुः पुनरर्थे । तेन च-पुन: सुमनसः- पुष्पाणि यत्पादौ सुरभयांचक्रुः-सुरभयामासुरित्यर्थः 'दुकृञ् करणे । धातुः । 'सुरभयांचक्रुः । इति क्रियापदम् । काः कर्व्यः । सुमनसः । को कर्मतापनी? 'यत्पादो' येषां पादाविति समासः । किंविशिष्टाः सुमनसः । / 'सुरोज्झिताः' सुरैः-देवैः उज्झिताः-मुक्ताः। किं कुर्वत्यः सुमनसः । / पतन्यः । कस्मात् । अम्बरात्-आकाशात् । पुनः किंविशिष्टाः । 'आराविभ्रमरोचिताः' आराविण:-शब्दायमानाः ये भ्रमरा:-षट्पदाः तेषां उचिताः-योग्याः । एतेन सौरभातिशयः सूचितः । पुनः किण्वि.|'म्न्दार्वाराजिताः । मन्दार-कल्पवृक्षः तस्य पुष्पाणि मन्दाराणि तेषां वार:समूहः तेन अजिताः-अपरिभूताः । "मन्दारः कल्पपादपः" इत्यमरः । मन्दारवारः A-समन्तात् जितो यया सा तथेति वा ॥ इति द्वितीय्वृत्तार्थ्ः॥2॥ जिनप्रवचनप्रशंसा शान्ति वस्तनुतान्मिथोऽनुगमनाद् यन्नैगमाद्यैर्नयै रक्षोभं जन ! हेऽतुलां छितमदोदीर्णाङ्गजालं कृतम् । तत् पूज्यैर्जगतां जिनः प्रवचनं दृप्यत्कुवाद्यावली___ रक्षोभञ्जनहेतुलाञ्छितमदो दीर्णाङ्गजालङ्कतम् ॥ 3 ॥ -शार्दूल. ja0vi0-शान्ति वस्तनुतादिति । हे जन ! तत् अदः प्रवचन-शासनं वयुग्माकं शान्ति-क्षेम * तनुतात्-प्रथयतु इति क्रियाकारकसंटङ्कः । अत्र 'तनुतात्' इति क्रियापदम् । किं कर्तृ ? 'प्रवचनम् । / कां कर्मतापन्नाम् ? ' शान्तिम् । / केषाम् ? 'p:'| Page #208 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका शान्ति कथंभूताम् ? ' अतुला' महतीम् । प्रवचनं कथंभूतम् ? 'कृतं' रचितम् । कै? 'जिनैः' तीर्थकरैः । कथंभूतैः 1 'पूज्यैः' अर्चनीयैः । केषाम् ? 'जगतां' त्रिभुवनानाम् । तच्छब्दस्य यच्छब्दसापेक्षत्वात् तत् किम् ? यत् ' अक्षोभं क्षोभयितुमशक्यम् , निश्चलमित्यर्थः । कैः ? 'नयः' अनेकान्तात्मके वस्तुनि एकांशपरिच्छेदात्मकरूपैः । नयैः कथंभूतैः ? 'नैगमायैः । नैगम-संग्रहप्रभृतिभिः । कस्माद्धेतोः नयैरक्षोभम् ? -- मिथोऽनुगमनात् । परस्परानुवर्तनात् । अयं भावः-भगवत्प्रवचने हि सर्वेऽपि नया अन्योन्यमनुवर्तन्ते, सर्वनयात्मकस्वात् तस्य । पुनः कथंभूतं प्रवचनम् ? 'छितमदोदीर्णाङ्गजालं' छितमदं-छिन्नद उदीर्णौदारं अङ्गाना-आचारागादीनां जालं-समूहो यत्र तत् तथा । पुनः कथंभूतम् ? ' दृप्यत्कुवाधावलीरक्षोभञ्जनहेतुलाञ्छितं । दृप्यन्ती-दर्प वजन्ती या कुवादिना आवली-श्रेणी सेव क्ररात्मकत्वेन र्क्स्सो-राक्स्स्स्ः। अत्र लिङ्गभेदो न दोषाय, " लिङ्गभेदं तु मेनिरे" इति वचनस्य प्रामाण्यात् । तस्य भञ्जना-भङ्गकारिणो ये हेतवस्ताञ्छितं-चिह्नितम् । अत एव । पुनः कथं - भूतम् ? 'दीणोङ्गजालङ्कतं ' दीण:-शीर्णः अङ्गजः-कामो येषां ते तथोक्ताः अर्थात् श्रमणादयस्तैरलङ्कतं-भूषितं सहितमिति भावः । अत्र द्वितीयपदे जनशब्दात् परो हेशब्दस्तु जनस्याभिमुख्याभिव्यक्तये पाक प्रयोज्यस्तथैव च drshitH॥ ___ अथ समासः- नैगम: आद्यो येषां ते नैगमाद्याः 'भुव्रीहिः'| तै गमाद्यैः न विद्यते क्षोभो यस्य तत् अक्षोभं ' बहुव्रीहिः । न विद्यते तुला यस्या असौ अतुला 'बहुव्रीहिः । ता अतुलाम् । छितमदं च तत् उदीर्णं च छित0 'कर्मधारयः । अङ्गानां जालं अङ्ग0 'तत्पुरुषः । छित. मदोदीर्ण अङ्गजालं यत्र तत् छित0 'बहुव्रीहिः । कुत्सिता वादिनः कुवादिनः ' त्त्पुरुस्स्ः॥ कुवादिना आवली कुवा0 'तत्पुरुषः । दृप्यन्ती चासौ कुवाद्यावली च दृप्य0 'कर्मधारयः । दृप्यनुवाद्यावल्येव रक्षो दृप्य 'क्र्म्धार्य्ः। दृप्यत्कुवाद्यावलीरक्षसो भञ्जनाः दृप्यत्कु0 'तत्पुरुषः । दृप्यत्कुवाद्यावलीरक्षोभञ्जनाश्च ते हेतवश्व दृप्य0 'क्र्म्धार्य्ः॥ दृप्यत्कुवाचावलीर. क्षोभञ्जनहेतुभिर्लाञ्छितं दृप्यत्कु0 ' तत्पुरुषः । दीर्णोऽङ्गजो यैस्ते दीर्णाङ्गजाः 'भुव्रीहिः॥ दीर्णाङ्गजैरलङ्कतं दीर्णाङ्ग.. ' त्त्पुरुस्स्ः। ॥ इति काव्यार्थः ॥ 3 ॥ si00-शान्तिमिति । हे जन ! हे भव्यप्राणिन् ! तत् प्रवचन-शासनं वो-युष्माकं शान्तिकल्याणं उपशमं वा तनुतात्-प्रथयतु इत्य्र्थ्ः। शमः शान्तिः, शमथोपशमावपि " इति हैमः ( kA0 2, श्लो. 218) / 'तनु विस्तारे ' धातोः 'आशी.प्रेरणयोः' (sA0 sU0 703) परस्मैपदे प्रथमपुरुषैकवचनम् । तुप् ' तनादेरुप् ' ( sA0 sU0 997), ' तुह्योस्तातङ् [ आ शिषि वा वक्तव्यः ] (sA0 sU0 704) इति तातडादेशः । ' स्वरहीनम् 0' (sA0 sU0 36 )|त्था च तनुतादिति सिद्धम् । अत्र 'तनुतात् ' इति क्रियापदम् । किं कर्तृ । / प्रवचनम् । कां कर्मतापन्नम् ? / शान्तिम् । " शान्तिः शमेऽपि कल्याणे" इति विश्वः । केषाम् ? / वः । षष्टी चतुर्थी0' (sA0 sU0 339) इति षष्ठीबहुवचने युष्मच्छब्दस्य vsaadeshH। तच्छब्दस्य यच्छन्दसापेक्षत्वात् तत् किम् । यत् प्रवचनं अक्षोभ-क्षोमयितुमशक्यम् Page #209 -------------------------------------------------------------------------- ________________ 14 स्तुतिचतुर्विशतिका [1 श्रीऋषमनिश्चलमित्यर्थः । कैः । नयैः ' अनेकान्तात्मके वस्तुनि नयाः प्रमाणपरिच्छिन्नार्थेकादेशाः तैः । कीदृशैः नयैः । / नैगमः आद्यः येषां ते नैगमाद्याः तैः नैगमसङ्ग्रहप्रभृतिभिः नयरित्यर्थः । कस्माद्धेतोः नयः अक्षोमम ! / 'मिथोऽनुगमनात् ' मिथ:-परस्परं अनुगमनं.-अनुवर्तनं तस्मात् । भगवत्प्रवचने हि सर्वेऽपि नया अन्योन्यमनुवर्तन्ते सर्वनयात्मकत्वात् तस्येति भावः । "मिथोऽन्योन्यं रहस्यपि" इत्यमरः (zlo0 2817 ) / कथंभूतां शान्तिम् ? / ' अतुलाम् ' नास्ति तुला-साम्यं यस्याः सा तथा तां, महतीमित्यर्थः । " तुला पलशते राशौ, माण्डे सादृश्यमानयोः " इति विश्वः । कीदृशं प्रवचनम् ? / 'छितमदोदीर्णाइजालम् ' छितमदं च तत् उदीर्ण च इति * क्र्म्धार्य्ः'| छितमदं-छिन्नदर्पम् उदीर्ण-उदारम् अङ्गानांआचाराङ्गादिसूत्राणां जालं-समूहो यत्र तत् तथा । "जालं समूह आनायगवाक्षक्षारकेप्वपि" इत्यमरः (zlo0 2731) / 'शाच्छोरन्यतरस्याम् ' (pA0 a07, pA0 4, sU0 41) इति विकल्पेन इकारान्तत्वे छित इति निष्पन्नम् । " लूने छिन्नं (छिन्ने लूनं ? ) छितं दितं खण्डितं (छेदितं ! ) वृक्णम् " इति हैम: ( kA0 1, zlo0 125-126 ) / पुनः कीदृशम् । / कृतं-विरचितम् । कैः । जिनः । जयन्ति रागद्वेषौ इति जिना:-तीर्थकराः तैः अर्थतस्तैरेव भाषितत्वात् । 'ji jaye । ' iN sini ' iti nak / पुनः कीदृशम् ? / 'दृप्यत्कुवाद्यावलीरक्षोभञ्जनहेतुलाञ्छितम् । दृप्यन्ती-द वजन्ती या कुवाद्यावली-कुत्सिता वादिनः-कुवादिनः तेषां आवली-पतिः । "रानिलेखा ततिवींथी, मालाल्यावलिपतयः" इति हैमः (kA0 6, zlo0 59) / सैव क्रूराभिप्रायात् रक्षोराक्षसः, अत्र लिङ्गभेदो न दोषाय । "लिङ्गभेदं तु मेनिरे" इति वचनस्य प्रामाण्यात् । तस्य भञ्जनामङ्गकारका ये हेतवो-युक्तयः साध्यगमका वा तैः लाञ्छितं-सहितम् । पुनः कीदृशम् । / अदः । प्रत्यक्षदृश्यम् । अदसः स्यमोलुंकि स्रोर्विसर्गे रूपम् । पुनः कीदृशम् ? / 'दीर्णाङ्गजालङ्कृतम्' अङ्गात्-शरीरात् जायते-उत्पद्यते इति अङ्गज:-कामः । " कमनः कलाकेलिरनन्यजोऽङ्गनः" इति हैमः ( kA0 2, zlo0 111) / दीर्णः-छिन्नः अङ्गजो यैस्ते दीर्णाङ्गनाः अर्थात् मुनयः तैः अलंकृतं-भूषितम्, सहितामतियावत् । प्रवचने मुनीनामेव प्राधान्येन निरूपणादात्मात्मवतोरभेदोपचारः । अत्र द्वितीयपदे अनशब्दात् परो हेशब्दस्तु जनस्याभिमुख्याभिव्यक्तये प्राक् प्रयोज्यः तथैव च drshitH। कीदृशैः जिनैः ? / पूज्यैः-अर्चनीयैः । केषाम् ? / 'जगता' अतिशयेन गच्छन्तीति जगन्ति तेषां जगताम् जगदन्तर्वर्तिजनानामित्यर्थः ॥ 3 ॥ sau0 vR0-शान्तिमिति । हे जन ! हे लोक ! वो-युष्माकं तत् प्रवचनं अतुला शान्ति तनुतात इत्य्न्व्य्ः। तनुतात्' इति क्रियाप्द्म्। किं क्र्तृ?| 'प्रवचनं' गणिपिटकम् । तनुतात-विस्तारयतात् । कांकर्मतापन्नाम् । zAnti'kSamA मोक्षं वा । केषाम् ? / 'vaH'yuSmAkam / किंविशिष्टां शान्तिम् । 'अतुला अनुपमाम् । किंविशिष्टं प्रवचनम् ? / 'तत्' प्रसिद्धम् । तत् किम् ? / यत् मिथोऽनुगमनात् नैगमाधैः नयैः अक्षोभं-अभञ्जनं अस्ति । 'अस्ति' इति क्रियाप्द्म्। किं कर्तृ ? / यत् प्रवचनम् । अस्तीति विद्यते । कीर्श प्रवचनम् । अक्षोभम् । कैः कृत्वा ? / 'नयैः' अनेकान्तात्मके वस्तुनि एकान्तपरिच्छेदात्मका न्याः[तैः]| किंभूतैर्नयैः ? नैगमाद्यैः' नैगमसङ्गहन्यवहारर्जुसूत्रशब्दसमभिरूढएवम्भूताद्यैः स्प्त्न्यैः। कस्मात् । 'mitha' prsprm| अनगमात-मिलनातापनः कीदृशं प्रवचनम् । छितः-क्षतःमदो-दर्पः तेन कृत्वा उदीर्णानिउत्कटानि अङ्गाना-आचारागादीनां दृष्टिवादादीनां वा जालं-समुदायो यत्र तत् छितमदोदीर्णाङ्गजालम् । पुनः kI0 प्रवचनम् ? / 'कृतं निर्मापितम् । कैः ? जिन्ः। कीदृशैः जिनैः ? / 'जगतां पूज्यैः' ज्ग्द्व्न्यैः। Page #210 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका पुनः कीदृशं प्रवचनम् । / दृप्यन्ती-दर्पवती या कुवादिनां-कुपाक्षिकाणां आवली-पंक्तिः सैवरात्मकत्वात रक्षः-राक्षसः तस्य भजनशीला ये हेतवः-कारणानि तैः लाञ्छितं-अङ्कितम् । पुनः कीदृशं प्रवचनम् ? / 'अदा' प्रत्यक्षं दृश्यमानम् । पुनः किंवि0 प्रवचनम् । दीर्णः-छिन्नः अङ्गजः-कामो यैस्ते एतादृशाःसाधवः तैः अलङ्कतं-शोभितम् । "निग्गंथे पावयणे" इति वचनात् । दीर्णाङ्गजालङ्कृतम् । इति प्दार्थ्ः॥ अथ समासः-अनुगमनं-अनुगमः तस्मात् अनुग्म्नात्। नैगम आद्यो येषु ते नगमाधाःतैः नैग्माद्यैः। न विद्यते क्षोभो यत्र तत् अक्षोभम् । न विद्यते तुला यस्याः सा अतुला, तां अतुलाम् । छितः मदो यस्मिन् स छितमदः, छितमदेन उदीर्णानि छितमदोदीर्णानि, छिन्दीर्णानि च तानि अङ्गानि छितमदोदीर्णाङ्गानि, छितमदोदीर्णाङ्गानां जालं यत्र तत् छितमदोदीतजालम् । कुत्सितो वादो येषां ते कुवादिनः, कुवादिनां आवली कुवाद्यावली, दृप्यन्ती चासो कुवाद्यावली च दृप्यत्कुवाद्यावली, दृप्यत्कुवाद्यावली एव रक्षांसि दृप्यत्कुवाद्यावलीरक्षांसि, दृप्यत्कुवाधावलीरक्षसां मञ्जनं दृप्यत्कुवाद्यावलीरक्षोभञ्जनं, दृप्यत्कुवाधावलीरक्षोभञ्जने हेतवः दृप्य0 दृप्यन्भानहेतुभिर्लाञ्छितं दृप्यभञ्जनहेतुलाञ्छितम् । दीर्णः अङ्कजो यैस्ते दर्णाइङ्गजाः, दीर्णाङ्गजैः अलङ्कतं दीर्णाङ्गजालं0 ॥ इति तृतीयवृत्तार्थः ॥ 3 ॥ देच्या शान्तिं वस्त नुतादिति। हे जन !-हे भव्यलोक ! तत् प्रवचनं-गणिपिटकलक्षणं वो-युष्माकं शान्तिउपशमं तनुतात्-विस्तारयतात् इत्यन्वयः । 'तनु विस्तारेऽधातुः । 'तनुतात्' इति क्रियापदम् । किं क्र्तृ?| प्रवचनम् । कां कर्मतापन्नाम् । शान्तिम् । केषाम् ? / वः । यत्तदोर्नियाभिसम्बन्धात् यत् प्रवचनं अक्षोम-अजेयं वर्तते इत्यध्याहारः । कैः ? / 'नयैः' नयाः-प्रमाणैकदेशाः तैः । किंविशिष्टैः नयै. ? / 'नैगमाद्यैः' नैगम आद्यो येषां से नैगमाद्याः तैः । कस्मात् ? 'मिथोऽनुगमनात्' मिथः-परस्परं अनुगमनं-अनुवर्तनं तस्मात् । अत्र 'गुणावनियां न वा' (सिद्धहमे a02,pA02,sU077) इतिपञ्चमी किविशिष्टां shaantim?|'अतुलाऽन् विद्यते तुला यस्याः सा तथा साम् । "तुला साम्ये मानदण्डे" इति विश्व । kiM0 प्रवचनम्! / 'छित्म्दोदीर्न्नान्ग्ग्जाल्म्। छितो-लूनः मदा येन, 'छिन्न लूनं छित दितं' (kA06, zlo025) इति हैमः एतादृशम् । उदीर्ण-उत्सेधितम् अङ्गानां-आचाराङ्गादीनां जालं-निवहो यत्र तत् । "जालं निवहसंचयः (यौ ?)" इत्यभिधानचिन्तामणिः (kA06,zlo0 48) / पुनः किंविशिष्टम् ? कृतंनिष्पादितम् । कैः । जिन:-तीर्थकरैः । अर्थतः तैरेव भाषतत्वात् । तथाचोक्तम्-"अत्थं भासह अरहा, सुतं गंथति गणहरा निउणं " ityaavshyke। पुनः किंविशिष्टम् ? / 'दृप्यत्कुचायावलीरक्षोभजनहेतुलाचित, दृप्यन्ती-मायन्ती या कुवायावली कुवादिनो-बौद्धादयः तेषां आवली-पत्रिः सेव क्रूराभिमायात् रक्षःकीनाशः तस्य भञ्जना-भङ्गकारिण: ये हेतवो-युक्तयः तैः लाञ्छितं-मण्डितम् । पुनः किं vi0 ? / अदःविप्रकृष्टम् , मन्दमेधसामिति शेषः । तदुक्तम् "इदमः प्रत्यक्षगतं, समीपतरवर्ति चैतदो रूपम् । अदसस्तु विप्रकृष्टे, तदिति परोक्षे विजानीयात् ॥'-आर्या इति । अदः प्रत्यक्षदृश्यमिति प्राश्चः । पुनः किंवि0 ? / 'दीर्णाङ्गजालकृतम्' दीर्णः-विदारितः अन्जः-कन्दर्पो यैस्ते दीर्णाङ्गजा:-मुनयः तः अलंकृत-भूषितम्, मुमुक्षुप्रधानत्वेन तन्निरूपणात् । किंदिर जिनैः। पूज्यैः-अर्चना: / केपाम् । जगतां-त्रिभुवनानाम् ॥ 3 ॥ इति तृतीय्व्त्तार्थ्ः॥ निर्घन्धे प्रवचने । 2 अर्थ भाषसे अर्हन्तः, सूत्रं ग्रनन्ति गणधरा निपुणम् । Page #211 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिका [1 श्रीऋषमश्रुतदेवता-स्मरणम् शीतांशुविषि यत्र नित्यमदधद् गन्धाढ्यधूलीकणा नाली केसरलालसा समुदिताऽऽशु भ्रामरीभासिता । पायाद् वः श्रुतदेवता निदधती तत्राब्जकान्ती क्रमौ नालीके सरलाऽलसा समुदिता शुभ्रामरीभासिता ॥ 4 ॥ -शार्दुल0 ja0 vi0-शीतांशुत्विषीति । श्रुतदेवता-वाग्देवी वा-युष्मान् पायाव-रक्षतु इति क्रियाकारकसम्बन्धः । अत्र 'पायात ' इति क्रियापदम् । का की ? ' shrutdevtaa'| कान कर्मतापन्नान् ? 'वः । श्रुतदेवता किं कुर्वती ? 'निदधती' स्थापयन्ती । कौ ? 'क्र्यौ। चरणौ । कथंभूतौ ? ' अजकान्ती' अनं-कमलं तद्वत् कान्तिर्ययोस्तौ अब्जकान्ती । कस्मिन् ? 'नालीके' कमले । कथंभूते ? : तत्र' तस्मिन् । यत्तदोनित्याभिसम्बन्धात् तत्र कुत्र ? 'यत्रं' यस्मिन् नालाके । कथंभूते यत्र ? 'शीतांशुत्विपि ' शीतांशुः-चन्द्रः तद्वत् त्विट्-प्रभा यस्य तत तथा तस्मिन् । भ्रामरी-भ्रमरसम्बन्धिनी आलो-श्रेणी गन्धाढ्यधुलीकणान्-गन्धे. नाढ्याः-सम्पन्ना ये धूलीकणाः-किञ्जलकविन्दवस्तान नेत्यं-सततं आशु-शीघ्रं अदधत-पीतवती । अत्र 'अदधत्' इति क्रियापदम् । का की ? ' आली' / किं सम्बन्धिनी ? 'भ्रामरी' / कान् कर्मतापन्नान् ? 'गन्धाव्यधुलीकणान् । / कुत्र ? ' यत्र ' / यत्र कथंभूते ? 'शीतांशुविषि ' / कथम् ? 'नित्यम्' / पुनः कथम् ? ' आशु , नित्यम् । आश्वित्यव्ययरूपस्य पदद्वयस्य पायादित्यनेनाप्यन्वयो-युक्त एव । आकी कथभूता ? / 'केसरलालसा' केसरेषु तद्गर्भपक्ष्मसु वकुलेषु वा लालसा-लम्पटा । पुनः कथंभूता ? 'स्मुदिता। पिलिता पिण्डीभूतेत्यर्थः । पुनः कथंभूता ? ' इभासिता ' इभेषु-हस्तिषु आसिता-स्थिता मदलोल्यात् । यद्वा इभवदसिता-श्यामा । श्रुतदेवता कथंभूता ? 'सरळा ' कौत्तिल्य्र्हिता। पुनः कयंभूता ? ' अलसा ' विश्रब्धा । स्वास्थ्यवतीत्यर्थः । पुनः कथंभूता ? * स्मुदिता। मुदितं-हर्षितं तेन सह वर्तमाना । पुनः कथंभूता ? ' शुभ्रा ' शुक्लच्छविः । पुनः कथं ? ' अमरीभासिता ' अमरीभिः-अप्सरोभिः भासिता-शोभिता । / ___ अथ समासः-शीता अंशवो यस्य स शीतांशुः 'बहुव्रीहिः । शीतांशोरिव स्विट यस्य तत् शीता. 'बहुव्रीहिः' / तस्मिन् शीतां0 / गन्धेनाढ्या गन्धाढ्या: 'तत्पुरुषः । / धूलीनां कणाः धुलीकणाः 'तत्पुरुषः । गन्धाढ्याश्च ते धुलीकणाश्च गन्धा. 'कर्मधारयः । / 'भ्रामरी भासिता ' इत्यपि पदच्छेदः समीचीनः । Page #212 -------------------------------------------------------------------------- ________________ विवस्त्रया] खतिवसविनातिका सान गन्धा0 / फेसरेषु लालसा केसरलालसा ' तत्पुरुषः । इभेष्वासिता इभासिता 'तत्पु सा। यद्वा इभवरसिता इभासिता 'तत्पुरुषः । श्रुतस्य देवता श्रुतदेवता 'त्त्पुरुस्सा। अजन् कान्तियोस्तौ अनकान्ती पहुव्रीहिः' / सह मुदितेन वर्तते या मा समुदिता 'सत्पुरुषः । अमरीभि सिता अमरीभासिता 'तत्पुरुषः ॥ इति काव्याः ॥ 4 ॥ इति श्रीमद्वृद्धपण्डितश्रीदेवविजयगणिशिष्यपण्डितजयविजयगणिविरचितायां श्रीशोभनस्तुतिवृत्तौ श्रीऋषमस्तुतिचिः ॥ 1 ॥ si00-भीतांत्विषीति-श्रुतदेवता श्रुतस्य-शास्त्रस्य देवता-वाग्देवी |"shrutN शास्त्राबधृतयोः" इत्यमरः ( zlA0 2488)|वो-युस्स्मान् पायात्-रक्षेत् इत्य्न्व्य्ः। 'पा रक्षणे' धातोः 'विधिसंभावनयोः' (sA0 sU0 199) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् । पा अग्रे यात् पायात् इति सिद्धम् । लिए इति संज्ञा पाणिनीयानाम् । लादिः तृतीयस्वरमध्यः कवर्गपञ्चमान्त्यश्च । अत्र 'पायात्' इति क्रियापदम् । का कर्जीः ? श्रुतदेवता । कान् कर्मतापन्नान् ! / यः । कीदृशी श्रुतदेवता ! / सरका-कौटिल्यरहिता । यथोक्ताविहितो. पासनानपि सद्वासनान् सेवकजनान् कृपया कृतार्थीकरणेन ऋजुत्वादिति भावः । पुनः कीदृशी ? / अलसा-आलस्वयुत्ता । अधिगतसर्वेच्छत्वादिति भावः । पुनः कीदृशी ! / ' समुदिता । मुदितं-हर्षितं तेम सह वर्तमाना समुदिता, मनसैव सकलचिन्तितार्थोत्पत्तेः । पुनः कीदृशी ! / शुभ्रा' शुक्ला, गौरवर्णेत्यर्थः । पुनः क्थ्ण्मृता!| अमरीभासिता ' अमर्यो-देववध्वः ताभि सिता-शोभिता । अङ्गरक्षादिनियोजितानां तासां सर्वदेव स्मीप्वृत्तित्वादितिभाव्ः। किं कुर्वती shrutdevtaa। निद्ध्ती-स्थाप्य्न्ती। को? / क्रमौ-चरणौ । कथंमतौ । भजकान्सी ' अब्ज-कमलं तदिव कान्तिः ययोः तौ भब्जकान्ती । स्वभावतः तयोररुणवर्णवेन कमलकान्स्युपमानम् । अन्नानां कान्तिः याभ्यां तौ अनकान्ती इति वा । पूनार्थपरिमुक्तामादप्यतिशयितसुकुमारत्वेन अतिशयितारुणत्वेन च ताम्यां तस्यापि कान्त्युत्कर्षापादनादिति भावः । कस्मिन् ? / नालीके- क्म्ले। " नालीक पद्मखण्डेऽब्जे, नालीकः शरतल्पयोः" इति विश्वः । कथंभूते । तत्र -तस्मिन् । यत्तदोर्नित्याभिसम्बन्धात् तत्र कुत्र? / यत्र-यस्मिन् नालीके । कथंभूते ? / यत्र 'शीतांशुत्विषि' शाताशुः- चन्द्रः तद्वत् त्विट्-प्रभा यस्य तत् तथा तस्मिन् । भ्रमराणां इयं भ्रामरी । 'तस्येदम्' (pA0 a04,pA0 3, sU0 12.) इस्यम् भ्र्म्र्स्म्ब्न्धिनीत्य्र्थी। आली-श्रेणी । 'गन्धाढ्यधूलीकणान्' गन्धेन आढ्याः-सम्पन्ना ये धूलीकणाः-किअल्क-लवाः तान्। नित्य्ण्-स्त्त्म्। आशु-शीघ्रम् 'अदधत्' पीतवती इत्यर्थः । 'धेट पाने' | धातोरनद्यतने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिए 'दिबादावट्' (sA0sU0707) 'धेटो दधादेशश्च वा वक्तव्यः' इत्यनेन धेटो दधादेशे 'वावसाने' (sA0sU0240) इति दकारे अदधत् इति सिद्ध्म्। 'वा घेटां शोछोषोघ्राधेट' एभ्यः परस्य सेर्लोपो वा भवति, इत्यनेन सेर्लोप 'सन्ध्यक्षराणामा' (sA0sU0803) इत्यात्वे च अधात्|सेर्लोयाभाव्प्क्स्से अधासीदितिरूपत्रयं भवतीति ज्ञ्यात्व्य्म्। अत्र 'अदधत्' इति क्रियाप्द्म्। का की ? / आली। किंसम्बन्धिनी ? / भ्रामरी । कान् कर्मतापनान् ! / गन्घाट्यधूलीकणान् । " लवलेशकणाणवः " इत्यमरः (zlo0 2148 ) / कुत्र ! / यत्र । यत्र कथंमते ! / शीतांशुत्विषि । कथम् ! / नित्यम् । कथम् । / आशु-नित्यम् । कथमाश्वित्यव्यय Page #213 -------------------------------------------------------------------------- ________________ अ स्तुतिचतुर्विंशतिका [ 1 श्रीऋषभ रूपस्य पदद्वयस्य पायादित्यनेनापि अन्वयो युक्त एव । आली कथम्भूता ! / ' केसरलालसा ' | केसरंकिञ्जल्कम् । " किनल्कः केसरोऽस्त्रियाम् " इत्यमरः ( zlo0 112 ) / तस्मिन् लालसा तृष्णातिरेकः औत्सुक्यं वा यस्याः सा केसरलालसा इति 'बहुव्रीहि:' / "तृष्णातिरेके औत्सुक्ये, लालसा लोलयाच्ञयाः' इति 'विश्वः । केसरशब्दोऽत्र दन्त्यमध्यः क्वचित्तालव्यमध्याऽपि । "आन्दोलकुसुमकेशरशरेण तन्वी" इति वासवदत्तायां दर्शनात् । पुनः कथंभूता ? / समुदिता-मिलिता । इतस्ततः समेत्य एकीभूतेत्यर्थः । पुनः कथम्भूता ? 'इमा सिता' इमेषु गजेषु आसिता-स्थिता मदलौल्यात् पूर्वमिति शेषः । यद्वा इभवद् असिता श्यामा इत्यर्थः । "असितं सितिनीलं स्यात्" इत्यमरः ( ? ) / शार्दूलविक्रीडितं छन्दः । 'सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्' इति तल्लक्षणम् ॥4। इति पादसाहश्रा अकब्बरसूर्यसहस्रनामाध्यापक श्रीशत्रुञ्जय तीर्थकरमोचनाद्यनेक सुकृतविधायकमहामहोपाध्यायश्रीभानुचन्द्रगणिशिष्याष्टोत्तरशतावघानसाधनप्रमुदितपादसाह श्री अंकब्बर प्रदत्तषुस्पृहमापराभिधानमहोपाध्यायश्रीसिद्धिचन्द्रगणित्रिरचितायां शोभनस्तुतिवृत्तौ श्री ऋषभदेवस्तुतिवृत्तिः ॥ 1 ॥ sau0 vi0 - शीतांश्विति । श्रुतदेवता अमरी वः - युष्मान् पायादित्यन्वयः । ' पायात् ' इति क्रियापदम् । 'पायात्' रक्षतात् । का कर्त्री ? | 'श्रुतदेवता' शासनाधिष्ठायिका । कान् कर्मतापन्नान् ? | 'वः' युष्मान् । किंविशिष्टा श्रुतदेवता ? / 'अमरी' सुरी । पुनः किंविशिष्टा श्रुतदेवता ? / इभो-गजः तत्र आसिता-स्थिता 'इभासिता' / गजवाहना इत्यर्थः । पुनः किंविशिष्टा श्रुतदेवता ? | 'शुभ्रा' गौरवर्णा । किं कुर्वती ? / 'निदधती' स्थापयन्ती । कौ कर्मतापत्नी ? / 'क्रमौ ' चरणौ । किंविशिष्टौ कमौ ! | अब्जं कमलं तद्वत् कान्तिः- प्रभा ययोः तौ' अब्जकान्ती । कुत्र ? / ' तत्र' नालीके - कमले । यत्र कमले भ्रामरी - भ्रमरसम्बन्धिनी आली -श्रेणिः अदधत् - पीतवती । कान् कर्मतापन्नान् ? / 'गन्धाढ्य धूलीकणान् ' गन्धेन सुरभिगन्धेन आढ्या व्याप्ता या धूली- परागः तस्याः कणाः-लवाः तान् । कथम् ? / 'नित्यं' सदा । कुत्र ? | यत्र नालीके । कथंभूते नालीके ? / शीतांशुः - चन्द्रः तद्वत् त्विट् - कान्तिर्यस्य तत् शीतांशुत्विद् तस्मिन् शीतांशुत्विषि । किंविशिष्टा भ्रामरी आली ? / केसरं-किञ्जल्कं केसरा वा तत्र लालसा - गृध्नुः । पुनः किंविशिष्टा आली ? | 'समुदिता' उद्यता । कथम् ? | 'आशु' शीघ्रम् । पुनः किंविशिष्टा भ्रामरी आली ? / इभासिताऽपि । कथंभूता श्रुतदेवता ? / 'भासिता' दीप्तिमती । पुनः किंविशिष्टा श्रुतदेवता ? | 'समुदिता' सहर्षा । इति पदार्थः ॥ अथ पदविग्रहः - शीताः -शांतला : अंशवो यस्य स शीतांशुः शीतांशुवत् त्विट् यस्य तत् शीतांशुत्विद, तस्मिन् शीतांशुत्विषि । अदधत् 'धेटो दधादेशः सौ परे । अदधत् इति सिद्धम् । गन्धेन आढ्या गन्धाढ्या, गन्धाढ्या चासौ धूली च गन्धाढ्यधूली, गन्धाढ्यधूल्याः कणाः गन्धाढ्यधूलीकणाः, तान् गन्धाढ्यधूलीकणान् । केसरेषु लालसा केसरलालसा । सम्यग् उदिता समुदिता । भ्रमराणां इयं भ्रामरी । श्रुतस्य देवता श्रुतदेवता । अब्जवत् कान्तिर्ययोः तौ अब्जकान्ती । किंविशिष्टा श्रुतदेवता ? | सरला ' अवका । पुनः किंविशिष्टा श्रुतदेवता ? / 'अलसा ' मन्थरगामिनी । मुदू संजाता अस्या इति सुदिता तथा सहिता समुदिता । इमे आसिता इभासिता । अत्र वृत्तचतुष्टये मध्यात् पदयमकालङ्कारः ॥ 4 ॥ 6 11 श्रीमद्युगाविदेवस्य स्तुतेरर्थो लिवीकृतः । सौभाग्य सागराख्येण, सूरिणा गुणभूरिणा ॥ 1 ॥ इति प्रथमऋषभदेवस्य स्तुतिः ॥ 1 नायं पाठः विश्वमेदिन्यो: किन्तु हैम्यनेकार्थे (लो. 1355) Page #214 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका देव्या0-शीतांशुत्विषीति । श्रुतदेवता-भारतीदेवी वो-युष्माकं आशु-शीघ्रं यथा स्यात् तथा पायात्रक्षतात् इत्यन्वयः । 'पायात्' इति क्रियापदम् । का कत्री ? / श्रुतदेवता । केषाम् । वः । किआंवशिष्टा श्रुतदेवता । / 'सरला' अवका कैतवाभावात्, गात्रस्य ऋजुत्वाद् वा । पुनः किवीशष्टा ?|'अल्सा' मन्थरा मन्थरगतित्वात् । पुनः किंविशिष्टा । समुदिता-सहर्षा । पुनः kiM0 / शुभ्रा-गौरा, वर्णेन इति शेषः । "अवदातगौरशुभ्र0'' इत्यभिधानचिन्तामणिः (kA06, zlo029) / पुनः kiM0विशिष्टा? / 'अमरीभासिता' अमर्यः-देववध्वः ताभिः भासिता-शोभिता । यद्वा अमरीणां भा-कान्तिः तया सिता-बद्धा तासां सप कारित्वेन समीपतरवृत्तित्वात् । "कीलितो यन्त्रितः सितः" इत्यभिधानचिन्तामाणः (kA0 3, shlo0102)| किं कुर्वती श्रुतदेवता । निद्ध्ती-स्थाप्य्न्ती। कौ ? / क्र्मौ-च्ल्नौ। "पादोऽड्डि (पदोऽहि !) श्चलनः क्रमः" इत्यभिधानचिन्तामाणः (kA0 3, zlo0 280 ) / कस्मिन् ? / तत्र नालीके-तस्मिन् कमले । तत्र कुत्रेत्याह-यत्रोत । यत्र-यस्मिन् नालीके भ्रामरी-भ्रमैरसंबन्धिनी आली-श्रेणिः गन्धाट्यधूलीकणान् नित्यं-अनवरतं यथा स्यात् तथा अदधत्-पपौ । 'धेट पाने' धातुः । 'अदधत्' इति क्रियापदम् । का की। भ्रामरी आली। कानू कर्मतापन्नान् ?'गन्धाढ्यधूलीकणान' गन्धेन आट्या-व्याप्ता ये धुलीकणा:पुष्परजांसि तान् |धूलीत्य्त्र् 'कृदिकारादक्तेरीप् [वा वक्तव्यः] ' (sA0sU0400) इत्य्नेने। किंविशिष्ट नालीके?| 'शीतांशविषि' शीतांशुः-चन्द्रः तद्वत् विद-कान्तिःयस्य तत् तस्मिन्, चन्द्रवदुज्ज्वले इति निस्स्क्र्स्स्ः। किंविशिक्षा भ्रामरी आली! / केस्र्लाल्सा। केसरं-किअल्कं तत्र लालसा-लम्पटा । "किंजल्कः केसरोऽस्त्रियाम ,, इत्यमरः । पुनः किविशिष्टा ? / समुदिता-मिलिता । पुनः किंविशिष्टा ? / इभासिता इभः-करी त्द्व्त्-असिता। "कृष्णः स्यादसितः शितिः' इत्यभिधानचिन्तामणिः (kA0 6, zlo0 33) / यदा तु इभे-गजे आसिता-विश्रब्धा इत्यर्थः तदा पूर्व इति शेषः । किंविशिष्टी क्रमौ ? / 'अब्जकान्ती' अज-कमलं तद्वत् कान्तिः- श्रीः ययोः तौ ॥ 4 ॥ इति चतुर्थवृत्तार्थः । शार्दूलविक्रीडितं छन्दः । 'आदित्यैर्यदि मः सजौ सततगा शार्दूलविक्रीडितम्' इति च तल्लक्षणम् । ppaO7 नबरज् Page #215 -------------------------------------------------------------------------- ________________ 2 श्रीअजितजिनस्तुतयः अथ अजितनाथ-प्रणाम: तमजितमभिनौमि यो विराजद वनघनमेरुपरागमस्तकान्तम् । निजजननमहोत्सवेऽधितष्ठावनधनमेरुपरागमस्तकान्तम् ॥ 1 ॥ -पुष्पिताया ja0 वि-तमजितमिति । अहं तं अजितं-द्वितीयं तीर्थकरं अभिनौमि-अभिटुवे इति क्रियाकारकयोगः । अत्र 'अभिनौमि' इति क्रियापदम् । कः कर्ता ? 'अहम्' / कं कर्मतापन्नम् ? ' अजितम् । / यत्तदोः परस्परसापेक्षत्वात् तं कम् ? य: अजितजिनः निजजनममहोत्सवे-स्वकीयजन्ममहामहे विराजद्वनघनमेरुपरागमस्तकान्तं-विराजन्ति-शोभनानि यानि वनानि तैनो-निरन्तरो यो मेरुलक्षणः परागः-प्रधानपर्वतः तस्य मस्तकान्तं-शिखराग्रं, यद्वा विराजदूना:-शोभमानाम्भसो घना-मेघा यस्मिन् तादृशो यो मेरुपरागस्तस्य मस्तकान्तं अधितष्ठौ-अधिष्ठितवान्, आश्रितवानित्यर्थः । अत्र 'अधितष्ठौ । इति क्रियापदम् । कः कर्ता ? 'yA' |kN कर्मतापन्नम् ? 'विराजद्वनघनमेरुपरागमस्तकान्तम् । / कस्मिन् ? 'निजजननमहोत्सवे । विराज. कथंभूतम् ? ' अनघनमेरुपरागम् । अनघः-अनवद्यः नमेरुणां-देवक्षविशेषाणां परागः-रेणुर्यत्र स तथा तम् । पुनः कथंभूतम् ? ' अस्तकान्तम् । अस्त:-अस्तगिरिः-मन्दरः तद्वत कान्तं-कमनीयम् । बद्दा अस्ता-उज्झिताः कान्ताः-त्रियो येनेति अजित स्वामिन एवेदं विशेषणम् ॥ अथ समासः-विराजस्ति च तानि वनानि च विराज0 'कर्मधारयः । विराजनैनो विराज. तत्पुरुषः' / परश्वासौ अगश्च परागः क्र्म्धार्य्ः॥ मेरुश्वासौ परागश्च मेरु. 'कर्मधारयः' / विराजद्वनघनश्वासौ मेरुपरागश्च विराज. कर्मधारयः । / विराजनघनमरुपरागस्य मस्तकं विराज. त्त्पुरुस्स्ः। / विराजद्वनघनमेरुपरागमस्तकस्यान्तो विराज0 'तत्पुरुषः' / तंविराज0 / यद्वा विराजद् वनं येषु ते विराजद्वनाः 'बहुव्रीहिः |विराज्द्व्नाः घना यस्मिन् स विराजः 'बहुव्रीहिः । शेषं मेदिकं पूर्ववत् समस्यते । महावासावुत्सवश्च महोत्सवः 'कर्मधारयः । जननस्य महोत्सवो जनन तत्पुरुषः । तस्मिन् Page #216 -------------------------------------------------------------------------- ________________ मिस्तुतः ] वैइशतिका जनम0 / नमेरूणां पराणो ममेरुप0 ' तत्पुरुषः ' / न विद्यतेऽधं यस्मिन् सोऽनघः 'बहुव्रीहिः । अनघो नमेरुपरागो यस्मिन् सोऽनघमेरुपरागः 'बहुव्रीहि: ' / तमनघमेरु0 / अस्तवत् कान्तोऽस्तकान्तः ' तत्पुरुषः ' / तमस्तकान्तम् । जिनविशेषणपक्षे तु अस्ताः कान्ता येन सोस्स्तकान्तः 'बहुव्रीहिः ' / समस्तकान्तम् ॥ इति काव्यार्थः ॥ 1 ॥ t si0 vR0-तमजितमभिनौमीति । अहं तं अजितं - अजितनाथं अभिनौमि - अभिष्टुवे इत्यर्थः । अभिपूर्वक 'णु स्तुतौ' धातोर्वर्तमाने कर्तरि परस्मैपदे उत्तमपुरुषैकवचनं मिप्, 'अप् कर्तरि' (sA0 sU0 191 ), ' अदादेर्लुक् ' ( sA0 sU0 880 ), ' खोरौ ' ( sA0 sU0 191 ) इत्युकारस्य औकारः । तथा च अभिनौमि इति निष्पन्नम् । अत्र ' अभिनौमि ' इति क्रियापदम् । कः कर्ता ! | अहम् । कं कर्मतापनस् ? | अजितम् । परीषहादिभिर्न जिव इत्यजितः तम् । यत्तदोः परस्परं सापेक्षस्वात् तं कम् । योऽजितजिनो निजजननमहोत्सवे - स्वकीय जन्म महामहे विराजद्वनवनमेरुपरागमस्तकान्तं अघितष्ठौ-अधिष्ठितवान्-आश्रितवान् इत्यर्थः । अधिपूर्वकस्य ' ष्ठा गतिनिवृत्तौ ' इति धातोः परोक्षायां कर्तरि परस्मैपदे प्रथमपुरुषैकवचने णप् । 'आदेः ष्ण: स्नः' (sA0sU0748) इति षकारस्य सकारः । निमित्ताभावे नैमित्तिकस्याप्यभावः' इति ठकारस्य थकारः । 'द्विश्व' (sA0sU0 710 ) इति द्वित्म् स्था स्था णम् इति स्थिते न 'शसात् खपाः' (sA0sU0 741) इत्यनेन सकारस्य लोपः । 'हस्वः' (sA0sU0713) इति पूर्वस्य -हस्वत्वम्, 'झपानां जबचपाः' (sA0sU0 714) ' इति थकारस्य तकारः । 'आतो णप् डौ' (sA0sU0 804 ) इति णप: डओं डित्वाच्च टिलोपः । 'अडभ्यासव्यवायेऽपि (kA0 vA0 1699 ) इति स्क्म् । इति प्रक्रियासूत्रेण तिष्ठौ इति सिद्धम् । सारस्वते तु अधितस्थौ इत्येष भवति इति । क्वं तु 'प्रादेश्व सथा तौ सुनमाम्' (sA0 sU0 750 ) इत्थमेनानागमः । द्वित्वव्यवधानेऽपि धातोः सस्य षत्वे ' ष्टुभिः टुः' (sA0 sU0 79 ) इति टत्वे च सारस्वतेऽध्यधितञ्चाविति भवति । ' लोकाच्छेषस्य सिद्धिः ' (sA0 sU0 1494 ) इत्युक्तेः इति ब्रूमः । अत एव रघों अपि षष्ठे सगे अधितष्ठावित्यत्र संजीविनीकारोऽपि 'अडभ्यासव्यवायेऽपि षत्वम् ' इत्येवालीलिखत् । अत्र ' अधितष्ठौ ' इति क्रियापदम् । कः कर्ता ! / अजितः । कं क्र्म्साथ्!|' विराजद्वनवनमेरूपराम मलकान्तम् ' बिराजन्ति- शोभनानि यामि बनानि तैर्घनो - निविडो यो मेरुलक्षणः परागः परः - प्रकृष्टः स वासौ अगः - पर्वतः तस्य मस्तकान्तं - शिखराग्रम् । यद्वा विरामद्वनाः - शोभमानाम्भसः, " वनं कानननीरयोः " इति विश्वः स्यात् षण्डं काननं वनं " इति हैम: ( kA0 4, zlo0 176 ) बना:- मेवाः यस्मिन् । शेषं पूर्ववत् । कस्मिन् । ' निजजननमहोत्सवे ' महांश्चासावुत्सवश्च महोत्सवः, निजजननस्य महोत्सवो निजजननमहोत्सवः तस्मिन् निजजननमहोत्सवे । कीदृशम् ? / 'अनघनमेरुपरागम् ' अनत्राः - पवित्रा ये नमेखो-देववृक्षाः तेषां परामः - पुष्परे जुर्यत्र स तथा तम् । "नमेरुः सुरपुन्नागे" इति विश्वः । पुनः कथंभूतम् ? / 'अस्तकान्तं' अस्तः-अस्तगिरिः-मन्दरः तद्वत् कान्तं-कमनीयम् । " अस्तस्तु चरमः क्ष्माभृत्" इत्यमरः ( 0 117 ) / 66 1 निर्णयसागरमुद्रितपुस्तके (sa06. lo073) सजीविनिवृत्तौ 'स्थादिष्वभ्यासेन चाभ्यासस्य (पा.8।3।64) इत्यभ्यासेन 21 Page #217 -------------------------------------------------------------------------- ________________ स्वतिचतुर्विशतिका [2 श्रीअजिताथवा अस्ता-उज्झिताः कान्ताः-स्त्रियो येन इत्यजितनिनस्यैवेदं विशेषणम् । पुनः कीदृशम् ! / तम् । तच्छब्दस्य 'त्यदादेष्ट रः स्यादौ' (sA0sU0 175) इति टेरात्वे 'अम्शसोरस्य' (sA0 sa0 121 ) इत्यकारलोपे च अमो रूपम् ॥ 1 ॥ sau0 vi0-तमजितमिति । यः वृषेण-धर्मेण-आत्मस्वरूपेण भाति स कर्मभिरजितो भवति । अनेन संबन्धेन आयातस्य अजितदेवस्य स्तुतिः प्रारभ्यते । तमजितमिति । अहं तं अजितं-अजितामिधानं तीर्थकरं [अभिनौमि] / 'अभिनौमि' इति क्रियापदम् । कः कर्ता ? / 'अहम्' मल्लक्षणः । अभि-त्रिकरणशुद्धचा स्त्वीमि। ककमेतापनम् । / जितम् । किविशिष्टं जितम् । taM'prasiddham / तं कम् । यो भगवाम् निजं-स्वकीयं यत् जननं-जन्म तस्य महोत्सवः तस्मिन् निजजननमहोत्सवे विराजन्तिशोभमानानि यानि वनानि भद्रशाल-सौमनस-नन्दन-पाण्डुकप्रभृतीनि तैः घनः निचितः एतादृशो यो मेरुः परः-प्रकृष्टा यः अग:-पवतः तस्य मस्तकं -शिखरं तस्य अन्त:-अग्रभाग: शिखरा अधितष्ठौ इत्य्न्व्य्ः। 'अधितष्ठौ' इति क्रियापदम् । कः कर्ता ? / 'यः' भगवान । 'अधितष्ठौ' adhisstthitvaan| ke kmtaapnnm|viraajdvnghnmerupraagmstkaantm / kasmin ! निजजननमहोत्सवेऽस्वकीयजन्मक्षणे । किंविशिष्टं विराजमस्तकान्तम् ? / अनघा-निरवधा-निष्पापा कमेरक:-कल्पतरवः शालवृक्षा वा तेषा परागो-मकरन्दो यस्मिन सः अनघनमेरुपरागः, तं अनघनमेरुपरागम । किंविशिष्ट अजितम् ? / अस्ताउज्झिताः त्यक्ताः कान्ताः-सियो येन सः अस्तकान्तः, त 'अस्तकान्तं', पक्षे विराजदूना:-शोभमानाम्भसा घनाः-मेघा यत्र एतादृशो मेरुः तस्य शिखरं इति छायार्थः । इति पदार्थः । अथ समासः-न जितः अजितः, तं अजितम् । गर्भस्थे भगवति राज्ञा अक्षक्रीडायां मातुः अजितत्वात् अजित इति नामाज्ञि। विराजन्तिच तानि वनानि विराजद्वनानि, विराजद्वनैःघनः विराजनघनः, विराजद्वनघनश्चासौ मेरुश्च विराजद्वनघनमेरुः, विराजद्वनघनमेरुश्चासौ परागश्च विराजद्वनघनमेरुपरागः, विरा0परागस्य मस्तक विरा0परागमस्तकं, विराज0मस्तकस्य अन्तः विरामस्तकान्तः, तं विरा0 मस्तकान्तम । निजस्य जननं निजजननम्, महांश्चासौ उत्सवश्च महोत्सवः, निजजननस्य महोत्सवो निजजननमहोत्सवः, तस्मिन् निजजननमहोत्सवे । अनघाश्च ते नमेरवश्च अनघनमेरवः, अनघनमेरूणां परागो यस्मिन् सः अनघनमेरुपरागः,तं अनघनमेरुपरागम् । अस्ता कान्ता येन सः अस्तकान्तः, तं अस्तकान्तं अथवा अस्तं-स्वर्ण तद्वव कान्तो-रम्यः तं अस्तकान्तम् । "अस्तं स्वर्णसुमाम्मसः" इत्यनेकार्थः । 'अस्तं सुवर्णे वनोपान्ते' इति व्याद्दिः। अनोपजातो मत्तमयूर पुष्पितामा?) च्छन्दसा प्रथमवृत्तार्थः ॥ द्वितीयान्त्यपदयोः यमकालङ्कारः ॥ 11 ॥ de0 vyA0-तमजितमिति । तं अजितं-अजितनाथं अहं नौमि-स्तवीमि इत्यन्वयः । 'णु स्तुतौ' धातुः। अभिनोमीति क्रियापदम् । कः क्र्ता। अहम् । के कर्मतापन्नम् । आजितम् । यत्तदोमित्याभिसम्बन्धात यः अजितः निजजननमहोत्सवे विराजद्वनघनमेरुपरागमस्तकान्तं अधितष्ठी-स्थितवान् । 'ष्ठागतिनिवृत्ती' धात अधितष्ठौति क्रियाप्द्म्। काकर्ता । अजित्ः। कं क्र्म्ताप्न्न्म्॥ विराजनघनमेरुपरागमस्तकालमा विराजन्ति च तानि वनानि चेति क्र्म्धार्य्ः'|त्ःघ्नो-निबिद्द्ः, यद्वा विराजन्त:-शोभमाना बनघनाः-सजला मेघा यत्र, सचासो मेरुपरागः-मेरुनामा प्रकृष्टपर्वतःतस्य मस्तकान्त-शिखराग्रप्रदेशम् । कार 'निजजननमहोत्सवे ऽनिजजननस्य-स्वकीयप्रसूतेः महान्-प्रकृष्टो यः उत्सवः-क्षणः तस्मिन् । किंविशिष्टं विराजनघनमेरुपरागमस्तकान्तम् । 'अनघनमेरुपरागम् । अनघाः-पवित्रा ये नमेरवो-देववक्षास्तेषां परागःपुष्परेणुः यत्र स तम् । पुनः किंविशिष्टम् । / 'अस्तकान्तम् । अस्तगिरिवत् कान्तं-कमनीयम्, अस्ता-त्यका कान्ता-ललना येनेति जिनविशेषणं वा ॥ इति प्रथमवृत्तार्थः ॥ 1 ॥ Page #218 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका जिनकदम्बकामिनुतिः स्तुत जिननिवहं तमर्तितप्ता ध्वनदसुरामरवेण वस्तुवन्ति । यममरपतयः प्रगाय पार्श्वध्वनदसुरामरवेणवः स्तुवन्ति ॥ 2 ॥ -पुष्पि. ja0vi0-स्तुत जिननिवहमिति । भो भव्याः! यूयं तं जिननिव-जिनसमूह स्तुतस्तवनविषयीकुरुतेति क्रियाकारकघटना । अत्र 'स्तुत' इति क्रियापदम् । के कर्तारः ? 'यूयम्' / के कर्मतापन्नम् ? 'जिननिवहम्' / यत्तदोः परस्परं सापेक्षत्वात् तं कम् ? यं अमरपतयः-इन्द्राः स्तुवन्ति-स्तुतिविषयीकुर्वन्ति । अत्र * स्तुवन्ति । इति क्रियापदम् । के कर्तारः ? 'अमरपतयः ॥kN कर्मतापन्नम् ? 'यम् । / कथंभूता अमरपतयः ? 'पार्श्वध्वनदसुरामरवेणवः पार्थेषु-पर्यन्तेषु ध्वनन्तः-शब्दायमानाः असुराणां अमराणां च वेणवो-वंशा येषां ते तथोक्ताः । अमरपतीनां पार्थेषु स्थिता असुरा अमराश्च वंशान वादयन्तीत्यर्थः । किं कृत्वा? स्तुवन्ति ? 'प्रगाय ' प्रकर्षण गीत्वा । कानि ? 'वस्तुवन्ति' छन्दोविशेषान् । केन कृत्वा ? अर्तितप्ताध्वनदसुरामरवेण व: अर्तिः-पीडा तया तप्ताः-तापव्याकुलीभूताः पान्थादयस्तेषामध्वनदो-मार्गदतुल्यः शैत्याधायकत्वात् एतादृशो यः सुरामरवः-सुष्ठ रमणीयो धनिस्तेन । इदं हि पदम् करणभूतं स्तुत प्रगायेत्युभयोः क्रिययोर्मध्ये यत्र योज्यते तत्र युक्तिमत् ॥ अथ समास:--जिनानां निवहो जिननिवहः 'तत्पुरुषः । तं जिन0 / अयो तप्ताः अर्तितप्ताः ' तत्पुरुषः । अध्वनो नदः अध्वनदः ' तत्पुरुषः । / अर्तितप्तानामध्वनदः अर्तितप्ता0 'तत्पुरुषः । सुष्ठ रामः सुरामः ' तत्पुरुषः' / सुरामश्चासौ रवश्च सुरामरवः 'क्र्म्धार्य्ः॥ अर्तितताध्वनदश्चासौ सुरामरवश्च अर्ति0 'कर्मधारयः । तेन अति । अमराणां पतयः अमरपतयः 'तत्पुरुषः' / असुराश्च अमराश्व असुरामराः 'इतरेतरद्वन्द्वः । असुरामराणां वेणव: असुरा* 'तत्पुरुषः' / ध्वनन्तश्च तेऽसुरामरवेणवश्व ध्वनदसुरामरवेणवः 'कर्मधारयः । पार्षे ध्वनदसुरामरवेणवो येषां ते पार्श्वध्व0 'भुव्रीहिः। ॥ इति काव्याः ॥ 2 ॥ सि. vR0-स्तुत जिननिवहमिति । मो भव्याः ! यूयं तं जिननिवहं-जिनसमूहं स्तुत-स्तुतिविषयी कुरुतेत्यर्थः । 'ष्टुञ् स्तुतौ' इति धातोः 'आशीः प्रेरणयोः (sA0sa0103)' कर्तरि परस्मैपदे मध्यम Page #219 -------------------------------------------------------------------------- ________________ 24 स्तुतिचतुर्विशतिका [2 श्रीअजित पुरुषबहुवचनं त । ष्टुञ् अग्रे अप् 'अदादेर्लुक' (sA0sU0880) / 'आदेः ष्णः स्नः' (sA0sU0748) इति षकारस्य स्कार्ः। ' निमित्ताभावे नैमित्तिकस्याप्यमावः ' इति टकारस्य तकारः । तथा च ' स्तुत ' इति सिद्धम् । अत्र 'स्तुत' इति क्रियापदम् । के कर्तारः ! / यूयम् । कं कर्मतापन्नम् ! / जिननिवहम् । जिनानां निवहः-समूहो जिननिवहः, तं जिननिवहम् । " समूहो निवहव्यूह-सन्दोहावसरवनाः" इत्यमरः ( zlo0 1065 ) / यत्तदोः परस्परं सापेक्षत्वात् तं कम् ! / यं जिननिवहं अमरपतयः-इन्द्राः स्तुवन्ति. स्तुतिविषयीकुर्वन्ति । 'टुञ् स्तुती ' अग्रे वर्तमाने अन्ति । ' आदे: ष्णः स्न: ' ( sA0 sU0 748 ) इति षकारस्य सकारः, ततः अप् ' अदादे k' (sA0 sU0 880) 'नु धातोः' इत्युत् ' स्वरहीनम् ' (sA0 sU0 36) / तथा च ' स्तुवन्ति' इति सिद्धम् । अत्र ' स्तुवन्ति । इति क्रियापदम् । के कर्तारः ! / ' अमरपतयः' अमरा-देवाः तेषां पतयः-स्वामिनः अमरपतयः । के कर्मतापन्नम् ! / यम् । कथंभूता अमरपतयः । 'पार्श्वध्वनदसुरामरवेणवः पार्थेषु-पर्यन्तेषु ध्वनन्तः-शब्दायमानाः असुरामराणां, असुराश्च अमराश्चेति । द्वन्द्वः, ' तेषां वेणवो-वंशाः येषां ते तथोक्ताः, अमरपतीनां पार्थेषु स्थिताः असुरा अमराश्च वंशान् वादयन्तीत्यर्थः । " वेणुवंशे नृपान्तरे " इति विश्वः । किं कृत्वा स्तुवन्ति ? / प्रगाय-प्रकर्षेण गात्वा । कानि ? / वस्तुवन्ति-छन्दोविशेषाणि । केन कृत्वा ? / 'अर्तितप्ताध्वनदसुरामरवेण' अतिः-पीडा तया तप्ताः-तापव्याकुल भूताः पान्थादयः तेषां अध्वनदो-मार्गहृदतुल्यः शैत्याधायकत्वात् एतादृशो यः सुरामरवः-सुष्ठ रामो-मनोज्ञः स्वः-ध्वनिः तेन । " रामः पशविशेषे स्यात् , जामदग्न्ये हलायुधे । राघवे चासितश्वेत-मनोज्ञेषु च वाच्यवत् ॥ " इति विश्वः । इदं हि पदं करणभूतं स्तुत प्रगायेत्युभयोः क्रिययोर्मध्ये यत्र योज्यते तत्र यक्तिमत्, अथषा अर्तितप्ताः इति संबोधनम् हे अर्तितप्ताः ! स्तुत इति संबन्धः । ध्वनन्-नानार्थान् ध्वनितान् कुर्वन् असून-प्राणान् रामयति असुरामः तादृशो यो रवः स ध्वनदसुरामरवः तेन वस्तुवन्ति अर्थवन्ति प्रगाय इति व्याख्येयम् ॥ 2 ॥ sau0 vR0-स्तुत इति । यूयं तं जिननिवहं स्तुत इत्यन्वयः । 'स्तुत' इति क्रियापदम् । के कर्तारः ? / यूयम् । 'स्तुत' प्रणुत । कं कर्मतापन्नम् ? / 'जिननिवहं' तीर्थकरवृन्दम् । किं कृत्वा ? / 'प्रगाय ' प्रकर्षेण गात्वा । कानि कर्मतापन्नानि ? / वस्तु-छन्दोविशेषः तद्वन्ति गीतानि 'वस्तुवन्ति । केन्?| अतितप्ता अआ-पीडया तप्ता-बाधिता ये प्राणिनः तेषां सुखदायकत्वात अध्यमद इव-मार्गह्रद इव सुष्टु-शोभनः रामः-रमणीयः रवः-शब्दः तेन 'अर्तितप्ताध्वनदसुरामरवेण' / किंविशिष्टं जिननिवहम् ? / 'तं ' प्रसिद्धम् । तं कम् ? / अमरपतयः-सुरेन्द्रा यं जिननिवहं स्तुवन्ति इत्य्न्व्य्ः। 'स्तुवन्ति' इति क्रियापदम् । के कर्तारः । अमरपतयः । 'स्तुवन्ति ' वन्दन्ते । के कर्मतापनम् ? / 'यं जिन्निव्ह्म्|' किंविशिष्टा अमरपतयः । पार्श्व-समीपे ध्वनन्तः-शब्दायमानाः असुराभुवनपत्यादयः अमरा:-वैमानिकादयः तेषां वेणवो-वंशाः येषां ते 'पार्श्वध्वनदसुरामरवेणवः' तथा 'व्यत्यये लुग् वा' (si.a.1, पा.3 सू.56) इति सूत्रेण रेफस्य लुक् विसर्गलोपः, इति प्दार्थ्ः। Page #220 -------------------------------------------------------------------------- ________________ जिनतयः] स्ततिचतुर्विशतिका अथ समास:-जिवानां निवहः जिननिवहः, तं जिननिवहम् । अर्त्या तप्ताः अर्तितप्ताः, अध्वनि नदः अध्वनदार, अर्तितप्तानां अध्वनदः अर्तितताध्वनदः, रमते असौ रामः, सुशोभनो रामः सुरामः, अतितप्ताध्वनदवत् सुरामः अर्तितप्ताध्वनदसुरामः, अर्तितप्ताध्वनदसुरामश्चासौ रवश्च अर्तितप्तावनदसुरामरवः, तेन अर्तितप्ताध्यमदसुरामरवेण । वस्तूनि विद्यन्ते येषु सानि वस्तुवन्ति । अमराणां पतयः अमरपतयः । गीयते इति गाय', प्रकर्षेण गीयते इति प्रगायः । असुराश्च अमराश्च असुरामराः, असुरामराणा बेणकः असुरामरवेणवः, पार्श्वे ध्वनन्तः पार्श्वध्वनन्तः, पार्श्वध्वनन्तः असुरामरवेणवो येषां ते पार्चध्वनदसुरामरवेणवः ॥ इति द्वितीय्वृत्तार्थ्ः॥2॥ de0 byA0-स्तुत जिननिवहमिति । तं जिननिवहं-तीर्थंकरसमूहं यूयं स्तुत्-स्तुतिगोच्रीकुरुतेत्य्न्व्य्ः। 'ष्टुञ् स्तुतौ' धातुः । 'स्तुत' इति क्रियापदम् । लोट् परस्मैपदमध्यमपुरुषबहवचनान्तम् । के कर्तारः? / यूयम् । कं कर्मतापन्नम् ॥'जिन्निव्ह्ण् जिनानां निवहं जिननिवहम् इति स्मास्ः। यत्तदोर्नित्याभिसम्बन्धात् यं जिननिवहं अमरपतयः-सुरेन्द्राः स्तुवन्ति-स्तुतिविषयीकुर्वन्ति इस्य्न्व्य्ः। 'स्तुवन्ति' इति क्रियापदम् । के ! 'अमरपतयः' अमराणां पतयः अमरपतयः iti vigrhH। कं कर्मनापन्नम् ? / जिननिवहम् । किं कृत्वा । प्रगाय-प्रकर्षेण गात्वा । प्रशब्दनात्र भक्तिश्रद्धातिशयलक्षणः प्रकर्षों द्योत्यते । कानि । वस्तुवन्ति-छन्दोविशेषणानि । केन? / 'अर्तितप्ताध्वनदसुरामरवेण' अआ-पीड्या तप्तानां-ज्वलितानां शैत्याधायकत्वेन अध्वनर इव यःसुप्तरां रमणीयो रवो-वनिविशेषः तेन, अथवा अर्तितप्ता इति सम्बोधनम् हे अर्तित्प्ताः!| स्तुत इति स्म्ब्य्ः। ध्यान-नानार्थान् भवनितान् कुर्वन, असून्-प्राणान् रमयति इति असुरामः, तादृशो यो रवः स ध्वनदसुरामरवः, तेन वस्तुबन्ति-अर्थवन्ति प्रगाय इति व्याख्ययम् । किविशिष्टा अमरपतयः? / 'पार्श्वध्वनदसुरामरवेणवः' असुराश्च अमराश्चेति पूर्व 'द्वन्द्वः । ततः पाश्चे-समीपे ध्वनन्तो-बायमाना असरामराणां वेणवो-वंशा येषां ते तथा । / इति द्वितीयवृत्तार्थः ॥ 2 ॥ जिनमतविचारः प्रवितर वसतिं त्रिलोकबन्धो ! गमनययोगततान्तिमे पदे हे । जिनमत ! विततापवर्गवीथीगमनययो ! गततान्ति मेऽपदेहे ॥ 3 ॥ --पुष्पि0 ja0vi0वितरेति । हे जिनमत !-तीर्थकरागम ! स्वं मे-मम अन्तिमे पदेचतुर्दशरज्जुप्रमाणस्य लोकस्यान्त्ये स्थाने मोक्ष इत्यर्थः, अपदेहे -अपगतशरीरे सत्र प्राप्तानां सिद्धामा देहपञ्चकस्यापगमेनोपचारात् तत्पदमप्यपदेहमेवोच्यते, तत्र वसति-वासं गततान्ति-अपगतग्लानि यथा स्यात् तथा, क्रियाविशेषणमेतत्, प्रवितर-प्रकर्पण देहीति क्रियाकार्कान्व्य्ः। अत्र 'प्रवितर ' इति क्रियापदम् । किं कर्तृ ? ' त्वम् । / कां कर्मतापन्नाम् ? ' वसतिम् । कस्मिन् ? 'पदे । / कथंभूते ? ' अन्तिमे । / पुनः कथंभूते ? ' अपदहे' / कस्य ? 'मे'| 1 प्रकर्षेण गात्वा इति प्रगाय इति प्रतिभाति Page #221 -------------------------------------------------------------------------- ________________ 26 स्तुतियतविंशतिका [2 श्रीअजितकथम् ? ' गततान्ति । अपराणि सर्वाणि जिनमतस्य सम्बोधनानि । तेषां व्याख्या यया- 'हे त्रिलोकबन्धो' ! त्रयो लोकाः स्वर्ग-मर्त्य-पाताललक्षणास्तेषां बन्धुरिव बन्धुः, त्राणैकचिन्तापरत्वात् । तस्य सम्बोधनं हे त्रिलो0 / हे 'गमनययोगतत' ! गमाः-सदृशपाठः नया:-नैगमसंग्रहादयस्तैओगः-सम्बन्धस्तेन ततं-विस्तीर्ण-विशालं, तत्सम्बो. हे गमः |हे 'विततापवगंवाधिगमनययो' ! वितता-विस्तृता याऽपवर्गवीथी-मोक्षपदवी तत्र गमनं-यानं तत्र ययुः-तुरङ्गमः तत्र सुखेन प्रापकत्वात, तत्सम्बो0 हे वित0 / अत्र गततान्तीति यत् क्रियाविशेपणत्वेनाभिहितं तत् जिनमतस्य सम्बोधनं विशेषणं वाऽपि युज्यत एव । तथा द्वितीयपदस्या, न्तर्वर्ती इशब्दस्त्वाभिमुख्याभिव्यक्तये सर्वेषां सम्बोधनानामादौ योज्यते ॥ अथ समासः-त्रयश्च ते लोकाश्च त्रिलोकाः 'कर्मधारयः' / त्रिलोकानां बन्धुत्रिलोकबन्धुः 'तत्पुरुषः । तत्सम्बो0 हे त्रिलो0 / गमाश्च नयाश्च गमनयाः 'इतरेतरद्वन्द्वः । / गमनयानां योगो गमन0 ' तत्पुरुषः । गमनययोगेन ततं गमन0 'तत्पुरुषः' / तत्सम्बो. हे गमन । जिनानां मतं जिनमतम् ' तत्पुरुषः । तत्सम्बो. हे जिन0 / अपवर्गस्य वीथी अपवर्गवी. तत्पुरुषः । वितता चासावपवर्गवीथी च वितता. 'कर्मधारयः । विततापवर्गवीथ्यां गमनं विततापव0 'त्त्पुरुस्स्ः। विततापवर्गवीथीगमने ययुः विततापव0 ' तत्पुरुषः । तत्सम्बो0 हे विततापव0 / गता तान्तिर्यस्मात् तत् गततान्ति ' बहुव्रीहिः । / अपगतो देहो यस्मात् तत् अपदेहम् ' बहुव्रीहिः । / तस्मिन्नपदेहे । / इति काव्यार्थः ॥ 3 ॥ si0 40-प्रवितरेति । हे जिनमत !-तीर्थकरागम ! त्वं मे--मम अन्तिमे पदे-चतुर्दशरज्जुप्रमाणस्य लोकस्यान्ते स्थाने-मोक्षे इत्यर्थः, गततान्ति-अपगतग्लानि यथा स्यात् तथा वसति-वासं प्रवितरप्रकर्षणार्पयेत्यर्थः । प्रपूर्वक ' तु प्लवनतरणयोः' इति धातोः 'आशी:प्रेरणयोः ( sA0 sU0703),कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम् । त अग्रे हि: 'अप' 'गुणः' (sA0 sU0 691-692 ), 'अतः' (sA0 sU0 705) इति हेर्लुक्, स्वरहीनम् 0 ' (sA0 sU0 36) / तथाच प्रवितर इति क्रिया निष्पन्ना । अत्र 'प्रवितर' इति क्रियापदम् । कः कर्ता । त्वम् । कां कर्मतापन्नाम् ? / वसतिम् । " वसतिः स्थानवेश्मनोः " ( वसती रात्रिवेश्मनोः !) इत्यमरः ( zlo0 2468) / कस्मिन् ! / पदे-स्थाने । " पदं व्यवसितत्राणस्थानलक्ष्मांघ्रिवस्तुषु" इत्यमरः ( zlo0 2521) / कस्य ! / मे-मम । कथम् ? / गततान्ति । कीदृशे पदे ? / ' अपदेहे ' अपगतो देहः-कायो यस्मिन् स तथा तस्मिन् इति -- बहुव्रीहिः । / देहस्यापि दुःखान्तर्भूतत्वेन मोक्षे तदभावादिति भावः । " नित्यानन्दसुखाभिव्यक्तिः" इति श्रुतेः । अपराणि सर्वाणि जिनमतस्य सम्बोधनानि । तेषां व्याख्या त्वेवम्-' हे त्रिलोकबन्धो'! त्रयश्च ते लोकाश्च-स्वर्गमृत्यु(मर्त्य ! ) पाताललक्षणाः तेषां बन्धुरिव बन्धुत्रिलोकबन्धुः, तस्य सम्बो. हे त्रिलोकबन्धो ! / हे ' गमनययोगतत! गमाः-सदृशपाठाः, नया-नैगमसंग्रहादयः, गमाश्च नयाश्च गम Page #222 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका र नयाः 'इतरेतरद्वन्द्वः', तेषां योगः-सम्बन्धः, तेन ततं-विस्तीर्णं, तस्य सम्बोधनं he gmnyyogtt!| " गमः सदृशपाठे स्याद् , गमस्तु गमने स्मृतः" इति नानार्थ्ः। हे ' विततापवर्गवीथीगमनययो' वितता-विस्तृता या अपवर्गवीथी अपवर्गस्य-मोक्षस्य वीथी-वर्त्म तत्र गमनं-यानं तत्र ययुरिव ययुः-अश्वः, तस्य saM0 हे विततापवर्ग । " ययुरश्वोऽश्वमेधीयः" इति हैमः ( kA0 4, zlo0 309) / यथा ययुना स्वस्वामी समीहितं पदं नीयते तथा जिनागमेनापि स श्रद्धाध्ययनाध्यापनश्रवणासक्तो जनो मोक्ष प्राप्यत इति भावः । " वीथी वर्मनि पंक्तौ च, गृहाङ्गे नाट्यरूपके " इति हैमा. नेकार्थः ॥ 3 ॥ sau0 वृक्ष-प्रवितरति । 'हे त्रिलोकवन्धो ':-हे जगभ्रातः ! / गमा:-सदृशपाठा:-सिद्धान्तालापकाःनया नैगमादयः तेषां योगाः-सम्बन्धाः तैः तत-विस्तार्ण हैगमनययोगतत ! है jinmt''jinprvcn!| विततो-विस्तीर्णः अपवर्गो-मोक्षः तस्य वीथी-मार्गः तत्र गमनं-प्रापणं तत्र ययुरिव ययुः-अश्वमेधीयः-तुरगः शीघ्रतापकत्वात् हे विततापवर्गवीथीगमनययो । गततान्ति-गतकम यथा स्यात् तथा मेमद्य त्वं अन्तिमे पदे-मोक्षे लोकाग्रे वसति-वासं प्रवितरेति अन्वयः । 'प्रवितर' इति क्रियापदम् । कः कर्ता ? / त्वम् । 'प्रवितर' प्रकर्षेण दद । कां कर्मतापन्नाम् ? / 'वसतिं' स्थानम् । कस्मिन् । 'अन्तिमे पदे ' मोक्षस्थाने । कस्मै ? / 'मे' मह्यम् । कथंभूते अन्तिमे पदे !! 'अपदेहे ' गतशरीर ॥ इति प्दार्थ्ः॥ अथ समासः-त्रयाणां लोकानां समाहारस्त्रिलोकं, त्रिलोकस्य बन्धुः त्रिलोकबन्धुः, तस्य saM0 हे त्रिलोकबन्धो ! / गमाश्च नयाश्च गमनयाः, गमनयानां योगाः गमनययोगाः, गमनययोगैः ततं गमनययोगततं, तस्य saM0 हे गमनययोगतत ! / अन्ते भवः अन्तिमः, तस्मिन् अन्तिमे। जिनानां मतं जिनमतं, तस्य saM0 हे जिनमत ! / अपवर्गस्य वीथी अपवर्गवीथी, वितता चासो अपवर्गवीथी च विततापवर्गवीथी, विततापवर्गवीथ्यां गमनं विततापवर्गवीथीगमनं, विततापवर्गवीर्थागमने ययुरिव ययुः विततापर्गवीथीगमनययुः, तस्य saM0 हे विततापवर्गवीथीगमनययो ! / गता तान्तिर्यस्मात् तत् गततान्ति यथा स्यात् त्था। अपगता देहाः कार्मणादयो यस्मिन् तत् अपदेह, तस्मिन् अपदेहे । "ययुरश्वोऽश्व मेधीयः" इति हैमः ( kA04, zlo0 301 ) // इति तृतीयवृत्तार्थः ॥ 3 ॥ de0 vyA0--प्रवितरेति । हे जिनमत ! त्वं मे-मम अन्तिमे-सर्वोत्कृष्ट पदे-स्थाने वसति-निवासं प्रवितर-प्रकर्षण देहीत्यन्वयः । तृ पवनतरणयोः' इति धातुः। 'प्रवितर' इति क्रियापदम् । कः कर्ता? त्वम् । कां कर्मतापन्नाम् । वसतिम् । कस्मिन् । प्दे। किंविशिष्टे |'अन्तिमे मोक्षे इति निष्कर्षः । पुनः किंवि. शिष्टे |'अप्देहे ' अपगतो देहः-शरीरं यत्र तत् तस्मिन्, मोक्षे shriiraabhaavaat| 'त्रिलोकबन्धो!' इति । त्रिलोकस्य बन्धुरिव बन्धुः यः स तस्यामन्त्रणम्,हितोपदेशकत्वात् । 'गमनय योगतत!' इति |ग्मा:-sdRshpaatthaaH, नया:नैगमादयः पूर्व 'द्वन्द्व', तेषां योगः-सम्बन्धः, तेन ततं-विस्तीर्णं यत् तत् त्स्याम्न्त्र्न्न्म्। 'विततापवर्गवीथीगा नययो! इति । वितता-विस्तीर्णा या अपवर्गवीथी-मोक्षमार्गस्तत्र गमने ययुरिव ययुर्यः स तस्यामन्त्रणमा "ययुरश्वोऽश्वमेधीयः" इत्यभिधानचिन्तामणिः (का. 4, shlo0309)| यथा तुरङ्गमः स्वस्वामिनः समीहितपदं नयति तथाऽयं सिद्धान्तोऽपि स्वाध्येतुः मोक्षं प्रापयतीत्यभिप्रायः । एतानि सर्वाण्यपि जिनमतस्य सम्बोधनपदानि । 'गततान्ति' इति 'तमुच् काकायाम्' इति धातोर्गनतान्तौत अपेतग्लानिर्यथा स्यात् तथेति क्रियाविशेषणम् ॥ इति तृतीयवृत्तार्थः ॥ 3 ॥ 1 अस्योल्लेखोऽमरेऽपि ( zlo0 1558 ) / Page #223 -------------------------------------------------------------------------- ________________ स्तुतिसाइलिका मानसीदेव्याः प्रार्थना सितशकुनिगताऽऽशु मानसीहा त्तततिमिरम्मदर्भासुराजिताशम् । वितरतु दधती पविं क्षतोद्यत्तततिमिरं मदभासुरोजिता शम् ॥ 4 ॥ 2 ॥ -पुष्पि. ja0 vi0-सितशकुनीति । मानसी-मानस्याख्या देवी शं-सुख वितरतु-सम्पादयतुं इनि क्रियाकारकसम्बन्धघटना । तत्र 'वितरतु ' इति क्रियापदम् । का की ? 'मान्सी। किं कर्मतापनम् ? 'श' सुखम् । कथम् ? ' आशु' शीघ्रम् । अत्र केषामित्याकालाय तु भव्यानां युष्माकं वाऽस्माकं वेत्यादिकमध्याहृत्य ज्ञेयम् । मानसी किं कुर्वती ? ' दधती' धारयन्ती । कि कर्मतापनम् ? 'प्विण्। वज्रम् । कथंभूतं पविम् ? 'क्षतोयत्तततिमिरम् ' क्षत-सितं यत्रच्छत् ततं-विस्तीर्ण तिमिरं-अन्धकारो येन स तथा तम् । अत एव पुनः कयंभूतम् ! 'सुराजिताशम् । सुष्टु राजिता:-शोभिता आशा-दिशो येन स तथा तम् । पुनः कथं0 1 'इडापततिम्' इद्धा-दीप्ता आत्ता-गृहीता ततिः-विस्तारो येन स तथा तम् । मानसी कथंभूता ? 'सितशकुनिगता' सित:-श्वेतः शकुनिः-पक्षी हंसः, न बकादिः, तत्रैवास्य शब्दस्य रूढः, तत्र गता-मामा, हंसारूढेति हृदयम् । पुनः कथंभूता ? 'इरम्मदभा' / इरम्पदो-जलदाग्निः । " मेघरतिकि. रम्मदः" इत्यभिधानचिन्तामणिवचनात् (का* 4, zlo0 167) / तद्वत् था-दीतिर्यस्याः सा तथा । पुनः कथं0 1 'मदभासुराजिता । मदेन-दर्पण भासुरा-रुद्रास्तैरजिता-अनभिभूता ॥ अथ समासः-सितश्चासौ शकुनिश्च सित0 कर्मधारयः । सितशकुनौ यता सित. 'सत्पुरुषः । इद्धा चासो धाता च इद्धाला 'कर्मधारयः । इदाणा ततिर्वेन स इछा . रुपः । तमिद्धात0 / इरम्मदवद् भा यस्याः सा इरम्मदभा 'बहुव्रीहिः' / सुष्टु राषिरा तुरी जिता त्त्पुरुस्स्ः॥सुराजिता आशा येन स सुरा0 'बहुव्रीहिः । तं सुरा । बतं च तद तिमिरं च तत0 'कर्मधारयः । उद्यच्च सत् तततिमिरं व उद्य0 'कमेचारमः । अतं साबततिमिरं येन स क्षतोब 'बहुव्रीहिः । तं क्षमेव । मदन भासुरा मदभासुश सत्पुरुष न जिता अजिता तत्पुरुषः । मदभासुरैरजिता मदभा0 'त्त्पुरुस्स्ः॥ इति काव्यायः ॥ 4 ॥ ॥ इति श्रीशोभनस्तुतिवृत्तौ shriiajitjinstutiti||2|| 'मदभा सुरराजिताशम् ' इत्यपि पदच्छेदः । 2' भासुराऽजिता. ' इत्यपि पाठः । Page #224 -------------------------------------------------------------------------- ________________ विगतल्या खतिमविशतिका si0 पृ.-सितशकुनीति । यासी-बासीदेवी शं-सुखं माशु-शीघं बिलस्तु-दवालु इस्यः । शिर्षक ' त प्लवनतरा योः' इति धातोः 'आशी:प्रेरणयोः' (sA0 sa0 703 ) कर्तरि परस्मै मे प्रयापुरुडाचनम् । तृ ओ तुप् । बप् कर्तरि ' ( sA0 sU0 191) इत्यन्, 'गुण' (मा... 192 ) इति चुनः । 'तरहीनम् 0 ' ( सा* s0 36) इति क्रियानिपत्तिप्रकारः । अत्र 'वितरतु' इति क्रियापदम् । का की ? / मानसी किं कर्मतापन्नम ? / शम् । कथम् ? / आशु । अत्र केषाम् ? इत्याकाङ्क्षायं तु भव्यानां युष्माकं अस्माकं वा इत्यादिकमध्याहृत्य ज्ञेयम् । मानसी किं कुर्वती ! / दधती-धारयन्ती । किं कर्म ? / पविं-वज्रम् । "वज्रं, त्वशनिर्2या दिनी स्वरुः । शतकोटि: पविः शम्बो' (का.02, zlo094) इति हैमः । "दम्भोलिः (हादिनी ?) वज्रमस्री स्यात्, कुलिशं भिदुरं पविः" इत्यमरः ( श्लो. 93 ) / कीदृशं पक्रि । / 'मतोद्यतततिमिरम् ' क्षत-ध्वस्तं उद्यत्-उच्चत् तच सर्व-विस्तीर्ण तिमिर-अन्धकासे येन स तथा तम् । अत एव पुनः कीदृशम् ! / 'सुशामिलाशम्' सुष्ठ रानिता:-शोमिताः प्रकाशिला का शा-दिशो येन स तथा तम् । " काष्ठाऽऽशा दिक् हरित् ककुप् " इति हैमः (kA0 2, लो...)| भाशाशब्दस्य -- स्त्रियाः पुंबद्भाषितपुंस्कत्वात्' (pA0 a0 6, pA0 3, sU0 34) पुंवद्भावेन ca sriiprtyylopH| पुनः कथंभूतम् ? / 'हालततिम् ' इडा-दीहा भात्ता-गृहीता पति:-बिस्तारो येन स तथा लम् । मानसी कीदृशी! / सिसशनिगता । सितः-श्वेतः यः शकुनिः-पक्षी, " विहगो विहंगम-खगौ पतगो विहंगः, शकुनिः शकुन्ति-शकुनौ वि-वयः-शकुन्तः ॥ इति ईमः ( का. 4, zlo0 182), अर्थात् हंसः, न बकादिः, तवास्य शब्दस्य रूदत्वात् तत्र गता-प्राप्ता, हंसारूढत्यर्थः । पुनः कथंभूता ! / ' इरम्मदभा' इम्मदो-वर्षामिः तद्वत् भा-दीप्तिः यस्याः सा इएम्मदमा । " मेषन्हिरिरम्मदः" इति हैमः ( kA0 4, श्लो. 167) / ' उग्रंपश्यम्मद [ पाणिन्धमाश्च ] (pA0 a0 3, pA0 2, ma0 37) इति निपातः । "स्य भवाक्मुहाप्सु स्यात् " इत्यमरः (लो. 2680) / पुनः कीदृशी! | 'पदभासुराजिता ' मदेव-पग पासुरा-11सैः म बिता अमिला-अनमिभूतेत्यर्थः । भषषा मन-अहंकारेख असुर-शोमनशीला, मानिमीनां प्रायो मामस्यापि रम्यत्वादिति भावः । पुष्पितापाच्छन्दः । * अयुमि नयुगरेफतो यकारो युनि च ननौ जरगाश्च पुष्पिताया' इति तल्लसमम् ॥ 4 ॥ इति पादसाहश्रीअकबरसूर्यसहस्रनामाध्यापकश्रीशत्रुञ्जयतीर्थकरमोचनाद्यनकसुकृतविधायकमहामहोपाध्यायश्रीभानुचन्द्रगणिआशण्याष्टोत्तरशतावधानसाधनप्रमुदितपादसाहश्रीअकबरप्रदत्तषुस्पुहमापरामिधानमहोपाध्यायश्रीसिद्धिचन्द्रगणिविरचितायां शोभनस्तुतिवृत्तौ श्रीअजितस्तुतिवृत्तिः ॥ 2 ॥ sau0 वृक्स्स्-sitshkuniiti। मानसी शं-सुखं वितरतु इत्य्न्व्य्ः। 'वितरतु' इति क्रियापदम् । का की ? / 'मानसी' देवी। वित्र्तु'| किं कर्मतापनम् । 'शं ' सुखम् । कथम् ? / 'आशु' शीघ्रम् । विशिष्टा मान्सी। सितो-धवलः शकुनिः पक्षी राजहस इत्यर्थः, तत्र ग्ता-स्थिता(sitshkunigtaa')| पुनः किंविशिष्टा मानसी ! / इछा' दीप्ता । पुनः किंविशिष्टा मानसी । / इरम्मदो-मेघवन्हिः तहद Page #225 -------------------------------------------------------------------------- ________________ . स्तुतिचतुर्विशतिका [2 श्रीअजित भा-कान्तिर्यस्याः सा 'इरम्मदभा' / पुनः किंविशिष्टा मानसी ? / मदेन-दर्पण भासुराः-दीप्ता ये देवाः तैः अजिता-अनभिभूता 'म्द्भासुराजिता'| मानसी किं कुर्वती ? / 'वधती' धार्य्न्ती। के कर्मतापन्नम् ! / 'पर्वि' वज्रम् । किंविशिष्टं पविम् ? / आत्ता-गृहीता ततिः-विस्तारो येन स आत्तततिः तं 'आत्तततिम्' / पुनः किंविशिष्टं पविम् ? / सुष्ठ-शोभनं यथा स्यात् तथा राजिताः-भ्राजिताः आशा-दिशो येन स सुराजिताशः तं 'सुराजिताशम् । / पुनः kiM0 पविम् ? / क्षतं गतं उद्यत्-उद्गच्छत् ततं-विस्तीर्ण तिमिरंध्वान्त-तमो येन सक्षतांद्यत्ततांतांमरः ते 'क्स्स्तान्न्ताम्र्म्'|"म्घ्व्न्हिरिर्म्म्द्ः" इति हैमः (kA04, zlo0 167 ) / "शं सुखे बलवत सुष्टु" इति हैमः ( kA0 6, zlo0 171 ) // इति पदार्थः ॥ ___ अथ समासः-सितश्चासौ शकुनिश्च सितशकुनिः, सितशकुनौ गता सितशकुनिगता । आत्ता ततिर्येन स आत्तततिः, तं आत्तततिम् । इरम्मदवद् भा यस्याः सा इरम्मदभा । सुष्टु राजिता आशा-दिशो येन स सुगजिताशः, तं सुराजिताशम् । ततं च तत् तिमिरं च तततिमिरं, उद्यत् च तत् तततिमिरं च उद्यत्तततिमिरं, क्षतं उद्यत्तततिमिरं येन स क्षतोद्यत्तततिमिरः, तं क्षतोद्यत्तततिमिरम् । मदेन भासुराः मदभासुरा, न जिता अजिता, मदभासुरैः अजिता म्द्भासुराजिता। य्म्काल्न्ग्कार्ः॥ इति चतुर्थवृत्तार्थः ॥ 4 ॥ वैजयेजजिनेशस्य, स्तुतेरर्थो लिवीकृतः । सौभाग्यसागराख्येण, सूरिणा ज्ञ्यान्सेविना॥ ॥ इति अजित्जिन्स्तुतिः॥2॥ देव्व्या0-mitshkuniiti|मान्सी देवी शं-मुखं आशु-शीघ्रं यथा स्यात् तथा वितरतु-ददातु इत्य्न्व्य्ः। 'त प्लवनतरणयोः' इति धातुः। 'वितरतु' इति क्रियापदम् । का कत्रीं । मानसी । किं कर्मतापन्नम् । शम् । किंविशिष्टा मानसी । 'सितशकुनिगता सित-शुक्लो यः शकुनि:-पतत्री तस्मिन् गता-आरूढा " श्वेत: श्येतः सितः शको" इत्यभिधानचिन्तामणिः (kA06, zlo0 28) / पुनः किंविशिष्टा? / इद्धा-दीप्ता । पुनः कि!'इरम्मदभा' इरम्मदा-मघवान्हेंः तद्वद् भा-कान्तियंस्याः सा त्था। "मेघवन्हिरिरम्मद भिधानचिन्तामणिः (kA04, zlo0 167) / पुनः किंविशिष्टा ? / 'मदभामुरा 'मदो-मुन्मोहसंभेदस्तेन भासुरा-शोभमाना । "मदो मुन्मोहसम्भेदो" इत्यभिधानचिन्तामणिः (kA0 2, zlo0 226) / पुनः किंविशिष्टा ? 'अजिता' अपराजिता न जिता अजिता इति 'न समासः अन्यैरिति shessH। यद्वा मदेन भासुरा ये ते तथा तैः अजिता-अनभिभूतेत्येकमेव पदम् । एतेन शौर्यातिशयः सूचितः । मानसी किं कुर्वती । दधती । कम् ? / पविं-वज्रम् । हादिनी वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः" इत्यमरः (zlo093) / पुनः किंविशिष्टं पविम् ? / आत्तततिम् ' आत्ता-गृहीता ततिः-विस्तारो येन स तेम् । पुनः किंविशिष्टम् ? / 'सुराजिताशम् ' सुष्टु राजिताःशोभिता आशा-दिशो येन स तम् । पुनः किंविशिष्टम् ? / 'क्षतोयत्नततिमिरम् ' क्षतं-ध्वस्तं उद्यत्-उद्गच्छत् ततं-विस्तृतं तिमिरं-ध्वान्तं येन स तम् ॥ इति चतुर्थवृत्तार्थः ॥ 4 ॥ Page #226 -------------------------------------------------------------------------- ________________ 3 श्रीशम्भवजिनस्तुतयः अथ श्रीशम्भवस्याभ्यर्थना निर्भिन्नशत्रुभवभय ! शं भवकान्तारतार ! तार ! ममारम् । वितर त्रातजगत्रय ! शम्भव ! कान्तारतारतारममारम् ॥ 1 ॥ -- आर्यागीतिः 6 , ja0 vi0 निर्भिन्नेति । हे शम्भव ! - शम्भवाव्यतीर्थपते ! त्वं मम अरं - श्रीधं शं- सुखं वितर - देहि इति क्रियाकारकयोजना । अत्र ' वितर ' इति क्रियापदम् । कः कर्ता ? 'त्वम् ' / किं कर्मतापन्नम् ? ' शम् । कस्य ? ' मम । कथम् ? ' अरम् ' / शं कथंभूतम् ? 'अरममारम् ' न रमते इत्यरमः, अरमो मारः - कामो यस्मिन् तत् तथा, अविषयद्वारकं अपवर्गसम्बन्धीतियावत् । अपराणि सर्वाणि शम्भवस्वामिनः संम्वोधनानि । तेषां व्याख्या यथा - हे ' निर्मिन्नशत्रु भवभय ! निर्भिन्नं निःशेषेण छिन्नं शत्रुभ्यः- वैरिभ्यो भवं समुत्पन्नं भयं - मीतिर्येन, यद्वा शत्रवो - वैरिणो भवः - संसारो भयं च भीतिर्येन । यद्वा निर्भिन्नं शत्रुरूपस्य भवस्य भयं येन । शत्रुरूपत्वं च भवस्य दुःखदायित्वेन यौक्तिकमेव । यद्वा निर्भिनं शत्रुभ्यो भवाच सकाशात् भयं येन स तथा । तत्सम्बो0 हे निर्भिन्न । हे ' भवकान्तारतार ' ! भवः - संसारः स एव रुद्रत्वात् दुरवगाहत्वाच्च कान्तारं अरण्यं तस्मात तारयति -उद्धरति स तथा । तत्सम्बोधनं हे भव0 / हे तारः सकलकालुष्यराहित्येन निर्मलः । तत्सम्बो0 हे तार ! | हे ' त्रतजगत्रय ! त्रातं रक्षितं जगत्रयं त्रिभुवनं येन स तथा । तत्सम्बो0 हे त्रात । हे ऽकान्तारतारत । कान्ता - योषितः तासु रतं - कामक्रीडा तस्मिन् अरत:- अनासक्तः । तत्सम्बो0 हे कान्ता0 ॥ अथ समासः -- शत्रुभ्यो भवं शत्रुभवं ' तत्पुरुषः । शत्रुभवं च तद् भयं च शत्रु0 'कर्मधारयः । निर्भिन्नं शत्रु भवं भयं येन 'बहुव्रीहिः' / यद्वा शत्रवश्च भवश्च भयं च शत्रुभवभयानि ' इतरेतरद्वन्द्वः' / निर्भिन्नानि शत्रुभवभयानि येन । यद्वा शत्रुश्चासौ भवश्च शत्रुभवः ' कर्मधारयः' | शत्रुभवस्य भयं शत्रुभ0 ' तत्पुरुषः ' / निर्भिन्नं शत्रुभवभयं येन । यद्वा शत्रवध भवाश्च शत्रुभवाः ' इतरेतरद्वन्द्वः ' / शत्रुभवेभ्यो भयं शत्रु0 ' तत्पुरुषः ' / निर्भिन्नं शत्रुभवभयं येन स तथा । पक्षचतुष्टयेऽपि ' कर्मधारयः ' एव । तत्सम्बो0 हे निर्मि0 / हे भवकान्तारतार । 1 'आर्योपगीतिजात्या च्छन्द:' इति श्रीसौभाग्यसागराः, 'स्कन्धकं' इति तु श्रीसिद्धिचन्द्रगणयः । Page #227 -------------------------------------------------------------------------- ________________ 3. स्तुतिचतुर्विशतिका [3 श्रीशम्मव भवश्चासौ कान्तारं च भव । भव एव कान्तारं भव0 इति वा, उभयथाऽपि 'क्र्म्धार्य्ः॥ भवकान्तारात् तारयतीति भव0 ' तत्पुरुषः । तत्सम्बो. हे भव0 / जगतां त्रयं जगत्रयम् । त्रानं जगत्रयं येन स त्रात 'बहुव्रीहिः । तत्सम्बो0 हे कात* कान्तासु रतं काता. 'तत्पुरुषः । न रतः अन्तः 'तत्पुरुषः । कान्तारतेप्रतः कान्ता. तत्पुरुषः' / तत्सम्बो0 हे कान्ता0 / अरमो मारो यस्मिन् तत् अरममारम् बहुव्रीहिः' / तत् अरममारम् ॥ इति काव्याः ॥ 1 ॥ si0 vR0-निर्भिन्नेति । हे शम्भव ! शं-सुखं भवत्यस्मिन् स्तुते इति शम्भवः । शमिधातोः संज्ञायाम' (pA0a0 3, pA0 2, sU0 14) इत्यच् । शं-सुखं भवत्यस्मादिति योगेन यद्यपि सगाद्यप्यायाति तथापि रूढिसहकृतेन योगेन शम्भवनाथ एव प्राप्यते । त्वं मम अर-शीघ्र शं-सुखं वितर-देहीत्यर्थः । विपूर्वक 'तृ प्लवनतरणयोः' इति धातोः 'आशीःप्रेरणयोः' (sA0 sU0 7.3) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम् , तृ अप्रे हि: ' अप [ कर्तरि ]" (sA0 sU0 191), ' गुणः ' (sA0sa0692), 'अत: ' (sA0 sU0 705)इआते हेऌक् । तथाच ('वितर' इति सिद्धम् ) 'अत्र 'वितर' इति क्रियापदम् । कः कर्ता ! / त्वम् । कं कर्मतापमम् ! | शम् । शम् इत्यन्ययम् । "शं कल्याणे सुखेऽपि " इति विश्वः । कस्य ? / मम । अस्मच्छब्दस्य षष्टयेकवचने 'तव मम डसा' (sA0sU0337) इति ममादेशः । कथम् ? / मरम् । सं कीरशम् ! / अरबमारम् । न रमत इत्यरमः, अरमः--अक्रीमन् मारो-मबमो बस्मिन् तत् तथा । " मदनो मन्मथो भारः" इत्यमरः (lo0 49 ) / " मरनो मरामारनामन्मयौ " इति है: ( kA0 2, zlo0 1.1) / अपराणि सर्वाणि शम्भवनायस्य सम्योधनानि । तेष न्याझ्या या हे * मिर्भिमशत्रुमयमय ' ! निर्मिन्नं-स्फेटितं शत्रुभ्यो बरिभ्यो मास्पन्नं भयं-मीतियन । यद्वा निर्भिन्नाः शत्रवो वैरिणो मात्र संसारो भव-भीतिर्येन । यद्वा निर्भिक भा रूपस्व सस्य वयं येन, शत्रुरूप. च भवस्य दुःखदायित्वेन यौक्तिकमेव । यद्वा निर्षि शत्रुभ्यो भवाच सकाशात् मयं येन स तथा सस्प सम्बोधन हे निर्मिनशत्रुभवमय ! | " भयं मी तिरा ततः" इति हैमः ( kA0 2, गो. 215) / हे ' भाकान्तारतार' ! / भव:-संसारः स एस रुद्रत्वात् दुरवगाहत्वाच्च कान्तारं-अरण्यं तस्मात् तारयति-समुद्धरति स तथा तस्य सम्बोधन हे भक्कान्तारतार! "महारण्ये पुण्यपथे, कान्तारे पुनपुंसकम्" इत्यमरः ॥ "वाः च गहनं झ्स्स्ः। कान्तारं विपिनं कक्षः" इति हैमः (kA0 4, zlo0 176) / हे 'तार' ! तारः-सकलकालुष्यराहित्येन निर्मलः, तस्य सम्बोधनं हे तार ॥ बद्वा सारयति संसारमिति सारः, तस्य सम्बोधनं हे तार! | " तारो मुक्ताविसंशुद्धौ, तरणे शुद्धमौक्तिके " इति निमः ' त्रात नगत्रय'! त्रातं-क्षितं जगतां त्रयं येन स तथा तस्य सम्बोधन हे त्रातजगत्रय ! / हे ' कान्तारतारत ! कान्तायाः-कामिन्याः रतं-सुरतं कायक्रोडेत्यर्थः, सस्मिन् भरत:- अनासक्तः तस्य सम्बोधनं हे कान्तारतारत !! " रतं सुरतगुह्ययोः" इति विश्वः ॥ 1 ॥ Page #228 -------------------------------------------------------------------------- ________________ जिमस्तुतयः ] स्तुतिचतुर्विशतिका 33 sau0 vR0 - यः कर्मभिरजितो भवति स समग्रसुखप्रभुर्भवति । अनेन सम्बन्धेन आयातस्य तृतीयस्य श्रीशम्भवजिनस्य स्तुतिव्याख्यानं पद्वक्रियते । निर्भिनति । निर्भिन्नं- भेदितं शत्रुभ्यो - रागादिभ्यो भवं - उत्पन्नं भयं भीतिर्येन स निर्भिन्नशत्रुभवभयः, तस्य saM0 हे निर्भिन्नशत्रु भवभय' ! | भव - संसारः तदेव कान्तारं वनं तत् प्रति तरति तारयति - पारं प्राप्नोति यः स भवकान्तारतारः, तस्य saM0 हे ' भवकान्तारतार ' ! | हे 'तार' ! उज्ज्वल ! निरुपाधिकस्वभावत्वात् । त्रातं रक्षितं योगक्षेमकरत्वात् जगत्र्यं विश्वत्रयं येन स तस्य saM0 हे ' त्रातजगत्त्रय' ! | शं सुखं भवति अस्मात् इति शंभवः, तस्य saM0 हे ' शंभव' ! | कान्ताः - स्त्रियः तासां रतं-मैथुनं-संभोगः तस्मिन् अरतः - अनासक्तः, तस्य saM0 हे 'कान्तारतारत' ! / मम अरं - अत्यर्थ त्वं सुखं अरमः - अरमणीयः मारः - इन्द्रियजनितः कामः पश्चेन्द्रियविषयसुखाभिलाषः यस्मिन् तत् अरममारे एतावता अतीन्द्रियं निरुपाधिकं अक्षयं सुखं देहि इति तात्पर्यार्थः । इति पदार्थः ॥ अथ समासः -- शत्रुभ्यो भवं शत्रुभवं, शत्रुभवं च तत् भयं च शत्रुभवभयं, निर्भिन्नं शत्रुभवभयं येन स निर्भिन्नशत्रुभवभयः, तस्य saM0 हे निर्भिन्नशत्रुभवभय ! | भव एव कान्तारं भवकान्तारं, भवकान्तारं तारयतीति भवकान्तारतारः, तस्य saM0 भवकान्तारतार ! | जगतां त्रयं जगत्त्रयं, त्रातं जगत्त्रयं येन स त्रातजगत्त्रयः, तत्सं0 हे त्रातजगत्त्रय: / कान्तानां रतानि कान्तारतानि, कान्तारतेषु अरतः कान्तारतारतः, तस्य saM0 हे कान्तारतारत ! / रमते इति रमः, न रमः अरमः, अरमो मारो यस्मिन् तत् अरममारम् । अस्यां स्तुतौ आर्योपगीतिजात्या च्छन्दः ॥ इति प्रथमवृत्तार्थः ॥ 1 ॥ de0 vyA0-निर्भिनेति । हे शम्भव ! त्वं मम शं सुखं अरं अत्यर्थं यथा स्यात् तथा वितर-देहीत्यन्वयः । 'तृ लबनतरणयोः 'इति धातुः । ' वितर ' इति क्रियापदम् । कः कर्ता ? | खम् । किं कर्मतापन्नम् ? | शम् । किंवेइशिष्टम् : ' अरसमारं न रमते इतेइ अरम : 'रमु कीडायाम्' धातु:, तेन अरममाणः मारः-कंदर्पो यत्र तत् । " मदनो मन्मथो मारः " इत्यमरः ( lo0 49 ) / ' निर्भिन्नशत्रुभवभय इतेइ । निः- नितरां भिन्नं भेदितं शत्रुभ्यो भवं उत्पन्नं भयं दरो येन स तस्यामन्त्रणम् । 'भवकान्तारतार !' इति । भवः संसारः स एव यत् कान्तारं दुर्गवमं तत् तारयति यः स तस्यामन्त्रणम् । 'तार !' इति । तारो-निर्मलमानसत्वात् उज्ज्वलो यः स तस्यामन्त्रणम् । 'त्रातजगत्रय ! ' इति । त्रातं रक्षितं जगत्रयं त्रिभुवनं येन स तस्यामन्त्रणम् । 'कान्तारतारत !' इति । कान्तायाः स्त्रियः रतं मैथुनसुखं तस्मिन् अरतः - अनासक्तः तस्यामन्त्रणम् । सुरतं मोहनं रतम् इत्यभिधानचिन्तामणिः (kA0 3, zlo0 200 ) / एतानि सर्वाणि भगवतः सम्बोधनपदानि ॥ इति प्रथमवृत्तार्थः ॥ 1 ॥ 46 " जिनवराणामाश्रयालक्ष्मी: 5 -- आश्रयतु तव प्रणत विभया परमा रमास्रमानमदमरैः । स्तुत ! रहित ! जिनकदम्बक ! विभयापरमार ! मारमानमदमरैः ॥ 2 ॥ -- आर्या * Page #229 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिका [3 श्रीशम्भवज0vi0-आश्रयविति । हे जिनकदम्बक !-जिनसमूह ! तव प्रणतं भवतो विनतं नरं रमा-लक्ष्मीः अर-शीघ्रं आश्रयतु-A-समन्तात् श्रयतु निजास्पदत्वेनाङ्गीकरोत्विति हृदयम् इति क्रियाकारकसंटङ्कः । अत्र 'आश्रयतु ' इति क्रियापदम् । का की ? 'र्मा'| के कर्मतापनम् ? 'प्रणतम् । / कस्य ? ' तव' / कथंभूता रमा ? 'परमा' उत्कृष्टा । कया ? 'विभया' प्रभया दीप्त्येतियावत् । अपराणि सर्वाणि जिनस्य सम्बोधनानि । तेषां व्याख्या वेवम्-I । स्तुत 'वन्दित । / कैः ? ' आनमदमरैः । आनमन्तः-प्रणमन्तो ये अमरा:देवास्तैः । हे रहित ! त्य्क्त्!| कैः ? 'मारमानमदमरैः । मारः कन्दर्पः, मान:-अभिमानः, मदः-जात्याद्यष्टविधः, मरी-मारी तैः। हे ऽविभय ! विगतभीते ! / न परान् प्राणिनो मारयतीति थ तत्सम्बो0 हे ' अपरमार' ! ॥ __अथ समास:-प्रकर्षण नतः प्रणतः 'तत्पुरुषः । विगतं भयं यस्मात् तत् विभयम् 'बहुव्रीहिः । आनमन्तश्च तेऽमराश्च आनम0 कर्मधारयः । नै: आनम0 / परान् मारय. तीति परमारम् तत्पुरुषः । न परमारं अपरमारम् । तत्सम्बो. हे अपर0मारश्च मानश्च मदश्च मरश्च मार * इतरेतरद्वन्द्वः । तैरि0 ॥ इति काव्यार्थः ॥ 2 ॥ सि. व. - आश्रयत्विति । हे 'जिनकदम्बक' ! जिनानां कदम्ब एव-समूह एव क्द्म्ब्क्ः। स्वार्थे कः । तस्य सम्बोधनं हे जिनकदम्बक । / वृन्दं चक्र कदम्बके समुदयः पुओत्करौ संहतिः (kA0 6 zlo0 41) इत्यभिधानचिन्तामणिः । तव प्रणतं - भवतो विनतं रमा-लक्ष्मीः अरं-शीघ्र A-समन्तात् आश्रयतु-भजतु । निजास्पदत्वेनाङ्गीकरोत्वित्यर्थः । श्रिङ्ग सेवायाम् ' धातोः कर्तरि * आशी:प्रेरणयोः ' (sA0 sU0 703) परस्मैपदे प्रथमपुरुषैकवचनम् । तुम् । ' अप कर्तरि ' ( sA0 sU0 691) इत्यप् । ' गुणः' ( sA0 sU0 692) इति गुणः । अत्र ' आश्रयतु' इति क्रियापदम् । का की ? / रमा । कं कर्मतापन्नम् ? / प्रणतम् । कस्य ? / तव । युष्मच्छब्दस्य षष्ठयेकवचने "तव मम ङसा" (सासू0 337) इति तवादेशः । कीदृशी रमा? परमा--उत्कृष्टा । कया ? / विभया-प्रभया-दीप्त्या इतियावत् । अपराणि सर्वाणि जिनस्य सम्बोधनानि । तेषां व्याख्या त्वेवम्-हे ' स्तुत ' ! स्तुतिविषयीकृत ! / कैः । 'आनमदमरैः । आनमन्तः-प्रण मन्तो ये अमरा-देवाः ते आनमदमराः, तैः आनमदमरैः । हे ' रहित ' ! त्यक्त ! / कैः । / ' मारमानमदमरैः' मारः-कामः मानः-अभिमानः मदः-मुन्मोहसम्भेदः जात्याधष्टविधो वा मरो-मरणं तैः । मारश्च मानश्च मदश्च मरश्च इति । द्वन्द्वः' / हे विमय ' ! विगतं भयं यस्मात् स विभयः, तस्य सम्बोधनं हे विभय ! | हे ' अपरमार ' ! परान् प्राणिनः शत्रून् वा मारयतीति परमारः, न परमारः अपरमारः, तस्य संबोधनं हे अपरमार ! | " शत्रौ प्रतिपक्षः परो रिपुः । शात्रवः प्रत्यव. स्थाता" इति हैमः (kA0 3, zlo0 392) / समशत्रुमित्रत्वादिति भावः ॥ 2 ॥ Page #230 -------------------------------------------------------------------------- ________________ जेनस्तुतयः ] स्तुतिचतुर्विंशतिका 35 " sau0 vR0 - आश्रयत्विति । हे 'जिनकदम्बक' ! तीर्थकरसमूह । आनमन्तः - प्रणमन्तः ये अमरा--देवाः तैः ' आनमदमरः । हे ' स्तुत' ! हे वन्द्य ! | मारः कामः मानो-दर्पः मदश्च - अष्टविधो जात्याद्यवलेपः मरः-मारी तैः 'मारमानमदमरैः' कृत्वा हे 'रहित' ! त्यक्त ! | हे ऽविभय 1 त्यक्तभय ! / परान- परजनान् मारयतीति परमारः, न परमार : अपरमारः, तस्य saM0 हे 'अपरमार'! सर्वजीवरक्षक ! इत्यर्थः । रमा-लक्ष्मीः तव प्रणतं तीर्थंकरवन्दनशीलं जनं अरं-अत्यर्थ आश्रयतु इत्यन्वयः । आश्रयतु ' इति क्रियापदम् । का कर्त्री ? / रमा । 'आश्रयतु' आलिङ्गतु । कं कर्मतापनम् ? / 'प्रणतं ' नतं. जनम् । कस्य ? | 'तव ' भवतः । कथम् ? | 'अरं ' अत्यर्थम् । किंविशिष्टा रमा । ' परमा' प्रकृष्टा । कया ? / विशिष्टशोभया कृत्वा । इति पदार्थः ॥ 2 अथ समासः - प्रकर्षेण नतः प्रणतः, तं प्रणतम् । विशिष्टा भा-कान्तिः यस्याः सा विभा, तया विभया । परैः - योगिभिः मीयते ज्ञायते इति परमा । AG मर्यादया । विधिपूर्वकं नमन्त आनमन्तः, आनमन्तश्च ते अमराश्च आनमदमराः, तैः आनमदमरैः । जिनानां कदम्बकं जिनकदम्बकं, तस्य saM0 हे जिनकदम्बक ! / विगतं भयं यस्मात् स विभयः, तस्य saM0 हे विभय ! / न परान् मारयतीति अपरमारः, तस्य saM0 हे अपरमार ! | मारच मानश्च मदश्व मरच मारमानमदमराः, तैः मारमानमदमरैः ॥ इति द्वितीयवृत्तार्थः ॥ 2 ॥ de0 vyA0 आश्रयत्विति । जिनानां तीर्थकराणां कदम्ब एव कदम्बकः - समूहः तस्यामन्त्रणम् हे जिनकदम्बक' ! | रमा - लक्ष्मीः ते तव प्रणतं प्रव्हीभूतं जनमिति शेषः, आश्रयतु-भजतु इत्यन्वयः । ' श्रिञ् सेवायाम्' धातुः । 'आश्रयतु' इति क्रियापदम् । का कर्त्री ? / रमा । "लक्ष्मीः पद्मा रमा" इत्यभिधानचिन्तामणिः (kA0 2, zlo0 140 ) / कं कर्मतापन्नम् ? / जनम् । किंविशिष्टं जनम् ? / प्रणतम् । कस्य ? | तव । किंविशिष्टा रमा ? / 'विभया' विगतं भयं तस्याः सा तथा । पुनः किं विशिष्टा ? / परमा सर्वोत्कृष्टा । तयैव सर्वेषामुत्कृष्टत्वेन दर्शनात् । विभया - विशिष्टया रोचिषा परमा-प्रकृष्टेत्यर्थो वा । हे 'स्तुत' ! स्तुतिगोचरीकृत ! | कैः । ' आनमदमरे: ' A-समन्तात् नमन्तः - प्रणामं कुर्वन्तः ये अमराः- देवाः तैः । कथम् ? | अरं - अत्यर्थं यथा स्यात् तथेति क्रियाविशेषणम् । हे 'रहित'! हे विमुक्त ! | कैः ? | 'मारमानमदमरैः' मारः कामः, मान:- स्मयः, मदो - मुन्मोहसंभेदः, मरो-मरणं एतेषां द्वन्द्वः तैः । हे ऽविभय ! विगतं भयं यस्य, यस्मात् वा स तस्याम त्रणम् । हे ऽअपरमार ! परान् शत्रून् मारयतीति परमारः, न परमारः अपरमारः तस्यामन्त्रणम् । " प्रतिपक्षः परो रिपुः ' इत्यभिधानचिन्तामणिः (kA0 3, zlo0 392 ) // इति द्वितीयवृत्तार्थः ॥ 2 ॥ 59 जिनमतस्य प्राधान्यम् - +4 जिनराज्या रचितं स्तादसमाननयानया नयायतमानम् । शिवशर्मणे मतं दूधदसमाननयानयानया~ यतमानम् ॥ 3 ॥ ja0 vi0 - जिनराज्येति । जिनराज्या - तीर्थकरपङ्कया रचितं कृतं प्रणीतमितियावत् मतं - दर्शनं नः - अस्माकं शिवशर्मणे - मोक्षमुखाय स्तात् - भवत्विति क्रियाकारक 1' नयाऽऽयतमानम्' इत्यपि पाठः । 2 ' नयायतमानम्' इत्यपि पाठः । - आर्या 0 Page #231 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिका [ 3 श्रीशम्भय योजना । अत्र 'नः' इति पदं अस्मच्छब्दस्य षष्ठी बहुवचनम् । तच्च द्वितीयपदान्ते वर्तमानात् नयायतमानमित्यस्मात्. पदात् 'स्वरे यत्वं वा' (sA0sU0 112) इतिसूत्रेण कृतं सन्धि विश्लिष्य ज्ञेयम् । तथाऽत्र * स्तात् ' इति क्रियापदम् । किं कते ? 'जिनमतम् । कस्मै ? 'शिवशर्मणे' / केषाम् ? 'नः' / मतं कथंभूतम् ? ' रचितम् । / कया ? ' जिन्राज्या'| मतं किं कुर्वत् ? ' दधत' धार यत् । कान कर्मतापमान ? ' असमाननयान.' असमाना-असाधारणा ये नया-नैगम संग्रहमभृतयः तान् । जिनमतं पुनः कथंभूतम् ? ' आयतमानं ' आयतं--अलधु मान-प्रमाणं यस्य तत् तथा । पुनः कथंभूतम् ? यतमानम् ' यत्नं कुर्वाणम् । जिनराज्या कथंभूतया ? 'असमाननयानया ' आननं-मुखं यानं-गमनं गतिरितियावत्, ते असमे-असाधारणे यस्याः सा तथा तया । पुनः कथंभूतया ? 'अयानया' यानं-वाहनं तत् न विद्यते यस्याः सा तथा तया । अवाहनत्वं चास्याः सर्वपरिग्रहपरित्यागादुचितमेव ॥ अथ समास:-जिनानां राजी जिनराजी ' तत्पुरुषः' / तया जिन0 / आननं च यानं च आननयाने 'इतरेतरद्वन्द्वः' / असमे आननयाने यस्याः सा असमा0 'बहुव्रीहिः । तया असमा0 / आयतं मानं यस्य तत् आयतमानम् बहुव्रीहिः । शिवस्य शर्म शिवशर्म 'तत्पुरुषः । तस्मै शिव0 / असमानाश्च ते नयाच असमा0 'कर्मधारयः' / तान् असमा0 / न विद्यते यानं यस्याः सा अयाना 'बहुव्रीहिः' / तया अयानया ॥ इति काल्यार्थः ॥ 3 ॥ सि. vR0-जिनराज्येति । निनानां रानिः जिनरानिः, तया जिनराज्या-जिनपत्या रचितं- प्रणीतं मतं-दर्शनं न:-अस्माकं शिवशर्मणे-मोक्षसुखाय स्तात्-भवतु इत्यर्थः । "शिवं निःश्रेयसं श्रेयो, निर्वाणं ब्रह्म निवृतिः ॥ iti haimH। ' as bhuvi / धातोः 'आशीःप्रेरणयोः । (sA0sU0 773) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् तुप् । 'तुह्योस्तातडाशिषि वा' (sA0sU0 704) इति तुपस्तातङ, 'नमसोऽस्य' (sA0sU0 899) इत्यकारलोपः । तथाच 'स्तात्' इति सिद्ध्म्। अत्र ' स्तात् ' इति क्रियापदम् । किं कत । जिनमतम् । कस्मै ! / ' शिवशर्मणे ' शिवस्य-मोक्षम्य शर्म शिवशर्म, तस्मै शिवशर्मणे । केषाम् ! / नः । अत्र नः इति पदम् अस्मच्छब्दस्य षष्ठीबहुवचनस्य अस्माकं इत्यस्य विशेषादेशः । तच्च द्वितीयपदान्ते वर्तमानात् नयायतमानं इत्यस्मात् पदात् ' स्वरे यत्वं वा' ( sA0 sU0 112 ) इति सूत्रेण कृतसंधि विश्लिण्य ज्ञेयम् । कीदृशं मतम् ! / रचितम् । कया ! / जिनराज्या । मतं किं कुर्वत् ? / दधत्-धारयत् । कान् ! / 'असमाननयान ' असमाना-असाधारणा ये नया-नैगमसंग्रहप्रभृतयः तान् । पुनः कीदृशं जिनमतम् ? / 'आयतमानम्' आयतं--अलघु मान--प्रमाणं पूजा वा यस्य तत् तथा । " मानं प्रमाणे पूजादौ, मानामिलोमतो गृहे " Page #232 -------------------------------------------------------------------------- ________________ 37 जिनस्तुतयः] स्तुतिचतुर्विशतिका इति विश्वः । पुनः कीदृशम् ? / यतमानम्-यत्नं कुर्वाणम् । कीदृश्या जिनराज्या ! / असमानन यानया ' आननं--मुखं यानं-गमनं, आननं च यानं च आननयाने ऽइतरेतरद्वन्द्वः ' ततः असमे आननयाने यस्याः सा तथा तया असमाननयानया इति -- बहुप्रीहिः ' / पुनः कथंभूतया ? / ' भयानया' यानं-वाहनं तन्न विद्यते यस्याः सा अयाना, तया अयानया । अवाहनत्वं चास्याः सर्वपरिग्रहत्यागादचितमेव । " यानं गतौ वाहनेऽपि " इति vishvH॥ 3 ॥ so0 vR0--जिनराज्येति । जिनराज्या-जिनश्रेण्या रचितं-अर्थापगतं मतं-प्रवचनं नः-अस्माकं शिवशर्मण-मोक्षसुखाय स्तात इत्यन्वयः । 'स्तात् ' इति क्रियापदम् । किं कर्तृ ? / मतम् । 'स्तात् ' भूयात् । कस्मै ? / शिवशर्मण । केषाम् ?! 'नः' अस्माकम् । कथंभूतं मतम् । रचितम् । कया ? / जिन्राज्या। किंविशिष्टया जिनराज्या ? / असमाने-निरुपमे आननं-मुखं यानं-गमनं मोक्षप्राप्तिलक्षणं त्याः सा असमाननयाना, तया 'असमाननयानया' / पुनः किविशिष्ट मतम् । आयतः-विस्ताणे: मानः-प्रमाणः पूजाविधिर्वा यत्र तत् 'आयतमानम् ' / मतं किं कुर्वत् ? / 'दधत् । धारयत् । कान् कर्मतापन्नान् ? / असमानाः-असहशाः अतिगहनत्वात् नया-नैगमाद्याः द्रव्यास्तिकपर्यायास्तिकभेदाः, तान् 'अस्मान्न्यान्'| किंविशिष्टया जिनराज्या ? / 'अयानया' अवाहनया । मतं किं कुर्वाणम् ? / 'यतमानं यत्नं कुर्वाणम् । नः इत्यत्र विसर्जनीयस्य 'स्वरे (परे) यत्वं वा ' ( sA0 sU0112) इत्यनुभूतिः, 'रोर्यः' (si0 a0 1, pA0 3, sU0 26) इति रस्य यः, 'स्वरे वा' इति हैमः (सि. a01, pA03, suu024)| इति पदार्थः । ___ अथ समासः-जिनानां राजिः जिनराजिः, तया जिन्राज्या। आननं च यानं च आननयाने, न समाने असमाने, असमाने आननयाने यस्याः सा असमाननयाना, तया अस्मान्न्यान्या। आयतो मानो यस्मिन् तत् आयतमानम् । शिवस्य शर्म शिवशर्म, तस्मै शिवशर्मणे । दधातीति दधत् । न समानाः असमानाः, असमानाश्च ते नयाश्च असमाननयाः, तान् असमाननयान् । नास्ति यानं यस्याः सा अयाना, तया अयानया । यतते तत् यतमानम् ॥ इति तृतीयवृत्तार्थः ॥ 3 ॥ de0 vyA0-जिनराज्यति । मतं-गणिपिटकछक्षणं नः-अस्माकं इत्यध्याहारः, शिवशर्मणे मुक्तिसुखाय स्तात्-bhuuyaadishynvyH| 'अस् भुवि ' धातुः । 'स्तात् ' इति क्रियाप्द्म्। किं क्र्त्। मतम् । कस्मै । शिवशर्मणे । शिवस्य शर्म शिवशर्म इति 'षष्ठीतत्पुरुषः' त्स्मै। केषाम् । नः । किंविशिष्टं मतम् |'आय्त्मान्म् । आयतो-विपुलो मानः-पूजा परिमाणं वा यस्य तत् । पुनः किंविशिष्टम् । / यतमानं-प्रयत्नं कुर्वाणम् । पुनः किंविशिष्टम् ? / रचितं-प्रथितम् । कया? | 'जिनराज्याजिनाना-तीर्थकराणां राजि:-श्रेण: तया अर्थ्त्स्त्द्भास्सित्त्वात्। किंविशिष्टया जिन्राज्या?| असमाननयानया' आननं-मुखं यानं-गमनं अनयोः पूर्वं 'द्वन्दः, ततः असमे-अनन्यकल्पे आननयाने यस्याः सा तया । किंविशिष्टया? anyaa-prtykssoplkssymaannyaa| atra 'rorya:'(si0a01,pA03, sU026) इतिसूत्रेण इकारस्य ykaaraadeshH। पुन: kiNvishissttyaa| स्ति यानं-वाहनं यस्याः सा तया । पूर्वपदे यानपदन गमनमेव व्याख्येयम् । अन्यथा अनेन सह विरोधः स्यात् । मतं किं कुर्वत् 1 / दधत् । कान् ? / 'अममाननयान ' असमाना-अनन्यकल्पा ये नयानेगमादयः नान । / इति तृतीयवृतार्थः ॥ 3 ॥ Page #233 -------------------------------------------------------------------------- ________________ [3श्रीशम्भय स्तुतिचतुर्विंशतिका वज्रगृङ्खलायै प्रणामः शृङ्खलभृत् कनकनिभा या तामसमानमानमानवमहिताम् । श्रीवजशृङ्खलां कजयातामसमानमानमानवमहिताम् ॥ 4 ॥ 3 ॥ ज vi0-शङ्कलभृदिति । भो भव्य!-प्राणिन् ! त्वं तां श्रीवजशङ्खला-श्रीवज्रशृङ्खल भिधा देवता, श्रीशब्दो महत्त्वप्रतिपादकः पूज्यनामादौ लोके प्रयुज्यते, आनम-प्रणम प्रणामं कुरुष्वेत्यर्थः । कथम् ? ' असमानं ' असाहङ्कारं यथा स्यात् तथा । अथवा असमानानन्यसदृशं यथा स्यात्तथेति क्रियाविशेषणम् । अत्र 'आनम' इति क्रियापदम् । कः कर्ता ? 'त्वम्' / कां कर्मतापन्नाम् ? ' श्रीवनशृङ्खलाम्' / कथम् ? ' असमानम् । / तामिति तच्छब्दसाचिव्याद् यच्छब्दघटनामाह-या वज्रशृङ्खला । ' शृङ्खलभृत् ' शृङ्खलं बिभर्तीति शृङ्खलभृत् । 'कनकनिभा' कनकस्य-सुवर्णस्येव निभा-सादृश्यं यस्याः सा तथा । कान्तिकमनीयत्वसाम्यात् । अत्र वाक्येऽस्तीति क्रियाऽध्याहियते । / " अह्ना विना न सूर्यः, सूर्यविहीनश्च वासरो नास्ति । कर्तक्रिये तथैव हि, सम्पृक्ते सर्वदा भ्व्त्ः॥"-आर्या इतिवचनात् । ततश्च * अस्ति । इति क्रियापदम् । का कर्ती ? 'या'| कथंभूता ? 'शङ्कलभृत्' / पुनः कथंभूता ? 'knknibhaa'| तां वज्रशृङ्खलां कथंभूताम् ? ' असमानमानमानवमहिताम्' असमान:-असाधारणो मानः-पूजा बोधो वा येषां ते तथा, तादृशैर्मानवैः-नरैः, तेषां उपलक्षणत्वादन्यैर्देवादिभिरपि महिता-पूजिताम् । पुनः कथंभूताम् ? 'कजयाताम् ' कर्ज-कमलं तत्र याता-प्राप्ताम् । पङ्कजाधिरूढामित्यर्थः । पुनः कथंभूताम् ? ' अनवमहिताम् ' अवमं-पापं न विद्यते येषां तेऽनवमास्तेभ्यो हितां-हितकारिणीम् । यद्वा असमौ-असाधारणौ आनमानौ-प्राणाहङ्कारी येषां ते तथा तादृशैर्मानवैर्महिता-पूजिताम् । आस्तां तावदन्ये प्राणाहङ्कारवर्जिता नराः, बहुपाणाहङ्कारवद्भिरपि महितामित्यर्थः ॥ अथ समास:-शृङ्खलं बिभर्तीति शृङ्खलभृत् ' तत्पुरुषः' / कनकस्येव निभा यस्याः सा कन0 'बहुव्रीहिः' / न विद्यते समानं यस्य सोऽसमानः 'बहुव्रीहिः । / असमानं मानं येषां ते असमा0 'बहुव्रीहिः' / असमानमानाश्च ते मानवाश्च असमा0 कर्मधारयः' / अस. मानमानमानवैर्महिता असमा0 ' तत्पुरुषः' / तां अस्मा0| कजे याता कजयाता ' तत्पुरुषः । / Page #234 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका तां कज0 / सह मानेन वर्तते यत् तत् समानम् ' तत्पुरुषः ॥n समानं असमानम् ' त्त्पुरुस्स्ः'| यद्वा न विद्यते समानं यस्य तत् असमानम् बहुव्रीहिः' / न विद्यते अवमं येषां तेऽनवमाः 'बहुव्रीहिः । अनवमानां हिता अनव0 ' तत्पुरुषः । तां अनव0 / यद्वा आनश्च मानश्च आनमानौ ' इतरेतरद्वन्द्वः । असमौ आनमानौ येषां ते असमानमानाः 'बहुव्रीहिः । असमानमानाश्च ते मानवाश्च असमा0 'कर्मधारयः' / असमानमानमानवैर्महिता असमा0 'त-पुरुषः' / ता असमा0 ॥ इति काव्यार्थः ॥ 4 ॥ ॥ इति श्रीशोभनस्तुतिवृत्तौ shriishmbhvjinstutivRttiH||3|| si0 vR0 - शृङ्खलभृदिति । भो भव्य ! प्राणिन् ! त्वं तां श्रीवज्रश्रृङ्खलां-वज्रशृङ्खलाभिधां देवतां, श्रीशब्दो महत्त्वप्रतिपादकः पूज्यनामादौ लोके प्रयुज्यते, असमान-अनन्यसदृशं यथा स्यात् तथा आनम-प्रणामं कुरु इत्यर्थः । आङपूर्वक ' णम प्रह्वीभावे । धातो: ' आशी:प्रेरणयोः' (सा. sU0 703) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम् । हिः। अप कर्तरि ' ( sA0 sU0 691) अम् । ' आदेः प्णः स्नः' ( सा. sU0 748 ) इति णकारस्य नकारः । ' अत: ' ( sA0 sU0 705 ) इति हेलक् । तथाच आनम ' इति सिद्धम् । लोट् इति संज्ञा पाणिनीयानाम् त्रयोदशस्वरमध्यः । (अत्र 'आनम' इति क्रियापदम् । कः कर्ता ? / त्वम् । कां कर्मतापन्नाम्? श्रीवज्रशृङ्खलाम् । कथम् ? / असमानाम् । तामिति तच्छब्दस्याभिव्याप्य यच्छब्दघटनामाह-या वज्रशृङ्खला शृङ्खरभृत्-शृङ्खलं विभीति शृङ्खलभृत्, कनकनिमा-कनकस्य-सुवर्णस्येव निमा-सादृश्यं यस्याः सा तथा । कान्तिकमनीयत्वसाम्यात् । " कल्याणं कनकं महारजतरैगांगेयरुक्माण्यपि " इति हैमः ( kA0 4, la0 109 ) / अत्र वाक्ये अस्तीति क्रियाऽध्याहियते । " अह्ना विना न सूर्यः, पूर्यविहीनश्च वासरो नास्ति । कर्तक्रिगे तथैव हि, संपृक्ते सर्वदा भवतः" ॥-आर्या इतिवचनात् । ततश्च * अस्ति । इति क्रियापदम् । का की ? / या । कथंभूता ? / शृङ्खलभूत् । पुनः कथंभूता ? / कनकनिभा । तां वज्रशृङ्खलां कथंभूताम् ? / ' असमानमानमानवमहिताम् । असमान:--असाधारणो मानः पूजा बाधो वा येषां ते असमानमानाः, तादृशैः मानवैः-मनुष्यैः तेषामुपलक्षणत्वादन्यैदेवादिमिरणि महिता-पूजिता ताम् । यद्वा असमौ-असाधारणौ आनमानौ-प्राणाहकारौ येषां ते तथोक्ताः, तादृशैः मानवैः माहिता-पूजिताम् । आस्तां तावदन्ये प्राणाहकारवर्जिता नराः बहुप्रणाहङ्कारवद्भिरपि मानवैः पूजितामित्यर्थः । पुनः कथंभूताम् ? / 'कजयातां' कनं-कमलं तत्र यातां-प्राप्तां, पङ्कजस्थितामित्यर्थः । पुनः कथंभूताम् ? / 'अनवमहिताम्' अवमं-पापं न विद्यते येषां ते अनवमाः-अनघाः तेभ्यो हिता-हितकारिणीम् । " अपकृष्टं प्रतिकृष्टं याप्यं रेफोऽवमं ब्रुवम् " इति हैमः ( kA0 6, zlo0 78) / स्कन्धकं छन्दः ॥ 4 ॥ ॥ इति शम्भवजिनस्तुतिवृत्तिः ॥ Page #235 -------------------------------------------------------------------------- ________________ DO स्तुति चतुर्विशतिका [3 श्रीशम्भव sau0 vR0-शालभूदिति । हे भव्य : त्वं तां वज्रशृङ्खलाभिधानां दवीं असमानं-गताहकारं यथा स्यात तथा आनम इत्य्न्व्य्ः। 'आनम' इति क्रियापदम् । कः कर्ता ? / त्वम् । 'आनम' प्रणम । कां कर्मतापन्नाम् ? / श्रीवञहलाम् । श्रीशब्दो महत्त्वप्रतिपादकः पूज्यनाम्नां आदी लोके प्रयुज्यत । कथम् ? / असमानं यथा स्यात् तथा । किंविशिष्टां वज्रशृङ्खलाम् ? / असमानः-असदृशः मानो-गवा येषां ते तादृशाःमानवा-मनुष्याः तैः महिता-पूजिता असमानमानमानवमहिता, तां 'असम्गनमानमानवमहिताम्' / पुनः किंविशिष्टां श्रीवज्रशङखलाम् ? / 'कजयातां' पद्मासनाम् । पुनः कथंभृतां श्रीवज्रशृङ्खलाम् ? / 'तां' प्रसिद्धाम् । तां काम् ? / या देवी वलभृत् ' shRngkhlaabhrnndhaarinnii| पुनः कथं ? / 'कनकनिभा' सुव्र्न्न्च्छ्विः। पुनः किंविशिष्टां श्रीवनशृङ्खलाम् ? / अवमं-पापं तनास्ति येषां ते अमवमाः-निरवद्याः तादृशा ये मानवाः तेभ्यो हिता-हितकारिणी, अनवमहिता तां 'अनवमहिताम् । अथवा इदं व्याख्यानम्, असमौ-असदृशौ आनमानौ-प्राणाहकारौ येषां ते तादृशा मानवाः तैः महिता ताम् । इति वृत्तार्थः ॥ __ अथ समासः-शृङ्खलं बिभर्तीति शृङ्खलभृत् । कनकवत् निश्चिता भा-कान्तिः यस्याः सा । अथवा कनकवत् निभा-sdRshaa। न समानः असमानः, असमानो मानो येषां ते असमानमानाः, असमानमा. नाश्च ते मानवाश्च असमानमानमानवाः, असमानमानमानकैः महिता असमानमानमानवमहिता, तां असमानमानमानवमहिताम् । श्रिया युक्ता वनवाला श्रीवत्रशृङ्खला, तां श्रीवज्रशजलाम् । कंजन यातं-गमनं यस्याः सा कजयाता, तां कजयाताम् । मानेन सहितः सलानः, स न विद्यते यत्र तत असमानं, असमानं यथा स्यात् तथा । न विद्यते अवमं पापं येषां ते अनवमाः । अनवमाश्च ते मानवाश्च अनवममानवाः, अनवममानवेभ्यः हिता अनवममानवहिता, तां अनवममानवहिताम् । अथवा असमानौ-असदृशी आनमानौ-प्राणाहङ्कारौ येषां ते तादृशाः मानवाः तैर्महिता इत्यपि स्मास्ः॥ इति च्तुर्थ्वृत्तार्थ्ः॥4॥ श्रीशम्भवजिनेशस्य, स्तुतेरर्थः स्फुटीकृतः । सौभाग्यसागराख्येण, सूरिणा ज्ञानसेचिना ॥ 1 ॥ दे. व्या0-shRngkhlbhRditi| तां श्रीवज्रशृङ्खलां देवीं असमानं-निरहङ्कारं यथा स्यात् नथा त्वं आनम-नमस्कुरु इत्य्न्व्य्ः। 'णम प्रह्वीभावे ' धातुः|' आनम' इति क्रियापदम् । कः कर्ता ? / स्वम् । कां कर्मनापनाम् ? / श्रीवज्रशृङ्खलाम् । श्रीशब्दोऽत्र महत्त्वख्यापकः । यत्तदोर्नित्याभिसंबन्धात् या वज्रशृङ्खला शृङ्खलाभरणभत् कनकनिभा च । अस्तीत्य्ध्याहार्ः। 'आस्ति' इति क्रियापदम् । का कीं?| वज्रशला । किंविशिष्टा वजशङ्खला ? / 'रेशृङ्खलाभरणभृत्' शृङ्खला-आभरणविशेषः तां बिभर्तीति शङ्कलभृत् । विप्प्रत्ययान्तो निर्देशः । 'कमकनिभा' सुवर्णसदृशा, कनकेन निभा कनकनिभा इति समासः । पुनः किंविशिष्टाम् । 'असमानमानमानवमहिताम् । असमान:-असाधारणःमान:-पूजा बोधः स्मयो वा येषां एवंविधा ये मानवाःमस्तैइः पूजितां-महिताम् । पुनः किंविशिष्टाम्? / 'कजयातां' कजे-कमल यातां-प्राप्ताम्, उपविष्टामितियावत् । पुनः किंविशिष्टाम् ? / 'अनवमहितां' अवमं-पापं न विद्यते येषां ते अमवमा-निष्पापाः, तेषां हितावत्सलाम् ॥ इति चतुर्थवृत्तार्थः ॥ आर्यावृत्तम् ॥ "लक्ष्मैतत् सप्तगणा, गोपेता भवति नेह विषमे यः (जः 1) / षष्ठोऽयं च न लघु वा, प्रथमेऽर्धे निय्त्मार्यायाः॥" इति तल्लक्षणम् (वृत्तरत्नाकरे ) ॥ 4 ॥ 1 न चैतादृशं पदमस्मिन् पद्ये, तस्मात् 'अनवमानां हिता अनवम0, तां अनवम0 ' इति प्रतिभाति 2'वासालभृत् इति प्र्तिभाति। Page #236 -------------------------------------------------------------------------- ________________ 4 श्रीअभिनन्दनजिनस्तुतयः अथ अभिनन्दनस्य प्रार्थना त्वमशुभान्यभिनन्दन ! नन्दिता 'सुरवधूनयनः प्र्मोद्र्ः। स्मरकरीन्द्रविदारणकेसरिन् ! सुरव ! धूनय नः परमोऽदरः ॥ 1 ॥ -द्रुतविलम्बितम् j0vi0-tvmshubheti| हे अभिनन्दन !- अभिनन्दननामन् ! त्वं-भवान् नः-अस्माकं अशुभानि-असुकृतानि पापानीतियावत् धूनय-कम्पय, लक्षणया दूरीकुरुष्वेत्यर्थः, इति क्रियाकारकप्रयोगः । अत्र 'धूनय' इति क्रियापदम् । कः कर्ता ? ' त्वम् । / कानि कर्मापन्नानि ? 'ashubhaani॥ केषाम् ? 'नः' / त्वं कथंभूतः ? ' नन्दितासुरवधूनयनः' नन्दितानि-प्रमोदितानि असुरवधूना-देवविशेषसम्बन्धिनीनां स्त्रीणां नयनानि-लोचनानि येन स तथा । यद्वा नन्दितासुः अवधूनयनश्चेति पृथगेव द्वे विशेषणे । तयोश्चायमर्थः-नन्दिता असवो येन स तथा । अत्र यद्यपि असुशब्देन प्राणा एव प्रतिपाद्यन्ते, आनन्दस्य त्वात्मधर्मत्वेन तेष्वसम्भवः, तथापि धर्मर्मिणोः कथंचिदभेदप्रतिपादनात् असुशब्देनासुमन्तोऽप्युच्यन्ते इत्युपपन्नमेवेदम् । तथा न विद्येते वधूषु-स्त्रीषु विषयेषु नयने यस्य स तथा । ब्रह्मचारित्वेन स्त्रीणां निभालने परामखत्वात् । पुनः कथंभूतः ? 'परमोदरः । परेभ्यः-आत्मनोऽन्येभ्यः प्राणिभ्यः मोदं-हर्ष राति-ददाति इति प्र्मोद्र्ः। पुनः कथं0 ? 'परमः ' उत्कृष्टः । पुनः कथं0 ? ' अद्र्ः। न विद्यते दरो-भयं यस्य यस्माद् वा स तथा । यद्वा परमोदर इत्येकमेवेदं विशेषणम् । तथा चायमर्थः-परमं-उत्कृष्टं महदितियावत् उदरं-कुक्षिर्यस्य स तथा । भूयसां परमर्मभिदां रहस्यानां ज्ञातृत्वेऽप्यन्यत्राप्रकटनाद् गम्भीर इति भावार्थः । अवशिष्टे च द्वे सम्बोधने तयोश्चायमर्थ:-हे ऽस्मरकरीन्द्रविदारणकेसरिन् । ! स्मरः-कन्दपः स एव दुर्धरत्वात् करीन्द्रो-गजेन्द्र तस्य यद् विदारणं-छेदनं तत्र केसरीव-सिंह इव केसरी तत्सम्बोधनं हे स्मर0 / हे ऽसुरव !" सुप्तु रवः-शब्दो यस्य स तथा तत्सम्बो0 हे सुरव ! ॥ अथ समासः-न शुभानि अशुभानि ' तत्पुरुषः' / असुराणां वध्वः असुरवध्वः 'तत्पुरुषः । असुरवधूनां नयनानि असुर0 ' तत्पुरुषः । / नन्दितानि असुरवधूनयनानि Page #237 -------------------------------------------------------------------------- ________________ 42 स्तुतिचतुर्विशतिका [श्रीअभिनन्दन येन स नन्दिता0 'बहुव्रीहिः । / पृथग् विशेषणपक्षे त्वेवम्-नन्दिता असवो येन स नन्दितासुः 'बहुव्रीहिः । वधूषु नयने यस्य स वधूनयनः 'बहुव्रीहिः । / न वधूनयनोऽवधूनयनः ' तत्पुरुषः' / मोदं रातीति मोदरः ' तत्पुरुषः' / परेभ्यो मोदरः परमोदरः 'तत्पुरुषः । / फरिणामिन्द्रः करीन्द्रः 'तत्पुरुषः' / स्मर एव करीन्द्रः स्मरकरीन्द्रः । स्मरश्वासौ करीन्द्रश्च स्मरकरीन्द्र इति वा । उभयथाऽपि 'कर्मधारयः । स्मरकरीन्द्रस्य विदारणं स्मरकरीन्द्रवि0 ' त्त्पुरुस्स्ः'| स्मरकरीन्द्रविदारणे केसरी स्मरकरीन्द्रविदारणके0 'तत्पुरुषः । तत्सम्बो0 हे स्मरक0 / शोभनो रखो यस्य स सुरवः 'बहुव्रीहिः । / न विद्यते दरो यस्य सोऽदरः 'बहुव्रीहिः । एकविशेषणपक्षे स्वेवम् -परमं उदरं यस्य स परमोदरः 'बहुव्रीहिः । ॥ इति काव्यार्थः ॥ 1 ॥ si0 vR0-त्वमशुमेति । हे अभिनन्दन ! / अमिनन्द्यते-स्तूयते देवेन्द्रायः इत्यभिनन्दनः । मन्यादेर्युः । योश्चानादेशः । तम्य सम्बोधनं हे अभिनन्दन ! / इत्यत्र * हैहयोः स्वरे सन्धिर्न वक्तव्यः' (sA0 sU0 70) / अभिनन्दननामजिन ! त्वं न:-अस्माकं अशुभानि-असुकृतानि पापानि इतियावत् धूनय-कम्पय लक्षणया दूरीकुरुष्वेत्यर्थः । ण्यन्त 'धून कम्पने' धातोः 'आशीःप्रेरणयोः । (sA0 sU0 703) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम् । धूञ् अग्रे हिः 'चुरादेः' (sA0 sU0 1031) इति निः। 'प्रीधूनोनुक् ' (sA0sU0 1055), हि जाते सति 'अप् कर्तरि' (sA0 sU0 691), 'गुणः' (sA0 sU0 692), ए अय' (sA0 sa0 4 1) 'अत:' ( sA0 sU0 705) इति हेलुक्, 'स्वरहीनं.' ( sA0 sa0 36 ) / तथाच 'धूनय' इति सिद्धम् । अत्र 'धूनय' इति क्रियापदम् । कः कर्ता ? / त्वम् । कानि कर्मतापन्नानि ? / अशुभानि । केषाम् ! | नः । अस्मच्छब्दस्य षष्ठीबहुवचने अस्माकमित्यस्य नसादेशः । कथंभूतस्त्वम् ! / ' नन्दितासुरवधूनयनः' नन्दितानि-प्रमोदितानि असुरवधूनां-देवविशेषसम्बन्धिनीनां स्त्रीणां नयनानि-लोचनानि येन स तथा । यद्वा नन्दितासुः अवधूनयनश्चति पृथगेव द्वे vishessnne। ततश्चायमर्थःनन्दिताः असवः-प्राणिनो येन स तथा । यद्यपि असुशब्देन प्राणा एवोच्यन्ते आनन्दस्य चात्मधर्मत्वात् तेष्वसम्भवः, तथापि धर्मधर्मिणोः कथंचिदभेदादसुशब्देनासुमन्त एवोच्यन्ते इत्युपपन्नमेवैतत् । तथा न विद्यते वधुषु-स्त्रीषु विषयेषु नयने यस्य स तथा । ब्रह्मचारित्वेन स्त्रीणां निभालने पराङ्मुखत्वादिति भावः । पुनः कथंभूतः । / ' परमोदरः ' परेभ्यः-आत्मनोऽन्येभ्यः प्राणिभ्यः मोद-हर्ष राति-ददातीति परमोदरः । 'क्वचित्' (si0a05,pA01,sU0171) इति डः । पुनः कथम्भूत.? परमः- उत्कृष्टः पुनः कथम्भूतः ? / 'अदरः' नास्ति दरः-भयं यस्माद् यस्य वा सः अदरः । "दरोऽस्त्रियां भये श्वभ्रे" इत्यमरः (zlo0 2704 ) / यद्वा परमोदर इत्येकमेवेदं विशेषणम् । तथा चायमर्थः-परम-उत्कृष्टं महदितियावत् उदरं-कुक्षिर्यस्य स तथा । भूयसां परमर्मभिदां-- रहस्यानां ज्ञातृत्वेऽप्यन्यत्राप्रकाशनाद् गम्भीर इति हार्दम् । अवशिष्टे द्वे सम्बोधने । तयोश्चायमर्थः-हे * स्मरकरीन्द्रविदारणकेसरिन् । ! स्मर:-कामः स एव दुर्धरत्वात् करीन्द्रो-गजेन्द्रः तस्य यद् विदारणं 1 पचिनन्दिग्रहादेरयुणिनि ( sA0 सू. 1199) / Page #238 -------------------------------------------------------------------------- ________________ जिनस्तुतयः ] स्तुतिचतुर्विंशतिका 43 F पाटनं द्वैधीकरणमितियावत् तत्र केसरीव केसरी - सिंहः तस्य saM0 हे स्मर0 केसरिन् । / उपमितं व्याघ्रा [ दिभिः सामान्याप्रयोगे ] ' ( pA0 a0 2, pA0 1 sU0 96 ) इति समासः । हे 'सुख' ! सुष्ठु - शोभनो रवो- देशनाध्वनिः यस्य स तथा तस्य सम्बोधनं हेसुर ! ॥ 1 ॥ ' } sau0 vR0 -त्यमशुभेति । यः सकलसुखकृद भवति स जिनः सर्वजनाभिनन्दनो भवति । अनेन सम्बन्धेन आयातस्य श्रीअभिनन्दनजिनस्य स्तुतिव्याख्यानं प्रारभ्यते । हे ऽअभिनन्दन ! जगदानन्दकारक ! | स्मरः कामः स एव करीन्द्रः- हस्ती तस्य विदारणं भेदनं तत्र केसरी सिंह इव सिंहः तस्य सम्बोधनं हे ' स्मरकरीन्द्रविदारणकेसरिन् ' 1 / सुष्ठु शोभनो रवः- शब्दो यस्य स पञ्चत्रिंशद्वाग्गुणयुक्तत्वात् तस्य saM0 ' सुरव' ! | त्वं नः अस्माकं अशुभानि - अपुण्यानि धूनय-अवधूनय इत्यन्वयः । 'धूनय' इति क्रियापदम् । कः कर्ता ? ' त्वं भवान् । धूनय स्फेटय- कम्पय । कानि कर्मतापनानि ? | 'अशुभानि ' शुभेतराणि । केदाम्? | 'नः अस्माकम् । किंविशिष्टः त्वम्? / नन्दिता आनन्दिता असवः - प्राणा येन स ' नन्दितासुः ' / धर्मधर्मिणोरभेदापचारात् असुशब्देन प्राणिन एव उच्यन्ते । पुनः किंविशिष्टः त्वम् ? / न स्तः वधूषु नयने-लोचने यस्य सः ' अवधूनयनः । यद्वा नन्दितानिआनन्दितानि असुरवधूनां देवत्रीणां नयनानि येन स ' नन्दितासुरवधूनयनः । पुनः किंविशिष्टः त्वम् ? | परेभ्यः - अन्यभ्यः मोदं हर्ष राति ददाति इति 'परमोदरः । पचादित्वादप्रत्ययः । पुनः किंविशिष्टः त्वम् ? | 'परमः ' प्रकृधुः - प्रधानः । पुनः kiM0 त्वम् । 'अदः ' निर्भयः । यद्वा परमं-प्रष्टं उदरं - जठरं सकलप्रवचनोद्भूतवाक्याधारत्वात् यस्य सः । इति पदार्थः !! , अथ समासः - अभि-सामस्त्येन सर्वप्रकारेण नन्दयतीति अभिनन्दनः, तस्य saM0 हे अभिनन्दनः । नन्दिता असवः प्राणिनो येन स नन्दितासुः । नास्ति वधुषु नयनं यस्य सः अवधूनयनः । यद्वा एकत्र विशेषणे असुराणां वध्वः असुरवध्वः, असुरवधूनां नयनानि असुरवधूनयनानि नन्दितानि असुरवधूनयनानि येन स नन्दितासुरवधूनयनः । परैः- यागिभिः मीयते- ज्ञायते इति परमः । यद्वा परान शत्रून रागद्वेषादीन् मीनाति - हिनस्तीति परमः । अथवा परा प्रकृष्टा मा लक्ष्मीः यस्य स परमः । न विद्यते दरो भयं यस्य सः अदरः । यद्वा एकत्र विशेषणे परमं उदरं यस्य स परमोदरः । करः एषां अस्तीति करिणः, करिणां इन्द्रः करीन्द्रः स्मर एवं करीन्द्रः स्मरकरीन्द्रः, स्मरकरीन्द्रस्य विदारणं स्मरकरीन्द्रविदारणं, स्मरकरीन्द्रविदारणे केसरीव केसरी स्मरकरीन्द्रविदारणकेसरी, तस्य saM0 हे स्मरकरीन्द्रविदारण के सरिन् । सुष्ठु रवो यस्य स सुरवः, तस्य saM0 हे सुरव! | परेभ्यो म. दं राति ददाति इति परमादरः । द्रुतविलम्बितच्छन्दसा स्तुतिरियम् ॥ इति प्रथमवृत्तार्थः ॥ 1 ॥ de0 vyA0 त्वमशुभेति । हे अभिनन्दन ! त्वं नः - अस्माकं अशुभानि पापानि धूनय - विनाशय इत्यवय : ' धूञ् कम्पने' धातुः । ' धूनय ' इति क्रियापदम् । कः कर्ता ? / त्वम् । कानि कर्मतापन्नानि ? / अशुभानि । " कर्णिका स्यादथाशुभम् " इत्यभिधानचिन्तामणिः (kA0 6, zlo0 16) / केषाम् ? / नः । किंविशिष्टस्त्वम् ? / ' नन्दितासुः नन्दिताः -आनन्दं प्रापिताः असवः प्राणिनो येन स तथा । धर्मधर्मिणोः कथचिदभेदादशब्देन अमुमन्त एवोच्यन्ते । पुनः किंविशिष्टः ? / अवधूनयनः वधूषु-दारासु न विद्येते नयनेलोचने यस्य स तथा । प्रत्याहारत्वेन तत्संभवात् । "दाराः क्षेत्रं वधूर्भार्या ' इत्यभिधानचिन्तामणिः (kA0 3, zlo0177 / यद्वा नन्दितानि आनन्दं प्रापित नि असुरबधून -दानवखीणां नयमानि येन स तथेत्यकमेव पदम् । पुनः किंविशिष्टः ? / 'परमोदरः' परेभ्यो मोदं हर्ष राति ददाति 'क्वचित्' (si0 a05, pA0 1,0171) इति उप्रत्यये परमोदरः । यद्वा परमं परमगभीरखेन प्रकृष्टं उदरं यस्य स तथेत्यर्थः । पुनः किंविशिष्टः ? 'परमोदरः' Page #239 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिका [श्रीअभिनन्दन परमः-प्रकृष्टः अदरो-निर्भयः विशेषणद्वयम् । 'स्मरकरीन्द्रविदारणकेसरिन्!' इति । स्मरः-कामः स एव करीन्द्रःचतुर्दन्तः तस्य विदारणे-विस्फोटने केसरीब केसरी तस्यामन्त्रणम् 'सुरव!' इति । मुष्ठु-शोभनो जगदाल्हादका रित्वात् रवो-देशनावनिः यस्य स तस्यामन्त्रणम् । भगवतः सम्बोधनपदद्वयम् ॥ इति प्रथमवृत्तार्थः ॥ 1 ॥ समयजिनेश्वराणामभ्यर्थना जिनवराः ! प्रयतध्वमितामया मम तमोहरणाय महारिणः । प्रदधतो भुवि विश्वजनीनताममतमोहरणा यमहारिणः ॥ 2 ॥ द्रुत ja0 vi0-जिनवरा इति । हे जिनवराः ! जिनाः-सामान्यकेवलिनः तेषु वरा:मुख्यास्तीर्थकरास्तत्सम्बो. हे जिनवराः! भुवि-पृथिव्याम् यूयं मम तमोहरणाय तमः-पापं अज्ञानं वा तस्य हरणं-अपहारस्तस्मै प्रयतध्वं-प्रयत्नं कुरुध्वम् । कस्याम् ? 'भुवि । पृथिव्याम् । इदं पदं अग्रे वक्ष्यमाणया प्रदधत इत्यनयापि क्रियया योजयितुं युक्तमेवति क्रियाकारकान्वयः । तत्र 'प्रयतध्वम् । इति क्रियापदम् । के कर्तारः ? 'यूयम् । / कस्मै ? 'तमोहरणाय । कस्य ? 'मम' | जिनवराः किं कुर्वन्तः ? ' प्रदधतः' धारयतः धारयन्तो बा। का कर्मतापन्नाम् ? 'विश्वननीनताम् । विश्वे-सर्वे जना-लोकाः विश्वजनानां हितो-विश्वजनीनस्तस्य भावो विश्वजनीनता ताम् । जिनवराः कथंभूताः ? ' इतामयाः' इता-गता आमया-गेगा येभ्यस्ते तथा । पुनः कथंभूना: ? ' महारिणः' महान्ति - महत्पमाणानि अरीणिचक्राणि धर्मचक्राणि येषां ते तथा । पुनः कथं ? ' अमतमोहरणाः' अमतौ-अनभिप्रेती मोहरणो-अज्ञानसंग्रामौ येषां ते तथा । अथवा मतानि-सांख्यादीनि तत्र यो मोहो-मूढत्वं तस्मात् यो रण:-कलहो वादलक्षणः ततो न मतो मोहरणो येषां ते तथा । पुनः कथं0? 'यमहारिणः' यमः-कृतान्तः मरणमितियावत् तं हरन्तीत्येवंशीला यमहारिणः । अथवा य्माअहिण्साद्य्ः। " अहिंसासूनृतास्तेयब्रह्माकिञ्चनता यमाः " इत्यभिधानचिन्तामणिवचनात (kA0 1 shlo081)| तैः हारिणः-मनोहराः । एतानि सर्वाण्यापि विशेषणानि चेत् सम्बोधनपुरस्कारेण व्याख्यायन्ते तथापि न्याय्यमेव । Page #240 -------------------------------------------------------------------------- ________________ जिर] स्तुति चतुर्विंशतिका , अथ समासः - जिनानां जिनेषु वा वराः जिनवरा: 'तत्पुरुषः ' / इता आमया येभ्यस्ते इतामया: ' बहुव्रीहिः ' / तमसो हरणं तमोहरणं ' तत्पुरुषः ' / तस्मै तमो0 / महान्ति अरीणि येषां ते महारिणः ' बहुव्रीहिः ' / विश्वे च ते जनाव विश्वजनाः ' कर्मधारयः ' / विश्वजनानां हितो विश्वजनीनः । विश्वजनीनस्य भावो विश्व0 तत्पुरुषः ' / तां विश्व0 | मोहश्र रणश्च मोहरणौ ' इतरेतरद्वन्द्वः ' / न मतौ अमतौ ' तत्पुरुषः ' / अमतौ मोहरणौ येषां ते अमतमोहरणा: ' बहुव्रीहिः ? | यद्वा मतेषु मोहो मतमोह: ' तत्पुरुषः ' / मतमोहात् रणो मतमोहरणः ' तत्पुरुषः ' / न विद्यते मतमोहरणो येषां ते अमत0 ' बहुव्रीहिः' / यमस्य हारिणो यमहारिणः । यमं हरन्तीति यमहारिण इति वा । उभयथाऽपि ' तत्पुरुषः ' / अथवा यहरिणो यमहारिणः ' तत्पुरुषः ' / इति काव्यार्थः ॥ 2 ॥ si0 vR0 - जिनवरा इति । मिनाः - सामान्यकेवलिनः तेषु वराः - प्रधानाः तीर्थङ्कराः तेषां सम्बोधनं हे जिनवराः ! / यूयं मम तमोहरणाय तमः - पापं अज्ञानं वा तस्य हरणं - अपहारः तस्मै भुवि - पृथिव्यां प्रयतध्वं--प्रयत्नं कुरुध्वम् इत्यर्थः । ' यती प्रयत्ने' धातोः ' आशीःप्रेरणयोः ' (sA0 sU0 703 ) कर्तरि आत्मनेपदे मध्यमपुरुषबहुवचनम् । प्रपूर्वकः यत् अग्रे ध्वम् । 'ap0 ' ( sA0 sU0 691 ), 'स्वर हीनं 0 ' (sA0 sU0 36 ) / तथाच प्रयतध्वमिति सिद्धम् । अत्र 'प्रयतध्वम्' इति क्रियापदम् । के कर्तारः ? | यूगम् । कस्मै ? / तमोहरणाय । कस्य ? | मम । जिनवराः किं कुर्वन्तः ? | प्रदधतः - धारयतः । कां कर्म तापन्नाम् । 'विश्वजनीनता ' विश्वजनानां सर्वलोकानां हित विश्वजनीनम् तस्य भावः तत्ता तां विश्वजनीनताम् ' आत्मविश्वमातृभोगोत्तरपदात् ' इति खः खस्य च इनादेशः । कस्याम् ? / भुवि - पृथिव्याम् । कथंभूता जिनवरा: ? | ' महारिणः ' महान्ति - तेजोवन्ति अशणि-चक्राणि येषां त महारिणः धर्मचक्रवर्तिनः, तेषां पुरो धर्मचक्रचालनादिति भावः । " अरं शीघ्र च चक्राङ्गे शीघ्रगे पुनरन्यवत् " इति विश्वः । पुनः कथंभूताः ? / ' अमतमोहरणा: ' मोहश्च रणश्च मोहरणौ ' इतरेतरद्वन्द्वः ' / अमतौ-अनभिप्रेतौ मोहरणौअज्ञानसङ्ग्रामौ येषां ते अमतमोहरणाः इति ' बहुव्रीहि:' / " अस्त्रियां समरानीकरणाः कलहविग्रहौ " इत्यपरः ( zlo0 1676 ) / यद्व मतानि साङख्यादीनि चार्वाकादीनि वा तत्र यो मोहः - मूढत्वं स्वदर्शनपक्षपातित्वमिति वा तस्माद् यो रणः - कलहः वाग्वादरूपः । ततो न मतो मोहरणो येषां ते तथा । पुनः कीदृशाः ? / 'यमहारिणः' यमः-कृतान्त: मरजमितियावत् तं हरन्तीत्येवंशीला यमहारिणः । " यमः कृतान्तः पितृदक्षिणाशा ( प्रेतात्पतिः ) " इति हैम: (kA02, 3098) / अथवा यम एव हारः - मुक्तास्रक् विद्यते येषां ते यमहारिणः । "शरीर साधनापेक्षं नित्यं यत् कर्म तद् यमः" इत्यमरः ( zlo01449 ) अथवा यमा:- अहिंसादयः, "अहिंसासत्यमस्तेयब्रह्माकिञ्चनता यमाः" इति (अभि0kA0 1, zlo0 81) वचनात् । तैः यमैः हारिणो-मनोहराः यमहारिणः- एतानि सर्वाण्यपि विशेषणानि चेत् सम्बोधनपुरस्कारेण व्याख्यायन्ते न्याय्यमेव तथापि ॥ 2 ॥ 45 sau0 vR0 - जिनवरा इति । हे जिनवराः ! यूयं मम तमोहरणाय - अज्ञानापनोदनाय प्रयतध्वं इत्यन्वयः । प्रयतध्वम्' इति क्रियापदम् । के कर्तारः । यूयम् : ' प्रयतध्वं' प्रकर्षेण यत्नं प्रयत्नं " Page #241 -------------------------------------------------------------------------- ________________ 46 स्तुतिचतुर्विशतिका [श्रीअभिनन्दन कुरुध्वम् । कस्मै ? / तमोहरणाय । कस्य ? / मम । किंविशिष्टा जिनवराः ? / इता-गता आमया-रोगा येभ्यः ते 'इताम्याः'| पुनः kiM0 जिनवराः ? / महान्ति-प्रौढानि अरीणि-धर्मचक्रादीनि येषां ते 'म्हारिन्न्ः'| जिनवराः किं कुर्वन्तः । 'प्रदधतः प्रकर्षण दधतः-धारयन्तः । कां कर्मतापनाम् । 'विश्वजनीनता ' सकलजनेषु मैत्रीभावम् । कस्याम् ? / 'भुवि ' पृथिव्याम् । किंविशिष्टा जिनवराः ! ! अमती--अमान्यो मोहो-मोहनीयकर्म रणः-संयामः तौ द्वो येषां ते ऽअमतमोहरणाः । पुनः kiM0 जिनवरा 'यमहारिणः' मत्युहरणशीलाः । अथवा मतमोहो-दर्शनमूढत्वं तस्मात रण:-कलही बादलक्षणो सेषां ते अमतमोहरणाः ' तथा यमा-अहिंसासनृतारतेयब्रह्माकिञ्चनताः तैः हारिणीमनोहराः यमहारिणः' / इति पदार्थः ॥ ___ अथ समास:-जयन्ति रागादीन शत्रन् इति जिनाः सामान्यकेलिनः, तेषु वरा जिन्व्रा:तीर्थ्क्र्नाम्क्माद्य्व्र्तिन्ः। इता:-क्षयं गता आमया-रागाचम्यात इताम्याः। तमसा हरणं तमाहरण त्स्म्त्माह्र्न्नाय्। महान्ति अशीण चकाणि येषां ते महारिणः विश्वजनेषु हितं इति विश्वजनीनं, विश्व-- जनीनस्य भावो विश्वजनीनता, तां विश्वजनीनताम् । हितवात्सल्यार्थे जनीनप्रत्ययः । मोहश्च रणश्च मोहरणी, नमती अमती, अमती माहरणो येषां ते अम्त्मोह्र्न्नाः। यद्वा मतस्य मिथ्यादशेनस्य मोहः मतमोहः, मतमोहात रण: मतमोहरणः. न विद्यते मतमोहरणो येषां ते अमतमोहरणाः । यप्रं धारयन्तीति यमहारिणः, अथवा यमाः-पञ्च महानतानि तैः कृत्वा हारिणः-शोभमानाः यमहारिणः । इति द्वितीयवृत्तार्थः ॥ 2 ॥ de0 व्या-जिनवरा इति। हे जिनवरा:-तीर्थकराः । सूर्य मे-मम तमोहरणाय प्रयतध्द-प्रकर्षण यत्नं कुरुध्वम् इत्य्न्व्य्ः|' यती प्रयत्ने ऽधातुः। प्रयतध्वम् इति क्रियापदभू । के कारः? / य्य्म्। कस्मे?' तमोहरणाय' तम:-अज्ञानं पापं वा तस्य हरणं-अपनयनं तस्मै । कस्य । / मम । किविशिक्षा जिनवराः? / 'इतामया:' इता-गता आपया-रोगा येभ्यस्ते तथा । "आम आमय आकल्यः' इत्यभिधा नचिन्तामणिः (kA03, shlo0927)| पुनः kiNvishissttaaH'| 'महावि:' महान्ति-प्रकृष्टानि अणि-चक्राणि येषां ते तथा धर्मचक्रवर्तित्वात् । पुनः किंविशिष्टाः । 'अमतमोहरणाः मोही-भ्रमः रणः-संग्रामः अनयोः पूर्व द्वन्द्वः, ततः अमती-अनभिप्रेती मोहरणी येषां ते तथेति समासः । अमो-रोगः तम:-अज्ञानम् ने हरन्ति-नाशयन्ति इति अमतमोहरणाः इत्यर्थो वा । पुनः किंविशिष्टाः ? / 'यमहारिणः' यमाः महाब्रतानि तैः हारिण:मनोहरा:- 'अहिंसासत्यमस्तेयब्रह्माकिंचनता यमाः" इत्यभिधानचिन्तामणिः ( kA01, shlo081)|य्मा एव हारः-कण्ठभूषणं येषां ते त्था। यम-मृत्युं हरन्तीत्येवंशीला यमहारिणः इति प्रान्य्च्ः। जिनवराः किं कुर्व्न्त्ः। प्रदधतः । काम् |'vishvjniintaaN' विश्वस्य-जगतः जनीनतां-हितकारिताम् । कस्याम् ? / भुवि ॥ इति द्वितीयवृत्तार्थः ॥ 2 ॥ आगम-स्तुतिः असुमतां मृतिजात्यहिताय यो जिनवरागम ! नो भवमायतम् । प्रलघुतां नय निर्मथितोद्धताऽऽजिनवरागमनोभवमार्य ! तम् ॥ 3 ॥ -द्रुत. 1'मायतम्' इत्येकं पदं वा । Page #242 -------------------------------------------------------------------------- ________________ जिनस्तुतयः स्तुतिचतुर्विंशतिका 6 नय ' ja0 vi0 -- असुमतामिति । हे जिनवरागम ! हे तीर्थकर सिद्धान्त ! त्वं नः - अस्माकं तं भवं संसारं प्रलघुतां हसीयस्त्वं नय-प्रापय इति क्रियाकारकसम्बन्धः । अत्र इति क्रियापदम् । कः कर्ता ? ' त्वम् ' | के कर्मतापन्नम् ? ' भवम् ' / नीधातोर्द्विकर्मकत्वात् द्वितीयं कर्म आह - कां कर्मतापन्नाम् ? 6 लघुताम् ' | केपाम् ? ' नः । यत्तदोरभिसम्बन्धात् तं कम् ? यो भवः असुमत - प्राणिना मृतिजात्यहिताय - मृतिः-मरणं जातिः जन्म तद्रूपं यद् अहितं-अपथ्यं तस्मै भवतीति क्रियाध्याहारः । चतुर्थी चेयं तादर्थ्य ज्ञेया । अत्र ' भवति' इति क्रियापदम् । कः कर्ता ? ' यः । कस्मै ? ' मृतिजात्यहिताय ' | केषाम् ? ' असुमताम् ' / नः इति शब्दोस्स्मच्छन्दस्य षष्ठीबहुवचनान्तत्वेन व्याख्यातः स निषेधार्थत्वेनापि व्याख्येयः । तथाहि--यो भवः असुमतां मृतिजात्यहिताय नो भवति--प्राणिसम्बन्धिन्यो ये मृतिजाती तोरहिताय न भवति, किन्तु तयोरुपचय हेतुत्वात् द्वितीय एव भवतीति भावः । अवशिष्टं त्वेकं जिनवरागमस्य सम्बोधनम् । तस्य चायमर्थ:- हे ' निषेधितोद्धताजिनवरागमनोभवमाय ! ' उद्धतः - उद्दाम: आजि:- संग्रामः नवो-नूतनो रागो-द्रव्यादावभिलाषः मनोभवः - कन्दर्पः मायावनिका एतानि निर्मथितानि अर्थात् निरस्तानि येन । अथवा उद्धताजी नवरा-नूतनरागयुकं यन्मनः- चित्तं तत्र भवा-संजाता या माया सा निर्मथिता येन । यद्वा ' उद्धताजिनः ' उत्क्षिप्तचर्मा, 'रागमनाः रागः - प्रधानशैलः अर्थात् कैलासम्तत्र मनो यस्य, एतादृशो यां भव:- शंकरः तस्य माया-संसारलणा सा निर्मथिता येन तत्सम्बो0 हे निर्म0 / अत्र तृतीयपक्षे भवस्तु सत्यकिनामा पुरुषविशेषा ज्ञेयः । तस्य संसारनिर्मथनं तु भगवदागमश्रवणमहिम्ना भविष्यति । भाविनि च भूतोपचाराद् भूतमेवेति युक्तमवेदमागमस्य सम्बोधनम् । उद्धताजिनवरागमनोरूपं भवस्य विशेषणद्वयं तु लोकयुक्त्यनुसारेण घटत एव ॥ -2 ; " अथ समास: - मृतिश्च जातिश्व मृतिजाती इतरेतरद्वन्द्वः । न हितं अहितं तत्पुरुषः ' / मृतिजाती एवाहितं मृति0 'कर्मधारयः । यद्वा मृतिश्च जातिश्व मृतिजाति ' समाहारद्वन्द्वः' / मृतिजाति एवाहितं मृति0 ' कर्मधारयः । तस्मै मृति0 / यद्वा मृतिजात्योर्मृतिजातिनो वाऽहितं मृतिजा 0 ' तत्पुरुषः ' / तस्मै मृतिजा 0 / जिनानां जिनेषु वा वग जिनवरा: ' तत्पुरुषः ' / जिनवराणामागमः जिनवरा 0 ' तत्पुरुषः । तत्सम्बो0 हे जिनवरा0 / प्रकर्षेण लघुता मलघुता तत्पुरुषः ' / तां प्रलघुताम् । उद्धतश्चासावाजिश्व उद्धताजिः ' कर्मधारयः ' | नवश्वासौ रामश्र नवरागः ' कर्मधारयः' / उद्धताजिश्व नवरागश्च मनोभवश्च माया च उद्धताजिनवरागमनोभमायाः ' इतरेतरद्वन्द्वः ' / निर्मथिता उद्धताजि0 येन स निर्मथितोद्धताजिनवरागमनोभवमायः बहुव्रीहिः ' / अथवा उद्धताजौ नवरागो यस्य तत् उद्धता 0 बहुव्रीहि:' / उद्धताजिनवरागं च तन्मन उद्धताजि0 ' कर्मधारयः । उद्धताजिनवरागमनसि भवा उद्धताजि0 ' तत्पुरुषः ' / " 6 37 " Page #243 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिका [श्रीअभिनन्दनौद्धताजिनवरागमनोभवा चासौ माया च उद्धताजि0 ' कर्मधारयः' / निर्मथिता उद्धताजिनवरा. गमनोभवमाया येन स निर्मथितोद्धता0 'बहुव्रीहिः । यद्वा उद्धतं आजिनं यस्य उद्धताजिनः 'भुव्रीहिः'| वरश्वासावगश्च वरागः 'कर्मधारयः' / वरागे मनो यस्य स वरागमनाः 'बहुत्रीहिः । / उद्धताजिनचासौ वरागमनाश्च उद्धना0 कर्मधारयः' / उद्धताजिनवरागमनाश्चासौ भश्च उद्धता0 'क्र्म्धार्य्ः'| उद्धताजिनवरागमनोभवस्य माया उद्धता. तत्पुरुषः । निर्मथिता उद्धताजिनवरागमनोभवमाया येन स निर्मथितो. 'बहुव्रीहिः । तत्सम्बो0 हे निर्मथितो0 ॥ इति काव्यार्थः ॥ 3 ॥ si0 vR0-असुमतामिति । जिनेषु वराः जिनवराः, तेषां आगमः-सिद्धान्तः तस्य सम्बोधनं हे जिनवरागम !-तीर्थङ्करसिद्धान्त ! त्वं न:-अस्माकं तं भव-संसारं आयतं दीर्घत्वं स च ( दीर्घ सन्तं ? ) प्रलघुतां-हस्वीयत्वं ( हसीयस्त्वं ? ) नय-प्रापयेत्यर्थः । 'णीञ् पापणे' धातोः 'आशीःप्रेरणयोः' (sA0 sU0 703 ) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम् । NAJ अग्र हिः । ' आदेः प्णः स्नः' (sA0 sU0 748) इति णकारस्य नकारः, ' ap0 ' ( sA0 sU0 691 ), ' गुणः ' ( sA0 sa0 692 ), 'ए अय् ' ( sA0 sU0 4 1 ), ' अतः' ( sA0 sU0 705 ) इति हलुक्, 'स्वरहीन.' ( sA0 pU0 36 ) / तथाच 'नय' इति निप्पन्नम् । अत्र ' नय' इति क्रियापदम् । कः कर्ता ? / त्वम् । कं कर्मतापन्नम् । भवम् । भुवश्च वाच्यः' इति णत्वाभावपक्षे अच् । " मरः संसारसत्ताप्ति-श्रेयःशंकरजन्नसु, इति विश्वः । नीधातोकिर्मकत्वाद् द्वितीयं कर्माह--कां कर्मतापन्नाम् ? / 'प्रलघुतां' प्रकर्षण लघुता प्रलघुता तां प्रलघुताम् । केषाम् ? / नः । यत्तदोरभिसम्बन्धात् तं कम् ! / यो भवः असुमता-प्राणिन मृतिनात्यहिताय-मृतिः-मरणं जाति:-जन्म मृतिश्च जातिश्च मृतिनाती -- इतरेतरद्वन्द्वः', तद्रूपं यत् अहितं-अपथ्यं तस्मै भवतीति क्रियाध्याहारः । " कर्तृकर्मक्रियादीनामवकाशो न चेद् यदि । अध्याहारस्तदा कार्यों, मुख्यार्थप्रतिपत्तये ॥ " इति प्रान्य्च्ः। चतुर्थी चेयं तादयें ज्ञेया । भू सत्तायाम् ' धातुः । अकर्मकोऽयम् । अग्रे परस्मैपदे प्रथमपुरुषैकवचनं तिप् । ' अप् कर्तरि । (sA0 sU0 691) इत्यप् । ' गुणः ' ( sA0 0 692 ) इति गुणः । avaadeshH। 'स्वरहीनं.' ( sA0 sU0 36) / तथाच भवाति सिद्धम् । अत्र * भवति ' इति क्रियापदम् । कः कर्ता ? / यः । कस्मै ! / मृतिनात्यहिताय । केषाम् ! / असुपताम् । नोशब्दः अस्मच्छ ब्दस्य षष्ठीबहुवचनान्तत्वेन व्याख्यातः स निषेधार्थत्वेनापि व्याख्येयः । तथाहि-यो भवः असुमतां मृतिजा. त्यहिताय नो भवति प्राणिसम्बन्धिन्यौ ये मृतिनाती तयोः अहिताय न भवति । अवशिष्टं त्वकं जिनवरागमसम्बोधनम् । तस्य चायमर्थ:-हे 'निर्मथितीद्धताजिनवरागमनोभवमाय' ! उद्धतः- उद्दामः आनिः Page #244 -------------------------------------------------------------------------- ________________ स्तुतिब्रतुर्विशतिका संग्रामः नवः-नूतनः रागः-द्रव्यादावमिलाषःमनोभवः-कन्दर्पः माया-बन्ध (वश्च !)निका उद्धतानिध नवरागम्य मनोमवश्च माया च उद्धताजिनवरागमनोमवमाया -- इतरेतरद्वन्द्वः । निर्मथिता उद्धतानिनवरागमनोभवमायाः येन स निर्मथितोद्धताजिनवरागमनोभवमायः, तस्य सम्बोधनम् । अथवा उद्धतानौ नवरागो यस्य वत् उद्धताजिनवराग, उद्धताजिनवरागं च तन्मनश्च उद्धतानिनवरागमनः, उद्धताजिनवरागमनसि मवा उद्धताजिनवरागमनोमवा, उद्धताजिनवरागमनोभवा चाप्तौ माया चेति * कर्मधारयः, ततो निर्मथिता उद्धृताजिनवरागमनोभवमाया येन स तथा । " आजिः स्त्री समभपौ च सङ्ग्रामे " इति मेदिनिः॥3॥ सौ vR0-असुमतामिति । हे जिनवरागम !-तीर्थकरप्रवचन ! नः-अस्माकं आयत-विस्तीर्ण मवं-संसारं (त्वं ) प्रलघुतां-प्रकर्षण लघुतां-अल्पीयस्त्वं मय इत्य्न्व्य्ः। 'नय' इति क्रियापदम् । कः कर्ता ? / त्वम् । 'नय' प्रापय । कं कर्मतापन्नम् ? / 'भवं' संसारम् । पुनः कां कर्मतापन्नाम् ? / 'प्रलघुतां' प्रकर्षण हस्वत्वम् । अत्र 'णी प्रापणे' इत्यस्य धातोद्विकर्मकत्वम् । केषाम् ? / 'नः' अस्माकम् । किंविशिष्टं भवम् । 'आयतं' विस्तीर्णम् । पुनः किंविशिष्टम् । तम् । तं कम्' / यो भवः-संसारःअसुमताप्राणिनां मृतिः-मरणं जातिः-जन्म ते एव अहितं-अपथ्यं तस्मै मृतिजात्यहिताय 'अस्ति' इति कियापदम् । कः कर्ता ? / यो भ्व्ः। 'अस्ति' विद्यते । किमर्थ-कस्मै ! / 'मृतिजात्यहिताय' मरणजन्माकुशलाय । केषाम् ? / 'असुमतां' प्राणिनाम् । पुनः किंविशिष्टं भवम् ? / निर्मथिता-. उन्मूलिता उद्धता आजिः-संग्रामःनवरागो-द्रव्याभिलाषो मनोभव:-काम:मायता-वञ्चनतात्मिका यस्मिन स 'निमेथितोद्धताजिनवरागमनोभवमायतम्' / यद्वा निर्मथितः उद्धत आजी-संग्रामे नवो-नूतनो यो रागः एतादृशं यन्मनः-चित्तं तस्माद् भवा-उत्पन्ना या मायता-वश्चनिका यस्मिन् तत् 'निर्मथितोचताजिनवरागमनोमवमायतम् । पक्षे भवः-शिवः तस्य मायता-वञ्चनिका तस्याःप्रलघुतां-हस्वत्वं त्वं नय । लोकोक्त्या ईश्वरस्य जगत्कर्तृत्वं प्रतीयते । "शिवेन निर्मिता माया, मायया निर्मितं जगत् " इति तद्विदः । तत्पक्षे इदमपि वक्ष्यमाणं युक्तम्-निर्मथितं उद्धतं-उत्पाटितं अजिनं-चर्म तद्वत् वरः अग:पर्वतः कैलासः तादृशं मनो यस्य स तादृशो यो भवः-शिवः तस्य माया-वश्वना तस्या लघुतां नय इत्यपि छायार्थेन आगतम । यो भवः-शिवः प्राणिनां जन्ममृत्यहितहेतुः इति माया अस्ति लोके। हे जिनवरागम! नः भवं प्रलयतां प्रापय । इति प्दार्थ्ः॥ ___ अथ समासः-असवः-प्राणा विद्यन्ते येषां ते असुमन्तः, तेषां असुमताम् । मृतिश्च जातिश्च मृतिजाती. मतिजाती एव अहितं मतिजात्यहितं. तस्मै मतिजात्यहिताय । जिन जिनवरागमः, तस्य saM0 हे जिन्व्राग्म्!| लघोर्भावो लघुता, प्रकर्षेण लघुता प्रलघुता, तां प्रलघुताम् । आजिच नवरागश्च मनोभवश्च मायता च आजिनवरागमनोभवमायताः, निमेथिता उद्धता आजिनवरागमनोभवमायता येन तत् निर्मथितोद्धताजिनवरागमनोभवमायतम् । यद्वा निर्मथित:उन्मूलितः उद्धतः आजौ-संग्रामे नवरागो-द्रव्याभिलाषः मनोभवः-कामःमायता-कपटता निर्मथिताउन्मूलिता उद्धता-उत्कटा आजिनवरागमनोभवमायता यस्मिन् तत् निर्म्थितोद्ध्ताजिन्व्राग्म्नोभ्व्माय्त्म्॥ इति तृतीयवृत्तार्थः ॥ 3 ॥ देव्या0-असुमतामिति । हे ऽजिनवरागम!' जिनवराणां आगमः जिनवरागमः तस्यामन्त्रणम्, त्वं ना-अस्माकं तं भवं-संसारं प्रलघुतां-प्रकर्षेण स्वतां न्य्-प्राप्येत्य्न्व्य्ः। 'णी प्रापणे, धातुः। नयः, इति क्रियाप्द्म्। कः कर्ता ? / tvm|kN karmatApannamA bhvm| kiMviziSTa bhavama? aaytN-prblm| yatta yo भवः असुमतां-प्राणिनां मतिजात्यहिताय स्यात् इत्य्ध्याहार्ः। ' स्यात् । इति क्रियापदम् । कः क्र्ता। भ्व्ः। कस्मे? 'मृतिजात्यहिताय' मतिः-मरणं जातिः-जननम् अनयोर्द्वन्द्वः तयोः अहितं अपथ्यम् (त्स्मै)| केषाम् । असुमताम् । यथा कुपथ्यकरणादू रोगिणा रोगवृद्धिः तथा भवकारणात् प्राणिनां मरणजननवृद्धि Page #245 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्दिशतिका [4 श्रीअमिमन्दन रिति भाव्ः। 'निर्मथितोद्धताजिनवरागमनोभवमाय, इति । आजि:-संग्रामः नवरागः-नूतनोऽभिलाप: मनोभव:-कामः माया-कैतवम् एतेषां पूर्व 'द्वन्द्वः,' ततः उद्धतपदेन 'कर्मधारयः, ततो निर्मथिता-निर्दलिता उद्धता आजिनवरागमनोभवमाया येन इति 'बहुव्रीहिः' / आगमसम्बोधनमेतत् । निर्मथितोद्धताजौ-उत्कटसंग्रामे नवरागो यस्य एतादृशं यन्मनस्तत्र भवा माया-निकृतियेनेत्यर्थो वा । प्रतिपदं उद्धतपदस्य सम्बन्धः इत्यपि कश्चित् । / इति तृतीयवृत्नार्थः ॥ 3 ॥ श्रीरोहिण्यै नमः विशिखशङ्खजुषा धनुषाऽस्तसत् सुरभिया ततनुन्नमहारिणा । परिगतां विशदामिह रोहिणी सुरभियाततनुं नम हारिणा ॥ 4 ॥ -दुत0 ja0 vi0----विशिखशवेति । भो भव्य ! प्राणिन् । त्वं इह-अस्मिन जगति रोहिणी-गोहियाख्या देवी नम-प्रणिपातविषयीकुरु । अत्र 'नम' इति क्रियापदम् । कः कर्ता ? ' त्वम् । को कर्मतापन्नाम् ? ' रोहिणीम् ' / कुत्र ? ' इह । कथंभूताम् ? 'परिगता' परिवारिताम्, समन्वितामितियावत् । केन ? धनुषा' कार्मुकेण । कथंभूतेन धनुषा ? 'विशिखशङ्खजुषा' विशिखो-बाणः शङ्क:- कम्बुः तौ जोषते इति विशिखशङ्कजुट् तेन विशिखशङ्खजुषा । तत् तथा तेन पुनः कथंभूतेन ? 'अस्तसत्सुरभिया' अस्ता--निरस्ता सता-उत्कृष्टानां सुराणां-देवानां भी:-भयं येन तत् तथा तेन । पुनः कथं ? ' ततनुन्नमहारिणा । तता:--प्रसृताः नुन्ना:-प्रेरिता:-निर्जिता महान्तोऽरयो-वैरिणो येन तत् तथा तेन । पुनः कथं0 1 'हारिणा' मनोहरेण । रोहिणी पुनः कथंभूताम् ? 'विशदा' शुक्लवर्णाम् । पुनः कथं0 ? 'सुराभियाततर्नु' सुरभिः-धेनुः तस्यां याता-माता-स्थिता तनुः-शरीरं यस्याः सा तथा ताम्, धेनुसमाधिरूढामित्यर्थः । / / __अथ समास:--विशिखश्च शङ्खश्च विशिखशडौ 'इत्रेत्र्द्व्न्द्व्ः। विशिखशङ्कौ जोषते इति विशिखशङ्खजुट् 'तत्पुरुषः । तेन विशि0 / सन्तश्च ते सुराश्च सत्सुराः 'कर्मधारयः । / सत्सुराणां भीःसत्सुरभीः 'तत्पुरुषः । अस्ता सत्सुरभीः येन तत् अस्तसत्0 'बहुव्रीहिः । tena astst॥ तताश्च ते नुमाश्च ततनुन्नाः 'कर्मधारयः । महान्तश्च तेऽरयश्च महारयः 'क्र्म्धार्य्ः॥ ततनुन्ना महारयो येन तत् ततनुन्न. 'बहुव्रीहिः । तेन ततनुन्नमहारिणा । सुरभी याता सुरभियाता ' तत्पुरुषः । सुराभियाता तनुर्यस्याः सा सुरभि0 'बहुव्रीहिः । तां सुराभ0 ॥ इति काव्यार्थः ॥ 4 ॥ ॥इति श्रीशोभनस्तुतिवृत्तौ श्रीअभिनन्दनजिनस्तुतिवृत्तिः ॥ 4 ॥ Page #246 -------------------------------------------------------------------------- ________________ जिनसतयः] स्वातिचतुर्विशतिका si0 vR0 - विशिखशवेति । भो भव्यप्राणिन् ! त्वं इह-अस्मिञ्जगति रोहिणी-रोहिणीनाम्नी देवी नम-प्रणामविषयीकुरुष्वेत्यर्थः । णम प्रड्डीमावे' धातोः 'आशी:प्रेरणयोः । (sA0 ma0 703) कतरि परस्मैपदे मध्यमपुरुषैकवचनम् । णम् अग्रे हिः । ' आदेः ष्णः स्नः' ( sA0 ma0 748 ) इति णस्य नः । अप्' ( अतः ) हेर्लक् । तथाच 'नम' इति सिद्धम् । अत्र 'नम' इति क्रियापदम् । कः कर्ता ! / त्वम् । कां कर्मतापन्नाम् । 'रोहिणी' रोहयत्यवश्यं रोहिणी, तां रोहिणीम् । कुत्र । इह । कथंभूतां रोहिणीम् ? / परिगतां-परिवारितां समन्वितामितियावत् । केन ? / धनुषा-चापेन । 'धनार्तिचक्षिपवपितपिजनियजिभ्य उस्प्रत्ययो भवति' (सा. sU0 1397) / कीदृशेन धनुषा ? | 'विशिखशङ्खजुषा' विशिख:-शरः शङ्खः-कम्बुः विशिखश्च शङ्खश्च विशिखशजौ इतरेतरद्वन्द्वः', विशिख. शौ जोषते इति विशिखशङ्खजुट , तेन विशिखशङ्खजुषा । 'जुषी प्रीतिसेव्न्योः'| अस्तसत्सुरभिया' अस्त-निरस्तासत्सुराणां-प्रकृष्टदेवानां भी:-भयं येन तत् तथा । तेन भीशब्दोऽत्र स्त्रियां सम्पदादित्वात् विबन्तः । 'किंवन्ता धातुत्वं नो जहत ' इति वार्धातोः [इयुग स्वरे] ' (सा. sU0 18.) इति इयङ । पुनः कथंभूतेन ? / ' ततनुन्नमहारिणा' तता:-प्रसृताः ते च ते नुन्नाः-प्रेरिताः-निर्जिताः महान्तः अरयो-वैरिणो येन तत् तथा तेन । पुनः कथंभूतेन ? / हारिणा-मनोहरेण । पुनः कथंभूतां रोहिणीम् ? / विशदांनिर्मलां, शरीरमनसोर्निर्मलत्वादिति भावः । पुनः कथंभूताम् ! / 'सुरभियाततर्नु ' सुरभिः-धेनुः तस्यां याता-प्राप्ता तनुः-शरीरं यस्याः सा तथा तां, धेनुसमधिदामित्यर्थः । 'सुरभिर्गवि च स्त्रियां' इत्य्म्र्। (zlo0 2608 ) / द्रुतविलम्बितं छन्दः । ' द्रुतविलम्बितमाह नभी भरौ' इति तल्लक्षणम् ॥ 4 ॥ ॥ इति श्रीशोभनस्तुतिवृत्तौ श्रीअभिनन्दनस्तुतिवृत्तिः ॥ 4 ॥ sau0 vR0-vishikhshngketi| रोहिणीं देवीं इह-संसारे त्वं न्म्। 'नम' इति क्रियापदम् । कः कर्ता । त्वम् । नम' प्रणम । कां कर्मतापन्नाम् ? / 'रोहिणीं' रोहिणीनाम्नी देवीम् । किंविशिष्टां रोहिणीम् । 'परिगता' परिमण्डितां-व्याप्ताम् । केन ? / 'धनुषा' कार्मुकेण । किंविशिष्टेन धनुषा ? / विशिखः-शरः शङ्कर-कम्बुः ताभ्यां जुष-सहितं तेन 'vishikhshbaajussaa'| पुनः किंविशित निराकृता सत्सुराणां-शोभनदेवानां भीः-भयं येन सः अस्तसत्सुरभीः तेन 'अस्त्स्त्सुर्मिया'| पुनः kiM0 धनुषा ? / तता-विस्तृता नुन्नाः-प्रेरिताः महान्तो रयाः-वेगाः तथा अरय:-शत्रवो वा येन तत् ततनुम्नमहारि, तेन 'त्त्नुन्न्म्हारिन्ना'| पुनः किंविशिष्टां रोहिणीम् । 'विशदां निर्मलाम् । गौरवर्णामित्यर्थः । पुनः kiM0 रोहिणीम् ? / सुरभिणा-गवा याता-उत्पाटिता तनुः-शरीरं यस्याः सा सुरभियाततनुः, तां 'सुरभियाततनुम्' / पुनः किंविशिष्टेन धनुषा ? / 'हारिणा' म्नोह्रेन्न्-म्नोक्स्सेन्। इति प्दार्थ्ः॥ अथ समासः-विशिखश्च शसश्च विशिखशङ्खग, विशिखशङ्खौ जुषति-योजयतीति विशिखशहजट, तेन विशिखशङ्खजुषा । सन्तश्च ते सुराश्च सत्सुराः, सत्सुराणां भीः सत्सुरभीः, अस्ता सत्सरभीर्येन सः अस्तसत्सरभी:,तेन अस्त्स्त्सुर्भिया। महान्तश्च ते रयाश्च महारया:, अथवा महान्तश्च ते अरयश्च महारयः, तता-जुन्ना महारया महारयो वा येन तत् 1'किवम् धातुत्वं न जहाति' इति प्रतिभाति । Page #247 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिका [4 श्रीअभिनन्दनततनुन्नमहारिः, तेन ततनुन्नमहारिणा । सुरभिणा याता तनुः यस्याः सा सुरभियाततनुः, तां सुरभि याततनुम् । हरति चित्तं इति हारि, तेन हारिणा ॥ इति चतुर्थवृत्तार्थः ॥ 4 ॥ अभिनन्दनदेवस्य, स्तुतेरर्थो लिवीकृत्ः॥ सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना ॥ 1 ॥ ॥ इति अभिन्न्द्न्जिन्स्तुतिवृत्तिः॥4॥ देच्या0-विशिवशङ्केति । इह-अस्मिन् लोके रोहिणीं देवीं त्वं नम-नमस्कुरु इत्य्न्व्य्ः। 'म प्र्व्हीभावेऽधातुः|'न्म्' इति क्रियापदम् । कः कः । त्वम् । कां कर्मतापन्नाम् । रोहिणीम् । किवि शिष्टाम् ? / विशदाम्-निर्मलाम् शरीरेण मनसा वा। पुनः किंविशिष्टाम् । / 'सुरभियाततनुम् ' सुरभी-गवि याता-प्राप्ता तनुः-शरीरं यस्याः सा ताम् । " माहा सुरभिरर्जुनी" इत्यभिधानचिन्तामणिः ( kA04, श्लो. 33 ) गवि आरूढामिति निष्कर्षः । अत्र 'वउर्गुणात्' (sA0sU0 404) इति पाक्षिक ईब्भाव्ः। पुनः kiNvishissttaam?| परिगता-सहिताम् । केन । धनुषा-चापेन । किंविशिष्टेन धनुषा ? | 'विशिखशङ्कजुषा विशिखो-बाणः शङ्कः प्रसिद्धः अनयोः द्वन्द्वः' ताभ्यां जुषतीति तेन विशिखशङ्खजुषा । बाणे पृषत्कविशिखौ" इति हैमः (अभि0kA0 3, zlo0 442) पुनः kiNvishissttn?| 'अस्तसत्सुरभिया' अस्ता-ध्वस्ता सत्सुराणां-प्रकृष्टदेवानां भी:-भयं येन तत् सेन । पुनः किंविशिष्टेन । 'ततनुन्नमहारिणा ' तताः-प्रसृताः नुन्नाः-प्रेरिताः महान्तः-प्रकृष्टा अरयः-शत्रवो येन तत् तथा तेन । पुनः किंविशिष्टेन ? / हारिणा-मनोहरेण । इति चतुर्थवृत्तार्थः । द्रुतविलम्बित छन्दः । 'दुतविलम्बितमाह नभौ भरी ' इति तल्लक्षणम् ॥ 4 ॥ Socter AMMAR Page #248 -------------------------------------------------------------------------- ________________ 5 श्रीसुमतिजिनस्तुतयः अथ श्रीसुमतिनाथस्य स्तुतिः मदमदनरहित ! नरहित ! __ सुमते ! सुमतेन ! कनकतारेतारे ! / दमदमपालय ! पालय दरादरातिक्षतिक्षपातः पातः ॥ 1 ॥ -आर्यागीतिः ja0 vi0-म्द्म्द्न्ति। हे सुमते !-सुमतितीर्थपते ! त्वं दमद-प्रशमदायिनं, अर्थात् श्रमणश्रमणीनां बहुत्वेऽपि जातिमपेक्ष्यैकवचनप्रयोगः, दगत्-त्रासात् पालय-क्षेतिक्रियाकारकसम्बन्धः । atra'pAlaya ' इति क्रियापदम् । कः कर्ता ? 'त्वम् । कं कर्मतापमम् ? ' दमदम् । कस्मात् ! 'दरात्' / अपराणि सर्वाण्यपि सुमतितीर्थपतेः सम्बोधनानि । तेषां व्याख्या त्वेवम्हे ऽमदमदनरहित । मदः-जात्यादिभेदादष्टविधः मदनः-कन्दर्पः ताभ्यां रहितः-त्यक्तः तत्सम्बो. हे मद । हे ऽनरहित !' नरेभ्यो हितो-हितकारी तत्सम्बो. हे नर0 / हे ऽसुमतेन !" सुमतं-शोभनागमः तस्य इन:-प्रभुः तस्य स्वातन्त्र्येण प्रणेतृत्वात् तत्सम्बो0 हे सुमतेन । / 'कनकतार !' कनक-सुवर्ण तद्वत् तार!-उज्ज्वल!! यद्वा सुमतेन कनकतार इत्येकमेव सम्बोधनम् । तथा चैवं व्याख्यानम्-सुमतेन करणभूतेन कृत्वा कनकतार ! / हे ऽइतारे ' इता:गताः अरयो-वैरिणो यस्मात् स तथा तत्सम्बो. हे इतारे । / हे ' अपालय !' अपगत आलयो यस्मात् स तथा तत्सम्बो0 हे अपालय ! हे ऽपातः पातीति पाता-रक्षकः तत्सम्बो0 हे पातः ! / कस्मात् ? ' अरातिक्षतिक्षपातः' अरातयो-वैरिणः तेभ्यः समुत्पना या क्षतिःउपमर्दः सैव रौद्रात्मकत्वात् क्षपा-रात्रिस्तस्याः सकाशात् ॥ अथ समासः-मदश्च मदनश्च मदमदनौ ' इतरेतरद्वन्द्वः । मदमदनाभ्यां रहितः मद0 'तत्पुरुषः तत्सम्बो0 हे मद0 / नरेभ्यो हितो नरहितः ' तत्पुरुषः । तत्सम्बो0 हे नरहित । शोभना मतिर्यस्य स सुमतिः 'बहुव्रीहिः । / तत्सम्बो0 हे सुमते ! / शोभनं मतं सुमतं 'तत्पुरुषः' / सुमतस्य इनः सुमतेनः 'त्त्पुरुस्स्ः'| तत्सम्बो0 हे सुमतेन ! / यद्वा शोभनं मतं सुमतं ' तत्पुरुषः' / तेन सुमतेन । कनकवत् तारः कनकतारः 'त्त्पुरुस्स्ः'| तत्सम्बोधनं हे कनक0 / इता अरयो यस्मात् स इतारिः 'बहुव्रीहिः । तत्सम्बोधनं हे इतारे ॥द्म्ण् ददातीति दमदः 'तस्पुरुषः' / तं दमदम् । अपगतः आलयो यस्मात् सोऽपालयः 'भुव्रीहिः'| तत्सम्पो Page #249 -------------------------------------------------------------------------- ________________ स्तुति चतुर्विंशतिका [ 5 श्रीसुमति हे अपालय ! | अरातिभ्यः क्षतिः अरातिक्षतिः ' तत्पुरुषः ' / अरातिक्षतिरेव क्षपा अराति0 ' कर्मधारयः ' / तस्याः अराति0 ॥ इति काव्यार्थः ॥ 1 ॥ 54 1 si0 0 -- पदमदनेति । शोभना मतिरस्येति सुमतिः, तस्य सम्बोधनं हे सुमते ! - सुमतितीर्थपते ! त्वं दमदं प्रशमदायिनं अर्थान्मुनिमेव, श्रमणानां बहुत्वेऽपि जातिमपेक्ष्यैकवचनप्रयोगः, "दमस्तु दमधे दण्डे. कर्दमे दमनेऽपि च " इति विश्वः, दरात्-त्रासात् पालय-रक्षेत्यर्थः । ' पाल पालने ' घ.तोः ' आशीःप्रेरणयो:' (sA0sU0 703) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनं हि: / 'चुरादेर्जि' (sA0sU0 1031 ) नि:, 'ap0' (sA0 sU0 691), ' गुण:' ( sA0 sU0 692 ) 'ए अय्' (sA0 sU0 4 1 ), ' अत: ' ( sA0 sU0 705 ) इति हेर्लुक् । तथाच ' पालय ' इतेइ सिद्धम् । अत्र ' पालय ' इति क्रियापदम् । कः कर्ता । त्वम् । किं कर्मतापन्नम् ! | दमदम् । कस्मात् ? | दरात् अर्थात् संसा रमयात् । " आतङ्कस्तु दरत्रासौ, भीतिमीः साध्वसं भयम् " इति वैजयन्ती । अन्यानि सर्वाण्यपि सुमति - जिनस्य सम्बोधनानि । तेषां व्याख्या त्वेवम्- हे ' मदमदनरहित ! ' मद:- जात्यादिमेदादष्टविधः, मदनःकन्दर्पः, मदश्च मदनश्च मदमदनौ ' इतरेतरद्वन्द्वः ' ! ताम्यां रहितो मदमदनरहितः, तस्य सम्बोधनं हे मदमदनरहित ! | हे ' नरहित ! ' नरेभ्यो हितः - हितकारी, तस्य सम्बोधनं हे नरहित ! | हे ' सुमतेन ! ' सुमतं - शोभनं मतं, तस्य इनः - प्रभुः स्वातन्त्र्येण प्रणेतृत्वात्, तस्य सम्बोधनं हे सुमतेन ! | " इनः सूर्ये नृपे त्यो " इति विश्वः । कनकं सुवर्ण तद्वत् तारः-उज्ज्वलः, तस्य सम्बोधनं हे कनकतार ! / इता - गता अरयो - वैरिणो यस्मात् स तथा तस्य सम्बोधनं हे इतारे ! | अपगतः आलयो - गृहं यस्मात् सः अपालयः, तस्य सम्बोधनं हे ऽअपालय !' / पातीति पाता - रक्षकः, तस्य saM0 हे ' पातः !' / कस्मात् । ' अरातिक्षतिक्षपातः ' अरातयो - वैरिणः तेभ्यः समुत्पन्ना या क्षतिः - उपमर्दः सैव रौद्रात्मकत्वात् क्षपारात्रिः तस्याः सकाशात् । सार्वविभक्तिकस्तस् । " निशा निशीथिनी रात्रिः, शर्वरी क्षणदा क्षपा " इति हैमः ( kA0 2, zlo0 19 ) // 1 // 1 sau0 vR0 यः अभिनन्दनो भवति स सुमतिरेव भवति । अनेन सम्बन्धेनायातस्य श्री सुमतिनाथपञ्चमजिनस्य स्तुतिव्याख्यानं लिख्यते । मदमदनेति । मो-मानः जात्याद्यष्टविधो वा, मदनः कामः ताभ्यां रहितो-वियुक्तः तस्य saM0 हे ऽमदमदनरहित ! | नरा - मनुष्याः तेषां हितः सुखकृत् तस्य saM0 हे ' नरहित । ' / सु-शोभना मतिः यस्य स सुमतिः, तस्य saM0 हे ' सुमते । / भगवति गर्भस्थे सति एकसुतसपत्नीद्वयस्य कलहभञ्जनात् । सुमतंसम्यक् दर्शनं स्याद्वादमयं तस्य इनः - स्वामी सुमतेनः, तस्य saM0 'सुमतेन ! कनकं स्वर्ण तद्वत् तारः- उज्ज्वलः - गौरः कनकतारः, तस्य saM0 हे कनकतार !' / इताः क्षयं गताः अरयो यस्य स इतारिः, तस्य saM0 हे इतारे !' / अपगतः- उज्झितः आलयो-गृहं येन सः अपालयः तस्य saM0 हे ऽअपालय ! ' / त्वं दमदं प्रशमदं पुरुषं वरात् बाह्याभ्यन्तरभयात् सुमतेन-करणभूतेन पालय itya'pAlaya' इति क्रियापदम् । कः कर्ता ? / त्वम् । ' पालय' रक्ष । कं कर्मतापन्नम् । दमदम् । कस्मात् ? | दरात् । हे ऽपातः ! ' हे रक्षक ! / कस्मात् ? / अरातिः - शत्रुः तदेव क्षतिः-क्लेशानर्थदायित्वात् प्रहरणं सैव क्षपा - रात्रिः तस्याः अरातिक्षतिक्षपातः सर्वविघ्नोपशामकः । इति पदार्थः " न्वयः । Page #250 -------------------------------------------------------------------------- ________________ जिनलतयः स्तुतिचतुर्विशतिका अथ समासः-मदश्च मदनश्च मदमदनौ, मदमदनाभ्यां रहितः मदमदनरहितः, तस्य saM0 हे मदमदनरहित । / नराणां नरेभ्यो वा हितः नरहितः, तस्य saM0 हे नरहित ! / सु-शोभना मतिर्यस्य स सुमतिः, तस्य saM0 हे सुमते । / सुष्ठु मतं सुमतं, तस्य इनः सुमतेनः, तस्य saM0 हे सुमतेन । / कनकवद तारः कनकतारः, तस्य saM0 हे कनकतार ! / इता-गता अरयो यस्मात् यस्य वा इतारिः, तस्य saM0 हे इतारे! / दम-इन्द्रियनोइन्द्रियविषयप्रशमरूपं ददातीति दमदः, तं दमदम् । अपगतः आलयो यस्मात् यस्य वा अपालयः, तस्य saM0 हे अपालय ! / अरातय एव क्षतिः अरातिक्षतिः, अरातिक्षतिरेव क्षपा अरातिक्षतिक्षपा, तस्याः अरातिक्षतिक्षपातः, पातीति पाता । तस्य saM0 हे पातः । / अस्यां स्तुतौ आर्याछन्दः । सर्वेष्वपि पादेषु यमकालंकारः ॥ इति प्रथमवृत्तार्थः ॥ 1 ॥ de0 vyA0-मदमदनेति । हे सुमते !-सुमतिनाथ ! त्वं दमद-प्रशमदम्, जनमितिशेषः, दरात्-इहलोकादिभेदभिन्नसाध्वसात् पाल्य्-र्क्स्सेत्य्न्व्य्ः। अत्र 'पालय' इति क्रियापदम् । कः कर्ता ? / त्वम् । के कर्मतापनम् । दमदं जनम् । कस्मात् । / दरात् । 'मदमदनरहित'! इति । मदः पूर्वोक्तः मदन:-कामः अनयोः द्वन्द्वः' ताभ्यां रहितो-विमुक्तः तस्यामन्त्रणम् हे मदमदनरहित !'नरहित ! ' इति। नराणां-मनुष्याणां हितो-हितकारकः तस्यामन्त्रणम् हे नरहित ! / 'सुमतेन!' इति । सुष्टु-शोभनं मतं-प्रवचनं येषां ते सुमताः-सुनयः तेषाम् । यद्वा सुष्ठ-शोभनं यन्मतं-राद्धान्तः तस्य इनः-प्रभुः तस्यामन्त्रणम् । यद्वा mamatena . krnnbhuuten|'knktaar!' iti / kanaka-सुवर्ण तद्वत् तारः-उज्ज्वलः तस्यामन्त्रणम् । 'इतारे!' इति । इता-गता अरयः-शत्रवः यस्य स तस्यामन्त्रणम् । 'अपालय ! ' इति । अपगतः आलयो-गृहं यस्य स तस्यामन्त्रणम् । 'पातः !' / इति । पाति-रक्षति इति पाता तस्यामन्त्रणम् । कस्मात् । 'अरातिक्षतिक्षपातः ' अरातिभ्यःशत्रभ्यः क्षतिः-उपमर्दः सैव रौद्रात्मकत्वात् क्षपा-रात्रिः तस्याः सकाशात् । "शर्वरी क्षणदा क्षपा" इत्यमिधानचिन्तामणिः (kA02, zlo055) एतानि सर्वाणि भगवतः सम्बोधनपदानि ॥ इति प्र्थ्म्वृत्तार्थ्ः॥1॥ समग्रजिनेश्वराणां विज्ञप्तिः विधुतारा ! विधुताराः ! सदा सदाना ! जिना ! जिताघाताघाः ! / तनुतापातनुतापा! हितमाहितमानवनवविभवा ! विभवाः ! ॥ 2 ॥ आर्या j0vi0-विधुतोति। हे जिनाः!-तीर्थकरा! यूयं हितं-पथ्यं सदा-नित्यं तनुत-विस्तारयत । अत्र 'तनुत' इति क्रियापदम् । के कतारः? 'यूयम् । किं कर्मतापनम् 1" हितम् । / कथम् ? 'सदा' नित्यम् । कथंभूता जिनाः ? 'विधुताराः' विधुतं-निरस्तं आरं-अरीणां समूहो यैस्ते तथा । यद्वा अरणं-आरो-भ्रमणं अर्थात् संसारः स विधुतो यैस्ते तथा । पुनः कथं0 ? 'विधुताराः' विधुवत-चन्द्रवत् तारा-उज्ज्वलाः । पुनः कथं0 1 ' सदाना: ' सह दानेन पर्त Page #251 -------------------------------------------------------------------------- ________________ 50 स्वतिचतविंशतिका [5 श्रीसमतिमानाः । पुनः कथं0 1 जिताघाताघाः । अघातं-घातवर्जितम्, केनापि हन्तुमशक्यमित्यर्थः, एतादृशं यत् अघं-पापं तत् जितं यैस्ते तथा । पुनः कथं0 ? 'अपातनुतापाः । अतनुः-महान तापः-सन्तापः, अतनुतापः सोऽपगतो येभ्यस्ते तथा । पुनः कथं0 1 'आहितमानवनवविभवाः' आहितो-जनितो मानवाना-नराणा नवः-प्रत्ययः विभवः-ऐश्वर्य यैस्ते त्था। पुनः कथं0 1 'विभवा" विगतो भवः-संसारो येभ्यस्ते तथा । एतानि सर्वाण्यपि जिनानां विशेषणानि सम्बोधनपुर, सारेणापि व्याख्यातुं घटन्ते ॥ अथ समासः-विधुतं आरं आरो वा यस्ते विधु0 'बहुव्रीहिः' / विधुवत् तारा विधु0 'तपुरुषः । सह दानेन वर्तन्ते ये ते सदानाः 'बहुव्रीहिः' / न विद्यते घातो यस्य तव अघातं 'बहुव्रीहिः । अघातं च तत् अघं च अधाताचं 'क्र्म्धार्य्ः॥ जितं अघाताघं यस्ते जिताघाताघाः 'बहुव्रीहिः । न तनुः अतनुः 'तत्पुरुषः । अतनुश्चासौ तापश्च अतनुतापर 'कर्मधारयः' / अपगतः अतनुतापो येभ्यस्ते apA0 'बहुव्रीहिः' ! नवश्वासौ विभवश्व nvvibhvH'krmdhaaryH||मान्वानां नवविभवो मानव त्त्पुरुस्स्ः'| आहितो मानवनवविभवो यस्ते Ahi0 'बहुव्रीहिः । विगतो भवो येभ्यस्ते विभवाः 'बहुव्रीहिः ॥ इति काव्याः ॥ 2 ॥ si070--विधतेति । हे जिनाः ! जयन्ति रागद्वेषानिति जिनाः-तीर्थङ्कराः ! ययं हितंपथ्यं सदा-नित्यं तनुत-विस्तारयतेत्यर्थः । तनु विस्तारे' 'आशी:प्रेरणयोः ' ( sA0 sU0 7.3 ) कर्तरि परस्मैपदे मध्यमपुरुषबहुवचनम् । 'तनादेरुप्' ( sA0 sU0 997 ) / तथाच 'तनुत । इति सिद्धम् । अत्र 'तनुत । इति क्रियापदम् । के कर्तारः । यूयम् । किं कर्मतापन्नम् ! / हितम् । कथम् ! / सदा इति क्रियाविशेषणम् । कथंभूता जिनाः । ' विधुताराः ' विधुतं-निरस्तं अरीणां समूहः आरम्, समूहार्थे अण् यैस्ते तथा । अत्रारणपदेन इन्द्रियरूपा एव शत्रवो ग्राह्याः, तेषामेवाजेयत्वात् । तथा च ते । विधुताः-स्ववशे कृताः यैरिति भावः । यद्वा विधुतं 'ऋ गतौ' इति धातोः अरणन आरः-भ्रमणं अषोत् सांसारिक यैस्ते विधुतारा इत्यर्थः । पुनः किंविशिष्टा विधुताराः । / ' विधुताराः ' विध:-चन्द्रः सदत वारा विधुताराः चन्द्रवन्निमला इत्यर्थः । पुनः कथंभूताः । -- सदानाः' सह दानेन वर्तमानाः सदानाः । पुनः कथंभूताः ? / ' जिताघाताघाः ' न विद्यते घातो यस्य तत् अघात-घातवर्जितं केनापि हन्तुमशक्यमित्यर्थः, एतादृशं यत् अघं-पापं तत् जितं यैस्ते तथा । अघातं च तत् अघं चेति पूर्वं 'कर्मधारयः' / अन्धागमोक्तहिंसाप्रधानकर्मसु पापत्वप्रदर्शनेन दयाया एव सर्वोत्कृष्टत्वप्नदर्शनमुखेन + हिंसाजन्यसकळपापविध्वंसका इत्यर्थः । पुनः कथंभूताः ? / ' अपातनुतापाः ' अतनुः-महान् चासौ तापः-सन्तापः अतनुतापः सोऽपगतो येभ्यः ते तथा । पुनः कथंभूताः? / 'आहितमानवनवविभवाः' आहितो-जनितो मानपानां-मनुष्याणां नवः-प्रत्ययास चासौ विभवः-ऐश्वर्य यैस्ते तथा । पुनः कथंभताः । / 'विमवाः । विगतो भक समारो येभ्यस्ते विमवाः । एतानि सर्वाण्यपि विशेषणानि सम्बोधनपुरस्कारेणापि व्याख्यातुं घटन्ते ॥ 2 ॥ Page #252 -------------------------------------------------------------------------- ________________ जिनस्तयः] स्वतियतर्विशतिका sau0 वा-विधुतारा इति । जिनाः!-तीर्थकराः! हितं-पथ्यं तनुत-विस्तारयत इत्यन्वयः । 'तनुत' इति क्रियापदम् । के कर्तारः ? / जिनाः । तनुत-विस्तारयत । किं कर्मतापन्नम् ? / 'हितं' पथ्यम् । किविशिष्ठा जिनाः। विधुतं-त्यक्तं अरीणां समूहः आरं, अथवा अरणं भ्रमगं आरं चतुतिलक्षणं यैस्ते -- विधुताराः ' / पुनः किंवि0 जिनाः ? / विषु:-चन्द्रः तद्वत् तारा-उज्ज्वलाः 'विधुताराः'| पुनः किंवि0 जिनाः ? / 'सदानाः ' सत्यागाः । कथम् ? / 'सवा' नित्यम् । पुनः किंवि0 जिनाः ? / जितं अघातं-न घातयोग्यं अघं-पापं यैस्ते ऽजिताघाताघाः । पुनः किंवि0 जिनाः ? / अपगतः अतनुः-महान तापो येषां ते 'अपातनुतापाः' / पुनः किंवि0 जिनाः । आहितः-स्थापितः पत्तो वा मानवाना-मनुष्याणां नवः-प्रत्ययो विभवः-ऐश्वर्य यैः ते 'आहित्मान्व्न्व्विभ्वाः'| पुनः किंवि0जिना:?: विगत:-विशेषेण गतो भवः-संसारो येषां ते ऽविभवाः । एवंविधा जिनाः । हितं तनुतविस्तारयत । इति प्दार्थ्ः॥ __ अथ समासः-अरीणां समूहोआरम्, अथवाअरणं-भ्रमण आरं, विधुतं आरं यैस्ते विधुताराः। विधुबत् ताराः विधुताराः । दानेन सहिताः सदानाः । घात्यते इति घातं, न घातं अघातं, अघातं च तत् अर्थ च अघाताचं, जितं अघाताचं यैस्ते जिताघाताधाः । न तनुः अतनुः, अतनुश्चासौ तापश्च अतनुतापा, अपगतः अतनुतापो येभ्यः ते अपातनुतापाः । नवश्चासौ विभवश्च नवविभवः, मानवानां नवविभवः मानवनवविभवः, आहितः मानवनवविभवो यैस्ते आहितमानवनवविभवाः । विगतो भवः संसारो येषां ते विभ्वाः॥ इति द्वितीयवृत्तार्थः ॥ 2 ॥ de0 vyA0-विधुतारा इति । हे जिनाः-तीर्थकराः । यूयं हितं-पथ्यं सदा-निरन्तरं यथा स्यात् तथा तनुत-विस्तारयत इत्यन्वयः ! 'तनु विस्तारे ' इति धातुः । 'तनुत' इति क्रियापदम् । के कत किं कर्मतापन्नम् ? / हितम् । किंघिशिष्टा यूयम् । / 'विधुताराः 'अरीणां-शत्रूणां समूहः आरम्, विशेषेण धुतं-कम्पितं आरं यः ते तथा । अत्र आरपदंन इन्द्रियरूपा एव शत्रवो ग्राह्याः, तेषामेवाजेयत्वात् । तथा च ते विधुता:-स्ववशे कृताः यैरिति भावः । पुनः kiNvishissttaaH|' विधुताराः ' विधुः-चन्द्रः तद्वत् तार :उज्ज्वलाः निखिलकर्ममलापगमात् सर्वदा मलोज्झितशरीरत्वाच्चेति भावः । पुनः किंविशिष्टाः ? / 'सदानाः' दान-वितरणं तेन सह वर्तमानाः सांवत्सरिकदानदायकत्वात् । पुनः किंविशिष्टा जिनाः। 'जिताघातापाः, जितं-पराजितं अघातं-घातरहितं अघं-पापं यः ते तथा । हिंसामधानस्याघस्य सर्वदैव निरस्तत्वात् तद्भिन्नमप्यघं तैर्दूरतोऽपास्तमिति भावः । वस्तुतस्तु जितं आघाताचं आघात:-प्राणिवधः तत्संबन्धि अघं-पापं यैस्ते त्था। अन्यागमोक्तहिंसाप्रधानमुपायस्वमदर्शनेन दयाया एव सर्वोत्कृष्टत्वप्रदर्शनमुखेन च हिंसाजन्यसकलपादिध्वंसका इत्यर्थः । पुनः किंविशिष्टाः । 'अपातनुतापाः' अपगतः अतनुः-प्रचुरः तापः-सन्तापो येभ्यते तथा ! तदनु क्रोधादीनां मूलतः छिन्नत्वात् । पुनः किंविशिष्टाः । 'आहितमानवनवविभवाः' आहित:पूरितो मानवाना-मनुष्याणां नवः-प्रत्ययः अपूर्व इतियावत् विभवः-ऐश्वर्य यैस्ते तथा । पुनः किंविशिष्टाः 'विभवाः । विगतो भवः-संसारो येषां ते तथा ॥ इति द्वितीयवृतार्थः ॥ 2 ॥ Page #253 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिका [5 श्रीमतिसर्वज्ञस्य सिद्धान्तस्य स्मरणम् मतिमति जिनराजि नरा 'ऽहितेहिते रुचितरुचि तमोहेऽमोहे । मतमतनूनं नूनं स्मरास्मराधीरधीरसुमतः सुमतः ॥ 3 ॥ -आर्या ja0vi0-मतिमतीति । अत्र यत्तदोरध्याहारं विधाय व्याख्यानं कार्यम् । मो भव्यास्मन् ! यत् मतं-दर्शनं जिनराजि-जिनेन्द्रविषयेऽस्ति तत् त्वं नूनं-निश्चितं स्मर-ध्यायेति क्रियाकारक योजना । अत्र ' स्मर' इति क्रियापदम् । कः कर्ता ? ' त्वम् । / किं कर्मतापन्नम् ? 'मनम् । कथं ? ' नूनम् । / मतं कथंभूतं ? 'तत् । तत् किम् । यजिनराजि अस्ति । अत्रापि 'अस्ति ' इति क्रियापदम् । किं कर्तृ ? ' यत् । / कस्मिन् ? 'जिनराजि । मतं पुनः कथंभूतं ? 'अतनूनम्' तनु च ऊनं च यन्न भवति तत् त्था। जिनराजि कथंभूते ? 'मतिमति' गर्भ वासादिष्वप्यवस्थासु सातिशयमतियुक्ते । नित्ययोगादावयं मतुप्पत्ययः । पुनः कथं0 ? ' नराहितहिते । नराणां आहितं-कृतं ईहितं-वाञ्छितं येन स तथा तस्मिन् । पुनः कथं ? 'रुचि: तरुचि । रुचिता-अभीष्टा रुक्-दीप्तिर्यस्य स तथा तस्मिन् । पुनः कथं0 ? ' तमोहे ' तमःअज्ञानं हन्ति जहाति वा स तमोहस्तस्मिन् । पुनः कथं0 ? ' अमोहे ' मोहरहिते । त्वं कथंभूतः समित्याह । ' अस्मराधीरधीः । न स्मरेण अधीरा धीर्यस्य स त्था। तादृशस्यैव स्मरणोचितत्वात् । पुनः कथं0 ? 'सुमतः' प्राणिरक्षादिक्रियया सुष्ठ अभिप्रेतः संमत इत्यर्थः । कस्य? 'असुमतः । प्राणिनः । अत्रैकवचनस्य तु जात्यपेक्षया प्रयोगः ॥ अथ समासः-जिनेषु राजत इति जिनराट् 'तत्पुरुषः । यद्वा जिनानां जिनेषु वा राट् 'तत्पुरुषः' / आहितं ईहितं येन स आहितेहितः 'बहुव्रीहिः' / नराणां आहितेहितः नराहि. 'तत्पुरुषः । तस्मिन् नराहि0 / रुचिता रुक् यस्य स रुचितरुक् बहुव्रीहिः । तस्मिन् रुचि0| तमो हन्ति जहाति वा तमोहः ' तत्पुरुषः । तस्मिन् तमोहे । न विद्यते मोहो यस्य सोऽमोहः 'तत्पुरुषः । तस्मिनमोहे । तनु च तत् ऊनं च तनूनं 'कर्मधारयः । न तनूनं अतमूनं त्त्पुरुस्स्ः। न धीरा अधीरा' तत्पुरुषः । / स्मरेण अधीरा स्मराधीरा 'तत्पुरुषः । स्मराधीरा धीर्यस्य स स्मराधीरधीः 'बहुव्रीहिः । न स्मराधीरधीः अस्मरा0 ' तत्पुरुषः । सुष्ठ मतः सुमतः ' त्त्पुरुस्स्ः। ॥ इति काव्यार्थः ॥ 3 ॥ Page #254 -------------------------------------------------------------------------- ________________ जिनक्षतयः] स्तुतिचतुर्विशतिका सि. 10-मतिम्तीति । अत्र यत्तदोरध्याहार विधाय व्याख्यानं कार्यम् । भो भव्यात्मन् ! यन्मतंदर्शनं जिनानां जिनेषु वा राजते इति जिनराट्, तस्मिन् जिनराजि, जिनेन्द्रविषयेऽस्ति तत् त्वं नूनं-निश्चित स्मर-ध्यायेत्यर्थः । स्म चिन्तायाम् ' इति धातोः ' आशीःप्रेरणयोः' (sA0 sa0 703) कर्तरि परस्मैपदे मध्यमपुरुषकवचनम् । अत्र 'स्मर' इति क्रियापदम् । कः कर्ता ? / त्वम् । किं कर्मतापन्नम् । मतम् । कथम् ? / नूनम् । कीदृशं मतम् । तत् । तत् किम् ? / यत् जिनराजि अस्ति । अत्रापि अस्ति। इति क्रियापदम् । किं कर्तृ ? / यत् । कस्मिन् ? / जिनराजि । मतं पुनः कथंभूतम् ? / 'अतन्नं' तनु च उनं च यन्न भवति तत् तथा । यद्वा तनु-परैर्दूषयितुं शक्यं ऊन-परमतापेक्षया सकलाप्रकाशकं तादृशं न किन्तु परैर्दूपयितुमशक्यं यावदर्थप्रकाशकं चेत्यान्तरम् । जिनरानि कथंभूते ? / 'मतिमति । गर्मवासादिष्ववस्थासु सातिशयमतियुक्ते । नित्ययोगादावयं मतुप् । पुनः कथंभूते ? / ' नराहितेहिते' नराणां आहितं-परित इंहित-वाञ्छितं येन स तथा तस्मिन् । पुनः कथंभते । / / रुचितरुचि' रुचिता-अभीष्टा रुक्-दीप्तिर्यस्य स तथा तस्मिन् । पुनः कथंभूते ? / 'तमोहे' तमः-अज्ञानं हन्ति जहाति वा स तमोहः, 'क्वचित् (si0 a0 5, pA0 1, sU0 171 ) इति डः, तस्मिन् । पुनः कथंभूते ? / ' अमोहे' न-विद्यते मोहो यस्य सः अमोहः तस्मिन् । त्वं कथंभूतः सन् इत्याह- अस्मराधारधीः ' न स्मरेण-कामेन अधीराविहला धीः-मतिर्यस्य स तथा । तादृशस्यैव स्मरणोचितत्वात् । पुनः कीदृशः ? / असुमत:-प्राणिनः । जातावत्रैकवचनम् । रक्षादिक्रियायां सुमतः । सुतरामभिप्रेत इत्यर्थः ॥ 3 ॥ sau0vR0-मतिमतीति । त्वं जिनराजि-सर्वज्ञे मतं-शासनं दर्शनं वानूनं-निश्चितं स्मर इत्य्न्व्य्ः। 'स्मर' इति क्रियापदम् । कः कर्ता ? / त्वम् । / ' स्मर' ध्याय । किं कर्मतापनम् ? / 'मतं' प्रवचनम् । कस्मिन् ? / 'जिनराजि' जिना:-सामान्यकेवलिनः तेषु राजते इत्यवंशीलो यः स जिनराट तस्मिन जिनराजि । कथम् ? / 'नूनं ' इति निश्चितम् । किंविशिष्टस्त्वम् ? / 'सुमतः' शोभनः मतः सुमतःरक्षकः । कस्य ? / 'असुमतः ' प्राणिनः । जातावेकवचनम् । पुनः किंविशिष्टस्त्वम् ? / अस्मरा-अस्मरणशीला धीरा-निश्चला धी:-बुद्धिः यस्य सः 'अस्मराधीरधीः । / किंविशिष्टं मतम् ? / तनु-कृशं ऊनासंपूर्ण ते देयत्र न स्तः तत 'atananaM'mahata, संपूर्ण इत्य्र्थ्ः। किंविशिष्ट जिन्राजि?| 'मतिमति' गर्भवासादारभ्य स्ण्पूर्न्न्बुद्धिम्ति। पुनः किंविशिष्टे जिनराजि ? / नराणां-मनुष्याणां आहितं-स्थापितं दत्तं वा ईहितं-वाञ्छितं येन स नराहितेहितः तस्मिन् 'नराहितेहिते' / पुनः किंविशिष्टे जिनराजि ? / रुचिता-सर्वजनानां अभीष्टा रुक कान्तिर्वा यस्य स रुचितरुक तस्मिन् 'रुचित्रुचि'| पुनः किंविशिष्टे जिमराजि ? / तमः-अज्ञानं हन्तीति तमोहः तस्मिन् 'तमोहे ' / पुनः किंविशिष्टे जिनराजि ? / न विद्यते मोहो-मूर्छा भ्रान्तिर्वा यस्य सः अमोहः तस्मिन् 'अमोहे । / इति प्दार्थ्ः॥ ___अथ समासः-मतिः विद्यते यस्य स मतिमान्, तस्मिन् मतिमति । अत्र 'अस्त्यर्थे मतुः' इत्यनु. भूतिः (sA0 s0606)| जिनेषु राजते इति जिनराट, तम्मिन जिनराजि । नराणां नरेष वा आदि ईहितं येन स नराहितेहितः, तस्मिन् न्राहिथिते। रुचिता रुग् यस्य स रुचितरुक्, तस्मिन् रुचितरुचि । तमो हन्तीति तमोहः, तस्मिन् तमोहे । न मोहः अमोहः, तस्मिन् अमोहे । तनु च ऊनं च तनूने, न विद्यते तनूने यस्मिन् तत् अतनूनम् । न धीरा अधीरा, अधीरा चासौ धीश्च अधीरधीः, न विद्यते स्मरे-स्मरणे अधीरधीः यस्य असौ अस्मराधीरधीः । असवः-प्राणा विद्यन्ते यस्य असौ असुमान, तस्य असुमतः । सुष्टु मतं यस्य स सुमतः । / इति तृतीयवृत्तार्थः ॥ 3 ॥ Page #255 -------------------------------------------------------------------------- ________________ 60 स्तुतिमतविंशतिका [5 श्रीसुमति 2.vyA0-मतिमतीति । हे जन-1 छोक! स्वं जिनराजि-सार्वविषपे मतं-पृषचनं मून-निश्चितं स्मरस्मृतिगोचरीकुरु ह्त्य्म्ब्य्ः। 'स्मृचिन्तायाम्' इति धातुः। स्मर' इति क्रियापदम् । कः क्र्ता। त्वम् । किं कर्मतापन्नम् ? / मतम् । कस्मिन् ? / 'जिनराजि' जिनेषु-सामान्यकेवलिषु राजते इति जिनराट् त्स्मिन्। किंविशिष्टे जिन्राजि?| 'matimati'mati:-बुद्धिःसा विद्यते यस्मिन् स तस्मिन् । पुनःकिविशिष्टे |'म्राद्दितेहिते' नराणां-मनुष्याणां आहितं-पूरितं 'हितं-वाञ्छितं येन स तस्मिन् । पुनःकिविशिष्टे |'चित्रुचि' रुचिता सर्वेषामाल्हादकत्वेन रुक कान्तिर्यस्य स तस्मिन् । पुनः किंविशिष्टे । त्मोहे-ajnyaannaashke। पुनः kiNvishisstte|' अमोहे' मोहोमौन रहते । " मोहो मौढ्यं चिन्ता ध्यानं" इत्यभिधानचिन्तामणिः (kA02. shlo.234)| किंवि0 मतम् । 'अतनूनम् । तनु-परैर्दषयितुं शक्यम् ऊन-परमतापेक्षया सकलाप्रकाशकं ताहर्श म किन्त परैर्दषयितु अशक्यम् । यावदर्थप्रकाशकं चति भावः । किंविशिष्टरस्वम् । / 'अस्मराधीरधीः नास्ति स्मरेण-कन्दण अधीरा-यश्चला धी:-बुद्धिः यस्य स तथा । पुनः किंविशिष्टः । सुमतः-सुन्द काय? | asumtH-पान्निन्ः। असबो बियन्ते यस्यासी असुमान् तस्य इति व्युत्पत्तिः । नासावेकमचनम् ॥ इति तृतीय्वृत्तार्थ्ः॥3॥ कालीदेव्यै प्रार्थना नगदौमानगदा मा महो ! महोराजिराजितरसा तरसा । घनघनकाली काली बतावतादूनदूनसत्रासैत्रा । / 4 ॥ 5 ॥ -आर्या m0vi0-न्ग्दामेति। अहो। इस्यामन्त्रणेविस्मये वा, बतेति विस्मये, काली-कास्यभिधाना देवी मां तरसा-वेगेन घलेन वा अवतात्-रक्षतात् इति क्रियाकारकप्रयोगः । अत्र 'अवतात् । इति क्रियापदम् । kA kI ? 'kaalii|kN कर्मतापत्रम् ? 'माम् । केन? * तरसा । / अवतादित्यत्र बस्योरैक्यं तु यमकवशादवसेयम् । "यमकश्लेषचित्रेषु वयोर्डलयोन भित्" इतिवचनात् । काली कयंभूता ? ' नगदामानगदा नगान् पति-खण्डयतीति नगदा, अपाना-अप्रमाणा महतीत्यर्थः, एतादृशी गदा-पहरणविशेषो यस्याः सा तथा । पुनः कथंभूना ! 'महोरानिराजितरसा' महासि-तेजासि तेषां राजिः-ततिः तया राजिता-शोभिता रसा-पृथिवी यया सा तथा । पुनः कथंभूता देवी ? 'घ्न्घ्न्काली। घना:-सान्द्राः घना:मेघास्नदत् काली-ज्यामा । पुनः कथं0 1 'ऊनदूनसत्रासत्रा' ऊना:-स्तोका:-परिवारवाहित्येनारपाः दूना:-उपतप्ता:-संतापवन्तः सत्रासा:-सभयाः तान् प्रायत इति ज्ञ्दून्स्त्रासा॥ 1.0दाऽमा0' इत्यपि पात्थ्ः। 2 'सत्रा' इति पृथक् पदं वा । Page #256 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका अथ समासः-नगान् धतीति नगदा तत्पुरुषः । न विद्यते मानं यस्याः सा अमाना 'बहुव्रीहिः । अमाना चासौ गदा च अमानगदा * कर्मधारयः । नगदा अमानगदा यस्याः सा नगदा0 ' बहुव्रीहिः ' / महसां राजिम होरानिः 'तत्पुरुषः' / महोराज्या राजिता महोरा0 'तत्पुरुषः' / महोराजिराजिता रसा यया सा महोरा0 'बहुव्रीहिः । धनाश्च ते घनाश्व घनघनाः कर्मधारयः । / घनघनवत् काली घन0 'त्त्पुरुस्स्ः'| ऊनाश्च दूनाथ सत्रासाश्च ऊनदूनसत्रासाः ' इतरेतरद्वन्द्वः । / ऊनदूनसत्रासान् त्रायते इत्यूनदूनसत्रासत्रा ' तत्पुरुषः ॥ इति काव्यार्थः ॥ 4 ॥ ॥ इति श्रीशोभनस्तुतिवृत्तौ श्रीसुमतिजिनस्तुतित्तिः ॥ 5 ॥ si0 0-नगदामेति । अहो इत्यामन्त्रणे । " अहो बतानुकम्पायां, खेदे सम्बोधनेऽपि च " इति विषः । बतेति विस्मये । " खेदानुकम्पासन्तोष-विस्मयामन्त्रणे बत" इत्यमरः (zlo0 2823 ) / काली-काल्यभिधाना देवी मां तरसा-वेगेन बलेन वा अवतात्-रक्षतादित्यर्थः । ' अव रक्षणे' धातोः आशीःप्रेरणपोः' ( sA0 sa0 703) कर्तरि परस्मैपदे तातङि प्रथमपुरुषैकवचनम् । अवतादित्यत्र बश्योरैक्यं तु यमकक्शादवसेयम्, " यमकश्लेषचित्रेषु बवयोर्डलयोन भित्" इतिवचनात् । काली कथंभूता । / 'नगदामानगदा, नगान्-पर्वतान् यति-खण्डयतीति नगदा सा चासावमाना-अप्रमाणा महतीत्यर्थः गदा-प्रहरणविशेषो यस्याः सा तथा । पुनः कथंभूता ? / 'महाराजिराजितरसा' महांसि-तेजांसि तेषां रानि:-ततिः तया राजिता-शोभिता रसा-पृथिवी यया मा तथा । " राजिलेखा त तिवाथी, मालल्यावलि. पडायः" इति हैमः ( kA0 6, zlo0 59) / " सर्वसहा रत्नगर्भा, जगती मेदिनी रसा " इति हैमः ( kA0 4, zlo0 3) / पुनः कथंभूना ! / 'घनघनकाली' घनाः-सान्द्राः ते च ते घना-मेघाः तद्वत् काली-श्यामा । पुनः कथंभूता ! / ' u.nadUnamatrAsatrA ' u.nA:-स्तोकाः परिवारराहित्येनाल्पाः, दूना:उपतप्ताः-सन्तापवन्तः, सत्रासाः-सभ पाः, ऊनाश्च दूनाश्च सत्रासाश्च उनदूनसत्रासाः । इतरेतरद्वन्द्वः' सान् जनदूनसत्रासान् त्रायते इत्यूनदूनसत्रासत्रा ' तत्पुरुषः' / 'स्कन्धकं ' छन्दः ॥ 4 ॥ ॥इति महोपाध्यायश्रीभानुचन्द्रगणिशिष्यमहोपाध्यायश्रीसिद्धिचन्द्रगणिविरचितायां श्रीशोभनस्तुतिवृत्तौ श्रीसुमतिनिनस्तुतिवृत्तिः ॥ 5 ॥ sau0 70-नगदामेति । 'अहो' इति आश्चर्ये कोम्लाम्न्त्र्न्नेवा। कालीनाम्नी देवी मां अवतात् इत्य्न्व्य्ः। 'अवतार' इति क्रियापदम् । का की। 'काली' / 'अवतात्' रक्षतु । के कर्मतापमम् ? 'माम्|' कथम् । / 'तरसा' बेगेन । कथम् । / 'बत' इति खेथे। किंविशिष्टा काली! / नगान्-पर्वतान् यति-खण्डयति इति 'नगदा' / पुनः किंविशिष्टा काली ? / 'अमाना' अप्रमाणा । गधा-प्रहरणविशेषो यस्याः सा - 'अमानगदा' / पुन: किंविशिष्टा काली ? / महसां-तेजसां राजिः-तति:-शोभिता रसा-पृथ्वृ यया सा 'महोराजितरसा' / पुनः किं काली । घनो-निचितः जलेन पूर्णः एतादृशो यो घना-मेघः तद्वत् Page #257 -------------------------------------------------------------------------- ________________ 62 स्तुतिचतुर्विंशतिका [ 5 श्रीमति काली-वर्णेन श्यामा 'घनघनकाली । पुनः kiM0 काली ? | ऊना - हीनाः सौभाग्यादिना दूनादुःखिताः समासाः - सभयाः तान् प्रति त्रायते - रक्षतीति' ऊनवूनसत्रासत्रा' / एतादृशी काली विद्यादेवी मां अवतात् । इति पदार्थः ॥ अथ समासः - - नगान् द्यति-खण्डयति इति नगदा । अमाना गदा यस्याः सा अमानगदा । यद्वा माने- साहंकारे जने गदा इव गदा मान्ग्दा। महसां राजि: महोराजि:, महाराज्या रजिता रसा यया सा महोराजितरसा । घनश्चासौ घन घनघनः, यद्वा घनेन जलेन घनः घनघनः घनघनवत् काली घनघनकाली । त्रासेन सहिताः सत्रासा:, ऊनाश्च दूनाश्च सत्रासाश्च ऊनदूनसत्रासा:, ऊनदूनसत्रासान् त्रायते इति ऊनदूनसत्रासत्रा । तरसा बलवेगयोः " इति महीपः । "कीलालं भुवनं वनं घनरसः" इति हैमः (kA0 8, zlo0 135 ) / "त्रासस्त्वाकस्मिकं भयं" इति हैम: (kA0 2, zlo0 235 ) / अस्यां स्तुतौ औपच्छन्दसिकजात्या द्वित्र्यक्षरैः यमकालंकारः ॥ इति चतुर्थवृत्तार्थः ॥ 4 ॥ 66 श्रीपञ्चमजिनेशस्य, स्तुतेरर्थो लिबीकृतः । सौभाग्य सागराख्येण, सूरिणा ज्ञानसेविना ॥ ॥ इति सुमतिजिन स्तुतिवृत्तिः ॥ 5 ॥ de0vyA0 - नगदामेति । 'अहो' इत्याश्चर्ये । 'बत' इति विस्मये । काली वी मां तरसा शीघ्रं, तरसा-यथा स्यात् तथा अवसात्1 रक्षतात् इत्यन्वयः । ' अव रक्षणे ' इति धातुः । 'अवतात्' इति क्रियापदम् । का कर्त्री ? / 'काली' देवी । कं कर्मतापनम् । माम् । अवतादित्यत्र बवयोरक्यात् वकारस्थाने बकारग्रहणम् । किंविशिष्टा काली ? / ' नगदामनयदा नर्म-पर्वतं यति-खण्डयतीति नमदा एवंविधा अमाना- अप्रमाणा विपुलत्वात् मदा-प्रहरणविशेषो यस्याः सा तथा । पुनः किंविशिष्टा ? 1 महोराजिराजितरसा महसः प्रभायाः राजि:- पंक्तिः तया राजिता -सोभिता रसा-पृथिवी यया सा तथा । " जमती मेदिनी रसा " इत्यभिधानचिन्तामणिः (kA0 4, lo0 3) / पुनः किंविशिष्टा ? | ' घनघनकाली' घनो - निविडो यो घनो - मेघः तद्वत् कालीकृष्णवर्णा । पुनः किंविशिष्टा ? / ऊनदूनसत्रा' ऊना - अपूर्णा धनैरिति शेषः, अत एव दूना:- दुःखिताः तेषां सत्र-धने यस्याः सा तथा । पुनः किंविशिष्टा ? / सत्रा- सुशीला । 6 " सत्रं गृहं धनं सत्रं, सत्रं दानमिहेरितम् । सत्रं नाम बनं सत्रं, सत्रं सचरितं मतम् ॥ "" इत्यनेकार्थः । अथवा ऊना धनादिना दूना रोगादिना सत्रासा: - समया: विपक्षादिना तानू त्रायते रक्षतीत्येकमेव पदम् ॥ इति चतुर्थवृत्तार्थः ॥ 4 ॥ Page #258 -------------------------------------------------------------------------- ________________ 6 श्रीपद्मप्रभजिनस्तुतयः अथ पीपसममार बिनति:-- पादद्वयी दलितपद्ममृदुः प्रमोद मुन्मुद्रतामरसदामलतान्तपात्री । पामप्रभी प्रविदधातु सतां वितीर्ण-- मुन्मुद्रतामरसदा मलतान्तपात्री ॥ 1 ॥ -वसन्ततिलका (8, 6) ja0 vi0-पादद्वयीसि । 'पामभी' पद्मप्रभस्येयं पाचमभीति व्युत्पत्तेः पद्मप्रभतीर्थकरसम्बन्धिनी पादद्वयी-चरणद्वितयी प्रमोद-आनन्दं प्रविदधातु-प्रकर्षेण विदधातु-करोत्विति क्रियाकारकान्वयः । अत्र 'पविदधातु' इति क्रियापदम् । का की ? 'पादयी । कं कर्मतापत्रम् ? 'प्रमोदम् । / पादद्वयी किंसम्बन्धिनी ? 'पान्म्भी'|पाद्द्व्यी कथभूता ? 'द्लित्प्द्म्मृदुः। दलानि जातान्यस्येति दलित-विकसितं यत् पन-कमलं तद्वन्मृदुः-- कोषला । पुनः कथं0 1 'उन्मुद्रतामरसदामलतान्तपात्री' उन्मुद्राणि-विकसितानि, उद्गता मुद्रा-मुद्रणं येभ्यः इति व्युत्पत्तेः, उन्मुद्राणि यानि तामरसानि-महोत्पलानि तत्सम्बन्धीनि यानि दामानि लतानामन्तानि-प्रान्तानि कुसुमानीत्यर्थः तेषां पात्री-भाजनम्-आधार इत्यर्थः । सुरासुरादिभिः कमलकुसुमादिभिः कृत्वा पूजितत्वेन भगवत्पादद्वय्यां तामरसानां कुसुमानों च सत्त्वात् । अथवा उन्मुद्रतामरसदामान्येव प्रलम्वत्वात् लता-बल्लयातासामन्तपात्री-समीपभाजनम् । यदिवा उन्मुद्रतामरसदा आमलतान्तपात्री चेतिविशेषणद्वयमेव । तथा चायमर्थःउन्मुद्राणि-अपर्यन्तानि तामरसानि-कमलानि दयत इत्युन्मुद्रतामरसदा । यद्वा उन्मुत्-उद्गतहर्ष यत् रतं-सुरतं तत्र आमः-प्रत्यग्रो यो रसा-अभिलाषः तं द्यति-खण्डयतीति उन्मुद्र्ताम्र्स्दा। तथा ' आमलतान्तपात्री' आमलता-रोगवल्ली तस्या अन्तो-विनाशस्तस्य पात्री-भाजनम् । पुनः कयंभूता पादद्वयी ? 'वितीर्णमुत् ' वितीर्णा-दत्ता मुत्-प्रीतियया सा तथा । केषाम् ? ' सतां ' सत्पुरुषाणाम् । पुनः कथं ? ' मुद्रतामरसदा' मुदा-हर्षेण रतं अमरसदा-सुरसभा यस्याः सा मुद्रतामरसदा । पुनः कथं0 ? 'मलतान्तपात्री' मलेन-कर्मलक्षणेन तान्तान्ग्लानान् पाति-रक्षतीत्येवंशीला मळतान्तपात्री । / अथ समासः-पादयोदयी पादद्वयी तत्पुरुषः' / दलितं च वन पद्यं च दलितपय 'क्र्म्धार्य्ः॥ दलितपमवन्मृदुः दलितपयमृदुः । तत्पुरुषः । उद्ता मुद्रा येभ्यस्तान्युन्मु Page #259 -------------------------------------------------------------------------- ________________ स्तुतिचतविशतिका [6 श्रीपप्रमद्राणि 'बहुव्रीहिः' / उन्मुद्राणि च तानि तामरसानि च उन्मुद्र0 कर्मधारयः' / उन्मुद्रतामरसानां दामानि उन्मुद्र0 'तत्पुरुषः । लतानामन्तानि लतान्तानि त्त्पुरुस्स्ः'| उन्मुद्रतामरसदामानि च लतान्तानि च उन्मुद्र0 'इतरेतरद्वन्दः । / उन्मुद्रतामरसदामलतान्तानां पात्री उन्मुद्र0 ' तत्पुरुषः । / यद्वा उन्मुद्रतामरसदामान्येव लता उन्मुद्र0 'कर्मधारयः । / उन्मुद्रतामरसदामळतानामन्तः उन्मुद्र. 'तत्पुरुषः । उन्मुद्रतामरसदामलतान्तस्य पात्री उन्मुद्र0 'तत्पुरुषः । विशेषणद्वयपक्षे त्वेवं समासः । उन्मुद्रतामरसानि दयत इति उन्मुद्रतामरसदा 'तत्पुरुषः । यद्वा उद्गता मुद् यस्मात् तत् उन्मुत् 'बहुव्रीहिः' / उम्मुत् च तत् रतं च उन्मुद्रतं 'कर्मधारयः । आमश्चासौ रसश्च आमरसः 'कर्मधारयः' / उन्मुद्रते आमरसः उन्मुद्रतामरस: 'तत्पुरुषः । उन्मुद्रतामरसं यतीति उन्मुद्रतामरसदा 'तत्पुरुषः । मलेन तान्ता मलतान्ताः 'तत्पुरुषः । मलतान्तान् पातीत्येवंशीला मलतान्तपात्री ' तत्पुरुषः । यद्वा पातीति पात्री मलतान्तानां पात्री मळ0 ' तत्पुरुषः ॥ इति काव्यार्थः ॥ 1 ॥ si0 10-पादद्वयीति । पद्मप्रमस्येयं पानप्रमी-पद्मप्रमतीर्थकरसम्बन्धिनी पादयोर्द्वयी पादद्वयीचरणद्वितयी प्रमोद-आनन्दं प्रविधातु-प्रकर्षेण करोत्वित्यर्थः । प्रविपूर्वक 'डुधान धारणपोषणयोः' इति धातोः । आशी:प्रेरणयोः । ( sA0 sa0 703 ) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप । 'अप0 / (sA0 sU0 691), 'द्विश्च' (sA0 sa0 710 ) इति धकारस्य द्वित्वम्, ' ह्रस्वः ' ( sA0 sU0 713) इति पूर्वधकारस्य ह्रस्वत्वम्, 'झपानां जबचपाः' (sA0 sa0 7 14) इति पूर्वधकारस्य दकारः । अत्र 'प्रविदधातु ' इति क्रियापदम् । का की ? / पादद्वयी । कं कर्मतापन्नम् ! / प्रमोदम् । पादद्वयी किंसम्बन्धिनी । पाद्म्प्र्भी। कथंभूता पादद्वयी ! / 'दलितपद्ममृदुः' दलानि जातान्यस्येति दलितं विकसितं वा यत पद्म-कमलं तदिव मृदुः-सुकुमारा कोमलेतियावत् । वोतो गुणवचनात् ' (pA0 a04, pA0 1, sU0 44) इति पाक्षिक ईत्रमावे मृदुरिति मन्तव्यम् । पुनः कथंभूता ? / 'उन्मुद्रतामरसदामलतान्तपात्री' उन्मुद्राणिविकसितानि, उद्गता मुद्रा-मुद्रणं येभ्य इति व्युत्पत्तेः, उन्मुद्राणि यानि तामरसानि-महोत्पलानि तत्सम्ब. न्धीनि यानि दामानि लतानामन्तानि प्रान्तानि च कुसुमानीत्यर्थः, तेषां पात्री-भाजनं आधार इत्यर्थः । "योग्यमाननयोः पात्रं" इत्यमरः । सुरासुरादिभिः कमलकुसुमादिमिः कृत्वा पूजितत्वेन भगवत्पादद्वय्यां तामरसानां कुसुमानां च सदा सत्त्वादिति मावः । अथवा उन्मुद्रतामरसदामान्येव प्रलम्बत्वाद् लता-वल्लयस्तासामन्तपात्री-समीपमाननम् । यदिवा उन्मुद्रतामरसदा आमलतान्तपात्री चेति विशेषणद्वयमेव । तथा चायमर्थः-उन्मुद्राणि-अपर्यन्तानि सुरासुरनिर्मितानि रेखात्मकानीव तामरसानि दयत इत्युन्मुद्रतामरसदा । यद्वा उद्गता मुद् यस्मात् तत् उन्मुत् उन्मुत्-हर्षदं यत् रत-सुरतं तस्मिन् आमःप्रत्यग्रो यो रसः-अभिलाषस्तं यति-खण्डयतीति उन्मुद्रतामरसदा । उन्मुच तद् तं च उन्मुद्रतं 'कर्मशरयः', आमश्चासौ रसश्च आमरस: 'कर्मधारयः । तथा ' आमलतान्तपात्री' आमो-रोगः तल्लक्षणा लता-बल्ली Page #260 -------------------------------------------------------------------------- ________________ जिन स्तुतयः ] स्तुतिचतुर्विंशतिका 65 33 तस्या अन्तः--विनाशस्तस्य पात्री - भाजनं योग्या चेत्यर्थः । पुनः कथंभूता । ' वितीर्णमुत् ' वितीर्णादत्ता मुतू - प्रीतिर्यया सा तथा । केषाम् ! | सतां - सत्पुरुषाणाम् । पुनः कथंभूता ! / ' मुद्रतामरसदा मुदा हर्षेण रता - आसक्ता अमराणां देवानां सत्-सभा यस्याः सा तथा । समाजः परिषत् सदः इति हैमः. (kA0 3, zlo0 145 ) / पुनः कथंभूता ? | 'मलतान्तपात्री' मलेन - पापलक्षणेन तान्तानग्लानान् पाति-रक्षतीत्येवंशीला मलतान्तपात्री । शीलार्थे तृञ् । यद्वा पातीति पात्री मलतान्तानां पात्री मलतान्तपात्रीत्यर्थः । " मलोऽस्त्रियाम ( स्त्री पाप ? ) विकिट्टा " इत्यमरः ( zlo0 2729 ) ॥ 1 // sau0 vR0 - यः सुमतिः भवति तस्य विकसितपद्मवत् मुखप्रभा भवति । अमेन सम्बन्धेन आयातस्य षष्ठस्य पद्मप्रभजिनस्य स्तुतिव्याख्यानं लिख्यते । पादद्वयीति । 6 पायी चरणद्वितयी सतां सज्जनानां प्रमोदं हर्षे प्रविदधातु इत्यन्वयः 1 ' प्रविदधातु ' इति क्रियापदम् । का कर्त्री ? | ' पादद्वयी' / ' प्रविदधातु' करोतु । कं कर्मतापन्नम् ? / 'प्रमोद' प्रकर्षेण हर्षम् । केषाम् । ' सताम् । किंविशिष्टा पादद्वयी ? / दलितं विकसितं यत् पद्मं कमलं तद्वन्मृदुः - कोमला 'दलित पद्ममृदुः । पुनः किंविशिष्टा पादद्वयी ? | उन्मुद्राणिमेराणि यानि तामरसानि - कमलानि तेषां दामानि - मालाः सैव लम्बायमानत्वात् लता-चल्ली तासां अन्तः-स्वरूपं निकटं वा तेषां पात्रीव पात्री - भाजनं ' उन्मुद्रतामरसदामलतान्तपात्री' / पुनः किंविशिष्टा पादद्वयी ? | 'पाद्मप्रभी' पद्मप्रभजिनसंबन्धिनी । पुनः किंविशिष्टा पादद्वयी? / वितीर्णा- दत्ता मुत्- आह्लादो यया सा ' वितीर्णमुद्' / पुनः kiM0 पादद्वयी ? / उद्गतं यद् रतं सुरतं तथा रागता तदेव आमरसः - अपक्को यो रसः तं प्रति घति-खण्डयतीति 'उद्रतामरसदा । यद्वा उत्- प्राबल्येन तो- रागो उद्रतः, उद्रता अमरसदः- सुरसभा यस्यां सा 'उद्रतामरसवा' / यद्वा उन्मुद्राणि-विकस्वराणि तामरसानि - कमलानि सुरनिर्मितानि रेखात्मकानि वा दयते प्रापयते इति 'उन्मुद्रतामरसदा । पुनः किंविशिष्टा पादद्वयी ! | मल:- कर्मजनितमलः तस्य भावः मलता (न मलता अमलता) तस्या: अन्तोनाशः तस्य पात्री - स्थानं ' ( अ ) मलतान्तपात्री' कर्मनाशकृदित्यर्थः । यद्वा मलेन - कर्मरजसा तान्ताःश्रान्ताः तान् पात्री - रक्षणशीला । यद्वा आमो-रोगः स एव लता-वल्ली तस्या अन्तो-नाशः तस्य पात्री - स्थानम् । इति पदार्थः ॥ , " " y अथ समासः - द्वयोः समाहारो द्वयी, पादयोर्द्वयी पादद्वयी । दलितं च तत् पद्मं च दलितपद्मम्, दलित पद्मवत् मृदुः दलितपद्ममृदुः । प्रकृष्टश्चासौ मोदश्च प्रमोदः, तं प्रमोदम् । उन्मुद्राणि च तानि तामरसानि च उन्मुद्रतामरसानि, उन्मुद्रतामरसानां दामानि उन्मुद्रतामरसदामानि उन्मुद्रतामरसदामान्येव लता उन्मुद्रतामरसदामलताः, उन्मुद्रतामरसदामलतानां अन्तः उन्मुद्रतामरसदामलतान्तः उन्मु0लतान्तस्य पात्री उन्मु0लतान्तपात्री । यद्वा उन्मुद्रतामरसानि दयते इति उन्मुद्रतामरसदा । पद्मप्रभस्य इयं पाद्मप्रभी । वितीर्णा मुद् यया सा वितीर्न्न्मुद्र्। उत्- प्राबल्येन रत उद्रतः, आमश्चासौ रसश्च आमरसः, उद्रत एव आमरसः उदतामरसः, उद्रतामरसं द्यति-खण्डयति इति उद्रतामरसदा । मलेन तान्ता मलतान्ताः, मलतान्तान् पातीति मलतान्तपात्री । यद्वा आमो-रोगः स एव लता आमलता, आमलताया अन्तो-नाशः आमलतान्तः, आमलतान्तस्य पात्री आमलतान्तपात्री । द्वितीयचतुर्थपादेषु यमकालङ्कारः । वसन्ततिलका च्छन्दसा वृत्तमिदम् ॥ इति प्रथमवृत्तार्थः ॥ 1 ॥ 1 'ता एव लम्बायमानत्वात् लता-वल्ल्यस्तासां अन्तः स्वरूपं निकटं वा तस्य' इति प्रतिभाति । Page #261 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विंशतिका [ 6 श्रीपद्मप्रभ C de0vyA0 - पादद्वयीति । पाद्मप्रभी पादद्वयी सतां प्रमोदं प्रविदधातु-करोतु इत्यन्वयः । 'डु धाञ् धारणपोषणयोः' इति धातुः । ' प्रविदधातु ' इति क्रियापदम् । का कर्त्री ? / पादद्वयी । के कर्मतापक्षम् ? / प्रमोदम् । किविशिष्टा पादद्वयी ? | पाद्ममभी- पद्मप्रभसम्बन्धिनी । पुनः किंविशिष्टा ? | दलितपद्ममृदुः दलितंविकसितं यत् पद्मं - कमलं तद्वत् मृदुः - कोमला । " दलितं स्फुटितं स्फुटं " इत्यभिधानचिन्तामणिः (kA04, zlo0194) 'वोर्गुणात्' (sA0sU0 404 ) इति सूत्रस्य विकल्पितत्वेनात्र ईबभाव: / पुनः किंविशिष्टा ! / ' उन्मुनतामरसदामलतान्तपात्री उन्मुद्राणि विकसितानि यानि तामरसदामानि -कमलमाला: लतानां अन्ताः लतान्ता:- पल्लवाः तेषां पात्रीव पात्री- भाज्ञ्म्। "पात्रामत्रे तु भाजनम्" इत्यभिधानचिन्तामणिः ( kA0 4, zlo0 92 ) / पुनः किंविशिष्टा ? / 'वितीर्णमुद्र' वितीर्णा दत्ता मुद्र-आनन्दो यया सा तथा । केषाम् ? / सतां - सज्जनानाम्, दुर्जनानां तदसम्भवात् । पुनः किंविशिष्टा ? / 'मुमतामरसदा मुदा हर्षेण रता-- आसक्ता अमरसदो- देवसभा यस्याः सा तथा । पुनः किंविशिष्टा ? | 'मलतान्तपात्री ' मलेनकर्मणा तान्तान्-ग्लानान् पाति-रक्षतीत्येवंशीला ॥ इति प्रथमवृत्तार्थः ॥ 1 ॥ 66 समग्रजिनेश्वराणां स्तुति: +++== सामे मतिं वितनुताज्जिनपङ्किरस्तमुद्रागताऽमरसभा सुरमध्यगाऽऽद्याम् । रत्नांशुभिर्विदधती गगनान्तराल मुद्रागतामरसभा सुरमध्यगाद् याम् ॥ 2 ॥ 4 ja0 vi0 - सा मे मतिमितेइ । सा जिनपङ्कि :- अर्हतां श्रेणी मे - मम मर्ति-प्रशां वितनुतात् विस्तारयतात् इति क्रियाकारकयोजना । अत्र ' वितनुतात् ' इति क्रियापदम् । का कर्त्रीईं ? -- जिनपङ्किः ' / कां कर्मतापन्नाम् ? ' मतिम् । यत्तदोः परस्परमभिसम्बन्धात् सा का ? यां जिनपङ्कि सुरसभा - देवपर्षद् अध्यगात् - माप्तवती । अत्रापि ' अध्यगात् ' इति क्रियापदम् । का कर्त्री ? ' सुरसभा ' / कां कर्मतापन्नाम् ? ' याम् ' / यां कथंभूताम् ? आधाम् । सुरसभा कथंभूता ? ' अस्तमुद्रा ' अस्ता- क्षिप्ता मुद्रा - पर्यन्तो यया सा तथा । अप्रमाणेत्यर्थः पुनः कथंभूता ? ' आगता' आयाता । अर्थात् स्वर्गत इति ज्ञेयम् । अनेन विशेषणेन नतु सुरसभायाः सुरलोके सद्भावः जिनपङ्किस्त्विति कथं जिनपङ्कि प्रति सुरसभाया अधिगमनं सम्भवेत् । इति शङ्का व्युदस्ता । पुनः कथंभूता ? ' असुरमध्यगा' असुराणां भवनवासिदेवविशेषाणां मध्यगा -मध्यवर्तिनी । मुक्तवैरेत्यर्थः । अथवा असुरमध्यगाद्यामिति जिनपरेव विशेषणम् । तथाचैवं व्याख्या - असुरमध्यगानामाद्यां - प्रथमाम् । प्रथमं दृज्य तयाऽसुरमध्ये 1' मुद्दा गताऽमरसभा सुरमभ्यगाथाम् ' इत्यपि पाठः । - वसन्त* Page #262 -------------------------------------------------------------------------- ________________ मिनस्तुतयः स्तुतिचतुर्विशतिका जिनपतिरेव गच्छति, ततोऽन्ये गणधरादय इति । अत्र यदि अकारप्रश्लेषो न विधीयते तदा सुरमध्यगाद्यामिति विशेषणं भवति तदपि यौक्तिकमेव । अमरसभा किं कुर्वती ? 'विदधती' कुणा । किं कर्मतापन्नम् ? 'गगनान्तरालं । अन्तरिक्षोदरम् । कथंभूतम् ? ' उद्रागतामरसभासुरम् । उद्रागं-उद्तरागं यत् तामरसं-महोत्पलं तद्वद् भासुरं-दीपम् । रक्तच्छायमित्यर्थः । कैः कृत्वा ? 'रत्नांशुभिः । रत्नाना-मुकुटाद्याभरणस्थिताना मणीनां ये अंशवः-किरणास्तैः । इयं विदधतीति क्रिया आगतेत्यनया क्रियया योज्यते । तथाचायं फलितार्थः-मणिमयूखैः अन्तरिक्षोदरं रक्तच्छायं कुर्वन्ती आगता सती यामध्यगादिति ॥ अथ समास:-जिनानां पङ्किः जिनपङ्किः 'तत्पुरुषः' / अस्ता मुद्रा यया सा अस्तमुद्रा 'बहुव्रीहिः' / अमराणां सभा अमरसभा 'तत्पुरुषः' / मध्ये गच्छतीति मध्यगा 'तत्पुरुषः । असुराणां मध्यगा असुरमध्यगा, यदा अमुराणां मध्यं असुरमध्यं त्त्पुरुस्स्ः॥ असुरमध्यं गच्छतीति असुर0 'तत्पुरुषः जिनपङ्किपक्षे तु असुरमध्यगानां सुरमध्यगानां वा आया असुरमध्यगाया, सुर0 वा 'तत्पुरुषः । तां असुर0, सुर0 वा । रत्नानामंशवो रत्नांशवः त्त्पुरुस्स्ः। तैः रत्नांशुभिः । गगनस्यान्तरालं गगनान्तरालं 'तत्पुरुषः' / तत् गग0 / उद्गतो रागो यस्मात् तत् उद्रागं 'बहुव्रीहिः' / उद्रागं च तत् तामरसं च उद्राग0 'कर्मधारयः । उद्रागतामरसवद् भासुरं उद्राग0 'तत्पुरुषः । तत् उद्राग0 ॥ इति काव्यार्थः ॥ 2 ॥ सि. vR0-सा मे मतिमिति । सा जिनपतिः-अर्हता श्रेणिः मे-मम मति-प्रज्ञां वितनुतात्विस्तारयतादित्यर्थः । विपूर्वक * तनु विस्तारे ' धातोः ' आशी:प्रेरणयोः ' ( sA0 sa0 703) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् । अत्र ' वितनुतात् ' इति क्रियापदम् । का कर्ना ?|जिन्प्तिः' जिनानां पतिः निनपतिः इति । तत्पुरुषः । कां कर्मतापन्नाम् ! / मतिम् । कस्य ! / मम । यत्तदोः परस्परममिसम्बन्धात् सा का ! / यां जिनपति अमरसभा-देवपर्षत् अव्यगातू-प्राप्तवतीत्यर्थः । अधिपूर्वक 'iN gatau' iti धातोः भूते सौ कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिप् । 'दादेः पे' (sA0 sa0 725) इति सिलोपे, 'इणः (णिकोः ) सिलोपे गा वक्तव्यः' (sA0 sU0 (95) इति गादेशः । "दिवादावट् ' (sA0 sU0 707 ), ' इ यं स्वरे' ( sA0 sU0 33 ), ' स्वरहीन.' ( sA0 sU0 36 ) / तथाच 'अध्यगात्' इति सिद्धम् । अत्र ' अध्यगात् ' इति क्रियापदम् । का कर्वी ? / 'अमरसभा' अमराणां समा अमरसभा ' तत्पुरुषः ' " स्त्रियां सामाजिके गोष्ठयां द्युतिमन्दरयोः सभा " इति र्भ्स्ः। कां कर्मतापन्नाम् ! / याम् । कथम्भूतां याम् ? / 'आद्याम्' आदी भवा आद्या तां आद्यां, आद्यां-पूज्यतया प्रथमां इति वा । कथंभूता अमरसभा ? / 'अस्तमुद्रा' अस्ता-अस्तं गता मुद्रा-मानं-इयत्ता यस्याः सा तथा । " मुद्रा स्यादाकृतौ मुद्रा, मुद्रा मानेऽङ्गुलीयके । पिधानेऽपि भवेन्मुद्रा, मुद्रा कर्णविभूषणे ॥ " , Page #263 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिका [6 श्रीपद्मप्रभ इति नानार्थः । पुनः कथंभूता ? / 'आगता' आयाता अर्थात् स्वर्गत इति ज्ञेयम् । पुनः कथंभूता ? / ' असुरमध्यगा । असुराणां-भवनपतिविशेषाणां मध्ये-विचाले गच्छतीति मध्यगा-मध्यवर्तिनी, मुक्तपैरिणीत्यर्थः । पाश्चस्तु असुरमध्यगाद्यामिति जिनपतेरेव विशेषणं वदन्ति । तथाच असुरमध्यगानां आद्याप्रथमां, प्रथमं पूज्यतया असुरमध्ये जिनपतिरेव गच्छति, ततोऽन्ये गणधरादय इत्यर्थः । अत्र यद्यकारप्रश्लेषः न क्रियते तदा सुरमध्यगाद्यामितिविशेषणमपि भवति तदपि यौक्तिकमेव । अमरसमा किं कुर्वती ? / विदधतीप्रकुर्वती । किन ? / गगनान्तरालं ' गगनस्य-आकाशस्य अन्तरालं-मध्यम् । " व्योमान्तरिक्षं गगनं घनाश्रयः" इति हैम:( का 0 2, zlo0 77 ) / " अभ्यन्तरमन्तरालं, विचालं मध्यमन्तरे " इति हैम: ( kA0 6, zlo0 96 ) / कीदृशम् ! / ' उद्रागतामरसभासुर' उद्रागं-उद्गतरागं यत् तामरसं-महोत्पलं तद्वत् भासुर-दीप्तं रक्तच्छायमित्यर्थः । उद्गतो रागो यस्मात् तद्रागं ' तत्पुरुषः', उद्रागं च तत् तामरसं च इति ' कर्मधारयः' / कैः कृत्वा ? / ' रत्नांशुभिः ' रत्नानां-मुकुटाद्याभरणस्थितानां मणीनां ये aNshvH-किर्न्नास्तैः। " किरणोत्रमयूखांशु-गभस्तिघृणिपृश्नयः" इत्यमरः ( zlo0 210) / " रोचिरु. स्ररुचिशोचिरंशुगोज्योतिरर्चिरुपधृत्य भीशवः " इत्यभिधानचिन्तामणौ ( kA0 2, zlo0 13) / इयं विदधतीति क्रिया आगतेत्यनया योज्यते । तथाच मणिमयू वैर्गगनोदरं रक्तच्छायं कुर्वन्ती आगता सती यामध्यमादिति फलितार्थः ॥ 2 ॥ sau010-सा मे मतिमिति । सा जिनपंक्ति:-तीर्थकरपरम्परा मे-मम मतिन वितनुतात् इत्य्न्व्य्ः। 'वितनुतात्' इति क्रियापदम् । का की ? / 'जिनपंक्तिः' jinshrenniH। 'वितनुतात् ' विस्तारयतु । कां कर्मतापन्नाम् ? / 'मति' बुद्धिम् । कस्य ? / 'मे, मम । किंविशिष्टा जिनपंक्तिः ? / अस्ता-गता मुद्राप्रमाणं यस्याः सा 'अस्तमुद्रा' / अप्रमाणा इत्यर्थः । पुनः कथंभूता जिनपंक्तिः ? / 'गता' प्राप्ता। 'अमरसमा' देवपर्षत् । किंविशिष्टा अमरसभा ? / असुराणां मध्ये गच्छतीति असुर्म्ध्य्गा। मुक्त्व्रेत्य्र्थ्ः। (पुनः कथंभूता जिनपंक्तिः ? / 'आद्या' प्र्थ्मा। ) पुनः किंविशिष्टा जिनपंक्तिः ? / 'सा' प्र्सिद्धा। सा का । या जिनपंक्तिः यां आद्यां पर्षद अध्यगात् इत्य्न्व्य्ः। 'अध्यगात्' इति क्रियापदम् । का की । जिनपंक्तिः । 'अध्यगात्' आश्रितवती । कां कर्मतापन्नाम् ? / यो गणधरपर्षदम् । अमरसभा किं कुर्वती ? / 'विदधती' निस्स्पाद्य्ती। किं कर्मतापन्नम् ? / 'गगनान्तरालं' अन्तरिक्षोदरम् । किंविशिष्टं गगनान्तरालम् ? / उत्-प्राबल्येन रागो यस्मिन् तत् उद्रागं, तादृशं यत् तामरसं-कमलं तद्वत् भासुरम् । कैः कृत्वा ? / रत्नानां-पद्मरागादीनां अंशवः-किरणाः तैः 'रत्नांशुभिः' / इति पदार्थः ॥ अथ समासः-जिनानां पंक्तिः जिनपक्तिः । अस्ता मुद्रा यस्याः सा अस्तमुद्रा । अमराणां समा अमरसभा । असुराणां मध्यं असुरमध्यम, असुरमध्ये गच्छतीति असुरमध्यगा । आदौ भवा आधा, तां आद्याम् । रत्नानां अंशवः रत्नांशवः, तैः रत्नांशुभिः । विशेषेण दधती या सा विदधती । गगनस्य अन्तरालं गगनान्तरालम् । उत्-प्राबल्येन रागो यस्मिन् तत् उदागम्, उद्रागं च तत् तामरसं च उदागतामरसं, उदागतामरसवद् भासुरं उद्रागतामरसभासुरम्, तत् उद्रागतामरसमासुरम् ॥ इति द्वितीयवृत्तार्थः ॥ 2 ॥ 1 अयमुल्लेखोऽप्रासाङ्गिकः प्रतिभाति Page #264 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका de0 vyA0-सा मे मतिमिति । सा जिनपङ्किः-तीर्थकरणिः मे-मम मति-बुद्धिं वितमुतात्-दयात् इस्य्न्व्य्ः। 'तनु विस्तारे' धातुः। वितनुतात् ' इति क्रियापदम् । का की। 'जिनपंक्तिः' जिनानां पंक्तिः जिनपंक्तिः iti vigrhH। कां कर्मतापन्नाम् । मतिम् । कस्य ? / मे-मम । यत्तदोनित्यामिसम्बन्धात् यां जिनपंक्ति अमरसभा-देवपर्षत् अभ्यगात्-प्राप्तवतीत्यन्वयः । 'इण गतौ ' इति धातुः। 'अध्यगात् । इति क्रियापदम् । का की। 'अमरसभा' अमराणां सभा अमरसभा इति विग्रहः । कां कर्मतापनाम् । / जिनपंक्तिम् । किंविशिष्टां जिनपंक्तिम् । आद्याम्-आदिकालभवाम् । अथवा आयां पूज्यतया प्रथमाम् । किंविशिष्टा अमरसभा । 'अस्तमुद्रा' अस्ता-अस्तंगता मुद्रा-प्रमाणं यस्याः सा तथा अस्तमुद्रा चासो आगता चोति विग्रहः । पुनः किंविशिष्टा ? / 'असुरमध्यगा' असुराणां-देवानां मध्ये गच्छतीति असुरमभ्यगा । पतेनासुरदेवतयोः निसर्गवैरत्वात् तत्क्षणे परस्परं निर्वैरत्वं ध्वन्यते । किं कुर्वती अमरसभा? / घिद्ध्ती-प्र्कुर्व्ती। किम् ? / 'गगनान्तरालम् ' गगनस्य-नभसः अन्तरालं-अभ्यन्तरम् । "अभ्यन्तरमन्तरालम्" इत्यभिधानचिन्तामणिः (kA06, shlo096)| किंविशिष्टं गगनान्तरालम् ? / 'उद्रामतामरसभासुरम् ' उत्-प्राबल्येन रागो-रक्तिमा यस्मिन् तत् उद्रागम्, तच्च यत् तामरसं-कमलं तद्वत् भासुरं-दीप्तम् । केः। 'रस्नांशुभिः । रत्नानां-हीरकाणां अंशवः-किरणाः तैः ॥ इति द्वितीयवृत्तार्थः ॥ 2 ॥ श्रीसिद्धान्तस्वरूपम् श्रान्तिच्छिदं जिनवरागममाश्रयार्थ माराममानम लसन्तमसङ्गमानाम् । धामाग्रिमं भवसरित्पतिसेतुमस्तमाराममानमलसन्तमसं गमानाम् ॥ 3 ॥ -वसन्त ja0 vi0-श्रान्तिच्छिदमिति । भो भव्य ! प्राणिन् ! त्वं जिनवरागम-भगवत्सिद्धान्त आनम-प्रणमेति क्रियाकारकसंटङ्कः । अत्र ' आनम' इति क्रियापदम् । कः कर्ता ? ' त्वम् । कं कर्मतापमम् ? 'जिनवरागमम्' / कथंभूतं जिनवरागमम् ? ' श्रान्तिच्छिदं । श्रान्ति:-श्रमः तं छिनत्तीति तथा तम् । पुनः कथं0 1 'आरामम् ' आममिवारामम्, उद्यान्मित्य्र्थ्ः। 'आश्रयार्थ' संश्रयणार्थम् , संश्रयणहेतोरित्यर्थः । केषाम् ? ' असङ्गमानां' निःसङ्गाना मुनीनामित्यर्थः । पुनः कथं0 ? ' लसन्तं । शोभमानम् । पुनः कथं0 1 'धाम' स्थानम् । केषाम् ? ' गमानां । सदृशपाठानाम् । पुनः कथं0 ? 'अग्रिमं प्रधानम् । पुनः kathaM0.1 'भक्सरित्पतिसेतुं । भवरूपो यः सरित्पतिः-समुद्रः तत्र सेतुः-तारणबन्धः 'पाजि' इति प्रसिद्धस्तम् । पुनः कथं0 1 'अस्तमाराममानमलसन्तमसं' मारः-कामः आम:-रोग: मान:-अभिमानः मला-कालुण्यं एते एव मल्लीमसात्मकत्वात् सन्तमसं-तमिस्रं तत् अस्तं येन स तथा तम् ॥ Page #265 -------------------------------------------------------------------------- ________________ स्कृतिचर्षिततिका [6 श्रीपभमभाथ समासः-श्रान्ति छिनतीति श्रान्तिच्छित् । तत्पुरुषः' तं श्रान्तिरिछदम् । जिनानां जिनेषु वा पराः जिनवराः 'तत्पुरुषः' / जिनवराणामागमः जिनवरा0 ' तत्पुरुषः । / तं जिन । आश्रय एव अर्थो यस्य तत् आश्रयार्थम् 'बहुव्रीहिः । न विद्यते सलामो येषां ते असङ्गामाः ' तत्पुरुषः । तेषामसङ्गन्मानाम् । सरितां पतिः सरित्पतिः ' तत्पुरुषः । भव एवं सरित्पतिर्भवस0 'कर्मधारयः' / भवसरित्पतो सेतुर्भवस0 'तत्पुरुषः । भ्व्स्। मारश्च आमश्च मानश्च मलव मारापमानमलाः 'इतरेतरद्वन्दः । / माराममानमला एवं सन्तमसं मारा. 'क्र्म्धार्य्ः'| अस्तं माराममानमलसन्तमसं येन सः अस्तमारा0 'बहुव्रीहिः । तं अस्त्मारा0॥ इति काव्याय: ॥ 3 ॥ सि. vR0--श्रान्तिरिछदमिति । हे मव्य ! प्राणिन् ! त्वं जिनवरागम-परमेष्ठिसिद्धान्त आनमप्रणमेत्यर्थः । आपूर्वक 'णम प्रह्वीमावे' धातोः 'आशीःप्रेरणयोः' (sA0 sU0 703 ) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनं हिः । अप् कर्तरि ' (सासू0 691) इत्यप् । ' अतः' (sA0 sa0 705 ) इति हेर्लक् । तथाच 'आनम' इति सिद्धम् । अत्र 'आनम ' इति क्रियापदम् । कः कर्ता । त्वम् । के कर्मतापन्नम् । ' जिनवरागमं । जिनेषु निनानां वा वरा:-श्रेष्ठाः तेषां आगमः-सिद्धान्त मिनवरागमम् । कथंभूतं निनवरागमम् ? / ' श्रान्तिच्छिदं ' श्रान्ति अर्थात् संसारखेदं छिनत्तीति श्रान्तिच्छित्, विप । तं श्रान्तिच्छिदम् । पुनः कथंभूतम ? | 'आरामं' आराममिव आरामं उपवनमित्यर्थः । "आरामः स्यादुपवन, कृत्रिमं वनमेव यत्" इत्यमरः (zlo0 652 ) / किमर्थम् ! / आश्रियते इत्याश्रयः आश्रय एव अर्थ:-प्रयोजनं यस्य तत् आश्रयार्थम् । केषाम् ! / 'असमानां' नास्ति सङ्गमः-संसारसम्बन्धो येषां ते असङ्गमा-मुनयः तेषां असमानाम् । पुनः कथंभूतम् ! / लसन्तं-शोभमानम् । पुनः कथभूतम् । / 'धाम । स्थानं गृहं वा । " धामागारं निशान्तं च " इति हैम: ( kA0 4, zlo0 58) / केषाम् ! / 'गमानां ' गमा:-सदृशपाठास्तेषाम् । पुनः कथंभूतम् ? / 'अग्रिम ' प्रधानं सर्वोत्कृष्टत्वादिति भावः । पुनः कथं 0 1 / ' भवसरित्पतिसेतुं ' भवः-संसारः स एव सरित्यति:-समुद्रः तत्र सेतुः-तारणार्थ बन्धविशेष: ' पानि ' इति प्रसिद्धस्तद्रूपमित्यर्थः । " सेतौ पाल्यालिसंवराः" इति हैमः (kA0 1, श्लो. 31) / पुनः कथं ? / . ' अस्तमाराममानमलसन्तमसं ' मारः-स्मरः आमः-रोगः मानः-गर्वः मलः-पा मारश्च आमश्च मानश्च मलश्च माराममानमलाः । इतरेतरद्वन्द्वः' / " मदनो मन्मयो मारः, प्रद्युम्नो मीन. केतनः" इत्यमरसिंहः (zlo0 49), " मधुदीपमारौ मधुसारथिः स्मरः" इति हेमः (kA0 2, 141) " आम, आमय आकल्यः" इति हैमः (का. 3, zlo0 127) / एत एवं मप्लीमसत्वात् सन्तमसंआपकारं तत् अस्तं- निराकृतं येन स तपा तम् ॥ 3 ॥ sau0 vR0-shraanticchidmiti| भो भव्य ! जिनवरागम-तीर्थकरप्रवचनं आनम इत्यन्ययः । 'आनम' इति कियापदम् । कः कर्ता ? / 'स्वम् । 'आनम' प्रणम । के कर्मतापनम् ! / 'जिनवरागमम्' / किविशिष्ट जिनवरागमन भान्तिः-अमातंछिमतीतिश्रान्तिछिदडत (त shraanti0')| पनः किविशिष् जिनवरागमम् । / Page #266 -------------------------------------------------------------------------- ________________ स्वातिचविंशतिका 'आरामे' उद्यानम् । किमर्थम् ? / 'मायार्थ' सकलसुखनिवासार्थम् । केवाम ! / 'असामानां' जिते. छियाणां साधूनाम् । किविशिष्टं आरामम् ? / 'लसन्त' देदीप्यमानम् । किवि0 जिनवरागमम् ? / 'धाम' गृहम् ? / केषाम् । 'गमानां' सहशपाठानाम् । किंवि0 धाम । / 'अग्रिम ' प्रधामम् । पुनः किंवि0 जिमवरागमम् । / भवः-संसारः चतुर्गतिलक्षणः स एव सरित्पति:-समुद्रः तस्य सेतुः-पालिरिव पालिः भवसरित्पतिसेतुः तं भवसरित्पतिसेतुम् ' / पुनः किंवि0 जिनवरागमम् ? / अस्ता-गता मारः-कामः आमा:-रोगाः मानः-अहङ्कारः मल:-कर्ममलः सन्तमसं-अज्ञानं, एतानि गतानि यस्मात् सः अस्तमाराममानमलसन्तमसः तं 'अस्तमाराममानमलसन्तमसम्' / एतादृशं जिनवरागमं आनम-प्रणम । इति प्दार्थ्ः॥ अथ समासः-श्रान्ति छिनतीति श्रान्तिपिछत्, तं श्रान्तिच्छिदम् । जिनेषु वराः जिनवराः, जिनवराणां आगमः जिनवरागमः, तं जिनवरागमम् । आश्रीयते इत्याश्रयः, आश्रयाय इति आश्रयार्थम् । न विद्यते सनमः-भवाभिवतो येषां ते असङ्गमाः, तेषां असमानाम् । अमे भवं अग्रिमम, तत् अमिमम् । सरितां पतिः सरित्पतिः, भव पध सरित्पतिः भवसरित्पतिः, भवसरित्पती सेतुरिव सेवः भवसरित्पतिसेतुः, तं भवसरित्पतिसेतुम् । मारश्च आमाश्च मानश्च मलश्च सन्तमसं च माराममानमलसन्तमसानि, अस्तानि माराममानमलसन्तमसानि यस्मिन् अस्तमाराममानमलसंतमसम् । गम्यम्से प्राप्यन्ते अर्था पभिः इति गमाः ॥ इति तृतीयवृत्तार्थः ॥ 3 ॥ 0व्या0-shraanticchidmiti| जिनवरागम-जिनवराणां-ताथकराणां आगम-सिद्धान्त, आममनमस्कुरुत्पन्वयः । 'बम प्रह्वीभावे धातुः। आनमः इति क्रियापदम् । कः कर्ता ? / svam |kN krmtaapaa| जिनवरागमम् । किंविशिष्टं जिनवरागमम् । आराम-कृत्रिमं वनम् । "आरामः कृत्रिमे बमे" इत्यभिधानमिन्तामणिः (kA04, shlo0177)| केषाम् ? / 'असामानां नास्ति सङ्गमः-सम्बन्धी येषां ते असहभाः-मुनयः तेवाम् । किमर्थम् । आश्रयार्थ-आश्रयकृते । पुन: किंविशिष्टम् । श्रान्तिपिछदम् ' श्रान्ति-परिश्रम चिमत्तीति प्रान्तिच्छित् तम् । पुनः फिविशिष्टम् ? / लसन्त-शोभमानम् । आगमविशेषणयमेतदिति मा पुनःकिंविशिष्ठम् । अग्रिम-प्रधानम् । पुनः किंविशिष्टम् । भाम-ग्रहम् । "भामागारं विनान्तं ca"ityabhidhAnacintAmaNiH (का.4, shlo058)| केषाम् । 'गमानाम् ' गमा:-सदृशपाठाः तेषाम् । केचित् तु अग्रिममिति पदं धानो विशेषणं वदन्ति । पुनः किंबिशिष्टम् ? / 'भवसरित्पतिसेतुम् । मरःसंसारः स एव सरित्पतिः-समुद्रः तत्र सेतुंभारणबन्धम् । पुनः किंविशिष्टम् ?'अस्त्माराम्मान्म्ल्स्न्त्म्स्म्। मार:-कामः अमो-रोग: मानः-अहङकृतिः मल:-पापं कर्म वा सन्तमसं-अज्ञानम्, एतेषां पूर्वं 'द्वन्द्वः' पश्चात् अस्तं-ध्वस्तं माराममानमलसन्तमसं येनोति तृतीयाबहुप्रीहिः । ॥ इति तृतीयवृत्तार्थः ॥ 3 ॥ गान्धारीदेवीस्तुतिः गान्धारि ! वजमुसले जसतः समीर पातालसत्कुवलयावलिनीलभे! ते । कीर्तीः करप्रणयिनी तव ये निरुद्ध पातालसल्कुवल्या बलिनी लभेते ॥ 4 ॥ 6 ॥ Page #267 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिका [6 श्रीपाप्रम ja0 वि -गान्धारीति । हे गान्धारि !-गान्धारिनामिके (2) ! तव करप्रणयिनी हस्तसङ्गन्ते ते वज्रमुसले-प्रहरणजाती जयतः-जयमनुभवतः इति क्रियाकारकसम्बन्धः । अत्र 'जयतः । इति क्रियापदम् । के कर्तृणी? 'वज्रमुसले । कथंभूते ? 'करप्रणयिनी' कस्याः ? 'तव । / पुनः कथं0 1 बलिनी । पराक्रमयुक्ते । बवयोरैक्यं तु यमकवशात् । यत्तदानित्याभिसम्बन्धात् यच्छब्दघटनामाह-ये वज्रमुसले कीर्तीः-साधुवादरूपा लभेते-प्राप्नुतः । अत्रापि 'लभेते' इति क्रियापदम् । के कर्तणी? 'ये। काः कर्मतापन्नाः ? 'कीर्तीः । कथंभूताः कीर्तीः 1 'निरुद्धपातालसत्कुवलयाः । निरुद्धं-आवृतं पातालसदां-रसातलवासिना कुवलयंपृथ्वीमण्डलं याभिः । यदिवा पातालं सत्-शोभनं कुवलयं ते निरुद्धे याभिस्तास्तथा ताः। अवशिष्टं त्वेकं गान्धायों देव्याः सम्बोधनम् । तस्य व्याख्या यथा-हे ऽसमीरपातालसत्कुवलयावलिनीलभे!' समीरपातन-वातप्रेखोलनेन आलसन्ती-दोलायमाना या कुवलयावलि:कुमुदश्रेणिः तद्वनीला भा-दीप्तियस्याः सा तथा तस्याः सम्बो0 हे समीर0 ॥ अथ समासः-वजं च मुसलं च वज्रमुसले 'इतरेतरद्वन्द्वः' / समारस्य पात: समीरपातः ' तत्पुरुषः । समीरपातेन आलसन्ती समीरपातालसन्ती 'तत्पुरुषः । कुवलयाना मावलिः कुवल0 'तत्पुरुषः । ' समीरपातालसन्ती चासौ कुवलयावलिश्च समीर0 'कर्मधारयः' / समीरपातालसत्कुवलयावलिवनीला समीर0 ' तत्पुरुषः । समीरपाताल सस्कृवलयावलिनीला भा यस्याः सा समीर0 ' बहुव्रीहिः । तत्सम्बो0 हे समीर0 / करयोः प्रणपिनी कर0 ' तत्पुरुषः । / पाताले सीदन्तीति पातालसदः 'तत्पुरुषः । कोः वलयं कुवलयं 'तत्पुरुषः । पातालसदा कुवलयं पाताळ. 'तत्पुरुषः । निरुद्धं पातालसत्कुवलयं याभिस्ता: निरुद्ध 0 'बहुव्रीहिः । / यदा सच्च तत् कुवलयं च सत्कुवलयं 'कर्मधारयः । / पातालं च सत्कुवलयं च पातालसत्कुवलये ऽइतरेतरद्वन्द्वः । निरुद्ध पातालसन्कुवलये याभिस्ताः निरुदपा0 'बहुव्रीहिः । ताः निरुद्धपाता0 ॥ इति काव्याः ॥ 4 ॥ ॥ इति श्रीमदृद्धपण्डितश्रीदेवविजयगणिशिष्यपण्डितजयविजयगणिविरचिताया श्रीशोभनस्तुतिवृत्तौ श्रीपद्मप्रभाजिनस्तुतेआख्या ॥ 6 ॥ ॥prthmaaNshH स्माप्त्ः॥ सि. vR0-गान्धारीति । गां-पृथ्वी धारयतीति गान्धारी पृषोदरादिः तस्याः सम्बोधन हे गान्धारि । / " गौगोत्रा मतधात्री मा, गन्धमाताऽचलाऽवनी " इति हेम: (kA0 1, श्लो. 2) / गान्धारीनामके ! तव करप्रणयिमी-हस्तसङ्गते ते वज्रमुसले-आयुधविशेषौ जयतः-सर्वोत्कर्षेण जयमनमयत इत्यर्थः । जि जये' धातोः कर्तरि वर्तमाने परस्मैपदे प्रथमपुरुषद्विवचनं तस् । * अप करे । Page #268 -------------------------------------------------------------------------- ________________ जिनसतयः] स्तुतिचतुर्विशतिका ( sA0 sU0 691) इत्यप् , ' गुणः' (sA0 sU0 692), 'ए अय् ' ( sA0 sU0 41), ' स्वरहीनं0 ' (sA0 sU0 36), 'सोर्विसर्गः । ( sA0 sU0 124 ) / तथाच 'जयतः' इति सिद्धम् । अत्र ' जयतः' इति क्रियापदम् । के कर्तृणी ! / वज्रमुसले ' वज्र-कुलिशं मुसलं-शस्त्रविशेषः, वजं च मुसलं च वज्रमुसले ऽइतरेतरद्वन्द्वः ' / मुसलशब्दोऽदन्त्योऽप्यस्ति । कथंभूते वज्रमुसले ! / ' करप्रणयिनी ' करे-हस्ते प्रणयः-सौहार्द परिचयो वा विद्यते ययोस्ते करप्रगयिनी । " प्रणयः स्यात् परिचये याच्चायां सौहृदेऽपि च " इति shaashvtH। कस्याः । तव-भवत्याः । पुनः कथंभूते ? / 'बलिनी ' बल:-पराक्रमः सामर्थ्यमितियावत् विद्यते ययोस्ते बलिनी, पराक्रमयुक्त इत्यर्थः । " स्थौल्यसामर्थ्यसैन्येषु बलम् " इत्यमरः ( zlo0 2726 ) / बवयोरैक्यं तु यमकवशात् । यत्तदोः सापेक्षत्वात् सा का ! / ये वज्रमुसले कीर्तीः-साधुवादरूपाः लंभेते-प्राप्नुतः । 'लभ लामे' वर्तमाने कर्तरि आत्मनेपदे प्रथमपुरुषद्विवचनम् । अत्रापि * लमेते ' इति क्रियापदम् । के कर्तृणी ? / ये । काः कर्मतापनाः ? / कीर्तीः । "कीर्तिः प्रसादयशसो-विस्तारे कर्दमेऽपि च" इति विश्वः । कथंभूताः कीर्तीः । 'निरुद्धपातालसत्कुवलयाः । निरुद्धं-आवृतं पातालसदां-पाताले-पृथिव्या अधोमागे सदांसि-गृहाणि येषां ते पातालसदः-रसातलवासिनः तेषां कुवलय-को-पृथिव्याः वलयं कुवलयं यामिः । यद्वा पातालं सत्शोभनं कुवलयं च याभिस्तास्त्था। " स्यादुत्पलं कुवलय-मथ नीलाम्बुनन्म च । इन्दीवरं च नीलेऽस्मिन् " इत्यमरः (zlo0 540-41 ) / " ज्या कुर्वसुमती मही " इति हैमः ( kA0 4, श्लो. 2) / अवशिष्टं त्वेकं गान्धार्या देव्याः सम्बोधनम् । तस्य व्याख्या स्वेवम्----हे ऽसमीरपातालसत्कुवलयावलिनीलमे ! ' समीरस्य-वायोः पातेन-प्रेडोलनेन आलसन्ती-दोलायमाना या कुवलयानां-कैरवाणां आवलिःपतिः तद्वन्नीला--हरिता मा-दीप्तिर्यस्याः सा तथा तस्याः सम्बोधनं हे समीर0 / वसन्ततिलकाच्छन्दः । " ख्याता वसन्ततिलका तमजा जगौ गः " इति च तलक्षणम् ॥ 4 ॥ sau0 vR0-गान्धारीति । हे गान्धारिनानि देवि! ते वज्रमुशले जयतः इत्य्न्व्य्ः। 'जयतः ' इति क्रियापदम् । के कर्तृणी ? / वज्रमुशले । 'जयतः ' जयं माप्नुतः । किंविशिष्टे वज्रमुशले । / समीरः-पवनः तस्य पातः-प्रेङ्खोलनं तेन A-ईषद मर्यादया लसन्ती-देदीप्यमाना या कुवलयाना-कमलानां आवलिः-श्रेणिः तद्वत् नीला भा-प्रभा ययोः ते 'स्मीर्पाताल्स्त्कुव्ल्याव्लिनील्भे'| पुनः किंविशिष्टे वज्रमुशले ? / ते । ते के : / ये वज्रमुशले कीर्तीः लभेते इत्य्न्व्य्ः। 'जयतः' इति क्रियापदम् । के कर्तृणी ? / ये वज्रमुशल ! 'लभेते' प्राप्नुतः । काः कर्मतापन्ना ? / 'कीर्ती:' सर्वदिग्वर्तिनीः श्लाघाः । पुनः किंविशिष्टे वज्रमुशले ? / 'करप्रणयिनी' क्र्स्नेह्व्ती। करस्थे इत्यर्थः । कस्याः ? / 'तव' भवत्याः । निरुद्धपातालसत्कुवलयास्ता निरुद्धपातालसत्कुवलयाः । पुनः किंविशिष्टे वज्रमुशले ? / 'बलिनी' बलयुक्ते । एवंविधे वज्रमुशले जयतः । इति पदार्थः ॥ अथ समासः-पूर्वभवापेक्षया गान्धारदेशोत्पन्नत्वात् गान्धारी, तस्याः saM0 हे गान्धारि । / वनं घ मुशलं च वज्रमुशले । समीरस्य पातः समीरपातः, समीरपातेन A-षत् लसन्ती समीरपातालसन्ती, कुवलयानां आवलिः कुवलयावलिः, समीरपातालसन्ती चासौ कुवलयावलिश्च समीरपातालसस्कुवलयावलिः, समीरपातालसत्कुवलयावलिवत् नीला भा ययोः ते समीरपातालसरकुवलयावलिनी 10 Page #269 -------------------------------------------------------------------------- ________________ 74 स्तुतिचतुर्विशतिका [6 श्रीमहामम लमे । करे प्रणयः-स्नेहोऽस्ति ययोः ते क्र्म्न्न्यिनी। सत् च तव कुवलयं च सत्कुवलयं, पातालं सत्कुवलयं च पातालसत्कुवलयं, निरुद्धं पातालसत्कुवलयं यामिस्ता niruddhpaataalstkushlyaaH| वलं विद्यते ययोस्ते बलिनी ॥ इति तुर्य्वृत्तार्थ्ः॥4॥ श्रीपद्मप्रभदेवस्य, स्तुतेरो लिबीकृत्ः। सौभाग्यसागराख्येण, सूरिणा ज्ञानसेचिना ॥ ॥ इति पद्मप्रभजिनस्तुतिवृत्तिः ॥ 6 ॥ de0 vyA0-गान्धारीति । हे गान्धारि ! देवि ! ते-तव वज्रमुसले-आयुधे जयतः-सर्वोत्कर्षेण वर्तेते इस्पन्वयः । 'जि जये' धातुः । ' जयतः' इति क्रियापदम् । के कर्तृणी ? / 'वज्रमुसले । वज्र-कुलिशं मुसळ-शचविशेष: अन्योईन्द्र्ः। किंविशिष्टे व्ज्र्मुस्ले.1| 'समीरपातालसत्कुवलयावलिनीलभे ऽसमीरस्यवायोः पात:-पतनं तेन A-समन्तात लसन्ती-शोभायमाना या कुवलयावलि:-कमलश्रेणिः तद्वत् नीलाहरिता भा-कान्तिर्ययोस्ते त्थोक्ते। पुनः किंविशिष्टे ! / 'बलिनी' बलं-सारं विद्यते ययोस्ते तथोके । पुनः किंविशिष्ठे ?|'क्र्प्र्न्न्यिनी' करे-हस्ते प्रणयः-लेहो विद्यते ययोः ते तथोके, अनवरतं तयोर्हस्ते एव प्रियमाणस्वास् । क्स्याः। त्क्-भ्व्त्याः। यत्तदोनित्यामिसम्बन्धात् ये वजमुसले कीती:-यशासि छ्मेरीप्राम्त्ः। 'म लामे' धातः । किविशियाः कीर्ती 'निहनुपातालसत्कुवलया, निरुद्धं-आवृतं पातालसदां-पातालबासिनो कबछयं-पृथ्वीवलयं आभिः तास्त्थोक्ताः। निरुद्धं पातालं सत्-शोभनं कुवलयंपृथ्वीवलयं च याभिः तास्तथोक्ताः इत्यर्थो वा ॥ इति चतुर्थवृत्तार्थः । वसन्ततिलकाच्छन्दः । " स्याता बसन्ततिलका तमणा जगी गः" इति तलक्षणम् ॥ 4 ॥ W.MAAI श्री Page #270 -------------------------------------------------------------------------- ________________ 7 श्रीसुपार्श्वजिनस्तुतयः अथ श्री जिन स्मरणम् कृतनति कृतवान् यो जन्तुजातं निरस्तस्मरपरमदमायामानबाधायशस्तम् । सुचिरमविचलत्वं चित्तवृत्तेः सुपार्श्व स्मर परमदमाया मानवाधाय शस्तम् ॥ 1 ॥ ja0 vi0 - कृतनतीति । हे मानव ! त्वं चित्तवृत्तेः- मनोव्यापारस्य विषयंएका आधाय कृत्वा वं सुपार्श्व -सुपार्श्वनामानमर्द्दन्तं सुचिरं - प्रभूतकालं स्मर- ध्यायेति क्रियाकारकसम्बन्धः । मानवेत्यत्र बवयोरैक्यं तु यमकवशादेव । अत्र 'स्मर' इति क्रियाप्द्म्। कः कर्ता ? 'स्व' | के कर्मतापनम् : ' सुपार्श्वम् । कथम् 1' सुचिरम् ' / सुपार्श्वे कथंभूतम् ' 'शस्तं' शोभनम् । किं कृत्वा ? ' आधाय' / किं कर्मतापत्रम् ? अक्वित्वम् । कस्याः 1 'बिसहुचे : ' कथंभूतायाः ? 'परमदमायाः परम उत्कृष्टो दम- उपशमो यस्याः सा तथा तस्याः । यश्वदोरभि सम्बन्धात् तं कम् ? यः सुपार्श्वः कृतनति - कृतमणामं जन्तुजातं - प्राणिसमूहं ' निस्स्तस्ययपरमदमायामानबाधायशः स्मरः कामः परे-श रे- शत्रवः मदो-जात्याद्यष्टविधः माया-कपटात्मिका मान:- अभिमानः बाधा - पीडा अयश:-अकीर्तिः एतानि निरस्तानि - बफनीतानि येव तत् तथा, एतादृशं कृतवान्- चक्रे इति क्रियाकारकान्वयः । अत्रापि ' कृतवान्' इति क्रियापदम् । का कर्ता ? ' यः । किं कर्मतापत्रम् ? 'जन्तुजातम् । कथंभूतं कृतवान् ? ' निरस्तस्मरपरमदमायामानबाघायशः ' / कथंभूतं सत् 1 ' कृतनात ' ॥ : -मालिनी ( 8, 7 ) अथ समासः कृता नतिर्येन तत् कृतमति ' बहुव्रीहिः ' / तत् कृत0 / जन्तूनां जातं जन्तुजातं ' तत्पुरुषः ' / तज्जन्तुजातम् । स्मरच परे च मदश्च माया च मानव बाधा व अवशथ स्मरपरमदमायामानबाधायशांसि ' इतरेतरद्वन्द्वः ' / निरस्तानि स्मरपरमदमायामानबाधायशांसि येन वत् निरस्तस्मरपर 0 ' बहुव्रीहि: ' / तन्निरस्तस्मर0 / न विचलत्वं अविचलत्वं ' तत्पुरुषः " / तत् अविचलत्वम् । चित्तस्य वृतिः चित्तवृत्तिः 'तत्पुरुषः । तस्याः चित्तवृतेः । शोभनानि पानि यस्य स सुपार्श्वः ' तत्पुरुषः ' / परमो दमो यस्याः सा परमदमा ' बहुव्रीहिः ' / तस्याः परमदमायाः । / इति काव्यार्थः ॥ 1 ॥ Page #271 -------------------------------------------------------------------------- ________________ 76 स्वतिचतुर्विशतिका [7 श्रीपार्थ si030-कृतनतीति । मनोः अपत्यं मानवस्तस्य सम्बोधन हे मानव । त्वं चित्तवृत्तेःचित्तव्यापारस्य अविचलत्वं-एकाग्रतां आधाय-कृत्वा तं सुपार्श्व-सुपार्श्वनामानमर्हन्तं सुचिरं-प्रभूतकालं स्मर-ध्यायेत्यर्थः । मानवेत्यत्र बवयोरैक्यं तु यमकवशादेव । 'स्मृ चिन्तायां ' ' आशीःप्रेरणयोः । (सा. sU0 703) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनं हिः । ' अप कर्तरि ' (सा. सू. 191) इत्यप् , 'गुणः । (sA0 sU0 692 ) इति सूत्रेण गुणः, ' अतः । (sA0 sa0 705 ) इति हेलक्, ' स्वाहीनं0 ' ( sA0 sU0 36 ) / तथाच ' स्मर' इति सिद्धम् । अत्र -- स्मर' इति क्रियापदम् । कः कर्ता ! / त्वम् । के कर्मतापन्नम् । / सुपार्श्वम् । कथम् ? / सुचिरम् । कथंभूतं सुपार्श्वम् ! / शस्त-शोमनम् । किं कृत्वा ! / आधाय । 'समानकर्तृकयोः [ पूर्वकाले ]' (pA0 a0 3, pA0 4, sU021 ) इति क्त्वाप्रत्ययः । क्त्वो ल्यप् अव्ययत्वाच्च विमक्तिलोपः । किम् ? / अविचलत्वम् । कस्य: / / ' चित्तवृ: / चित्तस्य--मनसः वृत्तिः-व्यापारः इतस्ततो भ्रमणरूपः तस्याः । कथंभूतायाः चित्तवृत्तेः ! / ' परमदमायाः ' परम:-प्रकृष्टः दमः-दमनं यस्याः सा तथा तस्याः । यत्तदोरमिसम्बन्धात् ते कम् ? / यः सुपार्श्वः ' कृलनति ' कृता नतिः-प्रणाम: येन तत् कृत नति जन्तोः-प्राणिनः जातं-- समूह ' जन्तुनातं ' ' निरस्तस्मरपरमदमायामानबाधायश: ' स्मरः-कामः पर-शत्रवः मदो-जात्यायष्टविधः माया-कपटात्मिका मानः--अभिमानः बाधा-पीडा अयश:-दुर्वादः एतानि निरस्तानि-अपनीतानि येन तत् तपाएतादृशं चके-कृतवानित्यर्थः । डुकृञ् करणे' धातोः परोक्षायां कर्तरि आत्मनेपदे प्रथमपुरुषैकवचनम् । कृ ए इति स्थिते, द्विश्व ' (sA0 sU0 710) द्वित्वम् , 'र:' ( sA0 sa0 768 ! ) इति पूर्वसम्बन्धिनः [ ऋकारस्याकारो मवति ], ' कुहोश्च: ' (sA0 sU0 746), 'ऋरं' (sA0 sa0 39), ' स्वरहीनं01 (sA0 sa0 31) / तथाच चके' इति सिद्धम् । स्मरश्च परे च मदश्च भाया च मानश्च बाघश्च अयशब्ध स्मरपरमदमायामानवाधायशांति 'इतरेतरद्वन्द्वः', ततः निरस्तानि स्मरपरमदमायामानबाधायशासि येन इति ' बहुव्रीहिः ॥ 1 ॥ sau0 vR0-या पद्मप्रभुः-पद्मभासुरा तस्य पार्श्व-समीपं शोभनमेव भवति । अनेन सम्बन्धेनायाः तस्य सप्तम श्रीसुपार्श्वजिनस्य स्तुतिव्याख्यानं लिख्य्ते। कृत्न्तीति। हे मानव ! त्वं सुपार्श्वजिनं स्मर इत्य्न्व्य्ः। 'स्मर' इति क्रियापदम् । कः कर्ता ? / त्वम् । 'स्मर' ध्याय । के कर्मतापमम् ? / 'सुपार्श्व' शोभनपार्श्व, सुपार्श्वनामानं जिन्म्। किंविशिष्ट सुपार्श्वम् । 'शस्तं' प्रशस्तम् । किं कृत्वा ? / 'आधाय' संस्थाप्य । किन कर्मतापन्नम् ? / 'अविचलत्व' स्थिरत्वम् । कथम् । 'सुचिरं' शोमनं चिरकालं यथा स्यात् त्था। कस्याः 1 / 'चित्तवृत्तेः' मनोव्यापारस्य । किविशिष्टायाश्चिसवृत्तेः ? / परमः-प्रकृष्टो दमो-वशीकृतेन्द्रियव्यापारो यस्याः सा यया वा परमदमा तस्याः 'प्र्म्द्माया|पुन्ः किंविशिष्टं सुपार्श्वम् ? / 'तं' प्रसिद्धम् । तं कम् ? / यो जिनः जन्तुजातं-प्राणिसमूह कृतनति-कृतप्रणामं कृतवान् इत्य्न्व्य्ः। कृतवान्' इति क्रियापदम् । कः क्र्ता?| 'यः' भगवान् । कृत्वान्। विहितवान् । किं कर्मतापन्नम् ? / जन्तुजातम् । किंविशिष्टं जन्तुजातम् ? / कृता नतिः-प्रणामो येन तत् 'कृत्न्ति'| पुनः kiM0 जन्तुजातम् । निरस्ता-निराकृताःस्मरः-कामः परे-शत्रवः मदो-दर्पः मायापश्चनात्मिका मानः-अहङ्कारः बाधा-पीडा अयशः-अकीर्तिः निरस्तस्मरपरमदमायामानवाधा. Page #272 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुविशतिका 77 'यशः (1) तत् निरस्तस्मरपरमदमायामानबाधायशः, तत् निरस्तस्मरपरमदमायामानबाधायशः । पर्वविध जन्तुजातं यो जिनः कृतवान् तं सुपार्श्व स्मर इति पदार्थः ॥ अथ समासः-कृता नतिर्येन तत् कृतनति । चकार इति कृतवान् । जन्तूनां जातं जन्तुजातम्, तव जन्तुजातम् । स्मरश्च परेच मदश्च माया च मानश्च बाधा च अयशश्च स्मरपरमदमायामानबाधायशांति, निरस्तानि स्मरपरमदमायामानबाधायशांसि येन तत् nirstsmrprmdmaayaamaanbaadhaayshH| सुष्ठ-शोभनं चिरं यथा स्यात् तथा सुचिरम् । अविचलस्य भावः अविचलत्वम् । चित्तस्य वृत्तिः चित्तवृत्तिः, तस्याः चित्तवृत्तेः । सु-शोभनं पार्च यस्य स सुपार्श्वः, तं सुपार्श्वम् । परमो वमो यस्याः सा परमदमा, तस्याः प्र्म्द्मायाः। मनोः अपत्यं मानवः, तस्य संबो0 हे मानव ! / इति मालिनीछन्दसा प्र्थ्म्वृत्तार्थ्ः॥1॥ देव्या-कृतनतीति । हे मानव ! त्वं तं सुपाचे सुचिरं-प्रभूतकालं यथा स्यात् तथा स्मर-स्मृतिगोचरीकुरु इत्यन्वयः । 'स्मृ चिन्तायाम्' धातुः । स्मर' इति क्रियापदम् । कः कर्ता त्वम् । कं कर्मतापमम् । सुपार्श्वम् । किंविशिष्टं सुपार्श्वम् । शस्तं-श्लाघनीयम् । किं कृत्वा ? आधाय-विधाय । किम् । अविचलत्वम्-स्थिरत्वम् । कस्याः |'चित्त्वृत्तेः' चित्तस्य वृत्तिः-व्यापारः त्स्याः। kiNvishissttaayaaHcittvRtteH|' परमदमायाः । परम:-प्रकृष्टो दमः-इन्द्रियनियन्त्रणाध्यवसायो यस्याः सा तथा । यत्तदोनित्याभिसम्बन्धात् यः सुपार्श्वः जन्तुजात-प्राणिसमूह कृत्वान्-निस्स्पाद्यामासेत्य्न्व्य्ः। 'दुकृ करणे, धातुः । 'कृतवान्' इति क्रियापदम् । कः कर्ता । supaarshvH। किं कर्मतापमम् ? / 'जन्तुजातम् , जन्तूनां जातं जन्तुजातमिति vigrhH। किंविशिष्ट जन्तुजातम् । 'निरस्तस्मरपरमदमायामानबाधायशः' स्मर:-कामः परे-शत्रवः मदा-मुन्मोहसम्भेदः माया-कपट मानः अहङ्क ति बाधा-पीडा अयशः - अपकीर्तिः, एतेषां पूर्व 'द्वन्द्वः ततो निरस्तानि-ध्वस्तानि स्मरपरमदमायामानबाधायशोसियेन इति ततीयावानीहिःपुनः किंविशिष्टम् । 'कृतनति' कृता-विहिता नतिः-नमस्कारो येन तत् । यद्वा कृता नतिः-प्रणामो यस्मै तत् । पर. इति shessH॥ इति प्र्थ्म्वृत्तार्थ्ः॥1॥ जिनराज्या ध्यानम्-- व्रजतु जिनततिः सा गोचरे चित्तवृत्तेः सदमरसहिताया वोऽधिका मानवानाम् । पदमुपरि दधाना वारिजानां व्यहार्षीत् सदमरसहिता या बोधिकामा नवानाम् ॥ 2 ॥ --मालिनी ja0vi0-व्रजत्विति । भो भव्याः ! वो-युष्माकं चित्तवृत्तेः-स्मृतेः गोचरे-विषये सा निनततिः-तीर्थकृतां श्रेणी व्रजतु-गच्छतु इति क्रियाकारकप्रयोगः । अत्र 'वजतु ' इति क्रियापदम् । का की ? 'जिन्त्तिः। कस्मिन् ? 'गोचरे । / कस्याः? 'चित्त्वृत्तेः॥ केषाम् ? ' वः' / बवयोरैक्यं तु माग्वत् । कथंभूतायाश्चित्तवृत्तेः ? 'सदमरसहितायाः । सह Page #273 -------------------------------------------------------------------------- ________________ स्तुतिमाविशतिका [7 डिपार्थदमरसेन-असमरसेन वर्तन्ते ये तेषां हितायाः-हितकारिण्याः । जिनततिः कथंभूता ? ' अधिका' उत्कृष्टा । केषाम् ? 'मानवानां 'नराणाम् । अत्र निर्धारणे स्स्स्स्त्थी। यत्तदोरभिसम्बन्धात् सा का ? या जिनततिः व्यहाति-विच्चार । अत्रापि 'व्यहार्षीत् ' इति क्रियापदम् । का की ? 'या'| किंकुर्वाणा सती ? 'दधाना' सती धारयन्ती स्ती। किं कर्मतापनम् ? 'पदं चरणन्यासम् । कस्मिन् ? ' उपरि' अग्रभागे । केषाम् ? -- वारिजानां सुरनिर्मितानां स्वर्णमयानां पङ्कजानाम् । कथंभूतानाम् ? 'नधानों ' नवसंख्याकानां नूतनानां वा । पुनर्या कथंभूता ? ' सदमरसहिता' सद्भिः-शोभनेः अमरैः-देवैः सहिता-समन्विता । पुनः कथंभूता ? 'बोधिकामा' बोधिःधर्मावाप्तिः तत्र काम:-इच्छा यस्याः सा तथा । स्वयमवाप्तबोधित्वादन्येषामिति गम्यते । बोंधिकामेत्यनेन विशेषणेन व्यहाषीदिति क्रियायां प्रयोजनं प्रतिपादितम् ॥ भ समासः-जिनानां ततिर्जिनततिः 'तत्पुरुषः' / चित्तस्य वृत्तिः चित्तवृतिः "तत्पुरुषः । तस्याः चिचत्तेः । दमस्य रसो दमरसः 'तत्पुरुषः' / सह दमरसेन वर्तते या सा सदमरसा ' त्त्पुरुस्स्ः'| सदपरसानां हिता सदमरसहिता 'तत्पुरुषः । तस्याः सदमरसः । सन्तय ते अमराश्च सदमराः 'क्र्म्धार्य्ः'| सदमरैः सहिता सदमरसहिता त्त्पुरुस्स्ः। तस्याः sdmrshitaayaaH। बोधौ कामो यस्याः सा बोषिकामा 'भुप्रीहिः। ॥ इति काव्यार्थः ॥ 2 ॥ si0 10-वनस्विति । भो भन्याः ! वः-युष्माकं चित्तवृत्तेः' चित्तस्य वृत्तिः स्मरणरूपा तस्याः चित्तवृत्तेरित्यर्थः, गोचरे--विषये सा * जिनततिः' जिनामां-तीर्थकृतां सतिः श्रेणिः धजत-गच्छत्विस्यर्थः । ' व्रज गतौ ' धातोः कर्तरि 'आशीःप्रेरणयोः ' ( sA0 sU0 7.3) लोटि परस्मैपदे प्रथमपुरुषैकवचनं तुप् । ' ap0 ' ( sA0 sa0 691), * स्वरहीनं ' (sA0 sU036 ) / तथाच ' बजतु ' इति सिद्धम् । अत्र ' व्रजतु ' इति क्रियापदम् । का की ! / जिनततिः । कस्मिन् ! / मोचरे । कस्याः । चित्तवृत्तेः । केषाम् ? / वः । युष्मदः षष्ठीबहुवचने युष्माकमित्यस्य वसादेशः । बवयोरैक्यं तु प्राग्वत् । कथंभूतायाश्चित्तवृत्तेः ? / ' सदमरसहितायाः ' सह दमरसेन-इन्द्रियनियन्त्रणाध्यवसायेन विद्यन्ते ये ते सदमरसाः अर्थान्मुनयस्तेषां हिताया-हितकारिण्याः । कथंभूता जिनततिः ? / अधिकाउत्कृष्टा । केषाम् ! / मानवानां-मनुष्याणाम् । अत्र निर्धारणे षष्ठी । यत्तदोरमिसम्बन्धात् सा का ? / या जिनततिः व्यहार्षीत्-विहारं कृतवतीत्यर्थः । 'हृञ् हरणे' धातोः कर्तरि भूतसामान्ये परस्मैपदे प्रथमपुरुपैकवचनम् । ' भूते सिः' (sA0 sU0 724), 'दिवादावट ' (sA0 sU0707), 'णित्पे ' (सा. sU0 759) इति सेर्णित्वं णित्वाद् वृद्धिः । 'से:' (sA0sU0736) इत्यनेन ईडागमः । 'क्विलात्षः सः कृतस्य' (sA0sU0141) तथाच 'व्यहार्षीत्' इति सिद्धम् । अत्रापि 'व्यवहार्षीत्' इति क्रियापदम् । का की। या। किं कळणा सती ! / दधाना सती-धारयन्ती सती । किं कर्मतापन्नम् ? / पद-चरणन्यासम् । कस्मिन् । 1 भयं पाठों निरर्यका प्रतिभाति । Page #274 -------------------------------------------------------------------------- ________________ Homegree] सतियाविशतिका उपरि-अप्रमागे । केषाम् । वारिजानां सुरमिर्मितकमसामाम् । कथंभूतानाम् ? / नवामां-जनसंख्याकामां नवीनानां वा । उक्तं च " व्यन्तरा ब्रह्मगुप्तीना-मास्यानीव नव ध्रुवम् । विकासिहैमपद्मानि, स्वामिनोऽग्रे विचक्रिरे ॥ द्वयोर्द्वयोन्यधात् पादौ, चलंस्तेषु जगत्पतिः । सुराः संचारयामासुः, सप्तान्यानि पुरः पुरः ॥ " इति शान्तिचरित्रे । पुनर्या कथंभूता ! / ' सदमरसहिता' सद्भिः-शोमनैः अमरैः-देवः shitaa--स्म्न्विता। " अमरा निर्मरा देवा-निदशा विभुषाः सुराः । सुपर्वाणः सुमनस-स्त्रिदिवेशा दिवौकसः । / " इत्यमरसिंहः ( zlo0 13,14) / पुनः कथंभूता ? / 'बोषिकामा' बोधिः-धर्मावाप्तिस्तत्र काम:-इच्छा यस्याः सा। तथा बोधिः । इश्तिपौ धातुनिर्देशे । (sA0sa0 1472) इति बुध ज्ञाने' इति धातुस्तेन च तदर्थो लक्ष्यते । तथाच बोधिं-ज्ञानं कामयते सा बोधिकामा इत्यर्थान्तरम् । स्वयमवाप्तबाधित्वादन्येषामिति गम्यते । बोधिकामेत्यनेन विशेषणेन व्यहार्षीदिति क्रियायां प्रयोगनं प्रतिपादितम् ॥ 2 ॥ sau00-व्रजत्विति । सा-प्रसिया जिनततिः-तीर्थकारराजिः यो-यूष्माकं चित्तवृत्ते-मनो. व्यापारस्य गोचरे-विषये व्रजतु इत्यन्वयः । व्रजतु' इति कियापदम् । का की? | "जिम्त्तिः'| 'व्रजतु' गच्छतु । ' गोचरे ' विस्स्ये। कास्याः ? / 'चित्तवृत्तः । केषाम् ! / ' शुष्माकम् । किंविशिष्टा जिन्त्तिः॥ 'अधिका' उत्कृत्ता। केषाम् ? / 'मानवानां ' मनुष्याणाम् । संसारिणां मध्ये इत्यर्थः । किंविशिष्टायाः चित्तवृत्तेः । दमरसा-इन्द्रियविषयदमनलक्षणो दमः तस्य रसो-हर्षः तेन सहिता ये प्राणिनः तेषां हिता-हितक: तस्याः सदमरसहितम्याः' / पुमः किंविशिष्टा जिनततिः ? / 'सा' / सा का ? / या जिनततिः व्यहार्षात् इत्य्न्व्य्ः। 'व्यहाति इति क्रियापदम् । का की? / 'या जिन्त्तिः'| 'व्यहार्षीत् । विचरति स्म । जिनप्ततिः किं कुर्वती ? / 'दधाना' स्थापयन्ती । कं कर्मतापलम् । 'पद' चरणम् । कथम् । 'उपरिष्टात् ' / केषाम् ? / 'वारिजाना ' कमलानाम् । किंविशिष्टानां वारिजानाम् ? / 'नवानां' नवसंख्यानाम्, नवीनानां वा । पुनः kiM0 जिनततिः? / सन्तः शोभनाः ये अमरा-देवाः तैः सहिता-संयुक्ता । पुनः kiM0 जिनततिः । बोधिः-अहधर्मावाप्तिः तं कामयति ददाति वा बोषिकामा, ते स्वयं प्राप्ताः अन्यानपि प्रापयन्ति । इति क्रियाप्दार्थ्ः॥ ___ अथ समासः-जिमानां ततिः जिनततिः । चित्तस्य-वृत्तिः चित्तवृत्तिः, तस्याः जिस्म्ः। बमस्य रसः दमरसः, क्मरसेन सहिताः सदमरसाः, सदमरसानां हितं यस्याः सा सदमरसहिता, तस्याः sdmrshitaayaaH। अधिका एव अधिका । वारिणि जायन्ते इति वारिजानि, तेषां वारिजानाम् । सन्तश्च ते अमराश सदमराः, सदमरैः सहिता सदमरसहिता । बोधिं कामयते इति बोषिकामा ॥ इति द्वितीय्वृत्तार्थ्ः॥2॥ de0 vyA0-व्रजस्विति । सा जिनततिः-जिनपंक्तिः बवयोरक्यात् वः-युष्माकं चित्तवृतेः-मानसन्यापारस्य गोचरे-विषये व्रजतु-गच्छतु इत्य्न्व्य्ः। 'बज गतौ इति धातुः। 'अजतु इतिक्रियापदम् |का Page #275 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिका [7 श्रीसुपार्श्व कों ? | जिनतति 'जिनाना तति जिनतति इति समास । कस्मिन ? / गोचरे । कस्याः । चित्तवृत्ते. चित्तस्य वृत्ति -व्यापार तस्या । केपाम् |ब्ः। किविशिष्टायाः चिसवृत्तेः । / 'सदमरसहितायाः । दमस्य-उपशमस्य रसेन सह वर्तन्ते ये ते सदमरसाः अर्थात् मुनयः, तेषां हिता-हितकारिणी त्स्याः। यत्तदोर्नित्याभिसम्बन्धात् या जिनततिः व्यहापति-विहारं कृतवतीति सम्बन्धः । ' हा हरणे ' धातुः। 'व्यहार्षीत् । इति क्रियापदम् । का की ? | जिन्त्तिः। किंविशिष्टा जिन्त्तिः। अधिका-प्र्कृस्स्त्ता। केषाम् ? | मानवानां-लोकानाम् । निर्धारणे स्स्स्स्त्थी। पुनः किंविशिष्टा? 'सदमरसहिता' सन्त:-शोभमाना ये अमरा-देवाःतेः shitaa-स्ण्युक्का। तदुक्तम् 'जधन्यतः कोरिसङ्गया-स्त्वां सेवन्ते सुरासुराः" (वीतरागस्तोत्रे pra04, zlo014) इति । न किंविशिष्ट ? 'बोधिकामा' 'बुद्ध ज्ञान' धातः तेन च तदर्थो लक्ष्यते । तथाच बोधं-ज्ञानं काम यते सा तथा । स्वयमवासबोधित्वात् परेषां बोधिः-धर्मप्रदान तत्र कामो-वाञ्छा यस्याः सा तथेति वा । किं कुर्वाणा जिन्त्तिः। दधाना । कम् ? / पदम्-चलनम् । कस्मिन् ? / उपरि । केषाम् । वारिजानाकमलानाम्, मार्गे सुवर्णकमलोपरि चरणधारणात् । किंविशिष्टानां वारिजानाम् ? / नवानाम्-नूतनानाम् । मयोरचितानामितियावत् ॥ इति द्वितीयवृत्तार्थः ॥ 2 ॥ जिनमतप्रशंसा दिशदुपशमसौख्यं संयतानां सदैवो रु जिनमतमुदार काममायामहारि ! जननमरणरीणान् वासयत् सिद्धिवासेराज नमत मुदारं काममायामहारि ॥ 3 ॥ --मालिनी ja0 vi0-दिश्वदिति । भो भव्याः ! यूयं जिनमतं-भगवच्छासनं मुदा-हर्षेण सदैवनिरंतरमेव अरं-शीनं काम-अत्यर्थ नमत-प्रणमत इति क्रियाकारकसंटङ्कः । अत्र 'नमत' इति क्रियापदम् । के कर्तारः ? 'यूयम् । किं कर्मतापत्रम् ? जिनमतम् । / कया? 'मुदा'| कथम् ? 'सदैव' / पुनः कथम् ? 'अरम्' / पुनः कथम् ? ' कामं अत्यर्थम् । जिनमतं किं कुर्व्त्। 'दिशत् ददत् । किं कर्मतापनम् ? ' उपशमसौख्यं । प्रशमसुखम् । केषाम् ? -- संयतानां । साधूनाम् । पुनः कथंभूतं जिनमतम् ? 'उरु , विशालम् । पुनः कथंभूतम् ? ' उदारं' महाशयम् । पुनः कथंभूतम् ? ' आयामहारि ' आयामेन-दैर्येण हारि-चारु । जिनमतं पुनः किं कुर्चत् ? ' वासयत् । स्थापयत् । कान् ? 'जननमरणरीणान् । जन्ममृत्युभिः श्रान्तान् । कस्मिन् ? 'सिद्धिवासे' मोक्षसमनि । कथंभूते ? ' अरुजि ' नीरोगे । पुनः कथंभूतं जिनमतम् ? 'काममायामहारि' काम:-कन्दर्पः माया-कषायविशेषः तयोर्महारि-बृहदमित्रभूतं, महाचर्क वा। यदिवा कामश्च माया च आमो-रोगस्तान् हरतीत्येवंशीलम् । अत्र सदैव अरं काममिति क्रियाविशेषणानि दिशत वासयदिस्यादिष्वपि योज्यन्ते तथापि सम्मतमेव । / Page #276 -------------------------------------------------------------------------- ________________ जिनस्तुतयः स्तुतिचतुर्विशतिका अथ समासः-उपशमस्य सौख्यं उपशमसौख्यं तत्पुरुषः' / तत् उपशमसौख्यम् । जिनानां मतं जिनमतं ' तत्पुरुषः । तजिन0 / आयामेन हारि आयामहारि 'तत्पुरुषः । तत् आयाम । जननं च मरणं च जननमरणे 'इतरेतरद्वन्द्वः' / जननमरणाभ्यां रीणा: जनन0 'तत्पुरुषः' / तान् जनन । सिद्धिरेव वासः सिद्धिवासः । कर्मधारयः । तस्मिन् सिद्धि । कामश्च माया च काममाये । इतरेतरद्वन्द्वः । / महांश्चासौ अरिश्च महारिः 'कर्मधारयः । काममाययोर्महारिः काम0 ' तत्पुरुषः । तत् काम । यदिवा कामश्च माया च आमश्च काममायामाः ' इत्रेत्र्द्व्न्द्व्ः॥ काममायामान हरतीति काम ' तत्पुरुषः । तत् काम0 ॥ इति काव्याथः ॥ 3 ॥ si0 vR0-दिशदिति । भो भव्याः! यूयं जिनमतं-भगवच्छासनं मुदा-हर्षेण सदा-निरन्सरमेव अरं-शीघ्रं काम-अत्यर्थ नमत-प्रणमतेति क्रियाकार्क्स्म्ब्न्ध्ः। णम प्रह्वीमावे' धातोः ' aashii:प्रेर्न्न्योः। (sA0 sU0 703) कर्तरि परस्मैपदे मध्यमपुरुषबहुवचनं त । 'ap0' (sA0 sa0 691), 'स्वरहीनं0 ' ( sA0 sU0 36), ' आदेः प्णः स्नः' (sA0 sa0 748) इति णकारस्य नकारः । तथाच 'नमत' इति सिद्धम् । अत्र 'नमत ' इति क्रियापदम् । के कर्तारः । यूयम् । किं कर्मतापनम् !! 'जिनमतं ' निनानां मतं जिनमतं इति । तत्पुरुषः । " मतं पूजितसंमते " इति विश्वः । कया ? | मुदा । कथम् ? / सदैव । पुनः कथम् ? / अरम् । पुनः कथम् ! / कामम । "कामं प्रकामेऽनुमतावस्थानुगमेऽपि च " इति विश्वः । जिनमत किं कुर्वत् ! / 'दिशत् ' दिशतीति दिशत् ददादित्यर्थः । किं कर्मता. पन्नम् ? / ' उपशमसौख्यम् ' उपशमस्य सौख्यं उपशमसौल्यम् । तत्पुरुषः । प्रशमसुखामित्यर्थः । केषाम् ? / संयतानां अपीणाम् । कथंभूतं जिनमतम् ? / उरु-विशालम् । पुनः कथंभूतम् ! / उदारमहत् । " उदारो दातृमहतोः " इत्यमरः ( zlo0 2719 ) / पुनः कयंभूतम् ? / ' आयामहारि ' आयामेन -दैर्येण हारि-चारु । " daiya'mAyAma आरोहः, परिणाही विशालता" इत्यमरः (श्लो. 1302) / हेमचन्द्रोऽप्यवोचत् (kA06, zlA067) पुनः किं कुर्वत् ? / वासयत्-स्थापयत् ! कान ? / 'जननमरणरीणान् ' जननं च मरणं च जननमरणे * इतरतरद्वन्द्वः', जननमरणाभ्यां--जन्ममृत्युभ्यां रीणान्-श्रान्सान् जननमरणरीणान् इति तत्पुरुषः । "स्यन्ने गणं स्नुतं स्रुतं" इति हैमः (kA0 6, zlo0 132 ) / कस्मिन् ? / सिद्धिवासे-मोक्षसद्मनि । सिद्धिरेव वासः सिद्विवासः तस्मिन् सिद्धिः । कथंभूते । / अरुजि नास्ति रुक-रोगो यस्मिन् म तथा तस्मिन् । पुनः कथंभूतं जिनमतम् ! / ' काममायामहारि ' कामः-स्मरः माया-कषायविशेषः कामश्च माया च काममाये । इतरेतर द्वन्द्वः' तयोः महांश्चासावरिश्च इति -- कर्मधारयः । तत् तथा, बृहदमित्रभुतमित्यर्थः । महाचक्र वा। यदिवा कामश्च माया च आमो-रोगश्च तान् हरतीत्येवंशीलम् । अत्र सदैव अरं काम इति क्रियाविशेषणानि दिशत् वासयदित्यादिष्वपि योज्यन्ते तथापि संमतमेव ॥ 3 ॥ सौ. vR0-दिशदिति । भी भव्याः ! जिनमतं-तीर्थकरप्रवचनं यूयं नमत इत्य्न्व्य्ः। 'नमत ' इति क्रियापदम् । के कर्तारः ? / 'यूयम्' / 'नमत ' प्रणमत । किं कर्मतापत्रम् ? / 'जिन्म्त्म्'| कया ? | 'मुदा' हर्षेण । कथम् । 'अरं' अत्यर्थम् । जिनमतं किं कुर्वत् ? / 'दिशत् ' दर्शयत् दवत् वा। 1 अयं विग्रश्चिन्तनीय इव प्रतिभाति । 11 Page #277 -------------------------------------------------------------------------- ________________ स्तुति चतुर्विशतिका [7 श्रीसुपार्श्व किं कर्मतापत्रम् ? / ' उपशमसौख्यं ' शान्तरससुखभावम् । केषाम् ? / 'संयतानां' सम्यक यतनापता साधूनाम् । कथम् ? / 'सदा' सर्वकालम् । एव' निश्चितम् । पुनः किंवि0 जिनमतम् ? / आयाम-देयम् अर्थावबोधगहनरूपं तेन हारि-शोभमानम् 'आयामहारि' / पुनः जिनमतं किं कुर्वत । 'वासयत् ' वासं ददत् । कस्मिन् ? / सिद्धिः अक्षयसुखप्राप्तिलक्षणा, सकलकर्माभावं मोक्षं तदेव वासंवसतिस्थानं सिद्धिशिलानामकं तस्मिन् 'सिद्धिवासे'| कान प्रति ? / जननं-जन्म भरण-मृत्युः ताभ्यां रीणा:-क्षीणाः जननमरणरीणाः तान् 'जननमरणरीणान' एवंविधान् जनान् । किविशिष्टे सिद्धिवासे ? / 'अरुजि' अरोगे इत्य्र्थ्ः। पुनः किंविशिष्टं जिनमतम् ? / कामः-स्मरः मायाकपटता तयोःमहत् अरि-चक्रमिव चक्रम् । यद्वा महान अरिः शत्रुरिव शत्रुः 'काम्मायाम्हारि'| एवंविधं जिममतं नमत इति पदार्थः ॥ अथ समास:-दिशतीति दिशत् । सुखस्य भावः सौख्यम्, उपशमस्य सौख्यं upshmsaukhym। तद् upshmsaukhym। सम्यक प्रकारेण यताः संयताः, तेषां संयतानाम् । जिनानां मतं जिनमतं, तत् जिनमतम् । आयामेन हारि आयाम्हारि। जननं च मरणं च जननमरणे, जननमरणाभ्यां रीणाः जननमरणरी जननमरणरीणान् । वासयतीति वासयत् । सिद्धिरेव वासः सिद्धिवासः, तस्मिन् सिद्धिवासे । न विद्यन्ते रुजो-रोगा यस्मिन तत् अरुक, तस्मिन् अरुजि ! कामश्च माया च काममाये, महत् च तत् अरि च महारि, काममाययोः महारि-चक्रमिव चकं काममायामहारि । यद्वा काममाययोः महान अरिः-शत्रुरिव शत्रुः यत् तत् काममायामहारि ॥ इति तृतीयवृत्तार्थः ॥ 3 ॥ de0 vyA0-दिशदिति । हे जनाः ! यूयं जिनमतं-भगवत्सिद्धान्नं अरं-अत्यर्थ नमत-प्रणमनेत्यन्वयः । 'णम प्रव्हीभाने ' धातुः । 'नमत ' इति क्रियापदम् । के कर्तारः? / यूयम् । किं कर्मतापन्नम् । 'जिनमतम्' जिनानां मतं jinamatamiti vigrhH| किं कुर्वत् जिनमतम् ? | दिशत्-ददत् । किम् । 'उपशमसौख्यम् । उपशमस्य-क्षमायाः सौख्यं-सुखम् । केषाम् ? / संयतानाम्-ऋषीणाम् । कथम् । संदेव-अनवरतम् । किंविशिष्टं जिनमतम् ? / उह-प्रौढम् । पुनः किंविशिष्टम् ? / उदारं-स्फारम् । पुनः किंविशिष्टम् । 'kAmamAyAmahAri'kAma--अत्यर्थ आयामेन-विस्तारण हारि-मनोहरम् |"dey'maayaam आनाहः" इत्यभिधानचिन्तामणिः (kA06, shlo067)| पुनः किविशिष्टम् । 'काममायामहारि' कामः-अनङ्गः माया-निकृतिः अनयोर्द्वन्द्वः, तयोः महारि-प्रकृष्टदुर्जनम् । जिनमतं किं कुर्वत् ? / वासयत्-वासं कारयत् । कान् ? / 'जननमरणरीणान् जननं-जन्मग्रहणं मरणं-शरीरत्यागः अनयोर्द्वन्द्वः, ताभ्यां रीणान्-खिन्नान, जनानिति shessH। कस्मिन् ? / सिद्धिवासे-मुक्तिमन्दिरे । क्या। मुदा-हर्षेण । इति तृतीयवृत्तार्थः ॥ 3 ॥ महामानस्याः स्तुतिः दधति ! रविसपत्नं रत्नमाभास्तभास्वन् नवधनतरवारि वा रणारावरीणाम् । गतवति ! विकिरत्याली महामानसीष्टानव धनतरवारिं वारणारावरीणाम् ॥ 4 ॥ --मालिनी 1.सकलकर्माभावो मोक्षः स एव वासः' इति प्र्तिभाति। Page #278 -------------------------------------------------------------------------- ________________ जिनस्तुतयः ] स्तुतिचतुर्विशतिका ja0 vi0-दधतीति । हे महामानसि !-महामानसीनामिके ! त्वं इष्टान्-जिनशासनैकाग्रचित्रवृत्तित्वेन पालनीयतयाऽभिमतान् अव-रक्षेति क्रियाकारकसम्बन्धः । अन 'अव' इति क्रियापदम् । का की ? ' त्वम्' / कान् कर्मतापन्नान् ? ' इष्टान् । / अपराणि सर्वाण्यपि महामानस्या देवतायाः सम्बोधनानि । तेषां चैवं व्याख्या-हे ऽदधति !' हे धारयमाणे । किं कर्मतापन्नम् ? ' रत्नं ' माणिक्यम् । 'आभास्तभास्वन्नवधनतरवारिं वा ' आभया-कान्त्या अस्तोनिराकृतो भास्वन्नवधनो-दीप्यमाननूतनमेघो येन एवंविधो यस्तरवारिः-खगः तम् । अत्र वाशब्दः समुच्चये । रत्नं आभास्तभास्वन्नवघनतरवारिं चेत्युभयमपि द्ध्तीत्य्र्थ्ः। रत्नं कथंभूतम् ? ' रविसपत्नं ' रवे:-सूर्यस्य सपत्न-विपक्षभूतं प्रभाधिक्यात् । आभास्तभास्वन्नवघनतरवारिं कथंभूतम् ? 'घनतरवारिं ' घनतरं-सान्द्रतरं वारि-पानीयं-तेजो यत्र स तथा तम् । हे गतवति ! ' आरूद्धे!| कस्मिन् ? 'वारणारौ' गजवैरिणि केसरिणीत्यर्थः । वारणारी किं कुर्वति ? 'विकिरति ' विक्षिपति । कां कर्मतापन्नाम् ? ' आली' श्रेणीम् । केषां ? 'अरीणां वैरिणाम् । आली कथंभूताम् ? ' रणारावरीणां' रणसम्बन्धिना रावण-ध्वनिना रीणां-खिन्नाम् । यद्वा रणारावरीणां अरीणां आली विकिरतीति देव्याः सम्बोधनमपि ॥ अथ समासः-रवेःसपत्नं रविसपत्नम् 'tatpuruSaH'navazcAsau घनश्व नवघनः 'क्र्म्धार्य्। भास्वांश्वासौ नवघनश्च भास्व0 'कर्मधारयः' / आभया अस्तः आभास्त: ' त्त्पुरुस्स्ः'| आभास्तः भास्वन्नवघन येन स आभा0'भुव्रीहिः'| आभास्तभास्वन्नवघनश्चासौ तरवारिश्च आभास्त. 'कर्मधारयः ॥त्ण् आभास्त । रणस्यारावो रणारावः ' त्त्पुरुस्स्ः'| रणारावेण रीणा रणा0 ' तत्पुरुषः' / अतिशयेन घनं घनतरम् । धनतरं वारि यत्र स घनतरवारिः 'बहुव्रीहिः । / तं घन । वारणानां अरिः वारणारिः । तत्पुरुषः । / तस्मिन् वारणारौ । इति काव्यार्थ्ः॥4॥ ॥ इति श्रीशोभनस्तुतिवृत्तौ श्रीसुपार्श्वजिनस्तुतेर्व्याख्या ॥ 7 ॥ si0 vR0-दधतीति । हे महामानसि!-महामानसीनामिके ! त्वं इष्टान्-- अभिमतान् अव्-र्क्स्सेत्य्र्थ्ः। 'अव रक्षणे ' धातोः 'आशीःप्रेरणयोः '(sA0 sU0 703) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनं हिः। अपकर्तरि । (sA0 sU0 691) इत्यप् । ' अतः' (sA0 sU0 705) इति हेऌक् । ' स्वरहीनं0 / (sA0 sU0 31 ) / तथाच ' अव' इति सिद्धम् । अत्र 'अव' इति क्रियापदम् । का कर्जी ? / त्वम् । कान् कर्मतापन्नान् ? / इष्टान् । अपराणि सर्वाणि महामानस्या देवतायाः सम्बोधनानि । तेषां चैवं व्याख्याहे दधति !-धारयमाणे! / किं कर्म ? / रत्नं-माणिक्यम् । " रत्नं स्वजातिश्रेष्ठेऽपि, मणावपि नपुंसकम् " इति मेदिनी । 'आभाम्तमास्वन्नवधनतरवारिं वा' / अत्र वाशब्दः समुच्चये । तथाच रत्नं 'आभास्तभास्वन्नवघनतरवारिं चेत्युभयमपि दधतीत्यर्थः । आभा-कान्तिः तया अस्त:-निराकृतः मास्वन्नवधनः-दीप्यमाननूतनमेघो येन स एतादृशो यस्तरवारिः-खगस्तम् । " तरवारिमतः खड्गः" इति धराणः । नवश्चासौ घनश्च नवधनः, मास्वांश्चासौ नववनश्च भास्वन्न वचनः इति पूर्व कर्मधारयः । रत्नं कीदृशम ? / 'रविसपत्नम' रखे -सूर्यस्य सपत्न-विपक्षं रविसपत्नं, प्रभाधिक्यदिति भावः । आभास्त Page #279 -------------------------------------------------------------------------- ________________ स्तुतिपविशक्तिका [7 श्रीपार्वमास्वनवधातरवारिं कथंभूतम् । धनतरवारिं अतिशयेन वनं धमतरं सान्द्रतरमित्यर्थः पारि-पानीयं तेनःतीक्ष्णता का यत्र तथा तम् । हे गतवति !-आरूढे । कस्मिन् ! / 'वारणारौ' वारणानां-गमानां मरिः पारमारिः तस्मिन् वारणारौ । वारणारौ किं कुर्वति! / विकिरति-विक्षिपति । कां कर्मतापन्नास ! आलीं-श्रेणिम् । "आलिः पंक्तौ च संख्यायां-सेतौ च परिकीर्तिता । विशदायेऽपि स्यादालिः'' इति विश्वः । केषाम् ? / अरीणां-वैरिणाम् । कथम्भूतां आलीम् ? / 'रणारावरीणां' रणारावेण-रणसम्बन्धिना आरावेण राणां निनाम् । यद्वा रणारावरीमा अरीणां भाली विकिरति इति देव्याः सम्बोधनमपि । मालिनीच्छन्दः " वसुयतिरियमुका मालिनी नौ मयौ यः" इति च तल्लक्षणम् ॥ 4 ॥ ॥ इति श्रीमहोपाध्यायश्रीभानु0 श्रीसुपार्श्वजिनस्तुतिवृत्तिः समाप्ता ॥ sau010-उध्तीति|हे महामानसि-महामामसीनानि देवि! त्वंयम-अभिमतान जनान व इत्य्न्व्य्ः। 'अब' इति क्रियापदम् । का की। त्व्म्। 'अव रक्षतात् । कान् कर्मतापनान् ? / इस्स्त्ताम्|हे 'पति' धारवति । किं कर्मतापन्नम् ? / 'रत्न' माणिक्यम् । 'vaa"smuccye। 'वा' अथवा । नवो-नवीनो यो घनो-मेघः तद्वत् घनतरं वारि-पानीयं यत्र स तादृशः घन:-निबिडः तरवारि:-करवाल: धनतरवारिः तं घनतरवारिम् । एकेन पाणिना रत्नं धारयति अपरेण पाणिना तरवारिं धारयनीति गम्यम् । कीदृशं रत्नम्? / रविः-सूर्यः तस्य सपत्नप्रतिपक्षं प्रभाधिक्यत्वात वृत्तत्वाद वा । पनः कीदृशं रत्नम्? आभा कान्तिः तया अस्तो-निराकतः भास्वान-सूर्यो येन तत् 'आभास्त्भास्व्त्'| पुनः हे महामानसि! किं कुर्वति? 'गतवति!' कस्मिन ? 'वारणारौ' ग्ज्वैरिन्नि-सिण्हे। किं कुर्वति वारणारौ ? 'विकिरति' विक्षिपति । निराकृतवतीत्यर्थः । कां कर्मतापन्नाम्? / 'आलीं' श्रेणीम् । केषाम्? / 'प्ररणा' शबप्पाम् । कीडशी आलीम् ! / रणः-संग्रामः तस्व आरवा-शब्दः तेन रीणा-क्षीणा तां 'रबाराबरीणी संग्रामे नि:शब्दाम् । इति प्दार्थ्ः॥ ___ अथ समासः-पधातीति दधती, तस्याः saM0 हे वधति ! / रवेः सपत्नं रविसपत्नम् । आया अस्तो मास्वान् येन तत् आभास्तभास्वत । नवश्चासौ घनश्च नवधनः, अतिशयन नवधनं इति भवषमतरम, नवधनतरं वारि यस्मिन् स नववनतरवारिः, तं मवयनतरवारिम् । रणस्य आराव रणाराव:, रणारावेण रीणा रणारावरीणा, तां र्न्नाराव्रीन्नाम्। जगाम इति गतवती तस्याः सम्बोधनं हे गतवति ! विकिरतीति विकिरन् तस्मिन् विकिरति । महत् मानसं यस्याः सा महामानसी, तस्याः saMfa हे महामानसि! | घनश्चासौ तरवारिश्च घनतरवारिः, तं यनतरवारिम् । वारणस्य अरिः वारणारिः, तस्मिन् वार्न्नारौ॥ इति चतुर्थवृत्तार्थः ॥ 4 ॥ मीसुपार्श्वजिनेन्द्रस्य, स्तुतेरर्थो लिबीकृत्ः। सौमाग्यसागरास्येण, सूरिणा झानसेविना ॥ ॥ इति सुपार्श्वजिनस्तुतिवृत्तिः ॥ 7 ॥ ध्याद्तीति। हे महामानसि! देविया-अभिमता, जनानिति शेषः, त्वं अव्-र्क्स्सात्य्न्व्य्ः। 'अव रक्षणे ' इति धातुः। 'अव ' इति क्रियापदम् । का कर्वी त्वम् । काम् कर्मतापमान् । इष्टान् । हे गतवति !-प्रास्सि। कस्मिन ? / 'वारणारौ' वारणानां-गजानां अरि-सिंहः तस्मिन. सिंहवाइनबाद पति |-धारिके|किम् र्त्न्-म्न्निम्। 'आभास्तभास्वमवधनतरवारिस' आमा-कान्ति तथा अस्तानतिरस्कतो भास्वन-दीप्यमानो भवः-प्रत्यग्रो घनो-मेघो येन एवंविधोवः तरवारि:-बद्धतम् । किंबिशिलं तरवारिम् |'घ्न्त्र्वारिम् 'अतिशयेन धनं धनतरं वारि-पानीयम् अर्थात् धारात्मकं यस्मिन् स तम् । किंविशिष्टं रत्नम्? / 'रविसपत्नम्' रवेः-सूर्यस्य सपत्न-प्रतिपक्षम, प्रभाधिक्यात् । किं कुर्वति वारणारौ ? | "विकिरति' विक्षिपति ! | काम? | आलीं-श्रेणीम् । केषाम् । अरीणां-शत्रूणाम् । किं विशिष्टां आलीम् ! 'णारावरीणामणस्य-संग्रामस्य आरावण-शब्देनरीणां-खिन्नाम् । इति चतुर्थवृतार्थः ॥मात्थिमीच्न्द्ः। "वसयतिरियमुक्का मालिनी नौ मया यः" इति तल्लक्षणम् ॥ 4 ॥ Page #280 -------------------------------------------------------------------------- ________________ 8 श्रीचन्द्रप्रभजिनस्तुतयः अथ चन्द्रप्रमप्रभवे प्रणाम: तुभ्यं चन्द्रप्रभ ! जिन ! नमस्तामसोज्जृम्भितानां ___ हाने कान्तानलसम ! दयावन् ! दितायासमान ! / विद्वत्पतया प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्तानलसमदया वन्दितायासमान ! ॥ 1 ॥ -मन्दाक्रान्ता ( 4, 6, 7) ja0 vi0-तुभ्यमिति । हे चन्द्रप्रभजिन !-चन्द्रप्रभाभिध ! तीर्थकर ! तुभ्यं-भवते नमो-नमस्कारः, अस्त्विति क्रियाऽध्याहियते । ततश्च 'अस्तु' इति क्रियाप्द्म्। किं क्र्तृ?'न्म्ः॥ कस्मै ? ' तुभ्यम् । कथंभूताय तुभ्यम् ? 'वन्दिताय 'स्तुताय |क्या ? ' विद्वत्पत्या ' पण्डि . तश्रेण्या । कथंभूतया ? ' अनलसमदया' न विद्यते अलसमदौ-तन्द्राहकारौ यस्याः सा तथा त्या। अत्र यद्यपि अलसशब्देन धर्मी आलस्यशब्देन च धर्मः, "आलस्यः शीतकोऽलसोऽनुष्णः" (अमर0 zlo0 1965), तथा 'आलस्यं तन्द्रा कोसीचं' इत्यभिधानचिन्तामणिवचनाद ( kA0 2, zlo0 229 ) तथापि धर्मधर्मिणोः कथंचिदभेदादलसशब्देनाप्यालस्यं प्रतिपाद्यते । अपराणि सर्वाण्यपि श्रीचन्द्रपभस्य संबोधनानि । तेषां चैवं व्याख्या-हे ' कान्तानलसम ! ' कान्तःकमनीयोऽनलो-चन्दिः तेन सम !-सदृश ! / कस्मिन् ? ' हाने । अपगमे । केषाम् ? ' तामसोज्जृम्भितानां । तामसानि-तमासंबन्धीनि यानि उज्जृम्भितानि-विस्फूर्जितानि तेषाम् । हे ऽदयावन् ! ' कृपयान्वित ! / हे ऽदितायासमान ! ' आयासः-खेदः मानो-गर्वः तो दिवौखण्डितो येन स तथा तत्संबो0 हे दिता0 / हे ऽप्रकटितपृथुस्पष्टदृष्टान्तहेतृहानेकान्त !' पृथयोवितताः स्पष्टा:-स्फुटाः दृष्टान्ता-निदर्शनानि हेत:-कारणानि ऊहा:-वितर्काः अनेकान्त:स्याद्वादः, ततः पृथवः सष्टाः दृष्टान्तहेतूहा यस्मिन् स तादृशः अनेकान्तः स प्रकटित:-प्रकाशिता येन स तथा तत्संबोधनं हे प्रकटित0 / हे ' असमान !' अनन्यसदृश ! / यद्वा मान:पूजा तेन सह वर्तमान ! / अथ समासः-चन्द्रवत् प्रभा यस्य स चन्द्रप्रभः । तत्पुरुषः' / चन्द्रप्रभश्चासौ जिनश्च चन्द्रप्रभजिनः 'कर्मधारयः' / तत्संबोधनं हे चन्द्रप्रभ । तमस इमानि तामसानि । तामसानि च तानि उज्जृम्भितानि च तामसोज्जम्भितानि 'कर्मधारयः' / तेषां तामसो0 / कान्तश्वासावनलश्च कान्तानल: 'क्र्म्धार्य्ः'| कान्तानलस्य समः कान्ता0 'त्त्पुरुस्स्ः। तत्सं0 हे कान्ता01] हे दिता 1 अयं paatthshcintniiyH| Page #281 -------------------------------------------------------------------------- ________________ 86 स्तुतिचतुर्विशतिका [8श्रीचन्द्रप्रमयासमान आयासश्च मानव मानं च वा आयासमानौ आयासमाने वा इतरेतरद्वन्द्वः |दितौ दिते वा आयासमानौ आयासमाने वा येन स दितायासमानः 'बहुव्रीहिः । तत्संबो0 हे दिता0 / विदुषां पंक्तिर्विद्वत्पंक्तिः । तत्पुरुषः । / तया विद्व0 / पृथवश्च ते स्पष्टाश्च पृथुस्पष्टाः 'कर्मधारयः । / दृष्टान्ताश्च हेतवश्च ऊहाश्च दृष्टान्तहेतूहाः । इतरेतरद्वन्द्वः' / पृथुस्पृष्टा दृष्टान्तहेतूहा यस्मिन् (स) पृथुस्प0 'बहुव्रीहिः पृथुस्पष्टदृष्टान्तहेतूहश्वासावनेकान्तश्च पृथुस्पष्ट0 क्र्म्धार्य्ः। प्रकटितः पृथुस्पष्टदृष्टान्तहेतुहानेकान्तो येन स प्रकटितपृथु0 'बहुव्रीहिः' / तत्संबोधनं हे प्रकटितपृथु0 / अलसश्च मदश्च अलसमदौ -- इतरेतरद्वन्दः' / न विधेते अलसमदौ यस्याः सा अनलसमदा 'बहुव्रीहिः' / तया अन्ल्स्। न विद्यते समानो यस्य सोऽसमानः 'बहुव्रीहिः' / यद्वा सह मानेन वर्तते यः स समानः 'त्त्पुरुस्स्ः'|ttsNbo0 he असमान ( इति काव्यार्थः ॥ 1 ॥ सि. vR0--तुभ्यमिति । चन्द्रस्येव सौम्या प्रमा यस्येति चन्द्रप्रमः । गर्मस्थेऽस्मिन् मातुश्चन्द्रपानदोहदोऽभूदिति वा चन्द्रप्रभः, स चासौ जिनश्च तस्य सम्बोधनं हे चन्द्रप्रभजिन ! / तुभ्यं-भवते नमः-नमस्कारः, अस्त्विति क्रियाध्याहारः । ततश्च -- अस्तु । इति क्रियापदम् । किं कर्तृ ! / नमः । नम इति नमस्कारार्थकमव्ययम् । कस्मै ? / तुभ्यम् । 'तुभ्यं मह्यं ङया' (sA0 sa0 334) इति युष्मच्छब्दस्य चतुर्येकवचने तुभ्यमित्यादेशः । कथंभूताय तुभ्यम् ? / वन्दिताय । ' वदि आमिवादनस्तुत्योः 'कया है। 'विद्वत्पत्त्या ' विदुषां-धीमतां पंक्ति:-ततिः तबा । कथंभूतया ? / ' अनलसमदया' अलसश्च मदश्च अलसमदौ । इतरेतरद्वन्द्वः, न विद्यते अलसमदो-तन्द्राहकारौ यस्याः सा तथा तया । अत्र यद्यपि अलसशब्देन धर्मी आलस्यशब्देन च धर्मः, यदाह-"आलस्यः शीतकोऽलसोऽनुष्णः'' (अमर0 zlo0 1965) तथा " आलस्यं तन्द्रा कौसीधे " ( अभि0 kA0 र, zlo0 229 ) इति दर्शनाच्च तथापि धर्मधर्मिणोः कथंचिदमेदादलसशब्देनाप्यालस्यमेव प्रतिपाद्यमिति सर्व समञ्जसम् । अपराणि सर्वाण्यपि श्रीचन्द्रप्रभस्य सम्बोधनानि । तेषां त्वेवं व्याख्या हे ऽकान्तानलसम, कान्तः कमनीयः यः अनल:वह्निः तेन समः-सदृशस्तस्य सम्बोधनं हे कान्ता0 / कस्मिन् ! / हाने-विनाशने । केषाम् ? / ' तामसोज्जम्मितानां' तामसानि-तमासम्बन्धीनि यानि उज्जम्मितानि-विस्फूर्जितानि तेषाम् । हे ऽदयावन् ! " दया-घृणा विद्यते यस्यासौ दयावान्, तस्य सम्बोधनं हे कृपयान्वित !| हे ऽदितायासमान !" आयासः-खेदः मानः-गर्वः, आयासश्च मानश्च आयासमानौ 'इतरेतरद्वन्द्वः', तौ दितौ-खण्डितौ आयासमानौ येन स तथा, तस्य सम्बोधनं हे दिता0 / हे प्रकटितपृथुस्पष्टदृष्टान्तहेतू0 ! पृथवश्च ते स्पष्टाश्चपृथुस्पष्टयः कर्मधारतः', पृथवो-विततः स्पष्टः-स्फुयः दृष्टान्ताः-निदर्शनानि हेतवः-कारणानि ऊहाः-वितर्काः अनेकान्तः-स्याद्वादः, ततः पृथवः स्पष्टाः दृष्टान्तहेतूहा यस्मिन् स चासौ अनेकान्तः स प्रकटितःप्रकाशितो येन स तथा तस्य सम्बो0 हे प्रकटित0 ! दृष्टान्ताश्च हेतवश्च ऊहाश्च दृष्टान्तहेतूहाः 'इतरेतरद्वन्द्वः' पृथवश्व ते स्पष्टाश्च पृथुस्पष्टाः 'कर्मधारयः', ततः प्रकटिताः पृथुस्पष्टदृष्टान्तहेतूहाः येन इति 'बहुव्रीहिः । पर्वतोऽयं वह्रिमानिति प्रतिज्ञा । धूमादिति हेतुः । यो धूमवान् सोऽग्निमान् यथा महानसं इत्युदाहरणम् । अननैवंविधेनावश्यं भवितव्यमित्याकारक उत्कटकोटिकः संशय एव Page #282 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका ऊह इत्यन्यत्र विस्तरः । हे ऽअसमान !' न विद्यते समानो यस्य सः असमानः 'बहुव्रीहिः' तस्य सम्बोधनं हे असमान ! इत्यर्थः ॥ 1 ॥ sau0 vR0-यः शोभनपावों भवति तस्य चन्द्रवत् प्रभा भवति । अनेन संबन्धेन आयातस्य श्रीचन्द्रप्रभनामाष्टमजिनस्य स्तुतेरों निर्न्नीय्ते। तुभ्य्मिति। हे चन्द्रप्रभ !-हे चन्द्रकान्ते ! धवलवर्णत्वात् सौम्यत्वाच्च । हे जिन ! तुभ्यं - भवते नमः अस्तु इत्यन्वयः । 'अस्तु ' इति क्रियापदम् । किं कर्तृ ? ' नमः, प्रणामः । 'अस्तु' भवतु । कस्मै ? / 'तुभ्यम्' / किंभूताय तुभ्यम् ? / 'वन्दिताय' स्तुताय प्रणमिताय । कया? / 'विद्वत्पंक्तया' pnndditshrennyaa| किंभृतया विद्वत्पंक्तया ? / नास्ति अलसं-आलस्यम् मदो-दर्पः यस्याः सा अनलसमदा तया 'अन्ल्स्म्द्या। हे ऽदयावन् !' हे कृपायुक्त! हे ऽअसमान !' हे निरुपम ! कान्तो-दीप्यमानः यः अनलो-वन्हिः तस्य समा-सदृक्षः कान्तानलसमः तस्य संबोधन हे ऽकान्तानलसम!' / कस्मिन् ? / 'हाने' अपगमे । केषाम् ? / ' तामसोज्जृम्भितानाम् ' तामसानां-अज्ञानमिथ्यात्वतिमिराणां यानि उज्जृम्भितानि-प्रफुल्लितानि तामसोज्जम्भितानि तेषां, तामसोज्जृम्भितानां हाने-अपगमे दीप्तवह्निकल्प ! इत्यर्थः । हे ऽदितायासमान !' दितः-छेदितः आयासः-प्रयासः मानः । प्रकटिता:-स्पष्टीभूताः पृथव:-विस्तीर्णाः स्पष्टाः-प्रकटाः दृष्टान्ताः-संबन्धा उपनया वा हेतवः-कारणानि ऊहा-वितर्काः यस्मिन् स तादृशो योऽनेकान्तः-स्याद्वादः-एकस्मिन् वस्तुनि अनेकधर्मप्रतिभासनं श्रद्धानं वदनं स्याद्वादः-अनेकान्तः प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्तः तस्य saM0 हे प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्त !' / हे 'अनलस' हे सोद्य्म्!| एतादृशाय चन्द्रप्रभाय जिनाय न्म्ः। इति प्दाथे॥ अथ समासः-चन्द्रवत प्रभा यस्य स चन्द्रप्रभः, चन्द्रप्रभश्चासौ जिनश्च चन्द्रप्रभजिनः, तस्य भिजिन! / तमसः इमानि तामसानि. तामसानां उज्जम्भितानि तामसोज्जम्भितानि, तेषां तामसोज्जृम्भितानाम् । कान्तश्चासौ अनलश्च कान्तानलः, कान्तानलस्य समः कान्तानलसमः, तस्य saM0 हे कान्तानलसम ! / दया विद्यते यस्य असौ दयावान्, तस्य saM0 हे दयावन् ! / आयासश्च मानश्च आयासमानौ, दितौ आयासमानौ येन स दितायासमानः, तस्य saM0 हे तिआयासमान ! / विवेद इति विद्वान्, विदुषां पंक्तिः विद्वत्पंक्तिः, तया विद्व्त्प्ण्क्त्या। दृष्टान्ताश्च हेतवश्च ऊहाश्च दृष्टान्तहेतूहाः, स्पष्टा रान्तहेतहाः स्पष्ट दृष्टान्तहेतहाः, पृथवश्च ते स्पष्ट दृष्टान्तहेतूहाश्च पृथुस्पष्टदृष्टान्तहेतूहाः, प्रकटिता: स्पष्टदृष्टान्तहेतूहाः यस्मिन् स प्रकटितपृथुस्पष्टदृष्टान्तहेतूहः, प्रकटितपृथुस्पष्टदृष्टान्तहेतूहश्चासौ अनेकान्तो यस्य [स] यस्मिन् वा (स) प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्तः, तस्य saM0 हे prkttitpRthuspssttdRssttaanshetuuhaanekaant!| अलसश्च मदश्च अलसमदौ, न विद्यते अलसमदौ यस्याः सा अनलसमदा, तया अनलस त्त समानो यस्य सः असमानः तस्य saM0 हे असमान! / यद्वा नास्ति अलसमदौ यस्य सः अनलसमदः, तस्य saM0 हे अनलसमद ! 'यावन्दिताय' यया-लक्ष्म्या लक्ष्मणामात्रा वा वन्दितः, तस्मै यावन्दिताय । इत्यपि छायार्थः ॥ इति प्र्थ्म्वृत्तार्थ्ः॥1॥ अस्मिन् वृत्ते म्न्दाक्रान्ताच्छ्न्द्ः॥ de0 vyA0-तुभ्यमिति । हे चन्द्रप्रभ ! जिन ! तुभ्यं नमः-नमस्कारः, अस्वित्यध्याहारः । किंविशिष्टाय तुभ्यम् ? / वन्दिताय-ममस्कृताय । कया ? / ' विद्वत्पक्त्या ' विदुषां-पण्डितानां पंक्तिः-श्रेणिः तया । किविशिष्टया विद्वत्पङ्क्त्या ? / 'अनलसमदया' अलस:-आलस्य मदो-मुन्मोहसम्भेदः अनयोः पूर्वं 'द्वन्द्वः', ततो न स्तः अलसमदी यस्याः सा तथेति समासः । 'दयावन् !' इति । दया-कृपा अस्त्यस्मिन्निति दयावान्, तस्यामन्त्रणम् । 'कान्तानलसम!' इति । कान्तः-कमनीयो जाज्वल्यमान इतियावत् यः अनल:-वाहः तेन गमः-तुल्यो यः स तस्यामन्त्रणम् । कस्मिन् ? / हाने-विनाशने । केषाम् । 'ताम्सोज्ज्म्भितानाम्। 1 अयं paatthshcintniiyH| Page #283 -------------------------------------------------------------------------- ________________ 88 स्तुतिचतुर्विशतिका [8 श्रीचन्द्रप्रम तमासम्बन्धिविस्फूर्जितानाम्, तमासम्बन्धीनि तामसानि तानि च तानि उजाम्भतानि चेति 'कर्मधारयः, तेषाम् । 'दितायासमान !' इति । आयासः-संसारखेदः मानः-चित्तोन्नतिः अनयोः पूर्व 'द्वन्द्वः', तेन दितीछिन्नौ आयासमानौ येन स तस्यामन्त्रणम् । "छिन्ने लूनं छितं दितम्' इत्यभिधानचिन्तामणिः (kA06, zlo0 125) / 'प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्त !' इति । पृथवो वितताः स्पष्टाः-सम्यगवबोध्या: दृष्टान्ता-उदाहरणानि हेतवः-साध्यगमका: ऊहा-वितर्काः यत्र स तथा, ततः एवंविधः प्रकटित:-प्रकाशितः अर्थानां नित्यत्वात् (?) अनेकान्तः-स्याद्वादो येन स तस्यामन्त्रणम् । 'असमान !, इति । नास्ति सर्वेभ्यः उत्कृष्टत्वात् समानः-सदृशो यस्य तस्यामन्त्रणम् । एतानि सर्वाणि भगवतः सम्बोधनपदानि । इति प्र्थ्म्वृसार्थ्ः॥1॥ जिनेश्वराणां नुतिः जीयाद् राजी जनितजननज्यानिहानिर्जिनानां सत्यागारं जयदमितरुक् सारविन्दाऽवतारम् । भव्योवृत्या भुवि कृतवती याऽवहद् धर्मचक्रं सत्यागा रञ्जयदमितरुक् सा रविं दावतारम् ॥ 2 ॥ -मन्दा . ja0 vi0-जीयादिति । जिनानां-तीर्थकृतां सा राजी-श्रेणी जीयाव-जयत्विति क्रियाकार्क्स्ण्योग्ः|अत्र्' जीयाद्' इति क्रियापदम् |का की ? 'राजी' केषां ? 'जिनानाम् ॥राजी कथंभूता ?'जनितजननज्यानिहानिः' जनिता-कृता जननाना-लोकानां ज्याने:-जरायाः हानि:विनाशो यया सा तथा । पुनः कथं0 1'सत्यागारं' सत्यस्यागारं-गृहम् । पुनः कथं0 ? ' इतरुक्' इता-गताः रुजो-रोगाः यस्याः सा तथा । पुनः कथं0 1 : सारविन्दा' सह अरविन्दैःसुरनिर्मितनवकनककमलैः वर्तते या सा तथा । पुनः कथं0 1 'कृतवती' विहित्व्ती। कं कर्मतापमम् ? ' अवतारं ' जन्मग्रहणम् । कस्यां ? ' भुवि' पृथिव्याम् । कया ? ' भव्योवृत्या' भव्यानां-भव्यप्राणिनां उद्धृतिः-भवोत्तारणरूपा तया हेतुभूतया । पुनः कथं0 ? 'सत्यागा' सह त्यागेन-दानेन वर्तते या सा तथा । सेति तच्छब्दसम्बन्धादयच्छब्दघटनामाह-याजिनानां राजी 'धर्मचक्रं ' धर्मसमयोत्पन्नं रथाङ्गम् अवहत-बभारेति क्रियाकारकयोजना । अत्र * अवहत् इति क्रियापदम् । का की ? 'या' / किं कर्मतापत्रम् ? 'धर्मचक्रम् । कयंभूतम् धर्मचक्रम् ? 'जयदं' अभ्युदयदायि । इदमवतारस्यापि विशेषणं घटते । धर्मचक्रं किं कुर्वत् ! 'रञ्जयत्' रक्तीकुर्वत् । कं कर्मतापनम् ? 'रवि' सहस्रकिरणम् । पुनः कथंभूतं धर्मचक्रम् ?. 1 'सारविन्दा वतारम् ' इत्यपि पदच्छेदः समीचीनः । Page #284 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका 'दावतारं' दावो-वनवह्निः " दवो दावो वनवह्निः" इत्यभिधानचिन्तामणिवचनात् (kA0 4, zlo0 167 ) तद्वत् तारं-उज्ज्वलम् । अत्रायं भाव:-धर्मचक्रस्य रक्तप्रभा व्योम्नि प्रसरति, तस्याः संपर्कात् सहस्रकिरणोऽपि रक्तिमानं भजतीति । पुनः कथं0 1 'अमितरुकू' अमिताअपरिमिता रुक्-द्युतिर्यस्य तत् त्था। अथवा 'रञ्जयदमितरुक्' इत्यक्षतमेव धर्मचक्रस्य विशेषणम् । सारविन्देति च जिनराज्या विशेषणम् । तदा चायमर्थः-रञ्जयन्नी-जनानां रागमुत्पादयन्ती अमिता रुक् यस्य तत् तथा । सारं-बलं विन्दते-लभत इति 'मार्विन्दा'| बतेति विस्मये । 'अरं' शीघ्रम् । एतद्याख्यानपक्षे तु येति यच्छब्दस्य सहचारी सेति त्च्छ्ब्दोऽध्याहार्य्ः॥ __ अथ समास:-जननं च ज्यानिश्च जननज्यानी 'इत्रेत्र्द्व्न्द्व्ः'| जननज्यान्योहानिर्जनक 'तत्पुरुषः । जनिता जननज्यानिहानिर्यया सा जनितज 'भुव्रीहिः। सत्यस्य अगारं सत्यागारं 'त्त्पुरुस्स्ः॥ जयं ददातीति जयदं तत्पुरुषः । तज्जयदम् । इता रुजो यस्याः सा इतरुक् 'बहुव्रीहिः' / सह अरविन्दैवर्तते या सा सारविन्दा ' तत्पुरुषः । भव्यानामुद्धृतिः भव्योद्धृतिः 'तत्पुरुषः । तया भन्यो । धर्मेणोपलक्षितं चक्रं धर्मचक्रं ' तत्पुरुषः । सह त्यागेन वर्तते या सा सत्यागा 'तत्पुरुषः । अमिता रुक् यस्य तत् अमितरुक् ' भुव्रीहिः'| दाववत् तारं दावतारं 'तत्पुरुषः । तद् दावतारम् । अथवा अमिता चासौ रुक् च अमितरुक् 'कर्मधारयः । रञ्जयन्ती अमितरुक् यस्य तत् रञ्जयद0 'भुव्रीहिः'| सारं चिन्दतीति सारविन्दा 'त्त्पुरुस्स्ः॥ इति काव्यार्थः ॥ 2 ॥ सि. 40-जीयादिति । जिनानां-तीर्थकृतां सा राजी-श्रेणी जीयात्-जयत्वित्यर्थः । नि जये' धातो: 'आशिषि' (sA0sU0718) इत्याशिषि यादौ कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं यात् । 'ये' (sA0 sU0 779) इति सूत्रेण दीर्घः । तथाच 'जीयात्' इति सिद्धम् । अत्र 'जीयात्' इति क्रियापदम् । का कर्वी 1 / राजी । केषाम् ! / जिनानाम् । कथंभूता राजी । 'जनितनननज्यानिहानिः' जनिता-कृता जननानां-लोकानां ज्याने:-जरायाः हानिः-विनाशो यया सा तथा । यद्वा जननं च ज्यानिश्च जननज्यानी-जन्मजरसी ' इतरेतरद्वन्द्वः', ततः जनिता-उत्पादिता जननज्यान्योर्हानिर्यया सा तथेत्यर्थः । पुनः कथंभूता ? / 'सत्यागारं' सत्यस्य-सूनृतस्य अगारं-गृहं, अनहल्लिङ्गोऽयम् । पुनः कथंभूता ! / 'इतरुक् ' इता-गता रुजो-रोगा यस्याः सा इतरुक् । पुन: कथंमता ? / "सारविन्दा' अरविन्दैः-देवविरचितकनककमलैः सह वर्तते या सा सारविन्दा । पुनः । कथंभूता ! / कृतवती-विहितक्ती । किं कर्म ? / अवतारं-जन्मग्रहणम् । कस्याम् ! / भुवि-पृथिव्याम् । कथा ! / ' मन्योद्धृत्या' मन्यानां-मोक्षप्रापणयोग्यसत्त्वानां उद्धृतिः-उद्धरणं भवोद्धरणरूपा तया हेतुभूतया । पुनः कथंभूता ? | 'सत्यागा' सह त्यागेन-दानेन वर्तते या सा सत्यागा । सेति तच्छन्दसम्बन्धाद् यच्छब्दघटनामाह-या जिनानां राजी 'धर्मचक्र ' धर्मसमयोत्पन्नं रथाङ्गं अवहत्-बमारेत्यर्थः । वह प्रापणे' धातोरनद्यतने कर्तरि परस्मैपदे प्रथमपुरुषकवचनं दिए । 'वावसाने ' ( sA0 sa0 240) Page #285 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिका [8 श्रीचन्द्रप्रभ दस्य तकारः । इकार उच्चारणार्थः । 'दिबादावट ' ( sA0 sa0 707 ) इत्यत् । अप् कर्तरि' / sA0 sU0 691 ) इत्यप् । तथाच 'अहत् । इति सिद्धम् । अत्र ' अवहत् । इति क्रियापदम् । का की ! / या । किं कर्मतापन्नम् । धर्मचक्रम् । ' जयदं ' जयं-अभ्युदयं ददाति तत् जयदम् । इदमवतारस्यापि विशेषणं घटते । धर्मचक्रं किं कुर्वत् 1 / रञ्जयत् । रञ्जयतीति रज्जयत्-रक्तीकुर्वत् । के कर्मतापन्नम् ? / रविं-सूर्यम् । यतः कथंभूतं धर्मचक्रम् ? / ' दावतारं ' दाव:-वनवह्निः तद्वत् तारौज्ज्वलम् । " दवो दाव इवाख्यातो, वनाग्निवनयोरपि" इति विश्वः । " दवदावौ वनारण्यवह्नी" इत्यमरः (zlo0 2747) / " दवो दावो वनवह्निः" इति हैमः ( kA0 4, zlo0 167 ) / धर्मचक्रस्य रक्तप्रभासम्पर्कात् सहस्रकिरणोऽपि रक्तिमानं मनतीति भावः । पुनः कथंभूतम् ? / ' अमितरुक्' अमिता-इयत्तानवच्छिन्ना सा चासौ रुक्-द्युतिर्यस्य तत् तथा । अधवा रञ्जयदमितरुगित्यक्षतमेव धर्मचक्रस्य विशेषणम् । सारविन्देति च जिनराज्या विशेषणम् । तदा चायमर्थः-रञ्जयन्ती-जनानां रागमुत्पादयन्ती अमिता रुग् यस्य तत् तथा । सारं-बलं विन्दते-लभते इति सारविन्दा । बतेति विस्मये । " खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत" इत्यमरः ( zlo0 2823 ) / कथम् । अरं-शीघ्रम् । " अरं शीघे च चक्राङ्गे, शीघ्रगे पुनरन्यवत् " इति विश्वः ॥ 2 ॥ - जीयादिति । सा जिनानां-तीर्थकराणां राजी श्रेणी जीयात् इत्यन्वयः । 'जीयात्' इति क्रियापदम् । का की? / 'राजी' 'जीयात्' जीव्यात्? / केषाम्? / 'जिनानाम्' / किंविशिष्टा जिनानां राजी? / अरविन्दैः-सुरनिर्मितकमलैः सहिता 'सारविन्दा' / पुनः किंवि0 जिननां राजी? / 'सत्यागा' त्यागो-दानं तेन सहिता सत्यागा । सदाना इत्यर्थः । पुन: किंवि0 जिनानां राजी? / 'सा' प्रसिद्धा । सा का?| या जिनानां राजी अरं-अत्यर्थं धर्मचक्रं अवहत् इत्यन्वयः । 'अवहत्' इति क्रियापदम् । का की? / 'जिनानां राजी' / 'अवहत्' वहति स्म । किं कर्मतापन्नम्? / 'धर्मचक्रम्' / किंविशिष्टं धर्मचक्रम्? / 'सत्यागारं' सत्यगृहम् । पुनः किंवि0 धर्मचक्रम्? / 'जयदं' जयप्रदम् । पुनः किंवि0 धर्मचक्रम्? / अमिता-अमाना रुककान्तिः यस्य तत् 'अमितरुक्' / पुनः किंवि0 धर्मचक्रम्? / दावोदववन्हिः तद्वत् तारं-उज्ज्वलं प्रभाभासुरत्वात् 'दावतारम्' / जिनानां राजी किं कुर्वती? / 'कृतवती' निष्पादितवती, कं कर्मतापन्नम्? / 'अवतारं' ज्ञ्म्। कस्याम्? / 'भुवि' पृथिव्याम् । कया? / भव्याः - भाविकाः तेषां उद्धृतिः-उद्धरणं भव्योद्धृतिः तया 'भव्योद्धृत्या' / धर्मचक्रं किं कुर्व्त्?| 'रञ्जयत्' अनुकुर्वत् - रागीकुवत् । कं क्र्म्ताप्न्न्म्?| 'रविं' सूर्यम् । पुनः किंविशिष्टं ध्र्म्च्क्र्म्?| इता-गता रुक्-रोगो यस्मात् तत् 'इतरुग्' / अवतारधर्मचक्रयोः चत्वार्यपि विशेषणान्यवगम्यानि । इति पदार्थः ॥ अथ समासः-जननं च ज्यानिश्च जननज्यानी, जननज्यान्योहानिः जननज्यानिहानि, अनिता जननज्यानिहानिर्यया सा जनितजननज्यानिहानिः । सद्भयो हितं सत्यं, सत्यस्य अगाएं सत्यागारं, तत् सत्यागारम् । जयं ददातीति जयदं, तत् जयदम् । इता-गता रुजः-रोगा यस्मात् तत् इतरुक । अरविन्दैः सहिता सारविन्दा । अवतीर्यते इत्यवतारः, त अवतारम् । मवाय योग्या मण्यार, भव्याना उदृतिः (भव्योद्धृतिः) तया भ्व्योद्धृत्या|ध्र्म्स्य् धर्मार्थ वा चक्र धर्मचक्रं, तत् धर्मचकम् । गेन सहिता सत्यागा । रञ्जयतीति रञ्जयत् । न मिता अमिता, अमिता रुक्-कान्तिः यस्य तत् अमितरुक् । दाववत् तारं दावतारम् । आली-पाली-सखी-श्रेणी-राजी-पंक्ती-वीथी इत्यादयः शब्दा दीर्घकारान्ताः [इति] शब्दाणेवे सन्ति ॥ इति द्वितीय्व्त्तार्थ्ः॥2॥ Page #286 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका de0व्याओ-जीयादिति । जिनाना-तीर्थंकराणां सा राजी-परम्परा जीयात्-जयतात् इत्यन्वयः । 'जि जये' धातुः । 'जीयात् । इति क्रियापदम् । का की। राजी । केषाम् । जिनानाम् । किविशिष्टा राजी॥ 'जनितजननज्यानिहानिः, जननं-जनिः ज्यानिः-जरा अनयोः पूर्व 'इन्दः', जनिता-उत्पादिता जननज्यान्योः हानिः-विनाशो यया सा तथेति स्मास्ः। पुनः किंविशिष्टा?'इतरुक इता-गता रुकरोगो यस्याः सा त्था। पुनः किंविशिष्टा |'सार्विन्दा अरविन्दं-कमलं तेन सह वर्तमाना, मार्गे देवनिर्मितसुवर्णाम्बुजे चरणस्थापनात् । पुनः किंविशिष्टा!'सत्यागा' त्यागेन-दानेन सह व्र्त्माना|" दानमुत्सर्जनं त्यागः" इत्य्म्र्ः?| पुन: किंविशिष्टाए । 'अमितहकू' अमिता-अप्रमाणा रुकू-कान्तिः यस्याः सा । तथा राजी किं कुर्वती । कृतवती । कम् । अवतारं-जन्मग्रहणम् । क्या। भ्व्योत्या। भव्यानां-भव्यजीवानां उद्धतिः-उद्धारः तया हेतुभूत्या। किंविशिष्टं अवतारम् । 'सत्यागारं , सत्यस्यसुनतस्य अगारं-गृहम् । पुनः किंविशिष्टम् । 'जयदम् । जयं-उत्कर्षे ददातीति तथा तत् । यत्तदोमित्यामिसम्बन्धाद् या जिनानां राजी dharmacakram avht-उवाहेत्य्न्व्य्ः। 'वह प्रापणे' धातुः। 'अवहत्' इति क्रियापदम । का कर्जी? | जिनानां राजी। किं कर्मतापन्नम। धर्मचक्रम । धर्मचक्रं किं कर्वती । रयत-रक्तीक बत् । कम् ? / रवि-सूर्यम् । किंविशिष्टं रविम् । 'दावतारम् । दावो-दावानलः तद्वत् तारं-दीप्तम् ॥इति द्वितीयवृत्तार्थः ॥ 2 ॥ सिद्धान्त-स्तुतिः सिद्धान्तः स्तादहितहतयेऽख्यापयद् यं जिनेन्द्रः सद्राजीवः स कविधिषणापादनेऽकोपमानः । दक्षः साक्षाच्छ्रवणचुलुकैयं च मोदाद् विहायःसद्राजी वः सकविधिषणाऽपादनेकोपमानः ॥ 3 ॥ -मन्दा0 ja0 vi0-सिद्धान्त इति । स सिद्धान्तः-आगमः वो-युष्माकं 'अहितहतये' अहित-अनिष्टं दुःखादि तस्य हति:-विघातः तस्यै स्तात्-भवतु इति क्रियाकारकसण्टङ्कः । अत्र 'स्तात्' इति क्रियापदम् । कः कर्ता ? 'सिद्धान्तः । कस्यै ? ' अहितहतये । / स इति तच्छब्दसाहचर्यात् यच्छब्दघटनामाह-यं सिद्धान्तं जिनेन्द्रः-तीर्थकृत् अख्यापयत्-ख्यापितवान् । अत्रापि 'अख्यापयत्' इति क्रियापदम् । कः कर्ता ? 'जिनेन्द्र्ः॥ के कर्मतापत्रम् ? 'यम् । कथंभूतो जिनेन्द्रः? 'सद्राजीवः । सम्ति-शोभनानि राजीवानि-सुरकृतान्जानि यस्य स तथा । पुनः कथंभूतः? 'दक्षः' पटुः । कस्मिन् ? 'कविधिषणापादने' कवयः-शास्त्रकाराः तेषां धिषणापादन-प्रतिभाजनने । पुनः कथंभूतः ? 'अकोपमानः न विद्यते कोपमानौ-क्रोधाहंकारौ यस्य स तथा । पुनः कथं0 1 . अनेकोपमान:' अनेकानि-अपरिमितानि उपमानानि-समुद्रचन्द्रादीनि यस्य स त्था। एतानि सर्वाण्यपि सद्राजीव इति वर्जितानि प्रथमान्तविशेषणानि सिद्धान्तस्यापि युज्यन्ते । 'च' पुनरर्थे । यं सिद्धान्तं विहायःसद्राजी' विहायासदो-देवाः तेषां राजी-पतिः मोदाव Page #287 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिका [8 श्रीचन्द्रप्रमहर्षात् अपात्-पीतवती । अत्यादरेण श्रवणं पानमुच्यत इति न्यावादोषीदित्यर्थः । अत्रापि 'अपात् । इति कियापदम् । काकी ?' विहाय सद्राजी । / कर्मतापनम् ? ' यम् । / कैः कृत्वा ? 'shrvnnculukaiH| श्रवणरूपैः चुलुकैः अञ्जलिभिः । कथम् ? ' साक्षात् ' प्रत्यक्षम् । कथंभूता विहायःसद्राजी ? 'सकविधिषणा' कविः-शुक्रःधिषणः-सुरगुरुः ताभ्यां सह वर्तते या सा त्था॥ अथ समास:-न हितं अहितं तत्पुरुषः । अहितस्य इतिः अहितहतिः । तत्पुरुषः । तस्यै ahi0 / जिनानामिन्द्रो जिनेन्द्रः 'तत्पुरुषः । सन्ति राजीवानि यस्य स सद्राजीवः 'बहुव्रीहिः' / धिषणायाः आपादनं घिषणापादनं 'त्त्पुरुस्स्ः। कवीनां घिषणापादनं कविधि. 'तत्पुरुषः । तस्मिन् कविधिः । कोपश्च मानश्च कोपमानौ * इत्रेत्र्द्व्न्द्व्ः'| न विद्यते कोपमानौ यस्य सः अकोप0 'बहुव्रीहिः । श्रवणान्येव चुलुकाः श्रवण 'कर्मधारयः' / तैः shrvnn। विहायसि सीदन्तीति विहाय सदः 'तत्पुरुषः' / विहायःसदा राजी विहा0 'त्त्पुरुस्स्ः। कविश्व धिषणश्च कविधिषणौ ' इत्रेत्र्द्व्न्द्व्ः॥ सह कविधिषणाभ्यां वर्तते या सा सकवि0 / अनेकान्युपमानानि यस्य सः अनेको0 'बहुव्रीहिः' ॥ इति काव्यार्थः ॥ 3 ॥ सि. vR0-सिद्धान्त इति । स सिद्धान्त:-राद्धान्तः वः-युष्माकं अहितहतये स्तात्-मव. वित्यर्थः । ' असू भुवि ' सत्तायां धातोः * आशीःप्रेरणयोः । ( sA0 sU0 703 ) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् । ' तुह्योः । (sA0 sU0 704 ) इति तातडादेशे, ' नमसोऽस्य ' ( sA0 ma0 899 ) इत्यकारलोपे च ' स्तात्' इति सिद्धम् । अत्र ' स्तात् ' इति क्रियापदम् । कः क्र्ता। सिद्धान्तः । "समौ सिद्धान्तराद्धान्तौ' इत्यमरः (zlo0 285) कस्यै ? / 'अहितहतये' अहितं-अनिष्टं दुःखादि तस्य हतिः-विनाशस्तस्यै अहितहतये |केस्साम् |v:-युस्स्माक्म् । (युष्मद् ) इत्यस्य षष्ठी बहुवचने वसादेशः । स इति तच्छब्दसाहचर्याद् यच्छब्दघटनामाह-यं सिद्धान्तं निनानामिन्द्रो जिनेन्द्रः भ्ख्याप्य्त्-ख्यापित्वानित्य्र्थ्ः। ख्या प्रकथने' धातोरनद्यतने कर्तरि प्रथमपुरुषैकवचनं दिए। 'धातोःप्रेरणे (सा. sU0 1042) इति निः। 'दिबादावट' (sA0 sU0 707) / रातो नौ पुक् । (sA0 sU0 103.) इति पुमागमः । 'स धातुः' (sA0 sU0 41) इति धातुसंज्ञा । * a5 कर्तरि ' ( sA0 sU0 191) इत्यप् । ' गुणः' ( sA0 s0 692 ) इति गुणः । 'ए अय् (sA0 sU0 782) / स्वरहीनं.' (sA0 suu036)| तथा च 'अख्यापयत् ' इति सिद्धम् । अत्र ' अख्यापयत्' इति क्रियापदम् । कः कर्ता ? / जिनेन्द्रः । कं कर्मतापन्नम् ? / यम् । कथंभूतो जिनेन्द्रः ? / सद्राजीवः ' सन्ति-भोगनानि राजीवानि-सुरकृतकमलानि यस्य स तथा । " बिसप्रसूनराजीव-पुष्कराम्भोरुहाणि च " इत्यमरः ( zlo0 548) / मार्गे देवविनिर्मितकनककमलोपरि चरणस्थापनादिति भावः । पुनः कथंभूतः । / दक्षः ' कुशलः पटुरितियावत् । " निष्णातो निपुणो दक्षः " इति हैमः ( kA0 1, श्लो. 1) / कस्मिन् ? / कविधिषणापादने' कवयः-शास्त्रकर्तारः तेषां धिषणा-सदसद्विवेकिताबुद्धिः तस्या आपादन-जननं Page #288 -------------------------------------------------------------------------- ________________ जिमालपा] स्तुतिमविशतिका तस्मिन् । पुनः कवंभूतः । अनेकोपमानः' अनेकानि-असंख्यातानि उपपानामि-समुद्रपन्द्रादीनि यस्य स तथा । पुनः कथंभूतः ? / 'अकोपमानः । कोपश्च मानश्च कोपमानौ ' इतरेतरद्वन्द्वः', न विद्यते कोपमानौ-क्रोधाहङ्कारौ यस्य स तथा । एतानि सर्वाणि सद्राजीव इति मुक्त्वा प्रथमान्तविशेषणानि सिद्धान्तस्याऽपि युज्यन्ते । च पुनरर्थे । यं सिद्धान्तं विहायःसद्रानी-निरश्रेणी मोदाथर्षात् अपात्-पीतवतीत्यर्थः । अत्यादरेण श्रवणं पानमुच्यते इति अत्यादरेणाश्रौषीदित्यर्थः । 'पा पाने' धातोः कर्तारे परस्मैपदे प्रथमपुरुषैकवचनं दिए । 'दिवादाक्ट' (स. sU0707) / अत्र अपात् । इति क्रियापदम् । का की । विहायःसद्राजी' विहायसि-व्योम्नि सदः-गृहाणि येषां ते विहायःसद:--देवाः तेषां राजिः-श्रेणी इति तत्पुरुषः' "तत्सदस्त्वमराः" इति (अभि0)चिन्तामणी (kA02, shlo01)| कर्मतापन्नम् । / यम् । कस्मात् । मोदात् । कैः कृत्वा । श्रवणचुलुकैः श्रवणाः कर्माः त एक चुलुका:अनलयः प्रसृतय इतियावत् , तैः कृत्वा । कथम् । साक्षात्-प्रत्यक्षम् । "साक्षात् प्रत्यक्षतुल्ययोः" इत्यमरः (zlo0 2822) / कथंभूता विहायःसद्रानी ! / ' सकविधिषणा । / कविः- शुक्रः । " कविः कान्यकरे सूरी, पुंसि वाल्मीकिशुकयोः । खलीनेऽस्त्री कवितेयः" इति गौद्द्ः। "उशना भार्गवः कविः पोराचिर्दैत्यगुरुः" इति हैम: (kA0 2, श्लो. 33) / धिषण:-बृहस्पतिः । कविश्व विषणश्च कविधिषौ । इतरेतरद्वन्द्वः', ताम्यां सह वर्तते या सा त्था। "विषणस्त्रिदशाचार्ये, धिषणा वियि संभता" इति विश्वः शा sau0 vR0-सिद्धान्त इति । सिद्धान्तः-आगमः वो-युष्माकम् अहित-अनिष्टं तस्य दक्तित-नाशः अहितहतिः तस्यै 'अहितहतये' स्तात् इत्य्न्व्य्ः। 'स्तात्' इति क्रियापषम् । कः कर्ता । 'सिद्धान्त्ः। 'स्तात् ' भूयात् । कस्यै ! / 'अहितहतये' विघ्नविनाशाय । केषाम् ? / 'क' युष्माकम् । किंविशिष्टः सिद्धान्तः ? / 'सः' प्र्सिद्ध्ः। सः क्ः?| जिनेन्द्रः-तीर्थकरो यं सिद्धान्तं अख्यापयत् इत्य्न्व्य्ः। 'अख्यापयत्' इति क्रियापदम् । कः कर्ता ? / 'जिनेन्द्रः । / ' अख्यापयत् । अकथयद के कर्मतारसम् । 'यं' सिद्धान्तम् । किंविशिष्टः सिद्धान्तः ? / सन्तः-साधवः सज्जना वा तेषां राजिः-श्रेणिः तस्याः i:-अघं-पापं ते प्रति वाति-क्षयं नयतीति 'सद्राजीवः' जिनेन्द्रपो सति-शोभनानि राजी. वानि-कमलानि यस्य स सद्राजीवः । सुरनिर्मितस्वर्णपद्मोपरि संचरिष्णुत्वात् । पुनः किंवि0 सिद्धान्तः? / 'दक्षः' प्रवीणः । कस्मिन् ? / कवयः-प्राज्ञाः तेषां धिषणा-बुद्धिः तस्याः आपादनंनिष्पादनं तस्मिन् 'क्विधिस्स्न्नापाद्ने'| पुनः किंवि0 सिद्धान्त्ः। न विद्यते कोपः-क्रोधः मानःअहङ्कारो यस्य सः 'अकोप्मान्ः'| जिनेन्द्रोऽप्येव्ण्विध्ः। पुनः किंवि0सिद्धान्तः । 'विहायःसद्राजी' विहायः-आकाशं तस्मिन् सीदन्ति-तिष्ठन्तीति विहायःसदो-देवाः तेषां राजी-श्रेणिः देवपंक्तिः । विहाय:सद्राजी यं सिद्धान्तं प्रति श्रवणचुलुकैः कर्णगण्डूषैः कृत्वा साक्षात् यथा स्यात् तथा मोदात्-हर्षात अपात् इत्य्न्व्य्ः। 'अपात्' इति क्रियापदम् । का की ? / 'विहायःसद्राजी' देव्प्ण्क्तिः। 'अपात् ' पीत्क्ती। कं कर्मतापमम् ? / 'यं सिद्धान्तम् । कैः। shrvnnculukaiH'| कस्मात् । 'मोदात्' / पुनः किंवि0 सिद्धान्तः ? / अनेकानि-बहूनि उपमानानि-चन्द्रसूर्यचकादीनि यस्य सः 'अनेकोपमानः । जिनेन्द्रोऽप्येवंविधः । (किंविशिष्टा) विहायःसद्राजी? / कविः-शुकः धिषणः-बृहस्पतिः ताभ्यां सहिता सकविधिषणा । 'ईः स्मरेऽघेऽव्यये खेदे, कोपाक्तावी भुवि श्रियाम्' इति म्हीप्ः। इति पदार्थः । ___अथ समासः-न हितं अहितं, अहितस्य हतिः अहितहतिः, तस्यै अहिथ्त्ये। जिनानां इन्द्रो जिनेन्द्र्ः। सता राजिः सद्राजिः, सवाज्या I सद्राजी, सद्राजी वातीति सद्राजीवः । कवीना धिषणा Page #289 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिका [8श्रीचन्द्रप्रमकविधिषणा, कविधिषणामां आपादनं कविधिषणापादनम्, तस्मिन् कविधिषणापादने । कोपश्च मानश्च कोपमानौ, न विद्यते कोपमानौ यस्य सः अकोपमानः । श्रवणान्येव चुलुकाः श्रवणघुलकाः, तैः श्रवणचुलुकैः । विहायसि सीदन्ति इति विहायःसदः, विहायःसदां राजी विहाय्ःस्द्राजी। कविश्व धिषणश्च कविधिषणी, कविधिषणाभ्यां सहिता सकविधिषणा । अनेकानि उपमानानि यस्य सः अनेकोपमानः ॥ इति तृतीयवृत्तार्थः ॥ 3 ॥ 0 vyA0-सिद्धान्त इति । स सिद्धान्तः-राद्धान्तः वः-युष्माकम् अहितहतये स्तार-भूयादित्यन्वयः । 'अस् भुवि ' धातुः । 'स्तात् । इति क्रियापदम् । कः कर्ता ? | सिद्धान्तः । 'कस्यै । / 'अहितहतये' अहितस्य. सापराधस्य हतिः-हननं तस्यै । केषाम् |ब्ः। यत्तदोर्नित्याभिसम्बन्धाद्यं सिद्धान्तं जिनेन्द्रः-तीर्थङ्करः अस्यापयत्-चिवान् इति स्म्ब्न्ध्ः। 'ख्या प्रकथने ' धातुः। 'अख्यापयत् ' इति क्रियापदम् । कः कर्ता ? जिनेन्द्रः । कं कर्मतापमम् |य्ण्सिद्धान्त्म् । किंविशिष्टो जिनेन्द्रः? / 'सद्राजीवः' सन्ति-शोभनानि राजीवानि-कमलानि यस्य स तथा । पुनः kiNvishissttH?| दक्षः-कुशलः । कस्मिन् ? / 'कविधिषणापादने' कबीनां धिषणा-मनीषा तस्या आपादनं-जननं तस्मिन् । पुनः किंविशिष्टः ?|'अकोप्मान्ः' कोप:-क्रोधः मानः-स्मयः अनयोतः ततो न स्तः कोपमानी यस्य स तथेति विग्रहः । पुनः kiNvishissttH। 'अनेकोपमानः' अनेकानि-समुद्रचन्द्रा. दीनि उपमाननि यस्य स तथा । अथवा सद्राजीव इति मुक्त्वा एतानि सर्वाण्यपि आगमस्य विशेषणानीति बोध्यम् । च पुनरर्थे । तेन च-पुनः यं सिद्धान्तं मोदाद् विहायःसद्राजी-अमरश्रेणिः अपात्-पीत्व्तीत्य्न्व्य्ः। 'पा पाने' धातुः । आदरेण श्रवणं पानमुच्यते । 'अपात् ' इति क्रियापदम् । का की? 'विहायःसद्राजी' विहायसि-आकाशे सदो-गृहाणि येषां ते विहायःसदः, तेषां राजी-परम्परेत्यर्थः । कं क्र्म्ताप्न्न्म्। न्तम् । कस्मात् |मोदात्-ह्र्स्सात् । कै?'श्रवणचुलुके' श्रवणा:-कर्णाःत एव चुलुका:-गण्डपाः तैः । "गण्डषश्चलकश्चलुः" इत्यभिधानचिन्तामणिः (kA0 3, zlo0 262) / किंविशिष्टा विहाय्ःस्बाजी?| 'सकविधिषणा ' कविः-शुक्रः धिषणो-बृहस्पतिः अनयोऽईन्दः,' ताभ्यां सह व्र्त्माना। "धिषणः फलानीभवः" इत्यभिधानचिन्तामणिः (kA0 2, zlo0 32) // इति तृतीयवृत्तार्थः ॥ 3 ॥ वाश्याः स्तुतिः वजाङ्कुश्यङ्कशकुलिशभृत् ! त्वं विधत्स्व प्रयत्न स्वायत्यागे ! तनुमदवने हेमताराऽतिमत्ते । अध्यारूढे ! शशधरकरश्वेतभासि द्विपेन्द्रे स्वायत्याऽगेऽतनुमदवने हेऽमतारातिमत्ते ! ॥ 4 ॥ -मन्दा0 ja0vi0-वज्राङ्कुश्यकुशेति । 'हे' इति आभिमुख्याभिव्य्क्त्ये। वज्राङ्गुशि !-वज्राडशीसंझिके । व-भवती तनुमदवने-प्राणिनां रक्षणे प्रयत्न-आदरं विधत्स्व-कुरुष्वेति क्रियाकारकसम्बन्धः । अत्र 'विधत्स्व' इति क्रियापदम् । का की? ' त्वम्' / कर्मतापन्नम् ? 'prytnm। kasmin ? ' tanumadavane / / कयंभूता त्वम् ? * हेमतारा ' स्वर्णवदुज्ज्वला । अपराणि सर्वाण्यपि वज्राकुश्या देव्याः संबोधनानि । तेषां व्याख्या यथा-हे ' अङ्कुशकुलिशभृत् ' अश:-मृणिः Page #290 -------------------------------------------------------------------------- ________________ जिनस्वतयः] स्तुतिचतुर्विशतिका कुलियो-वजः तो विभीति तथा तत्संबोधनं हे अङ्गु0 / एतद् विशेषणमपि घटते । हे ऽस्वायत्यागे !' आयः-अर्थस्य आगमः त्यागो-दानं शोभनौ आयत्यागौ यस्याः सा तथा तत्संबो0 हे स्वाय0 / हे ऽअध्यारूढे ! आसीने ! / कस्मिन् ? 'द्विपेन्द्रे' गजेन्द्रे । द्विपेन्द्रे कयंभूते ? ' अतिम्चे। अतिशयेन मदवति । पुनः कथंभूते ? 'शशधरकरश्वेतभासि' शशधर:-चन्द्रमाः तस्य करो-धुतिः तद्वत् श्वेता-उज्ज्वला भाः-त्विट् यस्य स तथा तस्मिन् । पुनः कथंभूते ? अगे' अग इक्-पर्वत इव अगस्तस्मिन् पर्वतपाय इत्यर्थः । कया ! 'स्वायत्या' स्वस्य-आत्मनो या आयतिः-आयामः दीघेतेतियावत् तया हेतुभूतया । पुनः कथं0 ? ' अतनुमदवने ' अतनुप्रभूतं मदवनं-मदरूपं जलं यस्य स तथा तस्मिन् । अथवा अतनुमद एव श्यामत्वाद् वन-फाननं यस्य स तथा तस्मिन् । तथा चायमभिकाय:-द्विपेन्द्रस्त्वगोपमो वर्णितः, अगे च वनं भवेत् , तेन अत्रापि अतनुमदरूपं व्न्म्स्तीति। हे 'अमतारातिमत्ते' अरातयो-वैरिणो विद्यन्ते यस्य सोऽरातिमान, वस्य भावोऽरातिमचा, न मता-नाभिप्रेता अरातिमत्ता यया सा तथा, विरोधान्भिलास्सिन्नीत्य्र्थ्ः॥ अथ समासः-अकुशश्च कुलिशश्च अडशकुलिशौ -- इतरेतरद्वन्द्वः' / अङ्कुशकुलिशौ विमर्तीति aku0 त्त्पुरुस्स्ः। तत्संबो0 हे अकुश0 / आयश्च त्यागश्च आयत्यागौ 'इतरेतरद्वन्दुः । / शोभनौ आयत्यागौ यस्याः सा स्वायत्यागा 'बहुव्रीहिः तत्संबोधनं हे स्वायत्यागे !! तनुमतामवनं तनुमदवनं तत्पुरुषः । तस्मिन् तनु । हेमवत् तारा हेमतारा 'तत्पुरुषः । अतिशयेन मत्तोऽतिमत्तः 'तत्पुरुषः । तस्मिन् ati0 / शशं धरतीति शशधरः 'तत्पुरुषः । शशधरस्य करः शशधर0 ' तत्पुरुषः' / श्वेता चासौ भाश्च श्वेतभाः कर्मधारयः । शशधरकरवत श्वेता मा यस्य स शशधर0 'बहुव्रीहिः । तस्मिन् । द्विपाना द्विपेषु वा इन्द्रो दिपेन्द्रः 'त्त्पुरुस्स्ः। तस्मिन् द्विपेन्द्रे । स्वस्य आयतिः स्वायतिः 'तत्पुरुषः' / तया स्वायत्या न गच्छतीत्यगः 'तत्पुरुषः । तस्मिन् अगे। न तनुः अतनुः 'तत्पुरुषः' / मद एव वनं मदवनं क्र्म्धार्य्.'| अतनु मदवनं यस्य सोऽतनुमदवनः 'भुव्रीहिः'| यदिवा अतनुश्वासौ मदश्च अतनुमदः 'कर्मधारयः । अतनुमद एव वनं यस्य सोऽतनु0 'बहुव्रीहिः । तस्मिन् अतनु0 / न मता अमता 'तत्पुरुषः । अमता अरातिमचा यया सा अमतारातिमत्ता 'बहुव्रीहिः' / तत्संबोधनं हे अम्तारा0॥ इति काव्याः ॥ 4 ॥ ॥ इति श्रीशोमनस्तुतिवृत्तौ श्रीचन्द्रप्रभस्वामिनः स्तुतेर्व्याख्या ॥ 8 ॥ si0 वृ.---वज्राङ्कश्यड्डशेति । हे इत्याभिमुख्याभिव्यक्तये । " हे है व्यस्तो समस्तौ च, हूतिसम्बोधनार्ययोः " इति विश्वः । हे वज्राङ्कुशि !-वज्राङ्कुशीसज्ञिके ! त्वं-भवती तनुमदवनेप्राणिरक्षणे प्रयत्नं-आदरं विधत्स्व-कुरुष्वेत्यर्थः । विपूर्वकः * डुधाञ् धारणपोषणयोः । इति धातोः 'आशी:प्रेरणयोः' (sA0 sU0 703 ) कर्तरि आत्मनेपदे मध्यमपुरुषैकवचनं स्वः । अप् कर्तरि । Page #291 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिका [8श्रीचन्द्रमा (sA0sU0691) इत्यप् । 'द्विश्व' (sA0sU0710) इति धातोद्वित्वं च । 'हस्वः' (sA0sU0 713) इति पूर्वस्य हस्वत्वम् । 'झपानां जबचपाः । ( sA0 sU0 714) इति दत्वम् । पूर्वस्व डिति झसे धः' (sA0sU0960) इति पूर्वदस्य घत्वम् । 'दादे:' (sA0sU0957) इत्याकारलोपः । ' खसे चपी झसानां ' (sA0 sa0 89) इति धकारस्य तकारः । तथाच 'विवस्व' इति सिद्धम् । अत्र * विधत्स्व ' इति क्रियापदम् । का की ? | त्व्म्। कं कर्मतापन्नम् । प्रयत्नम् । कस्मिन् ? / ' तनुमदवने' तनुः-शरीरं विद्यते येषां ते तनुमन्तः तेषां अवनं-रक्षणं तस्मिन् । किविशिष्टा त्वम् । / 'हेमतारा' हेम-सुवर्ण तदिव तारा हेमतारा, स्वर्णदेहेत्यर्थः । अन्यानि सर्वाण्यपि वज्राधेश्याः सम्बोधनानि । तेषां व्याख्या यथा-हे ' अङ्कुशकुलिशभत् ! / / " हादिनी वज्रमस्त्री स्यात् , कुलिशं मिदुरं पविः" इत्यमरः ( zlo0 93 ) / अवशः-सृणिः, कुलिशं-वज्र, अङ्कुशश्च कुलिनं च अङ्कुशकुलिशे ऽइतरेतरद्वन्द्व ', ले बिभौति तथा, तस्या सम्बोधन हे अड्डुशकुलिशभृत् !' एतद्विशेषणमपि घ्त्त्ते। अकुशोऽस्त्रो सृणियोः (सृणिः स्त्रियाम्' इत्यमरः zlo0 1550) ह स्वायत्यागे,' आय:अर्थत्यागम. त्याग:-दानं, आयश्च त्यागश्च आयन्यागी इतस्तद्वन्द्वः', शोभनी आयत्यागौ यस्याः सा तथा तस्याः सम्बो0 हे स्वायत्यागे !' हे अध्यारूढे !- आसीने । कस्मिन् ? 'द्विपेन्द्रे ' द्वाभ्यां शुण्डाग्राम्यां पिबन्तीते द्विपाः-गनास्तेविन्द्र इवेन्द्रस्तस्मिन् द्विपेन्द्रे । कथंभूते ! / / अतिमत्ते' अतिशयेन मत्त:-क्षीवस्तस्मिन् । 'मदी हर्षे । 'रदाम्य निष्ठातो नः [ पूर्वस्य च दः]' (pA0 a0 8, pA0 2, sU0 42 ) इति प्राप्तो निष्ठातस्य नकारः, ' न ध्यारव्यापमुर्छिमदाम् । (pA0 a0 8, pA0 2, sU0 57 ) इति सूत्रेण निषिद्धस्तेन * मत्तः' इति निष्पन्नम् । अन्यथा मन्न इत्यनिष्टं स्यादिति ज्ञेयम् । पुनः कथंभूते ? / ' शशधरकरश्वेतभासि । शशधर:-चन्द्रमाः तस्य कर:कान्तिस्तद्वत् श्वेता-उज्ज्वला भा:-विट् यस्य तस्मिन् । " बलिहस्तांशवः कराः" इत्यमरः ( श्लो. 2663 ) / पुनः कथंभूते ? / ' अगे' अग इव पर्वत इव अगस्तस्मिन् पर्वतप्राये इत्यर्थः । अत्रामेदरूपकम् । कया ? | ' स्वायत्या' स्वस्य-आत्मनः आयतिः-आयामः दीर्घता इतियावत् तया हेतुभूतया । " daiya'mAyAma आनाहः, परिणाहो vishaaltaa। आतिश्च " इति keshvH। पुनः कथमते ? / ' अतनुमदवने' न तनु अतनु प्रभूतमित्यर्थः मदवनं-पदरूपं जलं यस्य तथा तस्मिन् । " जीवनं भुवनं वनं " इत्यमरः । ( zlo0 473 ), अतनुमद एव श्यामत्वात् वन-काननं यस्येत्यर्थस्तथा च द्विपेन्द्रस्त्वगोपमो वर्णितः, अगे च वनं भवेत् , तेनात्रापि प्रचुरमदरूपं वनमस्तीत्यभिप्रायः । अथावशिष्टं देवीसम्बोधनं हे ' अमतारातिमत्ते ! ' इति । अरातयः-शत्रवः विद्यन्ते यस्य सोऽरातिमान् तस्य भावः अरातिमत्ता, न मता-नाभिप्रेता अरातिमत्ता यया सा तथा तस्याः सम्बोधन हे अमतारातिमत्ते ! विरोधानमिलाषिणीत्यर्थः । मन्दाक्रान्ताच्छन्दः " मन्दाक्रान्ता ममनततया गो यतिवेदषड्भिः" इति च लल्लक्षणम् ॥ 4 ॥ ॥ इति महोपाध्यायश्रीभानु0 श्रीचन्द्रप्रभस्वामिस्तुतिवृत्तिः ॥ 8 ॥ sau0 vR0-वज्रायडशेति । हे वज्राङ्कशि [ नाम्नि देवि ] !-वज्रानुशामिधाने । वि। तनुमदवने-जन्तुरक्षणे त्वंप्रयत्नं-यत्नं विध्त्स्वित्य्न्व्य्ः। विधत्स्व इति क्रियापदम् |का की। 'त्व्म्। 'vidhatsva'kurukaM कर्मतापनम् 'प्रयत्न' यत्नम् । कस्मिन् । तनु:-शरीरं तदन्तः-देहिनः तेषां अवन-रक्षणं Page #292 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका तस्मिन् 'त्नुम्द्व्ने'| किंविशिष्टा त्वम् ? / अनुशं-सृणिःकुलिशं-वज्रं ते द्वे विभीति 'अङ्कुशकुलिशभृत् !' / हे ऽस्वाय्त्यागे|'सु-shobhnH आयो-लाभः अर्थादिः त्यागो-दानं ते द्वे यस्याः सा स्वायत्यागा, तस्याः saM0 हे स्वायत्यागे ! / पुनः किंविशिष्टा त्वम् ? / हेम-स्वर्ण तद्वत् तारा-उज्ज्वला 'हेमतारा' / हे ऽअध्यारूढे !' आरूढे ! / कस्मिन् ! / 'द्विपेन्द्रे' ग्ज्प्ती। किंविशिष्टे द्विपेन्द्रे ? / ('अतिमत्ते') अतिअत्यथै म्त्ते-म्द्व्ति-उद्ध्ते। पुनः kiM0 द्विपेन्द्रे ? / शशधरः-चन्द्रः तस्य करा:-किरणाः तद्वत् श्वेताधवला भाः-कान्तिः यस्यासौ तस्मिन् 'शशधरकरश्वेतभासि' / पुनः कथंभूते ? / हे ऽअमतारातिमत्ते !' अमता-अनभिप्रेता अरातिमत्ता-विपक्षभावता यस्याः सा अमतारातिमत्ता, तस्याः saM0 हे अम्!| पुनः किंवि0 त्वम् । [तारातिमत्ते त्वं] / स्वायत्या-निजाशयेन, स्वभावेन वा अगे-पर्वते अध्यारूद्धे!| किंविशिष्टे अगे? / अतनु-प्रचुरं मदवनं यस्य सः अतनुमदवनः, तस्मिन् अतनुमदधने, द्विपेन्द्रेऽप्येवंविधे अतनु-प्रचुरं मदवनं-मदवारि यस्य स तस्मिन अतवने । इति पदार्थः ॥ ____ अथ समासः-अङ्कुशश्च कुलिशं च अङ्कुशकुलिशे, अकुशकुलिशे बिभर्ति सा अङ्कुशकुलिशभृत् । आयश्च त्यागश्च आयत्यागौ, सु-शोभनौ आयत्यागौ यस्याः सा स्वायत्यागा, तस्याः saM0 हे स्वायत्यागे!! तनवो विद्यन्ते येषां ते तनुमन्तः, तनुमतां अवनं तनुमदवनं, तस्मिन् तनुमदवले । हेमवत् तारा हेम्तारा। अतिशयेन मत्ता अतिमत्ता, तस्याः saM0 हे अतिम्त्ते!| द्विपेन्द्रेऽप्येवंविधः स्मास्ः। अतिशयन मत्तो-मदवान् ( ati0), तस्मिन् अतिमत्ते । शशं धराति इति शशधरः, शशधरस्य कराः शशधरकराः, शशधरकरा इव श्वेता भाः यस्यासौ शशधरकरश्वेतभाः, तस्मिन् shshdhrkrshvetbhaasi| द्वाभ्यां-मुखशुण्डाभ्यां पिवतीति द्विपः, (तस्येन्द्रः) तस्मिन् । अगे (?) / नतनुः अतनुः, अतनुश्चासौ मदश्च अतनुमदः, (अतनु0) वनानि-काननानि यस्मिन् सः अतनुमदवनः, तस्मिन् अतनुमदवने । द्विपेन्द्रपक्षे अतमुःप्रचुरः मदस्य-दानस्य वनं-पानीयं यस्य सः अतनुमदवनः, तस्मिन् । हे संबोधने पदे पृथक् ज्ञेयम् । अरातिर्विद्यते यस्यासौ अरातिमान्, अरातिमतो भावः अरातिमत्ता, न मता अमता, अमता अरातिमत्ता यस्याः (सा) अमतारातिमत्ता, तस्याः saM0 हे अमतारातिमत्ते ! ॥ इति चतुर्थवृत्तार्थः ॥ 4 ॥ श्रीचन्द्रप्रभदेवस्य, स्तुतेरर्थः स्फुत्तीकृत्ः। सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना ॥ ॥ इति च्न्द्र्प्र्भ्जिन्स्तुतिः॥4।8।32॥ de0 vyA0-वज्राङ्कश्यशति |हे वज्राशि! त्वं तनुमदवने-प्राणिरक्षणे प्रयत्न-प्रकर्षेण यत्नं विधत्स्वकुरु इत्य्न्व्य्ः। धा धारणपोषणयोः' इति धातुः । 'विधत्स्व ' इति क्रियापदम् । का की? / त्वम् । के कर्मतापन्नम् । प्रयत्नम् । कस्मिन् ? / 'तनुमदवने' तनुः-शरीरं विद्यते येषां ते तनुमन्तः, तेषां अवन-रक्षणं तस्मिन् । किंविशिष्टा त्वम् ? / 'हेमतारा' हेम-सुवर्ण तद्वत् तारा विशदा । हे अध्यारूडे ! गतवति ! कृतारोहणे इतियावत् । कस्मिन् ? / द्विपेन्द्रे-ऐरावणे । किंविशिष्टे द्विपेन्द्रे ! / ' अतिमत्ते' अतिशयेन मत्तेमदोत्कटे । पुनः किंविशिष्ट ? / 'शशधरकरश्वेतभासि' शशधरस्य-चन्द्रस्य करा:-पादाः तद्वत् श्वेता-उज्ज्वला भा:-कान्तिः यस्य स तस्मिन् । पुनः किंविशिष्टे ? / 'स्वायत्यागे । स्वस्य आयतिः-विस्तारः तया अगे-पर्वतसदृशे । अत्राभेद्रूप्काल्न्ग्कार्ः। पुनः किंविशिष्टे |'अत्नुम्द्व्ने' अतनु:-प्रभूतो यो मदः-दानप्रवृत्तिःस एव वनंजलं यस्मिन् स तस्मिन् । "जीवनं भुवनं वनम्" इत्यमरः (shlo0473)|'ashkulishbhRt !' इति । अन्श.. सृणिः कुलिशं-वज्रम् , अनयोर्द्वन्द्वः', ते बिभर्ति-धारयति या सा तस्या आमन्त्रणम् 'स्वायत्यागे । इति । आयः-अर्थप्राप्तिः त्याग:-दानम् , अनयोर्द्वन्द्वः',ततः सुष्टु आयत्यागी यस्याः सा तस्या आम्न्त्र्न्न्म्। 'अमतारातिमत्ते!' इति । अरातिः-शत्रुः विद्यते यस्याः सा अरातिमती, तस्याः भावः अरातिमत्ता । 'त्वतलोरणवचनयोः(स्य?), (pA0 वार्तिके 3927) इति पुण्व्द्भाव्ः। सा न मता-नाभिप्रेता यस्याः सा तस्या आम्न्त्र्न्न्म्। सकलविपक्षपक्षाच्छेदनादिति भावः । एतानि सर्वाण्यपि देव्याः सम्बोधनपदानि ॥ इति च्तुर्थ्व्त्तार्थ्ः॥ म्न्दाकान्ताच्छ्न्द्ः॥" मन्दाक्रान्ता मभनततगा गो यतिवेदषभिः" इति च तल्लक्षणम् ॥ Page #293 -------------------------------------------------------------------------- ________________ 9 श्री सुविधि जिन स्तुतयः अथ श्री सुविधिनाथाय प्रार्थना तवाभिवृद्धि सुविधिर्विधेयात् स भासुरालीनतपा दयावन् ! | यो योगिपङ्कया प्रणतो नभः सत्सभासुरालीनतपादयाऽवन् ॥ 1 ॥ 6 ja0 vi0 - तवाभिवृद्धिमिति । हे दयावन् ! - दयासमन्वित ! प्राणिन् ! स सुविधि:सुविधामा जिनः तव - भवतः अभिवृद्धिं - अभ्युदयं विधेयात्- क्रियात् इति क्रियाकारकप्रयोगः । अत्र 'विधेयात् ' इति क्रियापदम् । कः कर्ता ? ' सुविधि:' / कां कर्मतापन्नाम् ? ' अभिवृद्धिम् ' / कस्य ' तत्र । कथंभूतः सुविधिः ? ' भासुरालीनतपाः ' भासुरं घोरं आलीनं - आश्रितं तपः - अनशनोनोदर्यादिरूपं येन स तथा । किं कुर्वन् ? 'अवन्' रक्षन् । प्राणिगणानित्यध्याहृत्य गम्यते । यत्तदोरभिसंबन्धात् स कः 1 यः सुविधिः योगिपङ्कया - मुनिपरम्परया प्रणतःप्रणिपतितः । अत्रापि 'प्रणतः इति क्रियापदम् । कया कर्यो ? ' योगिपङ्कया' / कः कर्मतापन्नः ? ' य:' / कथंभूतया योगिपङ्कया ? ' नभःसत्सभासुरालीनतपादया' नभःसदोदेवाः तेषां सभा - पर्षत् असुराली - दैत्यसन्ततिः ताभ्यां नतौ पादौ यस्याः सा तथा तथा ॥ - , & " अथ समासः - शोभनो विधिर्यस्य स सुविधिः ' बहुव्रीहि:' / भासुरं च तदालीनं च भासुरालीनं ' कर्मधारयः । भासुरालीनं तपो यस्य स भासु0 ' बहुव्रीहि: ' / योगिनां पङ्कियगिपङ्किः ' तत्पुरुषः ' / तया योगि0 / नभसि सीदन्तीति नभः सदः तत्पुरुषः ' / नभःसदां सभा नभःस 0 तत्पुरुषः ' / असुराणां आली असुराली ' तत्पुरुषः ' / नभःसत्सभा च असुराली च तौ नभःसत्सभा सुराल्यौ ' इतरेतरद्वन्द्वः ' / नभःसत्सभासुरालीभ्यां नतौ नभःस0 ' तत्पुरुषः ' / नभःसत्सभासुराळीनतौ पादौ यस्याः सा नभःस0 ' बहुव्रीहि: ' ॥ इति काव्यार्थः ॥ 1 ॥ - उपजातिः - si0 [0 - तवाभिवृद्धिमिति । दया- कृपा करुणेतियावत् विद्यते यस्य स दयावान्, तस्य सम्बोधनं हे दयावन् !-दयायुक्त ! प्राणिन् ! स सुविधि:- सुविधिनामा जिनः तव - भवतः अभिवृद्धिंअभ्युदयं विधेयात् - क्रियादित्यर्थः । विपूर्वक 'डुधाञ् धारणपोषणयोः इति धातोः आशिषि कर्तरि 1 Page #294 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका परस्मैपदे प्रथमपुरुषैकवचनं यात् । 'दादेः' (sA0 ma0 957) इत्यनेनाकारस्यैकारः । तथाच 'विधेयात् ' इति सिद्धम् । अत्र * विधेयात् ' इति क्रियापदम् । कः कर्ता ! / ' सुविधिः ' सुष्ठ-शोमनं विधानं-क्रियाचरणादिकं यस्य सः । कां कर्मतापन्नाम् ! / अभिवृद्धिम् । कस्य ! / तव । तवं मम ङसा' (sA0 sU0 337 ) इति युष्मदः षष्ठ्येकवचने तवादेशः । कथंभूतः सुविधिः । ' मासुरालीनतपाः ' भासुरं-अग्रयं आलीनं-आदृतं तपः-अनशनोनोदर्यादिकं येन स तथा । 'अत्वसोः सौ' (sA0sU0 294) इति दीर्घत्वम् । पुनः किं कुर्वन् ! / ' अवन् । अवति-रक्षतीत्यवन् । प्राणिगणानिति गम्यम् । षटकायामयदानदायकत्वादिति भावः । यत्तदोरभिसम्बन्धात् स कः ? / यः सुविधिः योगिपङ्क्त्या -मुनिपरम्परया प्रणतः-प्रणामविषयीकृतः । अत्रापि प्रणतः ' इति क्रियापदम् । कया का ? / ' योगिपङ्क्त्या ' योगश्चित्तवृत्तिनिरोधलक्षणो विद्यते येषां ते योगिनस्तेषां पति:-परम्परा तया । " आपरमाणुदर्शिनो योगिनः " इति न्यायविदः । कः कर्मतापन्नः । य्ः। कथंभूतया योगिपङ्क्त्या । 'नभःसत्समासुरालीनतपादया' नभसि सदो येषां ते नमःसदो-देवास्तेषां सभा-पर्षत् च असुराली च असुराणां-भवनपतिदेवविशेषाणां आली-श्रेणी च ताभ्यां नतौ पादौ यस्याः सा तथा तया, नमःसत्समा च असुराली च नमःसत्सभासुराली ' इत्रेत्र्द्व्न्द्व्ः'| " वीथ्यालिरावलिः पतिः, श्रेणी लेखास्तु राजयः " इत्यमरः ( zlo0 656) ॥ 1 // sau0 vR0-यश्चन्द्रवत् सौम्यः-चन्द्रप्रभो भवति, स शोभनविधिरेव भवति । अनेन संबन्धनायातस्य नवमश्रीसुविधि जिनेन्द्रस्य स्तुतिव्याख्यान्माख्याय्ते-त्वाभिवृद्धिमिति। हे दयावन् !-दयायुक्त! सुविधिः जिनः तव-भवतः अभिवृद्धिं-समृद्धि विधेयात् इत्यन्वयः । विधेयात् इति क्रियाप्द्म्|क्ः कर्ता ? / 'सुविधिः । पुष्पदन्तापरनामा । 'विधेयात् ' कुर्यात् । कां कर्मतापन्नाम् ? / 'अभिवृद्धिम् । कस्य ! / 'त्व्'| कथंभूतः सुविधिः । भासुरं-दीप्यमानं आलीनं कृतं-आवृतं तपोऽनशनादिभेदेन यस्य स्भासुरालीन्त्पाः'| भव्यैरिति शेषः । पुनः सुविधिः किं कुर्वन् ? / 'अवन् ' षट्कायजन्तुं रक्षन् । पुनः किंवि0 सुविधिः ? / 'सः' स्ः-प्र्सिद्ध्ः। सः कः ? / यः योगिपैन्क्तया प्रणत इत्यन्वयः । 'प्रणतः' इति क्रियापदम् । कया का? / 'योगिपइक्तया' योगिवन्देन । ('प्रणतः') प्रकर्षेण नतो-नमितः कः कर्मतापनः ? / 'यः' सुविधिः । कथंभूतया योगिपतिया? / नभःसदो-देवाः तेषां सभा-पर्षत्, असुरानागकुमारादयः तेषां आली-श्रेणिः तया नताः पादाः यस्याः सा नभःसत्सभासुरालीनतपादा, तया 'नभःसत्सभासुरालीनतपादया' / एतादृशः सुविधिः तव अभिवृद्धिं विधेयात्-समृद्धिं करोतु । इति प्दार्थ्ः॥ ____ अथ समासः-अभि-सामस्त्येन-सर्वप्रकारेण वृद्धिः अभिवृद्धिः, ता अभिवृद्धिम् । सु-शोभनो विधिः-आचारो यस्य स सुविधिः । पुष्पवत् दन्ता यस्य स पुस्स्प्द्न्त्ः। अनुक्तोऽप्युक्त्ः। भासुरं-घोरं आलीनं तपो यस्य स येन वा भासुरालीन्त्पाः। दया अस्यास्तीति दयावान, तस्य saM0 हे दयावन् ! / प्रशस्ता मनीवाक्कायव्यापारा येषां सन्ति ते योगिनः, योगिनां पंक्तिः योगिपंक्तिः, तया योगिपर्3अतया, प्र्न्न्त्ः। नभांस सीदन्ति-तिष्ठन्ति ते नमःसदः, नभासदां सभा नभःसत्सभा, असुराणों आली असुराली, नमःसत्सभा च असुराली चनभःसत्सभासुराल्यौ, नभःसत्सभासुरालीभ्यां नताः पादा यस्याः सा नभःसत्सभासुरालीनतपादा, तया नभासत्सभासुरालीनतपादया । अवति-रक्षति इति अवन् । अस्यां स्तुतौ इन्द्रवज्रा (2) च्छन्दः ॥ इति प्रथमवृत्तार्थः ॥ 1 ॥ de0 vyA0-तवाभिवृद्धिमिति । हे ऽदयावन् !' दया विद्यते यस्यासौ दयावान, तस्यामन्त्रणम् । ते-तव सुविधिः-सुविधिनाथः अभिवृद्धिं-समृद्धि विधेयात्-क्रियात् इत्य्न्व्य्ः। 'दुधात्र धारणपोषणयोः' इति धातुः। Page #295 -------------------------------------------------------------------------- ________________ 100 स्तुतिचतुर्विंशतिका [9] श्रीविधि 'विधेयात्' इति क्रियापदम् । कः कर्ता ? / सुविधिः । कां कर्मतापन्नाम् ? | अभिवृद्धिम् । कस्य ? | तव । किंविशिष्टः सुविधिः । ' भासुराल । नत्तपा: ' भासुरं घोरम् आलीनं आदृतम् अनशनादिरूपं तपो येन स तथा । पुनः किंविशिष्ट ? | 'अवन्' अवति-रक्षति इत्यन्वयः, षट्कायाभयदानदायकत्वात् । यत्तदोर्नित्याभिसम्बन्धाद् यः विधि: 'योगिपङ्कया' योगिनां तपस्विनां पङ्क्तिः-श्रेणिः तया प्रणतः - नमस्कृतः अस्ति इत्यनुषङ्गः । ' अस्ति' इति क्रियाप्द्म्। कः कर्ता ? / सुविधिः । किंविशिष्टः सुविधि: ? / प्रणतः । कयाः । योगिपङ्क्तया । " आपरमाणुदर्शिनो योगिनः" इति यौगिकाः । किंविशिष्टया योगिपक्तया ? / 'नभः सत्सभासुरालीनतपादया' नभःसदां देवानां सभा - पर्षत् असुराली असुरश्रेणी ताभ्यां नतौ पादौ यस्या सा तया ॥ इति प्रथमवृत्तार्थः ॥1॥ जिनेश्वरेभ्योऽभ्यर्थना 323 " या जन्तुजाताय हितानि राजी सारा जिनानामलपद्ममालम् । दिश्यान्मुदं पादयुगं दधाना - इन्द्रवज्रा ja0 vi00 - या जन्तुजातायेति । सा जिनानां तीर्थकृतां राजी श्रेणी मम अलं - अत्यर्थ मुदं - हर्ष दिश्यात्-देयादिति क्रियाकारकसंयोजनम् । अत्र ' दिश्यात्' इति क्रियापदम् । का कर्त्री ?' राजी ' / केषाम् 1 'जिनानाम् ' / कां कर्मतापन्नाम् ? ' मुदम् ' / कथम् ? ' अलम् ' / जिनानां राजी कथंभूता ? ' सता ' श्रेष्ठा । किं कुर्वाणा ? ' दधाना ' बिभ्रती । किं कर्मतापन्नम् ? ' पादयुगं ' चरणयुगलम् । कथंभूतं पादयुगम् ? ' राजिनानामलपद्ममालं ' राजिनी - राजनशीला नाना - विविधप्रकारा अमला - निर्मला पद्ममाला - कमलस्रक् यस्य तत् तथा । यत्तदोरभिसम्बन्धात् सा का ? या जिनानां राजी जन्तुजाताय - प्राणिसमूहाय हितानि - पथ्यानि अलपत् पर्यभाषत । अत्रापि ' अलपत्' इति क्रियापदम् । का कर्त्री 1 'या' / कानि कर्मतापन्नानि 1 ' हितानि । कस्मै 1' जन्तुजाताय ' ॥ 1 सा राजिनानामलपद्ममालम् ॥ 2 ॥ अथ समासः - जन्तूनां जातं जन्तुजातं ' तत्पुरुषः । तस्मै जन्तुजाताय । पादयोर्युगं पादयुगं ' तत्पुरुषः ' | पद्मानां माला पद्ममाला ' तत्पुरुषः ' / न विद्यते मलो यस्याः सा अमला ' बहुव्रीहि: ' / अमला चासौ पद्ममाला च अमलपद्ममाला 'कर्मधारयः' / नाना- विधा चासावमलपद्ममाला च नाना0 ' कर्मधारयः ' / राजिनी नानामलपद्ममाला यस्य तत् राजिनानाम0 'बहुव्रीहिः ' इति काव्यार्थः ॥ 2 ॥ d d Page #296 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका 11 si0 40-या जन्तुनातायेति । सा जिनानां रानी-श्रेणी मम अलं-अत्यर्थ मुद-हर्ष दिश्यात्देयादित्यर्थः । / दिश अतिसर्जने ' धातोः कर्तरि आशिषि परस्मैपदे प्रथमपुरुषैकवचनं यात् । 'स्वरहीन.' (sA0 सू. 31) / तथाच दिश्यात्' इति सिद्धम् । अत्र * दिश्यात् ' इति क्रियापदम् । का की । रानी । केषाम् । / जिनानाम् । कां कर्मतापन्नाम् ? / मुदम् । " मुत्प्रीत्यामोदसम्मदाः " इति हैमः ( kA0 2, zlo0 230 ) / कथम् ? / अलम् । " अलं भूषणपर्याप्तिवारणेषु निरर्थक । अलं शक्तौ च निर्दिष्टं ॥ इति विश्वः । कस्य ! / मम । अस्मच्छब्दस्य षष्ठयेकवचने ममादेशः । कयंभूता जिनानां राजी! / सारा श्रेष्ठा सर्वेभ्य उत्कृष्टत्वात् । सारः-वलं विद्यते पस्यां सा इति वा, अनन्तरलत्वात् । " सारो बले स्थिरांशे च, न्याय्ये क्लीबं वरे त्रिषु ॥ इत्यमरः ( zlo0 2677 ) / किं कुर्वाणा ! / 'दधाना' धत्ते इति दधाना-बिभ्रती । किं कर्मतापन्नम् ? / 'पादयुगं' पादयोः-चरणयोर्युग-युग्मम् । पादयुगमिति 'तत्पुरुषः' / " पादा रश्म्यवितुर्याशाः" इत्यमरः । कयंभूतं पादयुगम् ? / ' राजिनानामलपद्ममालं' राजिनी-राजनशीला सा चासौ नाना-अनेकप्रकारा अमला-निर्मला सा चासौ पद्मानां कमलानां माला-त्रक यस्य तत् तथा । यत्तदोरभिसम्बन्धात् सा का। या जिनानां राजी जन्तुनाताय-प्राणिसमूहाय हितानि-पथ्यानि अलपत्-पर्यभाषदित्यर्थः । ' लप लपने' धातोः अनद्यतने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिप् । 'दिबादावट ' ( sA0 sa0 707), ' अप्' (sA0 sa0 191) / तथाच ' अलपत् ' इति सिद्धम् । अत्र 'अलपत्' इति क्रियापदम् । का की ? / या । कानि कर्मतापन्नानि ! / हितानि । "हितं पथ्ये गते धृते " इति विश्वः । कस्मै ? / ' जन्तुजाताय ' जन्तवः-प्राणिनस्तेषां जातं-समूहः तस्मै जन्तुजाताय ॥ 2 ॥ ___ sau0 vR0-या जन्तुजातायेति । या जिनाना-अर्हतां राजी-श्रेणिः जन्तुजाताय-प्राणिवृन्दाय हितानि-पथ्यानि अलपत् इत्य्न्व्य्ः। अलपत्' इति क्रियापदम् । का की ? / 'राजी'| अलपत् 'गदितवती । कानि कर्मतापन्नानि ? / 'हितानि ' / कस्मै ? / 'ज्ञ्तुजाताय्'| कथंभूता जिनानां राजी!| 'सारा' श्रेष्ठा । सा जिनानां राजी ममापि अलं-अत्यर्थ मुदं-हर्ष दिश्यात् इत्यन्वयः । 'विश्यात्' इति क्रियापदम् । का की ? / 'सा राजी' / 'दिश्यात्' दद्यात । कां कर्मतापन्नाम ? / 'मदम् । कस्य ? / 'म्म्'| सा जिनानां राजी किं कुर्वाणा ? / 'दधाना' धारयन्ती । किं कर्मतापन्नम् ? / 'पादयुगं' चरणद्वयम् । कथंभूतं पादयुगम् ? / राजीनि-विराजन्ति यानि नाना-विधानि अमलानि-निर्मलानि पद्मानि-कमलानि तेषां माला-श्रेणिः यस्य तत् ' राजिनानामलपद्ममालम्' / इति प्दार्थ्ः॥ अथ समासः-जन्तूनां जातं जन्तुजातं, तस्मै ज्ञ्तुजाताय्। पादयोयुगं पादयुगं, तत् पादयुगम् । दधातीति द्धाना। पद्मानां माला पद्ममाला, अमला चासौ पद्ममाला च अमलपद्ममाला, राजिनी नानाविचित्रा अमलपद्ममाला यस्य तत् राजिनानामलपद्ममालम् ॥ इति द्वितीयवृत्तार्थः ॥ 9 ॥ de0-व्या-या जन्तुजातायेति । सा जिनानां-तीर्थङ्कराणां राजी-पद्धितः मम मुद-हर्ष अलं-अत्यर्थ यथा स्यात् तथा विश्यात्-दद्यात् इति सम्बन्धः । 'दिश अतिसर्जने' धातुः। 'दिश्यात्' इति क्रियापदम् । का की । राजी । केषाम् ? / जिनानाम् ! कां कर्मतापन्नाम ? / मुदम् । कस्य । मम । किंविशिष्टा राजी?| 'सारा सारं-बलं विद्यते यस्यां सा तथा, अनन्तबलत्वात् । अथवा सारा-श्रेष्ठा, सर्वेभ्यः उत्कृशत्वात् । यत्तदोनित्याभिसंबन्धाद या जिनानां राजी जन्तुजानाय-प्राणिमात्राय हितानि पश्यानि अलपत् Page #297 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विंशतिका [ 9 श्री सुविधि गदितवतीत्यन्वयः । ' लप लपने ' धातुः । अलपत्' इति क्रियापदम् । का कर्त्री । / जिनानां राजी । कानि कर्मतापन्नानि ? | हितानि । कस्मै ? | जन्तुजाताय । किं कुर्वाणा जिनानां राजी ? / दधाना धारयन्ती किम् ? | पावयुगं - चरणयुगलम् । पादयोः युगं पादयुगं इति समासः । किंविशिष्टं पादयुगम् ? / ' राजिनानामलपद्ममालम् ' राजिनी - राजनशीला नाना - बहुविधा अमला - निर्मला पद्ममाला - कमलस्रकू यस्य तत् । मालाशब्देन श्रेणिर्वा ॥ इति द्वितीयवृत्तार्थः ॥ 2 ॥ जिनवाणी- 102 जिनेन्द्र ! भङ्गैः प्रसभं गभीराष्ष्शु भारती शस्यतमस्तवेन । निर्नाशयन्ती मम शर्म दिश्यात् शुभारतीशस्य तमस्तवेन ! ॥ 3 ॥ - उपजातिः ja0 vi0 - जिनेन्द्र । भङ्गैरिति । हे जिनेन्द्र !-जिनेश्वर ! हे इन !-प्रभो ! तव भवतः भारतीवाणी आशु - शीघ्रं प्रसभं प्रकटं शर्म-सुखं मम - मे दिश्यात् - देयादिवि क्रियाकारकप्रयोगः । अत्र ' दिश्यात् ' इति क्रियापदम् । का कर्त्री ? ' भारती' / किं कर्मतापन्नम् ? ' शर्म ' / कस्य ? 'मम' | कस्य भारती ? 'तव' / कथम् ? 'आशु' / शर्म कथंभूतम् ? 'प्रसभम् ' / भारती कथंभूता ? ' गभीरा' दुरवगाहा । केः कृत्वा ? ' भङ्गः: ' अर्थविकल्पैः । किं कुर्वन्ती 1 ' निर्नाशयन्ती ' अपनुदन्ती । किं कर्मतापन्नम् ? ' तमः ' मोहम् । केन ? ' शस्यतमस्तवेन' अतिशयेन प्रशस्यस्तवनेन हेतुभूतेन । शस्यतमस्तवेन स्तुना सती समो निर्नाशयतीति हार्दम् । पुनः कथं0 1' शुभा' कल्याणी । तव कथंभूतस्य ? ' अरतीशस्य ' रतीश:- कापः स न विद्यते यस्य स तथा तस्य । अथवा अकारमश्लेषमकृत्वा । तमः कस्य संबन्धि ? ' रतीशस्य कामस्येति व्याख्येयम् ॥ " , अथ समासः - जिनानामिन्द्रो जिनेन्द्र: ' तत्पुरुषः । तत्सम्बोधनं हे जिनेन्द्र ! | अतिशयेन शस्यः शस्यतमः । शस्यतमश्वासौ स्तवश्च शस्य0 ' कर्मधारयः ' / तेन शस्य0 / रतेरीशो रतीशः ' तत्पुरुषः । न विद्यते रतीशो यस्य सोऽरतीश: ' बहुव्रीहिः ' / ( तस्य ) / इति काव्यार्थः ॥ 3 ॥ si0 vR0 - जिनेन्द्र ! भङ्गैरिति । जिनानामिन्द्रः जिनेन्द्रः तस्य सम्बोधनं क्रियते हे जिनेन्द्र !-हे इन ! - हे प्रभो ! तव - भवतः भारती-वाणी आशु-शीघ्र प्रसभं - प्रकटं शर्म - सुखं मम - मे दिश्यात् - देयादित्यर्थः । 'दिश 'शुभा रती 0 ' इत्यपि पाठः । Page #298 -------------------------------------------------------------------------- ________________ जिनलतबा स्तुतिचतुर्विशतिका अतिसर्जने । आशिषि कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् । क्रियासाधनप्रकारस्तु पूर्वमेवोक्तः । अत्र 'दिश्यात् ' इति क्रियापदम् । का कर्ती ! / भार्ती। " वाग् ब्राह्मी मारती गौगीर्वाणी भाषा सरस्वती" इति हैमः ( kA0 2, zlo0 155 ) / किं कर्मतापन्नम् । शर्म । "शर्मसातसुखानि च " इत्यमरः (zlo0 261 ) / कस्य ! / मम । कस्य भारती ? / तव । कथम् ! / आशु । "आशुर्वीही च सत्वरे" इति विश्वः । शर्म कथंभूतम् ! / प्रसमम् । कथंभूता भारती ! / गभीरा-दुरवगाहा । कैः कृत्वा ! / मङ्गः-अर्थविकल्पैः । किं कुर्वती । निर्नाशयन्ती-नाशं प्रापयन्ती । किम् । तमः-मोहं शोकं वा । केन । 'शस्यतमस्तवेन' अतिशयेन शस्यः शस्यतमः स चासौ स्तवः-स्तोत्रं तेन हेतुभूतेन । तथाच शस्यतमस्तन स्तुता सती तमो निर्नाशयतीति मावः । पुनः कथंमता ! / शुमा-कल्याणी । कयंभूतस्य तव? / ' अरती. शस्य रतेः ईशो रतीशः-कामः स न विद्यते यस्य स तथा तस्य । अथवा अकारप्रश्लेषमकृत्वा तमः कस्य सम्बन्धि ! / रतीशस्य-कामस्येति व्याख्येयम् । अन्ये तु कीदृशस्य तव ! रतीशस्य कामस्येत्यर्थः, अमेरूपकम् । अपरे तु रतीशस्येत्यत्र रूपेणेति शेषः कर्तव्य इत्याहुः॥3॥ sau0 0-जिनेन्द्र ! भ्लैरिति। हे जिनेन्द्र! हे सर्ववेदिन् ! तव-भवतः भारती-वाणी मम शर्मसुखं आशु-शीघ्रं दिश्यात् इत्यन्वयः । 'दिश्यात्' इति क्रियापदम् । का की ? / 'भारती' / 'दिश्यात्' दद्यात् । किं कर्मतापनम् ? / 'शर्म' सुखम् । भारती कस्य ? / 'तव' / कथंभूता भारती । 'गभीरा' अस्ताधा-दुरवगाहा । कै? / 'भः' अर्थविकल्पैः । कथम् । / 'प्रसभं' ब्लात्कारेन्न्। भारती किं कुर्वती ? / 'निर्नाशयन्ती' क्षपयन्ती । किं कर्मतापनम् ? / 'तमः' पापं अज्ञानं वा । केन ? / तमा-अतिशयेन प्रशस्यतरः यः स्तवः-स्तोत्रं तेन 'shsytmstvn'| पुनः कथंभूता भार्ती?| 'शुभा' भ्व्या। कस्य |र्त्या ईशारतीशः-कामः, न विद्यते रतीशो यस्य सः अरतीशः तस्य 'अरतीशस्य' एतावता साधो। हे ऽइन !' स्वामिन् ! / जातावेकवचनम् । यद्वा रतीश:-कामः तं प्रति स्यतिस्पर्धयतीति रतीशस्यः तस्य saM0 हे रतीशस्य ! / अथवा रतीशस्य-कामस्य तमो-मोहः तं प्रति नाशयति इति । हे जिनेन्द्र ! हे इन ! हे रतीशस्य ! तव (भारती) स्तवेन मम शर्म दिश्यात्-दद्यात् । इति प्दार्थ्ः॥ अथ समासः-जिनानां इन्द्रः जिनेन्द्रः, तस्य saM0 हे जिनेन्द्र ! / अतिशयेन शस्यः इति शस्यतमः, शस्यतमश्चासौ स्तवश्च शस्यतमस्तका, तेन शस्यतमस्तवेन निर-निश्चयेन .नाशयन्ती nirnaashyntii। रत्या ईशः रतीशः, तस्य rtiishsy। अथवा रतीशं स्यति-स्पर्धयतीति रतीशस्यः, तस्य saM0 हे रतीशस्य ! / स्तवः-स्तुतिः तस्य इनः-स्वामी स्तवेनः, तस्य saM0 हे स्तवेन ! / सकलशब्दमात्रेण तव गुणान वक्तुमशक्यत्वादिति ॥ इति तृतीय्वृत्तार्थ्ः॥3॥ देव्या0 - जिनेन्द्र ! भङ्गैरिति । हे जिनेन्द्र ! हे इन ! तव-भवतः भारती-वाणी आशु-शीघ्रं यथा स्यात तथा मम-मे शर्म दिश्यात-देयादित्यन्वयः । 'दिश अतिसर्जने' धातः । 'दिश्यात' इति क्रियापदम । का की ? / भारती । कस्य ? / तव । किं कर्मतापन्नम् ? / शर्म । कस्य ? / मम । किंविशिष्टा भारती ? / ग्भीराअल्ब्ध्म्ध्या। कैः । / भट्टैः-अर्थविकल्पैः । पुनः किंविशिष्टा? / शुभा-समीचीमा । यदा तु शुभापदेन मता इत्यर्थः तदा सर्वेषामिति शेषः । किं कुर्वती भारती ? / निर्नाशयन्ती-नाशं प्रापयन्ती । किम् । / तमःअज्ञानम् । केन ?'शस्यतमस्तवेन' अतिशयेन शस्यः शस्यतमः, शस्यतमः यः स्तवः-स्तुतिः तेन । "स्तवः स्तोत्रं स्तुतिर्नुतिः" इत्यभिधानचिन्तामणिः (kA0 2, zlo0 183) / किविशिष्टस्य तव ! / 'रतीशस्य' Page #299 -------------------------------------------------------------------------- ________________ 104 स्तुतिचतुर्विशतिका [9 श्रीसुविधि कामतुल्यस्य । रूपेणेति शेषः । वस्तुतस्तु rtiishsytytraakaarprshlessH| तेन artiishsy-काम्र्हित्स्येत्य्र्थ्ः॥ इति तृतीय्वृत्तार्थ्ः॥3॥ ज्वलनायुधाये विज्ञापना दिश्यात् तवाशु ज्वलनायुधाऽल्प-- मध्या सिता कं प्रवरालकस्य । अस्तेन्दुरास्यस्य रुचोरु पृष्ठमध्यासिताऽकम्प्रवरालकस्य ॥ 4 ॥ -इन्द्रवज्रा ja0vi0-दिश्यादिति । हे भव्य !-प्राणिन् ! तव-भवतः ज्वलनायुधा-ज्वलनायुधाभिधा देवी आशु-शीघ्रं कं-सुखं दिश्यात्-देयादिति क्रियाकारकान्वयः । अत्र 'दिश्यात् ' इति क्रियापदम् । का की ? ' ज्व्ल्नायुधा'| किं कर्मतापत्रम् ? 'कम्' / कस्य? 'तव' / कथम् ? 'aashu'| ज्वलनायुधा कांभूता ? ' अस्पमध्या' अल्प-क्षामं मध्यं-कटिर्यस्याः सा तथा । पुनः कथं ? सिता' शुक्लपर्णा । पुनः कथं0 ? ' अस्तेन्दुः । न्यकृतमृगाङ्कन । कया ? 'रुचा ' कान्त्या। कस्य ? ' आस्यस्य' वदनस्य । आस्यस्य कथंभूतस्य ? 'प्रवरालकस्य । प्रधानचिकरस्य । पुनः कथंभूता ज्वलनायुधा ? ' अध्यासिता' अध्यारूढा । किं कर्मतापत्रम् ? ' पृष्ठम् । उपरिभागम् । पृष्ठ कथंभूतम् ? 'उरु' विशालम् । कस्य ? ' अकम्मवरालकस्य ' अकम्म:स्थिरो यो वरालकः-देववाहनविशेषः तस्य ॥ अथ समासः-ज्वलन एव आयुधं यस्याः सा ज्वल. 'बहुव्रीहिः' / अल्पं मध्यं यस्याः सा अल्पमध्या 'बहुव्रीहिः । प्रवरा अलका यस्मिन् तत् प्रवराळकं 'बहुव्रीहिः । तस्य pa0 / अस्त इन्दुर्य या सा अस्वेन्दुः 'बहुव्रीहिः । न कम्पः अकम्पः 'तत्पुरुषः । अकपचासौ परालका अकम्प 'क्र्म्धार्य्ः। तस्य अक्म्प्0॥ इति काव्याः ॥ 4 ॥ "इलि शोमनस्तुतिवृत्तौ श्रीसुविधिजिनस्तुवेन्याख्या ॥ 9 ॥ si0 40-दिश्यादिति । हे भव्य ! प्राणिन् ! अजनायुषा देपी तक-पातः आशु-शीघ्र कंसुखं दिश्यात्-देवादिल्यर्थः । / विश अतिसर्जने' धातोराशिषि कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् । अत्र 'दिश्यात्' इति क्रियापदम् । का कर्ती ! / 'ज्वलनायुधा' ज्वलन एव आयुषं यस्याः सा । के कर्मतापलम् ॥ " को ब्रह्मास्मानिछार्केषु, शमने सर्वमानि च । पावकेषु मयूरे च, सुखशीर्षजलेषु कम् ॥ " 'उमष्ठ' इत्येकपामपि संभवति । Page #300 -------------------------------------------------------------------------- ________________ जिमस्तुतयः ] स्तुतिचविंशतिका 105 इति vishvH। कस्य ! / तव । कथम् ? / aashu। कथंभूता ज्वलनायुधा ! / 'असमध्या' अल्पं-अणु मध्यं-अवलनं यस्याः सा तथा । " मध्योऽवलग्नं " इति हैम: (kA0 3, zlo0 271 ) / पुनः कथंभूता! / सिताशुलवर्णा । पुनः कथंभूता ! / 'अस्तेन्दुः' अस्त:-धिकृतः इन्दुः-चन्द्रो यया सा तथा । कया । रुचाकान्त्या । कस्य ? / आस्यस्य-वदनस्य । आस्यस्य कथंभूतस्य ? / 'प्रवरालकस्य ' प्रकर्षेण परा:-प्रधानाः कुटिला वा अलकाः-चूर्णकुन्तला यस्मिन् तत् स्था तस्य । " अलकाचर्णकुन्तलाः" इत्यमरः (श्लो. 1265) / यदाह - 'स्वभाववक्र आण्यलकानि तासां' इति भारविः । पुनः क्थ्भूत्। जलनायुधा ? | अध्यासिता-आरूढा । किं कर्म । ' पृष्ठ पृष्ठदेशस्तत् । "पृष्ठं तु चरमं तनोः" इति हैम: (kA03, zlo0265) / पृष्ठं कीदृशम् । उरु-विशालम् । कस्य ? | 'अकम्प्रवरालकस्य कम्पनशील: कम्प्रः, न कम्प्रः अकम्प्रः-स्थिरो यो वरालको-देवषाहनविशेषस्तस्य । उपेन्द्रवजाच्छन्दः । " उपेन्द्रवना जतजा-गयुन्मम्" इति च तल्लक्षणम् ॥ ॥ इति महोपाध्याय0 श्रीसुविधिजिनस्य स्तुतिवृत्तिः ॥ 9 ॥ sau0 वृक्ष-विश्यादिति । ज्वलनायुधानाम्नी देवी आशु-शीघं तव-भवतः क-सुख विश्याव इत्यन्वयः । 'दिश्यात्' इति क्रियापदम् । का की ? / 'ज्व्ल्नायुधा'| 'दिश्याच ' दद्यात् । किं कर्मतापत्रम् |'के' सुखम् । कस्य ? / 'स्व्'| कथम् ? / 'Azu'zIghrama ! कथंभूता ज्व्ल्नायुधा। अल्पं-कृश मध्यं-उदरं यस्याः सा 'अल्पमध्या', कृशोधरी इत्यर्थः । पुनः कथ0 ज्व्ल्नायुधा। 'सिता' उज्ज्वला--गौरवर्णा । पुनः कथं ज्व्ल्नायुधा?| 'प्र्व्राऽप्र्धाना|पुन्ः कथंक ज्व्ल्नायुधा। 'अस्तेन्दुः' न्यकृतचन्द्रा । कया ? / 'रुचा' कान्त्या । कस्य ? | 'Asyasya'mukhasya / पुनः किं ज्वलनायुधाः । 'अध्यासिता' आरूढा । के कर्मतापनम् । "उह' विस्तीर्ण पृष्ठं । प्रष्टदेशम् । उरुपृष्ठं कस्य अकम्मा-स्थिर बरालको-देववाहनविशेषःतथाघर:-प्रधाजःखको-कुडविशेषः, तस्य अकम्प्रवरालकस्य । सथा किंविशिष्टस्य आस्यस्य ! प्रवरा:-प्रधानाः अलका:-केशा यस्मिन तत प्रवरालकं, तस्य प्रवरालकस्य । "सुखे सलिले शीर्ष" इत्य्नेकार्थ्ः। इति प्दार्थ्ः॥ अथ समास:--ज्वलनं-आयुधं-शस्त्रं यस्याः सा ज्वलनायुधा । अल्पं मध्यं यस्याः सा अल्प्म्ध्या। अस्तः इन्दुः यया सा अस्तेन्दुः । उरु च तत् पृष्ठं च उरुपृष्ठम् । कम्पनशीला कम्पामा कम्मर, अकम्पश्चासौ वरालकश्च अकम्प्रवरालकः, तस्य अकम्प्रवरालकस्य ॥इति चातुर्थ्वृत्तार्थ्ः॥4॥ श्रीसुविधिजिनेन्द्रस्य, khatarartho liviitH| सौभाग्यसागराख्येण, सूरिणा झानसेविना ॥ ॥इति नवमश्रीसुविधिजिनस्य स्तुतिः॥ 4 ॥ 9 ॥ 36 // de0vyA0-दिश्यादिति । ज्वलनायुधा देवी तव के-सुखं आशु-शीघे यथा स्यात् तथा दिल्यावदद्यादति सम्बन्धः । 'दिश अतिसर्जने' धातुः । विश्वात्' इति क्रियापदम् । काकी च्ल्नाबुधा। किं कर्मतापनम् । कम् । " शिरो जलमारपातं, कं मुखं prikiirtitm"tynekaarthH| कस्य । तव । किंविशिष्टा ज्व्ल्नायुधा। 'अल्पमध्या' अल्पं मध्यं-मध्यभागो यस्याः सा त्था। अयुकोद्रेत्य्र्थ्ः। पुनः kiNvishissttaa। सिता-गौरा । पुनः किंविशिष्टा! / अध्यात्तिता-आरुटी किम् । / 'उहपृष्ठं उरु-विस्ताण यत् पृष्ठं-पृष्ठभागम् । उस इति प्रथमेव पदमित्यपि कश्चित् । कस्यो |'अक्म्प्र्व्राल्क्स्य्' अकम्पा-स्थिरो यो वरालकः-देववाहनविशेषः तस्य । पुनः किंविशिष्टा! / 'अस्तेनु' अस्तोन्यक्कृतः इन्दुः-चन्द्रो यया सा तथा । कया ? / रुचा-कान्स्या । कस्य । / आस्यस्थ-मुखस्य । किंविशिष्टस्य आस्थस्य! |'प्र्ब्राल्क्स्य्' प्रकर्षण बरः-समीचीन: अलक:-सूर्णकुन्तलो भाले अमरकविशेषतियावत् यस्य तत् तस्य । "अलकाचूर्णकुन्तलाः" इत्यमरः (ko01215)|त्रीय्ता॥5॥ उपेन्द्रवजाच्छन्दः । "उपेन्द्रवज्रा जतजा गयुग्मम्" इति तल्लक्षणम् ॥ - - 00 14 Page #301 -------------------------------------------------------------------------- ________________ 10 श्रीशीतलजिनस्तुतयः अथ श्रीशीतलजिनस्तुति: जयति शीतलतीर्थकृतः सदा चलनतामरसं सदलं धनम् । नवकमम्बुरुहां पथि संस्पृशत् चलनतामरसंसदलङ्घनम् ॥ 1 ॥ -द्रुतविलम्बितम् ja0 vi0-जयतीति । शीतलतीर्थकृतः-शीतलनाम्नो जिनस्य चलनतामरसं-चरणकमलं सदा-सर्वकालं जयति-जयमासादयतीति क्रियाकारकसंटङ्कः । अत्र 'जयति' इति क्रियापदम् । किं कर्तृ ? 'चलनतामरसम् । / कस्य ? 'शीतलतीर्थकृतः । कथम् ? 'स्दा॥ चलनतामरसं किं कुर्वन् ? 'संस्पृशत् । स्पर्शनानुगृहत् । किं कर्मतापनम् ? ' नवकम् ' नवैव नवकम् । स्वार्थ कः प्रत्ययः । केषां नवकम् ? ' अम्बुरुहाम् । वारिजानाम् । कथंभूतम् ? 'सदलम् । दलैः-पत्रैः सह वर्तमानम् । पुनः कथं0 1 घनम् ' सारम् । चलनतामरसं कयंभूतम् ? 'चलनतामरसंसत् ' चला-चपला सती नता-प्रणता अमरसंसत्-देवानां सभा यस्य तत् तथा । चलत्वं च नमतां भूरिभक्तिभरवशेन रामस्यात् सम्भ्रमाद् वा घ्त्त्ते। पुनः कथं ? ' अलानम् ' न विद्यते लानं-कुतश्विदधःकरणं यस्य तत् तथा । केनापि shriyaa'nirjitmityrthH|| अथ समासः-तीर्थ करोतीति तीर्थकृत 'तत्पुरुषः । शीतलचासौ तीर्थकृच्च शीतळ0 'कर्मधारयः । तस्य शीतल । चलनं एव तामरसं चळ0 'कर्मधारयः' / सह दवते यत् तत् सदलं 'तत्पुरुषः' / अम्बुनि रुहन्तीत्यम्बुरुंहि 'तत्पुरुषः' / तेषां अम्मुरुहाम् । चला चासौ नता च चलनता 'कर्मधारयः । अमराणां संसद् अमरसंसत् 'त्त्पुरुस्सा'| चळनता अपरसंसत् यस्य तत् चलन0 'बहुव्रीहिः । न विद्यते लानं यस्य तद् अलानं 'बहुव्रीहिः । इति काव्यार्थ्ः॥1॥ si0 40-जयतीति । समस्तसत्त्वसन्तापोपशामकत्वाद् गर्भस्थेऽस्मिन् पितुः पूर्वोत्पन्नोऽचिकित्स्यः पित्तदाहो मातृहस्तस्पर्शादेवोपशान्त इति वा शीतलः स चासौ तीर्थकृष शीतलतीर्थकृत् तस्य शीतलनाम्नस्तीर्थकृतः-शीतलनाम्नः तीर्थकरस्य चलनतामरसं-चरणकमलं सदा-सर्वकालं जयति-सर्वोत्कर्षेन वर्तत इत्यर्थः । 'जयतु ' इति पाठे जयमासादयतु इत्यर्थः । 'जि जये' धातोः वर्तमाने कर्तरि परस्मैपदे 1 'जयतु ' इत्यपि पात्थ्ः। Page #302 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] सतिचतुर्विशतिका 107 प्रथमपुरुषैकवचनं तिप् । 'ap0' ( sA0 sU0 191), 'गुणः' (सा. sU0 192), 'स्वरहीन' (सा. सू. 31) / तथाच 'जयति' इति सिद्धम् । अत्र 'जयति' इति क्रियापदम् । किं कर्तृ ! / चलनतामरसम् । चलनमेव तामरसं चलनतामरसामति कर्मधारयः । कम्य ! / शीतलतीर्थकृतः । कथम् ! / सदा । किं कुर्वत चलनतामरसम् ! / ' संस्पृशत् ' स्पृशतीति स्पृशत् स्पर्शनानुगृह्णत् । किं कर्मतापनम् ! / नवकं नवैव नवकम् । स्वार्थे कः । नवकं केषाम् ? / अम्बुरुहां-वारिजानां अम्बुनि-जले रुहन्ति--जायन्ते इति अग्बु रुंह तेषां अम्बुरुहाम् । योगपुरस्कारेण अम्बुरुहशब्दस्य कमले एव रूढत्वात् । कस्मिन् ? / पथि-मार्गे । कथंभूतं अम्बुरुहां नवकम् ? / 'सदलं । दलानि-पत्राणि तैः सह वर्तमान सदलम् । " पत्रं पलाशं छदनं दलं पर्ण छदः पुमान् " इत्यमरः ( श्लो. 676 ) / पुनः कथंभूतम् ! / धन-सान्द्रम् । " धनं स्यात् कांस्यतालादि, वायमध्यमनृत्तयोः", " धनं सान्द्रे दृढे दाढचे, विस्तारे लोहमुद्गरे । मेषमुस्तकयोश्चापि" इति विश्वा । अत्र तु सान्द्रवाचकं घनमव्ययमेव प्रतिभाति । कथंभूतं चलनतामरसम् ! / 'चलनतामरसंसत्' घला-चपला सती नता-प्रणता अमरसंसत्-अमराणां समा यस्य तत् तथा । चलत्वं च नमतां भूरिभक्तिवशेन रामस्याद् सम्भ्रमाद् वा घटते । पुनः कथंभूतम् ! / ' अलङ्घनं ' न विद्यते लान-कुतश्विदधःकरणं यस्य तत् तथा । केनापि श्रिया अनिर्जितमित्यर्थः ॥ 1 ॥ __ sau0 vR0-यः सुविधिर्भवति स प्रकृत्या शीतल एव भवति । अनेन संवन्धेनायातस्य वशमस्य श्रीशीतलजिन(स्य) स्तुतेरर्थो व्याख्यायते । ज्य्तीति। शीतलतीर्थकृतः-शीतलनाम्नस्तीर्थकरस्य चलनतामरसं-चरणकमलं सवा-सर्वदा ज्य्तीत्य्न्व्य्ः। 'जयति' इति क्रियापदम् । किं कर्तृ ? / 'चलनतामरसम्' / कथंभूतं च्ल्न्ताम्र्स्म्!| 'सवलं' सच्छायम् । चलनतामरसं किं कुर्वत् ? / 'संस्पृशत् ' सम-सम्यक् प्रकारेण स्पर्शयत् । किं कर्मतापमम् । 'नवकम् ' / केषाम ? / 'अम्बुरुहाम्' सुरनिर्मितपद्मानाम् । कस्मिन् ? / 'पथि 'मार्गे । पुनः किंविशिष्टं चलनतामरसम् ? | चला-चपला नता-प्रणता अमराणां-देवानां संसत्-सभा यस्य तत् 'चलनतामर संसत्' / पुनः किंविशिष्टं चलनतामरसम् ? / 'अलनं' अनुल्लहनीयस्वरूपम् । पुनः kiM0 घलनतामरसम् ? / 'सत्' शोभनं विद्यमानं वा । अलं-अत्यथम् । पुनः किं. चलनतामरसम् ? / 'घन' सान्द्र निबिडं रेखाकारलक्षणादिभिः । इति पदार्थः ॥ अथ समासः-तीर्थ-चातुर्वर्ण्यसंघं प्रवचनं गणधरं वा करोतीति तीर्थकृत, शीतलचासौ तीर्थकृच्च शीतलतीर्थकृत् , तस्य shiitltiirthkRtH| चलनावेव तामरसं चलनतामरसम् । दलेन सहितं सत्लम् । नव एव नवकम् । अम्बुनि रुट-जन्म येषां तानि अम्बुरुंहि, तेषां अम्बुरुहाम् । अमराणां संसद अमरसंसद, चला-नताअमरसंसत् यस्य तत् यस्मिन् वा चलनतामरसंसत् । नास्ति लहन-मार्गोलहन यस्य तत् अलङ्कनम् । नवकमिति स्वार्थे कन् प्रत्ययः । "वले पत्रे अभिल्यायाः" इत्य्नेकार्थ्ः|बुत्विल्म्बित्च्छ्न्द्सा स्तुतिरियम् ॥ इति प्रथमवृत्तार्थः ॥ 1 ॥ व्या-जयतीति । शीतलतीर्थकृतः-शीतलतीर्थकरस्य चलनतामरसं-चरणकमलं सदा-सर्वकाळ जयति-सर्वोत्कर्षेण वर्तते इत्य्न्व्य्ः। 'जि ज्ये। धातुः। 'जयति । इति क्रियापदम् । किं karva'paDamatAmarasam / चलनमेव तामरसं चलनतामरसमिति विग्रहः । कस्य । shiitltiirthkRtH| किंविशिष्टं फ्न्ताम्र्स्म्। 'चलनतामरसंसत् । चला-चञ्चला शीघ्रगमनात् सा चासीनता अमरसंस-देवसमा यस्थ Page #303 -------------------------------------------------------------------------- ________________ 108 स्तुतिचतुर्विशतिका [10 श्रीशीतल तत् । अमराणां संसद अमरसंसत् इति पूर्वे ऽषष्ठीतत्पुरुषः । पुनः किंविशिष्टम् ? / 'अलग्नम्' नास्ति लखलंअधःकरणं यस्य तत् , सर्वेषामपि वन्यत्वात् । चलनतामरसं किं कुर्वत् ? / संस्पृशत्-संघदृयत् । किम् ? / नवकम् । केषाम् ? / अम्बुरुहां-कमलानाम् । कस्मिन् ? / प्थि-मार्गे। कथंभूतं नवकम् ? / 'सदलं ' दलै :पणैः सह वर्तमानम् । "बई पर्ण छदं दलम्" इत्यभिधानचिन्तामणिः (kA04, zlo0 189) / पुनः किंविशिष्टम् ? / धनं-निबिडम् ॥ इति प्र्थ्म्वृत्तार्थ्ः॥1॥ जिनानां स्मरणम् -- स्मर जिनान् परिनुन्नजरारेजो--- ज्ञ्न्तान्व्तोद्य्मान्त्ः। परमनिर्वृतिशर्मकृतो यतो जने! नतानवतोऽदयमानतः ॥ 2 ॥ ja0 vi0-स्मर जिनानिति । हे जन ! अत इत्यस्मात् कारणात् त्वं जिनान्-वीतरागान स्मर-स्मरणगोचरीकुर्विति क्रियाकारकसंबन्धः । अत्र 'स्मर' इति क्रियापदम् । कः कर्ता ? 'त्वम् । कान् कमतापन्नान् ? 'जिनान् । कस्मात् ? 'अतः' / अत इति कुतः 1 यतः' यस्मात् कारणात् । ' prmnirvRtishrmkRtH| परमं-उत्कृष्टं नितिशर्म-मोक्षसुखं कुर्वन्तीति prmnitishrmkRtH| यद्वा परं स्वात्मनो व्यतिरिक्तं अनितिशर्मकृतः भवन्तीत्यध्याहार्यम् । जिना इति विशिष्यपदं च प्रक्रान्तत्व ज्ज्ञेयम् । ततो भवन्तीति क्रियापदम् । के कर्तारः ? 'जिनाः । / कथंभूताः ? 'prmnivRtishrmkRtH'| जिनान् यथंभूतान् ? 'परिनुन्नजरारजोजननतानवतोदयमान् । जरा-विस्रसा रजा-कर्मलक्षणं जननं-जन्म 'तानवं तनोर्भावस्तानवमिति व्युत्पत्त्या तनुत्वं दुर्बलत्वमित्यर्थः, तोदः 'तुद व्यथने' इत्यस्य धातोस्तुदनं तोदो-व्यथा बाधेतियावत, यमा-कृतान्तो मृत्युरितियावत् , एते जरादयः परिनुन्नाः-पर्यस्ता यैस्ते तथा तान् । अथवा परिनुनं जरैव पाण्डुरत्वात् रजो-रेणुयस्ते तथा, जनने यस्तानवः-शारीरस्तोदो-बाधा तत्र यमा इव-कृतान्ता इव यमाः तस्यान्तहेतुत्वात्, ततः परिनुन्नजरारजसश्च ते जननतानवतोदयमाध तान् । जिनान् किं कुवतः ? ' अवतः' रक्षतः त्रायमाणानितियावत् । कान् ? 'नतान्' मणतानगिनः । त्वं कथंभूतः सन् स्मरेत्याह-'आनतः' प्रणतः सन् । कथम् ? ' अदयं । निर्दयं स्वशरीरावयवरक्षानिरपेक्षं निर्व्याजमितियावत् तत् यथा स्यात् तथा ॥ अथ समासः-जरा च रजश्च जननं च तानवं च तोदश्च यमश्च जरारजोजननतानवतोदयमाः । इत्रेत्र्द्व्न्द्व्ः। / परिनुन्ना जरारजो0 यैस्ते परिनुनजगरजोजननतानवतोदयमाः 1 'जो ' इत्यपि पाठः । 2 'जनन0 ' इति पाठान्तरम् । Page #304 -------------------------------------------------------------------------- ________________ जिनस्तुतयः ] स्तुतिचतुर्विंशतिका 109 , बहुव्रीहि:' / अथवा जरैव रजो जरारज: ' कर्मधारयः ' / परिनुन्नं जरारजो यैस्ते परि0 'बहुव्रीहि:' / तनोरयं तानवः, तानवश्वासौ तोदश्च तानवतोदः ' कर्मधारयः । जनने तानवतोदः जनन0 ' तत्पुरुषः ' / जननतानवतोदे ययाः जनन0 ' तत्पुरुषः । परिनुन्नजरारजसश्च ते जननतानवतोदयमा परिनुन्नजरा 0 ' कर्मधारयः । तान् परि0 / निर्वृतेः शर्म निरृतिशर्म 'तत्पुरुषः । परमं च तन्निर्टतिशर्म च परम0 'कर्मधारयः , | परमनितिश कुर्वन्तीत परमनि0 ' तत्पुरुष:' / यद्वा पक्षे तु निरृतिशर्म कुर्वन्तीति निर्वृतिशर्मकृतः ' तत्पुरुषः न निर्वृतिधर्मकृतः अनिर्वृति0 ' तत्पुरुषः । न विद्यते दया यत्र तददयम् ' बहुवीहिः ' / इति काव्यार्थः ॥ 2 ॥ 6 si0 kR0 - स्मर जिनानिति । हे जन ! अतः कारणात् त्वं जिनान् --तीर्थपतीन् स्मर-स्मरणविषयीकुर्वित्यर्थः । ' स्मृ चिन्तायां ' धातो: " आशीः प्रेरणयोः ' ( sA0 sU0 703 ) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनं हिः । ' ap0 ' ( sA0 sU0 691), ' गुणः ' ( sA0 sU0 692 ) इत्यनेन गुण:, ' अत: ' (sA0 sU0 701 ) इति हेर्लुक्, ( ' स्वरहीनं ' sA0 sU0 36 ) / तथाच ' स्मर ' इति सिद्धम् । अत्र 'स्मर' इति क्रियापदम् । कः कर्ता ? / त्वम् । कान् कर्मतापन्नान् ! | जिनान् । कस्मात् ? / अतः । अत इति कुतः ? / यतः -यस्मात् कार्न्नात्। 'परमनिर्वृतिशर्मकृतः । परमं प्रकृष्टं 'निवृतिशर्म' निर्वृतेः-मोक्षस्य शर्म-सुखं कुर्वन्तीति निर्वृतिशर्मकृतः । नहि जिनस्मरणमन्तरेण जन्तोः तात्त्विकी सिद्धिरिति भावः । "शिवं निःश्रेयसं श्रेयो, निर्वाणं ब्रह्म निर्वृतिः" इति हैमः (kA0 1, श्लो 074 ) / कथंभूतान् जिनान् ? | 'परिनुन्न जरार जोजननतानवतोदयमान्' जरा-दिवसा रज:कर्मलक्षणम्, ' रुनो' इति पाठे रुक् - रोगः जननं - जन्म तानवं तनोर्भावस्तानवं इति योगात् तनुत्वं दुर्बलत्वामतियावत्, तोदः ' तुद् व्यथने ' इत्यस्य धातोः तुदनं-तोदो- - व्यथा यमः - कृतान्तः मृत्युरितियावत्, एते जरादयः परिनुन्ना:- परिक्षिप्ता यैस्ते तथा तान् । जरा च रजश्च जननं च तानवं च तोदश्च यमश्च जराजोजन नतानवतोदयमा : ' इतरेतरद्वन्द्वः ' / ततः परिनुन्नपदेन ' बहुव्रीहि: ' / " यमो दण्डधरे ध्वांक्षे, संयमे यमजेऽपि च । शरीरसाधनापेक्ष- नित्यकर्मणि बोध्यते ॥ " इति विश्वः । केचित् तु रोगवाची रुनस् शब्दोऽप्यस्ति, तेन रजःस्याने रुज इति पठन्ति । यदाह - "रोगे रुजो (रोगो रुजा ?) रुगातङ्को, मान्द्यं व्याधिरपाटवम्" इति हैमः (kA0 3, zlo0126) / केचित् तु परिनुन्नं जरैव पाण्डुरत्वात् रजो-रेणुः यैस्ते परिनुन्ननरारजसः तथा जनने- जननविषये यः तनोरयं तानवः - शारीरस्तोदोबाधा तत्र यमा इव यमाः--कृतान्ता इव तस्यान्तहेतुत्वात्, ततः परिनुन्नजरारजसश्च ते जननतानवतोदयमाश्च इति व्याख्यान्ति। जिनान् किं कुर्वतः ! | अवतो - रक्षतस्त्रायमाणानित्यर्थः । त्वं कथंभूतः सन् स्मरेत्याहआनतः-प्रणतः सन् । कथम् ? / ' अदयं ' न विद्यते दया यत्र तत् तथा । प्रणतिविषये स्वशरीरस्यापि रक्षां न कृतवानित्यर्थः ॥ 2 ॥ Page #305 -------------------------------------------------------------------------- ________________ 110 स्तुतिचतुर्विशतिका [10 श्रीशीतल sau0va0 - स्मर जिनानिति । हे जन !-हे लोक ! अतःकारणात् त्वं जिनान-तीर्थकरान् स्मर इत्यन्वयः 'स्मर' इति क्रियापदम् । कः कर्ता ? / 'त्वम् । स्मर' ध्यायस्व । कान् कर्मतापनान् ! / 'जिनान् । कथंभूतान जिनान् । परिनुन्नाः-गता:-क्षीणा जरा-विनसा वयोहानिरूपा रजः-कर्मरजः जननं-जन्म तानव-शरीरकाय तोदः-खेदः यमो-मरणं, गता येषां ते परिनुनजरारजोजननतानवतोदयमाः, तान 'परिनुखजरारजोजननतानवतोदयमान् । / कस्मात् ? / अतः कारणात् स्मर । अतः कथम् ? / 'यतः । यस्मात् कार्न्नात्|जिनान् किं कुर्वतः ? / ' अवतः ' रक्षतः । कान कर्मतापमान ? / 'प्रणतान ' जनान् । पुनः कथंभूतान जिनान ? / परम-प्रकृष्टं निर्वृतिः-सिद्धिः-मुक्तिः तस्याः शर्म-सुखं तत् कुर्वन्तीति परमनिवृतिशर्मकृतः, तान् परमनिर्वृतिशर्मकृतः । कथम् ? / 'अदयं' निर्व्याबाधं स्वशरीरानपेक्षं यथा स्यात् तथा । कथंभूतः त्वम् ? / ' आनतः' मर्यादया प्रणतः । इति प्दार्थ्ः॥ अथ समासः-जयन्ति रागादिकान शत्रून् इति जिनाः, तान जिनान् । जरा च रजश्च जननं च, तमोर्भावः तानवम् , तानवं च तोश्च यमश्च जरारजोजननतानवतोदयमाः, परिनुन्ना जरारजोजननतानवतोदयमा यैःते येषां ते (वा)परिनुमजरारजोजननतानवतोदयमाः, तान् परिनुनजरारजोजननतानवतो दयमान् । निर्वत्याः शर्म निर्वृतिशर्म, परमं च तत् निर्वृतिशर्म च परमनिर्वृतिशर्म, परमनिर्वृतशर्म कुर्वन्ति ते परमनिर्वृतिशर्मकृतः, तान् परमनिर्वृतिशर्म कृतः । नास्ति दया स्वदेहरक्षणरूपा यस्मिन् तत् अदयम् । अदयं यथा स्यात् तथा, क्रियाविशेषणमिदम् । AG-मर्यादया नतः-आनतः । यद्वा परिनुम्नः-परिक्षीणः जरा इव जीर्णमिव रजोबध्यमानं कर्म यैः ते, तथा जननं-जन्म तेन तानवाः-शारीरदुःखेन तोदेन-खेदेन कृशीभूताः तेषां दुःखहरणेन यमा इव यमाः, पश्चस्वपि कल्याणेषु लोकोद्योतसुखकरत्वात् परिनुमजरारजसश्च जमनतानवतोदयमाच परिनुनजरारजोजननतानवतोदयमाः, तान् परिनुनजरारजोजननतानवतोदयमान् । इत्यपि व्याख्ययम् ॥ इति द्वितीयवृत्तार्थः ॥ 2 ॥ de0 vyA0-स्मर जिनानिति । हे जन ! अतः कारणात् जिनान-तीर्थङ्करान् त्वं स्मर-स्मृतिगोचरीकुरु इत्य्न्व्य्ः। 'स्मृचिन्तायाम् ' इति धातुः। 'स्मर' इति क्रियापदम् । कः कर्ता ! / त्वम् । कान् कर्मतापनान् ? | जिनान् । कुतः ? / यतो-यस्मात् कारणात् । 'परमनिर्वृतिशर्मकृतः' मुक्तिसुखकर्तारो वर्तन्त इत्यध्याहारः । नहि जिनस्मरणमन्तरेण जन्तोस्तात्त्विकी सिद्धिरिति भावः । किंविशिष्टः त्वम् ? / आनतःप्रणतः । कथम् । 'अदयम्' शरीरनिरपेक्षं यथा स्यात् तथा । किंविशिष्टान् जिनान् ? / 'परिनुन्नजरारुजोजननतानवतोदयमान' जरा-विससा रुजो-रोगा: "रोगो रुजा रुगातहो" इत्यभिधानचिन्तामणिः (kA0 3, zlo0 126 ), जननं-जनिः तानवं-काश्य- तोदः पीडा यमो-मृत्युः, एतेषां पूर्व 'द्वन्द्वः' / ततः परिनुन्ना:परिक्षिप्ता जरारुजोजननतानवतोदयमा यैस्ते तथा इति विग्रहः । किं कुर्वतो जिनान् ? / अव्त्ः-र्क्स्स्त्ः। कान् । नतान-प्रणतान् । जनानिति shessH॥ इति द्वितीय्वृत्तार्थ्ः॥2॥ सिद्धान्त-स्वरूपम् जयति कल्पितकल्पतरूपमं मतमसारतरागमदारिणा । प्रथितमत्र जिनेन मनीषिणामतमसा रतरागमदारिणा ॥ 3 ॥ - द्रुत0 Page #306 -------------------------------------------------------------------------- ________________ जिनस्तयः स्तुतिचतुर्विशतिका ja0 vi0-जयतीति । जिनेन-सर्वज्ञेन प्रथितं-प्रख्यापितं मतं-श्रुतं अत्र-अस्मिन् जगति जयंति-जयमनुभवतीति क्रियाकारकप्रयोगः । अत्र 'जयति । इति क्रियापदम् । किं कर्तृ ? 'मतम् । कथंभूतम् ? ' प्रथितम् । / केन ? 'जिनेन । कुत्र ? 'अत्र' / जिनेन कयंभूतेन ? ' असारतरागमदारिणा' असारतरः-कुत्सिततरो य आगम:-सिद्धान्तः शाक्यादिप्रवचनमित्यर्थः, तं दारयति अर्थात् हेतुयुक्त्यादिभिर्निराकरोतीत्येवंशीलः असारतरागमदारी तेन । पुनः कथं. भूतेन ? ' अतमसा' तमसा-मोहेन अज्ञानेन वा रहितेन । पुनः कथंभूतेन ? ' रतरागमदारिणा' रतं-संभोगस्तत्र राग:-अभिलाषः मदः-जात्यादिकः तयोररिणा-वैरिणा तन्निवारणात् । केषाम् ? 'मनीषिणाम् । मतिमताम् । मतं पुनः कथंभूतम् ? 'कल्पितकल्पतरूपमम् । कल्पिता-समर्थिता कल्पतरुणा-कल्पवृक्षण उपमा-साम्यं यस्य तत् तथा । यदिवा कल्पितेषु-मनःसङ्कल्पितेषु वस्तुषु कल्पतरोरुपमा यस्य तत् तथा ॥ अथ समासः-कल्पश्चासौ तरुश्च कल्पतरुः 'कर्मधारयः' / कल्पतरुणा उपमा कल्पतरूपमा 'तत्पुरुषः । / कल्पिता कल्पतरूपमा यस्य तत् कल्पित. 'भुव्रीहिः'| यदिवा कल्पतरोरुपमा यस्य तत् कल्प0 'बहुव्रीहिः' / कल्पितेषु कल्पतरूपमं कल्पित 'तत्पुरुषः । न सारः असारः 'तत्पुरुषः । अतिशयेनासारोऽसारतरः । असारतरश्चासावागमश्च असार0 'क्र्म्धार्य्ः। असारतरागमं दारयतीत्येवंशीलः असारतरा0 'तत्पुरुषः । तेन असारतरा0 / न विद्यते तमो यस्य सोऽतमाः 'बहुव्रीहिः । तेन अतमसा । रते रागो रतरागः 'तत्पुरुषः । / रतरागश्च मदश्च रतरागमदो ऽइतरेतरद्वन्द्वः । रतरागमदयोररिः रतरागमदारिः ' तत्पुरुषः । तेन रतराग0 / इति काव्यार्थः ॥ 3 ॥ सि. vR0-जयतीति । जिनेन-सर्वज्ञेन प्रथितं-प्रख्यापितं मतं-श्रुतं अत्र-अस्मिन् जगति जयति-सर्वोत्कर्षेण वर्तत इत्यर्थः । जि जये' धातोः वर्तमाने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् । अत्र ' जयति ' इति क्रियाप्द्म्। किं कर्तृ । मतम् । कथंभूतम् ? / प्रथितम् । केन । जिनेन |कुत्र्!| अत्र । कथंभूतेन जिनेन ? / ' असारतरागमदारिणा ' अतिशयेन असारः असारतरः-अतिकुत्सितो य आगमः चार्वाकशाक्यादिप्रवचनमित्यर्थः, तं दारयति अर्थात् हेतुयुक्त्यादिमिः निराकरोतीत्येवंशीलः असारतरागमदारी, तेन असारतरागमदारिणा । असारतरश्वासौ आगमश्चेति ' कर्मधारयः' / पुनः कथंभूतेन ? / ' अतमसा' नास्ति तमः-पापं अज्ञानं वा स अतमाः तेन । पुनः कथंभूतेन ? / रतरागमदारिणा । रतं-मैथुनं रागो-द्रव्यादावमिलापः, यद्वा रते रागो रतरागः, मदो जात्याद्युत्थोऽभिनिवेशः, रतं च रागश्च मदश्च रतरागमदाः ' इतरेतरद्वन्द्वः" तेषां तयोर्वा भरिणा-वैरिणा, सर्वात्मना तदुच्छेदकत्वादितिभावः । केषाम् ? / ' मनीषिणां' मनीष:प्रज्ञा विद्यते येषां ते मनीषिणः, तेषां मनीषिणाम् । मतं पुनः कथंभूतम् ? / ' कल्पितकल्पतरूपम' कल्पितासमर्थिता कल्पतरुणा-कल्पवृक्षण उपमा--साम्यं यस्य तत् कल्पितकल्पतरूपमम् । यदिवा कल्पितेषु-मनःसंकल्पितेषु वस्तुषु कल्पतरोरुपमा यस्य तत् तथेत्यर्थः ॥ 3 ॥ Page #307 -------------------------------------------------------------------------- ________________ 112 स्ततिचतुर्विंशतिका [10 श्रीशीतल. sau00-जयतीति । मतं-प्रवचनं जयति इत्यन्वयः । 'जयति' इति क्रियापदम् । किं कर्तृ ? / 'mtm'| 'ayati 'सर्वातिशयेन वर्तते इत्यर्थः । किंविशिष्टं मतम् । 'प्रथितं ' उक्तम् । केन्। 'जिनेन्। केषाम् ? / 'मनीषिणाम्' प्राज्ञानां गणधराणाम् । पुनः किंवि0 मतम् ? / कल्पिता-समर्थिता सर्वाभीष्टदानेन कल्पतरूणां-सुरतरूणां उपमा-उपमानं येन तत् 'कल्पितकल्पतरूपमम् ' / किं विशिष्टेन जिनेन । असारतरा-अतिशयेन निःसारः तादृशो य आगमः-मिथ्यादृप्रणीतकुशास्त्ररूपात प्रति वृणाति-विधारयति यः स सेन 'असारतरागमदारिणा' / पुनः किंवि0 जिनेन ? / 'अतमसा ' अज्ञामपापरहितेन । पुन: किंवि0 जिनेन? / रतं-सुरतं तस्य राग:-स्नेहः मदः-अहंकारः जात्यादिर्वा तयोः अरि:-शत्रुरिव शत्रुः रतरागमदारिः तेन रतरागमदारिणा । कुत्र! / 'अत्र' विश्वेऽस्मिन् । जिनेन कथित मतं ज्य्ति। इति प्दार्थ्ः॥ अथ समास:-कल्पतरूणां उपमा कल्पतरूपमा, कल्पिता कल्पतरूपमा यस्य तत् कल्पितकल्पतरूपमम् । अतिशयेन असारः असारतरः असारतरवासी आगमश्च असारतरागमः, असारतर तीति असारतरागमदारी, तेन असारतरागमदारिणा । मनीषा-बुद्धिः विद्यते येषां ते मनीषिणः, तेषां मनीषिणाम् । न विद्यते तमो यस्यासी अतमाः, तेन अतमसा । रतं च रागश्च मदश्च रतरागमदाः, रतरागमदाना अरिः रतरागमदारिः, तेन रतरागमदारिणा ॥ इति तृतीय्वृत्तार्थ्ः॥3॥ देव्या0-जयतीति । इह-अस्मिन् लोके मतं-प्रवचनं जयति-सर्वोत्कर्षेण वर्तते इत्य्न्व्य्ः। जि नये' dhAtu'jayati' इति क्रियापदम् । किं कर्त? मतम् । किविशिष्टं मतम् । 'कल्पितकल्पतरूपमम्' कल्पिता-घटिता कल्पतरुणा-कल्पवृक्षण उपमा-साम्यं यस्य तत्, सकलमनोरथ पूरकत्वात् । पुनः किंविशिष्टम् । प्रथितं-विस्तार प्रापितम् । कैन ? / जिनेन-तीर्थकरेण । जातावेकवचनम् । केषाम् । मनीषिणां-पण्डितानाम् । किविशिष्टेन जिनेन ? / 'असारतरागमदारिणा' असारतरान-अतिशयेन अप्रशस्यान् मिथ्यात्वरूपानितियावत् आगमान-सिद्धान्तान् दृणाति-विदारयतीत्येवंशीलस्तथा तेन्। पुनःकिंविशिष्टना अतमसा-अज्ञानरहितेन । नास्ति तमः-अज्ञानं यस्येति विग्रहः । पुनः किंविशिष्टेन ? / 'रतरागमदारिणा' रतं-मैथुनं रामोद्रव्यादावभिलाषः मदो-जात्यायुत्थोऽभिनिवेशः तेषां अरिणा-शत्रुणा, सर्वात्मना तदुच्छेदकारित्वात् ॥ इति तृतीय्वृत्तार्थ्ः॥3॥ मानवीदेव्याः स्तुतिः धनरुचिर्जयताद् भुवि मानवी गुरुत्राविह्ताम्र्स्ण्ग्ता। कृतकराऽस्त्रवरे फलपत्रभा गुरुतराविह तामरसं गता ॥ 4 ॥ 10 ॥ ja0vi0-धनरुचिरिति । मानवी-मानवीनाम्नी देवी भुवि-पृथिव्यां इह-जगति अपवार-जयत्विति क्रियाकार्क्स्ण्ब्न्ध्ः। अत्र 'जयतात् । इति क्रियापदम् । का कर्जी ? 'मानवी कस्वा सुवि' विव्याम् । कथंभूता मानवी ? 'घनरूचिः, घनवत-मेघवत् (लक)छाया वस्थाः सा तथा, श्यामेस्वः । पुनः कर्यभूता ? ' गुरुतराविहतामरसङ्गन्ता ' गुरुक्सा 1.तराहि. 'इत्यपि पाठः Page #308 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका अतिशयेन गुरवो-महान्तः अविहता:-केनाप्यपरिक्षता ये अमरा-देवास्तैः सङ्गता-सहिता । पुनः कयंभूता ? 'कुतकरा' स्थापितपाणिः । कस्मिन् ? ' फलपत्रमागुरुतरौ । फलानि च पत्राणि च भजत इति फलपत्रभाक् उरु:-विशाल एतादृशो यस्तरुः-वृक्षः तस्मिन् फ्ल्प्त्र्भागुरुत्रौ। कथंश्ते 1 ' अनवरे' प्रवरायुधे । मानस्या देव्या वृक्षरूपमायुधमस्तीति । पुनः कथंभूता मानवी ? 'गता' प्राप्ता, समासीनेत्यर्थः । किं कमर्तापनम् ? ' तामरसं ' कमलम् ॥ अथ समासः-घनवद् रुचिर्यस्याः सा घनरुचिः भुव्रीदिए। अतिशयेन गुरवो गुरुत्रा। न विहता अविह्ताः। उभयत्रापि तत्पुरुषः । गुरुतराश्च ते अविहताश्व गुरु0 'क्र्म्धार्य्ः। गुरुतराविहताश्च तेऽमराश्च गुरुतरा0 'कर्मधारयः' / गुरुतराविहतामरैः सङ्गता या सा गुरुतरा 'बहुव्रीहिः । कृतौ करौ यया सा कृतकरा 'बहुव्रीहिः । / अस्त्रेषु वरोऽस्त्रवरः 'तत्पुरुषः । / तस्मिन् अस्त्रवरे । फलानि च पत्राणि च फलपत्राणि 'इतरेतरद्वन्द्वः' / फलपत्राणि भजतीति फलपत्रभाक् 'तत्पुरुषः' / उरुश्वासौ तरुश्च उरुतरुः क्र्म्धार्य्ः॥ फलपत्रभाक् चासावुरुतरुश्च फलपत्र0 'कर्मधारयः' / तस्मिन् फलपत्र0 / इति काव्यार्थः ॥ 4 ॥ ॥ इति शोभनस्तुतिवृत्तौ श्रीशीतलतीर्थकृतः स्तुतेआख्या ॥ 10 ॥ si0 vR0-धनरुचिरिति । मानवी-मानवीनाम्नी देवी इह-जगति भुवि-पृथिव्यां जयतात्-सर्वोत्कर्षण वर्ततामित्यर्थः । जि जये.' धातोः 'आशी:प्रेरणयोः' (sA0 sa0 7.3) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तु । ' ap0 ' (sA0 sU0691), 'गुणः ' (sA0 saM0 192), 'ए अय् । (sA0 sU0 41) तुपस्तातङादेशः । ' स्वरहीनं0' ( sA0 sU0 36 ) / तथाच 'जयतात्' इति सिद्धम् । अत्र ' जयतात् । इति क्रियापदम् । का की ! / मानवी । कस्याम् ? / भुवि । कथंभूता मानवी । घनरुचिः' घनो-मेघः तद्वदू रुचि:-कान्तिः यस्याः सा सथा, श्यामेत्यर्थः । पुनः कथंभूता ! / ' गुरुतराविहतामरसङ्गता' भविशयेन गुरखो गुरुतराः-महान्तः ते च ते अविहताः-केनाप्यपरिक्षता ये देवाः तैः सङ्गता-सहिता । गुरुतराश्च ते अविहताश्चेति * कर्मधारयः' / पुनः कथंभूता ! / ' कृतकरा ' कृतः-स्थापितः करो-हस्तो यया सा तथा । कस्मिन् ! / 'फलपत्रमागुरुतरौ' फलानि पत्राणि भजते इति फलेपत्रमाकू स चासौ उरुः-विशालो यः तरु:वृक्षस्तस्मिन् फलपत्रमागुरुतरौ । कथंभूते 1 / अस्त्रवरे-प्रवरायुधे । एतेन मानव्या देव्या वृक्षरूपमायुधमस्तीति सूचितम् । पुनः कयंभूता मानवी ? / गता-प्राप्ता स्मातीनेत्य्र्थ्ः। किम् ? / तामरसं-कमलम् । द्रुतविलम्बितच्छन्दः । "द्रुतविलम्बितमाह नमो मरौ" इति च तल्लक्षणम् ॥ महामहोपाध्यायश्रीभानुचन्द्र0 श्रीशीतलतीर्थकृतः स्तुतिवृत्तिः ॥ 10 ॥ sau0 vR0-धनसचिरिति । मानवीनाम्नी देवी जयतात् इत्य्न्व्य्ः। 'जयतात्' इति क्रियापदम् । का की ? / 'मानवी' / 'जयतात् । जयं प्राप्नुतात् । कस्याम् । 'भुवि किंविशिष्टा मान्वी॥ Page #309 -------------------------------------------------------------------------- ________________ 114 स्तुतिचतुर्विशतिका [10 श्रीशीतल 'घनरुचिः ' सान्द्रकान्तिः, मेघश्यामा वा। पुनः किंवि0 मानवी ? / गुरुतरा-महान्तोऽविता-न केनापि पराजितास्तादृशा ये अमरा-देवाः तैः सङ्गता-परिवृता- मिलिता 'गुरुत्राविह्ताम्र्स्ता'| पुनः किंवि0 मानवी ? / 'कृतकरा' स्थापितहस्ता । कस्मिन् ! / 'अस्त्रवरे' शस्त्रप्रधाने । पुनः किंवि0 मान्वी?| 'गता' प्राप्ता। किं कर्मतापन्नन् ? 'तामरसं' कमलम् । क्व्?| 'इः'| कस्मिन् ? / फलैः पत्रैः भातीति फलपत्रमः तादृशोऽगुरुतरु:-अगुरुवृक्षः, तथा फलानि पत्राणि च भजतीति फलपत्रभाक् तादृशः उरुतरुः-विशालवृक्षः वा । तस्मिन् 'फ्ल्प्त्र्मागुरुत्रौ'| 'गुरुतरा' म्ह्ती। पुनः किंविशिष्टा मानवी ? / 'अविहता' अपराजिता । पुनः किंवि0 मानवी ? / 'अमरसङ्गमा' (ता) देव्मिलिता। त्रीण्यपि विशेषणानि प्रथमान्तानि देव्या एव । इति प्दार्थ्ः॥ ___अथ समासः-घनवद् रुचिःघनरुचिः वा घना सान्द्रारुचिः यस्याःसा घ्न्रुचिः|atishyen गुरवः इति गुरुतराः, न विहता अविहताः, गुरुतराश्च ते अविहताश्च गुरुतराविहताः, गुरुतराविहताश्च ते अमराश्च गुरुतराविहतामराः, गुरुतराविहतामरैः संगता गुरुत्राविह्ताम्र्स्ण्ग्ता। कृतः-स्थापितः करो यया सा कृत्क्रा। अस्त्राणां मध्ये वरं-प्रधानं वज्रं-अस्त्रवरं, तस्मिन् अस्त्रवरे । फलानि च पत्राणि च फलपत्राणि, फलपत्राणि भजतीति फलपत्रभाक् । उरुश्चासौ तरुश्च उरुत्रुः। फलपत्रभाक् चासौ उरुतरुश्च फलपत्रभागुरुतरुः, तस्मिन् फलपत्रमागुरुतरौ; यद्वा फलपत्रैर्भातीति फलपत्रमः, तादृक् चासौ अगुरुतरुश्च फलपत्रभागुरुतरुः, तस्मिन् फ्ल्प्त्र्भागुरुत्रौ। यद्वा कृतकराम्रवरे !' कृतं-धृतं करे अस्रवरं यया सा कृतकरास्त्रवरा, तस्याः saM0 हे कृतकरास्त्रवरे! यद्वा अस्त्रवरे इति तरुविशेषणं तस्याः शक्तिरूपत्वात् । वृक्षानपि अस्त्ररूपान् करोतीप्ति भावः । अतिशयेन गुर्वी गुरुतरा इति देव्या विशेषणे स्मास्ः॥ इति तुरीय्वृत्तार्थ्ः॥4॥ श्रीशीतलजिनेन्द्रस्य, स्तुतेरों निरूपित्ः। सौभाग्यसागराख्येन, सूरिणा सौख्यकारिणा ॥ ॥ इति shiitljinstutiH||4||10||40|| de0vyA0-घनरुचिरिति । इह भुवि-पृथिव्यां मानवी देवी जयतात्-सर्वोत्कर्षेण वर्ततामिति स्म्ब्न्ध्ः। 'जि जये' धातुः। 'जयतात् । इति क्रियापदम् । का की। मान्वी। किंविशिष्टा मानवी ? / 'घ्न्रुचिः। घना-सान्द्रा रुचिः-कान्तिः यस्याः सा त्था। पुनः किविशिष्टा?'गुरुतराविहतामरसङ्ग्मता' अतिशयेर पुरवो गुरुतराः ते च ते अविहता-अपरिक्षता ये देवास्तैः सकता-सहिता । पुनः किं विशिधा । / गता-उपविष्टा । किम् ? / तामरसं-कमलम् । कुत्र ? / 'फलपत्रभागुरुतरी ' फलं च पत्रे च पाते इति फाडपत्रभाक् स घासी उरुः-विशालो यः तरुः-वृक्षः तस्मिन् । सामीप्ये सप्तमीयम् । पुनः किविशिटा । कृतकरा-विक्षिप्तहस्ता । कृतः karo yayeti vigrhH| kasmin ? / 'anavare / अस्रेषु वरं असवरं बस्मिन् । प्रधानशस्त्रे इत्यर्थः । अन्ये तु किंविशिष्टा देवी ? कृतकरा । कस्मिन् ? फलपत्रभागुरुतरौ । किंविशिष्टे त्री!| अनवरे । इति व्यास्यानमाहुः ॥ इति चतुर्थवृत्तार्थः । द्रुतविलम्बितच्छन्दः ॥ "द्रुतविलम्बितमाह नमी भरी" इति तल्लक्षणम् ॥ 4 ॥ 1 भतः परः पाठः प्रमादिकः प्रतिभाति । Page #310 -------------------------------------------------------------------------- ________________ 11 श्रीश्रेयांसजिनस्तुतयः अथ श्रीश्रेयांसजिनस्य परमं वैराग्यम् कुसुमधनुषा यस्मादन्यं न मोहवशं व्यधुः कमलसदृशां गीतारावा बलादयि तापितम् । प्रणमततरां द्राक् श्रेयांसं न चाहत यन्मनः कमलसदृशाङ्गी तारा वाऽबला दयिताऽपि तम् ॥ 1 ॥ -हरिणी (6, 4, 7) ja0 vi0-कुसुमधनुषेति । मयीति कोमलामन्त्रणे । भो भव्याः ! यूयं तं श्रेयांसंश्रेयांसनामानमहन्तं द्राक्-सपदि प्रणमततराम्-अतिशयेन प्रणमतेति क्रियाकारकयोजनम् । अत्र 'प्रणमततराम् । इति क्रियापदम् । के कर्तारः 1 'यूयम् । / के कर्मतापन्नम् ? ' श्रेपासम् । कथम् ? 'द्राक्' / यत्तदोरभिसंबन्धात् तं कम् ? यस्मात्-श्रेयांसाद् अन्यम्-अपरं जनं कं अलसदृशा-स्तिमितलोचनानां स्त्रीणां नणां वागीतारावा-गीतध्वनयः बलात्-हठात् मोहवशं-रागपरवशं न व्यधुः-न च्क्रुः?| अत्रापि 'व्यधुः । इति क्रियापदम् । कथम् ? 'न' / के कर्तारः ? 'गीतारावा: / / कर्मतापमम् ? ' क्म्'| कथंभूतं न व्यधुः ? 'मोहवशम् । कस्मात् ? 'बलात् । / कथंभूतं सन्तम् ? ' तापितं' दीपितं सन्तम् । केन ? 'कुसुमधनुषा' कामेन । गीतारावाः कासाम् ? ' अलसदृशाम् । / अनेन विशेषणेन गानकारकाणां समदचेष्टावत्त्वमाचष्टे । अत्र कमिति prshne। त्तोऽय्म्र्थ्ः। अलसदृशी गीतारावाः श्रेयांसतः कं अन्यं जनं स्मरोफ्तप्तं सन्तं बलात् मोहवशं न व्यधुः ? / अपि तु सर्वमपि व्यधुरेवेति । अबला वा सुन्दरी वा । 'वा शब्द' स्मुच्च्यार्थ्ः। 'यन्मनो' यस्य मानसं न चाहत' नाक्षिप्तवती । न क्षोभयामासेति भाव्ः। अत्रापि 'आहत' इति क्रियापदम् । कथं ? 'n'| का की ? ' अबला' / किं कर्मतापन्नम् ? 'य्न्म्न्ः॥ अबला कथंभूता ! 'कमलसदृशाङ्गी' वारिजसमगात्री सौकुपार्येण । पुनः कथं0 'तारा' कान्तिमती । ' च ' शब्दः पुनरर्थे । पुनः कथं ? ' दयिताऽपि ' प्रेयस्यपि ॥ अथ सभासः-कुसुमान्येव धनुर्यस्य स कुसुमधनुः 'भुव्रीहिः'| तेन कुसुम0 / मोहस्य वशो मोहवशः 'तत्पुरुषः । तं मोहवशम् . / अलसा दृशो यासा ता अलसदृशः 'बहुव्रीहिः' / तासां अलसदृशाम् । नृपक्षे तु पुंस्त्वपुरस्कारेण समासो विधेयः । गीतस्यारावागीतारावाः 'तत्पुरुषः' / यस्य मनो यन्मनः 'तत्पुरुषः' / तत् यन्मनः । कमलस्य सदृशं कमल. 'तत्पुरुषाऽकमलसदृशं अङ्गं यस्याः (सा)कमल. 'भुव्रीहिः॥ इति काव्यार्थ्ः॥1॥ 1'प्रणमततमा' इत्यपि पाठः । , Page #311 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिका [ 11 श्रीश्रेयांस , si0 vR0 - कुसुमघनुषेति । भो भव्याः । यूयं तं श्रेयासं - श्रेयांसनामानं तीर्थङ्करं द्राक् - सपदि प्रणमततराम् - अतिशयेन प्रणमतंत्यर्थः । प्रपूर्वक 'णम प्रह्वीभावे' धातो: 'आशी: प्रेरणयो:' (sA0sU0 703) कर्तरि परस्मैपदे मध्यमपुरुषबहुवचनं त । 'आद: प्णः स्नः' (sA0sU0 748) इति नत्वं कृतेऽपि पुनर्ण: / ap0 (sA0 sU0 691), ' स्वरहीनं 0 ' ( sA0 sU0 36 ) / तथाच ' प्रणमत ' इति सिद्धम् । अत्र 'प्रणमत' इति क्रियापदम् । के कर्तारः ? | यूयम् । के कर्मतापन्नम् ? / 'श्रेयांसं ' श्रेशंस अंसौ अस्य (स) श्रेयांसः पृषोदरादिः । विश्वस्यापि श्रेयान् -हितकर इति वा श्रेयांसः । गर्भस्थेऽस्मिन् केनाप्याक्रान्तपूर्वा देवताधिष्ठिता शय्या मात्रा आक्रान्ता श्रेयश्च जातं इति वा श्रेयांस तम् । कथम् ? | द्राक् । यत्तदोरभिसम्बन्धात् तं कम् ? | यस्मात् श्रेयांसाद् अन्यम् - अपरं जन के अलसदृशां - स्तिमितलोचनानां सरागदृशां या स्त्रीणां नृणां वा गीतारावा-गीतध्वनयः बलात्-- हठात् मोहवशं - रागपरवशं न व्यधुः, न चक्रुः इत्यर्थः । 'डु घाञ् घारणपोषणयोः' इति धातोः विपूर्वस्य भूते सौ कर्तरि परस्मैपदे प्रथम पुरुषबहुवचनम् अनू । ' दिवादावट्' (sA0 sU0 707 ), 'दादेः पे' (sA0 sU0 725 ) इति सिलोपः । 'स्यावेइदः' ( sA0 sU0 738 ) इति अनः उस् । ' आतोऽनपि ' (sA0 sU0 801 ) इत्याकारलोपः । ' इ यं स्वरे ' (sA0 sU0 33), 'स्त्रोर्विसर्गः' (sA0 sU0 124 ) / तथाच 'व्यधुः ' इति सिद्धम् । अत्र ' व्यधुः' इति क्रियापदम् । के कर्तारः ? / गीवारावाः । के कर्मतापन्नम् । कम् । कथंभूतं न व्यधुः ! | मोहवशम् । कस्मात् ! | बलात् । कथंभूतं सन्तम् ? / तापितं - दीपितं सन्तम् । केन ? कुसुमघनृपा कन्दर्पेण । गीतारावाः केषाम् । असहशाम् । अनेन विशेषणेन गानकारिणां समदचेष्टावत्वमाचष्टे । अत्रकमिति प्रश्ने, ततोऽयमर्थः - अलसदृशां गीतारावाः श्रेयांसतः कमन्यं जनं स्मरोपतप्तं सन्तं बलान्मोहवशं न व्यधुः ? अपितु सर्वमपि व्यधुरेवेति । यदाह "विकारहेती सति विक्रियन्ते येषां न चेतांसि त एव धीराः " इति कुमारे कालिदासोक्तिः । अग्ला वा सुन्दरी । वाशब्दः समुच्चयार्थः । यन्मनः -यस्य चित्तं न चाहत - नाक्षिमवती न क्षोभयामासेति भावः । 'हृञ् हरणे' धातो: भूते सौ कर्तरि आत्मनेपदे प्रथमपुरुषैकवचनं तन् । 'लोपो हस्वाज्झमें ' (sA0 sU0 7121 ) इति सेर्लोपः । 'दिबादावट् ' (sA0 sU0 707 ) / तथाच 'आहत' इति सिद्धम् । अत्र ' आहृत ' इति क्रियापदम् । का कर्त्री ? | अबला । किं कर्मतापन्नम् ! / यन्मनः । अबला कथंभूता ! | कमलसदृशाङ्गी ' कमलस्य - पङ्कमस्य सदृशं भङ्गं - शरीरं यस्याः सा तथा । एतेन यस्याः गात्रस्पर्शमात्रादेव कन्दर्पान्मज्जनं भवतीति सूचितम् । पुनः कथंभूता ? | वारा- उज्ज्वला ( दयिताऽपि ) 1 ॥ / 1 116 sau0 vR0 - यः शीतलो भवति स श्रेयःस्थानं भवति । अनेन संबन्धेनायातस्य ekAdazazrIzreyA~sajinasya (स्तुतेः ) व्याख्यानं लिख्यते कुसुम धनुषेति । भो जनाः । तं श्रेयांसनामानं जिनं द्राक् शीघ्रं प्रणमततराम् इत्यन्वयः । ' प्रणमततराम्' इति क्रियापदम् । के कर्तारः ? / 'यूयम्' / 'प्रणमततराम्' अतिशयेन नमत । कं कर्मतापनम् 1 / 'श्रेयांसम्' श्रेयांसनामानं जिनम् । कथम् ? / 'द्राक' शीघ्रम् । किंविशिष्टं श्रेयांसम् । 'तं' प्रसिद्धम् । तं कम ! / यन्मनः दयिता- वल्लभा अबलाऽपि न आहत इत्यन्वयः । आहत ' इति क्रियापदम् । का Page #312 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका की ? / 'अबला' स्त्री। 'आहत' आक्षिप्तवती । कथम् ? / 'न' निस्सेधे। किं कर्मतापत्रम् ! / 'यन्मनः' यच्चित्तम् । किवि0 अबला ? / 'दयिता , वल्लभाऽपि । पुनः किंवि0 अबला ! / कमलसहशाली' सुकुमारत्वात् क्म्ल्कोम्ल्देहा। 'अयि' इति कोमलामन्त्रणे संबोधने वा । अलसदृशां-अलसेक्षणानां स्त्रीणां नृणां वा गीतारावा-गीतध्वनयःयस्मात् कारणात्, यस्मात् जिनादू वा अन्य कं न मोहवशं व्यधुः? इत्यन्वयः । 'व्यधुः' इति क्रियापदम् । के कर्तारः ? / 'गीतारावाः' / ' व्यधुः ' अकार्षुः । के कर्मतापन्नम् ? / 'कं अन्यं ' जनम् । अन्यं कस्मात् ? / 'यस्मात् ' जिनात् । 'न' निषेधे काकूक्त्या । अपितु सर्वानपीत्यर्थः । किविशिष्टं अन्यम् । 'मोहवशं' रागपरवशम् । पुनः किंवि0 ? / 'तापितं' पीडितम् । केन? / 'कुसुमधनुषा' स्मरेण । कथम् ? / 'बलात्' हठात् । किंवि0 अबला? / 'तारा' उज्ज्वला, गौरवर्णेत्यर्थः । 'वा' समुच्चयार्थे । विरुद्धमेतत् । दयिता स्वभर्तृमनः कथं नाक्षिप्तवती परं प्रव्रज्याप्रतिपत्त्यनन्तरम् इदं ज्ञेयम् । इति पदार्थः ॥ अथ समासः--कुसुमान्येव धनुर्यस्य स कुसुमधनुः, तेन कुसुमधनुषा । मोहस्य वशः मोहवशः, तं मोहवशम् । अलसा शो यासां ताः अलसदृशः, तासां अलसदृशाम् । नृपक्षे तु पुंस्त्वपुरस्कारेण येषां ते वा । गीतस्य आरावा गीतारावाः । "संबोधनेऽङ्ग भोः प्याद पाद हे है हहो अरयिरे" इति हैमकोषः (kA06, shlo0173)| अतिशयेन प्रणमत इति प्रणमततराम् । यस्य मनः यन्मनः, तत् यन्मनः । कमलवत् वा कमलानां सदृशं अङ्गं यस्याः सा कमलसदृशानी । हरिणीच्छन्दसा स्तुतिरियम् । इति प्रथमवृत्तार्थः ॥ 1 ॥ de0vyA0-कुसुमधनुषेति । अयोति कोमलामन्त्रणे । अलसदृशां-मृगाक्षीणां गीतारावा:-गीतध्वनयो यस्मात् हेतोः अन्यं जनं इति शेषः, बलात्-हठात् मोहवशं-प्रेमवशवर्तिनं न व्यधुः-नाकार्षुः? अपितु सर्वमप्यकार्युः इत्य्न्व्य्ः। 'न व्यधुः' इति क्रियापदम् । के कर्तारः । गीतारावाः । कासाम् । / शाम्' आलस्ययुक्ते, अद्घाटिते इतियावत् । दृशौ-अक्षिणी यासां ताः तासाम् । "अलसेक्षणा मृगाक्षी" इत्यभिधानचिन्तामणिः ( kA03, zlo0 170) / कं कर्मतापन्नम् । जनम् । किंविशिष्टं जनम् । तापितं-पीडितम् । केन ?'कुसुमधनुषा, कुसुममेव धनु:-कार्मुकं यस्य स कुसुमधन्वा-कन्दर्पः तेन । "पुष्पधन्वा रतिपतिः" इत्यमरः (zlo0 52), तत्-तस्मात् कारणात् तं श्रेयांसं-श्रेयांसनाथं दाक्-सूर्ण यथा स्थात् तथा यूयं प्रणमततराम्-अतिशयेन प्रणमतेति पूर्वेण स्म्ब्न्ध्ः। 'णम प्रतीभावे ' धातुः। 'प्रणमत, इति क्रियापदम् । के कर्तारः ? / यूयम् । के कर्मतापन्नम् ? / श्रेयांसम् । यत्तदोर्नित्याभिसम्बन्धाद् यन्मनः-यस्य चित्तं अबला-सामान्यवनिता वाशब्दश्चकारार्थः, तेन दयिताऽपि स्वकीयवनिताऽपिच न आहृत-न क्षिप्तवती इत्यन्वयः । 'हृञ् हरणे' धातुः। किंविशिष्टा दयिता ? / 'कमलसदृशाङ्गी' कमलेन-पङ्कजेन सदृशं-तुल्यं कोमलत्वात् अङ्गं-शरीरं यस्याः सा तथा । एतेन यस्याः संस्पर्शमात्रादेव कन्दर्पोन्मज्जनं भवति इति मचितमा पुनः kiNvishissttaa। तारा-उज्ज्वला । गौरांगीतियावत् । एतेन "विकारहेती सति विक्रियन्ते. येषां न चेतांसि त एव धीराः" ( कुमारसम्भवे ) इत्यादिना विकारसामग्यां सत्यामपि विकरानुत्पातत्वेन अतिधीरत्वं ध्वन्यते । इति प्रथमवृत्तार्थः ॥ Page #313 -------------------------------------------------------------------------- ________________ 118 स्तुतिचताशतिका [11 श्रीश्रेयांसजिमपराणां तल्लक्षणगर्मितस्तुतिः जिनवरतति वालीनामकारणवत्सला' समदमहिताऽमारा दिष्टासमानवराऽजया । नमदमृतभुक्पतया नूता तनोतु मतिं ममाऽसमदमहितामारादिष्टा समानवराजया ॥ 2 ॥ -हरिणी ja0 vi0-जिनवरततिरिति । जिनवरततिः-तीर्थकरपङिः मम मति-प्रतिभा आराभीघ्रं तनोतु-विस्तारयतु इति क्रियाकारकयोगः । अत्र 'तनोतु । इति क्रियापदम् । का की ? 'jinavaratatiH'kA कर्मतापनाम् ? 'मतिम्' / कस्य ? 'मम' / कथम् ? 'आरात्' / माति कर्षभूताम् ? ' असमदमहिताम् । असमदैः-मदरहितैः शान्तैरित्यर्थः, महिता-पूजिताम् । जिनवरततिः कथंभूता ? 'अकारणवत्सला' निष्कारणं स्निग्धा । कासाम् ? ' जीवालीनाम् ' जन्तुसन्ततीनाम् । पुनः कथं ? 'असमदमहिता' असमदमानां-निरुपमोपशमानां हिताहितकारिणी । पुनः कयं0 ? 'अमारा' माररहिता । पुनः कथं ? 'दिष्टासमानवरा' दिष्टा-दचा असमाना-असाधारणा वरा:-प्रार्थितार्था यया सा तथा । पुनः कथं0 1 'अजया' न विद्यते जया-अभिभवः कुतश्चित् यस्याः सा तथा । पुनः कथंभूता? 'नूता' स्तुता । कया? 'नएदमृतभुपतया' नमन्ती या अमृतभुजा-देवानां पति:-श्रेणिः तया । तथा कयंभूतया ? 'समानबराजया' मानवराजैः-भूपतिभिः सह वर्तमानया । अजयेति जिमवरसत्तेविशेषणं व्याख्यातम् । तत्र नमदमृतभुपतेवों व्याख्यायते । तथाहि-कथंभूतया नमदमृतमुक्पत्तया? 'अजया' न जायत इत्यजा तया । तस्या उत्पातशय्यायामेवोत्पादात् । jnmkleshrhityetyrthH| जिनवरततिः पुनः कथं ? ' इष्टा' पूजिता अभिमता वा । / अथ समासः-जिनानां जिनेषु वा वरा जिनवरा 'तत्पुरुषः' / जीवानां आल्यो जीवाल्यः त्त्पुरुस्स्ः। तासां जीवा न विद्यते कारणं यत्र तत् अकारणं 'बहुव्रीहिः' / अकारणं वत्सला अकारणव 'वत्पुरुषः' / न समो असमः 'तत्पुरुषः । असपो दमो येषां ते असमदमाः 'बहुव्रीहिः । / असमदमर्महिता असम0 ' तत्पुरुषः । न विद्यते मारो यस्याः सा भमारा 'बहुव्रीहिः' / न समाना असमानाः 'तत्पुरुषः । असमानाश्च ते वराश्च asa0 'कर्मधारयः । दिष्टा असमानवरा यया सादिष्टास. बहुव्रीहिः । न विद्यते जयो यस्याः सा अजया 'भुव्रीहिः। यद्वा न जायत इत्यजा 'तत्पुरुषः । तया अजया । अमृतं भुञ्जन्तीत्यमृतभुनः 'तत्पुरुषः । / अमृतभुजा पङ्कि: अमृतभुपङ्किः तत्पुरुषः । नमन्ती चासावमृतभुपतिश्च 10 ताऽमाराऽऽदिष्टासमानवरा जगा" Page #314 -------------------------------------------------------------------------- ________________ जिमालया) स्ततिचतुर्विशतिका नम60 कर्मधारयः' / तया नर्मद0 / सह मदेन वर्तन्ते इति समदाः त्त्पुरुस्स्ः|n समदा असमदाः 'तत्पुरुषः । असमदैर्महिता असमद0 'तत्पुरुषः' / तां असम0 / मानबानां राजानो मानवराजाः 'तत्पुरुषः । सह मानवराजैवर्तते या सा समानरामा 'तरपुरुषः । तया समा0 / इति काव्यार्थः ॥ 2 ॥ सि. 10-जिनवरततिरिति । निनानां जिनेषु वा वराः-प्रधानाः तेषां ततिः-पंक्तिः जिनवरततिः मम मति-प्रतिमा आरात्-शीघं तनोतु-विस्तारयतु इत्यर्थः । तनु विस्तारे' धातोः 'आशी:प्रेरणयोः' (sA0 ma0703 ) कर्तरि परस्मैपदे प्रथमपुरुषेकवचनं तुप् । तनादेरुप् ' (sA0 sU0 997), 'नृप्ः। (sA0 sU0 979) इति गुणः । तथाच 'तनोतु' इति सिद्धम् । अत्र ' तनोतु ' इति क्रियापदम् । का की । निन्तरततिः । कां कर्मतापन्नाम् ? / मतिम् । कथम् ! | आरात् । "आराद् दूरसमीपयोः" इति vishvH। कथंभूतां मतिम् ! / ' असमदमहितां ' सह मदेन-अभिमानेन वर्तन्ते इति समदा: 'तत्पुरुषः, न समदा असमदाः तैमरिता-पूजिता ताम् । कथंभता जिनवरततिः । अकारणवत्सला ' न विद्यते कारणं यत्र तद् अकारणम, अकारणम्-अनिमित्तं वत्सला-स्निग्या अकारणवत्सला । " स्निग्धस्तु वत्सलः" इत्यमरः (श्लो. 2013) / कासाम् ! / ' जीवालीनां ' जीवानां-प्राणिनां आल्यः-श्रेणयः तासाम् । पुनः क्थ्ण्भूता॥ 'असमदमहिता' असमो-अनन्यसहशो दमो येषां ते असमदमाः तेषां हिता-हितकारिणीत्यर्थः । पुनः क्थ्म्ना॥ 'अमारा न विद्यते मार:-कन्दर्पो यस्याः सा अमारा। पुनः कथंभूता ! |दिस्स्त्तास्मान्व्रा' दिष्टा-इत्ता असमाना:असाधारणाः वरा:-प्रार्थिताथों यया सा, न समाना असमानाः असमानाश्च ते वराश्च असमाश्वराः इति 'कर्मधारयः । पुनः कथंभूता । / 'अनया' न विद्यते जयः-- अभिभवः कुतश्चित् यस्याः सा तथा । यद्वा न जायते-नोत्पद्यते इत्यजा त्या। यद्वा जयति अन्तरङ्गारिषड्वर्गमिति जया । अकारं विनैव छेद्ः। पुनः कार्यभूता ! / नता-स्तुता । कया? | 'नमदमृतभुकाङ्क्तया ' अमृतं भुञ्जन्तीत्यमृतभुजो-देवाः तेषां पंक्तिः अमृसमुक्तिः इति ' तत्पुरुषः । नमन्ती चासौ अमृतभुनां पंक्तिः नमदमृतभुक्पत्तिस्तया । कयंभूतया । / 'समानवराजया' मानवानां राजानो मानवराजाः 'राजाह सखिभ्यष्टच' (pA0a05,pA04,sU091) इतिटच् । मानवराजैः-नृपतिभिः सह-वर्तमाना सा तथा तया । पुनःकथंभूता जिनवरततिः? / इष्टा-पूजिता अभिमता वा ॥ 2 ॥ sau0 vR0-जिनवरततिरिति । जिनवरततिः-तीर्थकरराजिः मम मति-बुद्धिं सदा-शव आराद शीघ्रं तनोतु इत्य्न्व्य्ः। तनोतु' इति क्रियापदम् । का की ? / 'जिन्व्र्त्तिः'| 'तनोतु' विस्तारयतु । का कर्मतापन्नाम् ? / 'मतिम्' / कस्य ? / 'मम' / कथम् ? / 'स्दा'| किंविशिष्टा जिनवरततिः । 'असमदमहिता' nirupmshmjnhitaa| दिष्टा-दत्ता असमाना-असाधारणा वरा:-प्रार्थितार्था यया सा 'दिस्स्त्तास्मान्व्रा'| पुन: किंविशिष्टा जिनवरततिः? जीवानां-प्राणिनां आल्य:-श्रेणयः तासां अकारणं-निष्प्रयोजनं वत्सला-वात्सल्यवती 'जीवालीनाम्कार्न्न्व्त्स्ला'| पुनः किं.? मारेण-मन्मथेन रहिता अमारा'| पुन: किंविशिष्टा जिन्व्र्त्तिः?| अजया' स्र्क्प्राजिता। पुनः किं जिन्व्र्त्तिः?| 'नूता' स्तुता । कया? नमन्तः-प्रणमन्तो येऽमृतभुजो-देवाः तेषां सज्जनै: महितां-पूजिताम् अस्म्द्म्हिताम्। पुन: kiM0 जिनवरततिः? / 'इष्टा' वल्लभा पूज्या वा। किंविशिष्टया नमदमृतभुक्पंक्त्या? / 'समानवराजया' भूप्ति(shrenni)shityaa| पुनः kiM0 नमदमृतभुक्पंक्त्या? / 'अजया' अगर्भोत्पन्नया, देवानां shyyotpttitvaat| इति पदार्थः ॥ Page #315 -------------------------------------------------------------------------- ________________ 120 स्तुतिचतुर्विशतिका [11 श्रीश्रेयांस अथ समासः-जिनेषु वराः जिनवराः, जिनवराणां ततिः जिनवरततिः । जीवानां आली जीवाली, तासां जीवालीनाम् । न कारणं अकारणं, अकारणं वत्सला अकार्न्न्व्त्स्ला। मदेन सहिताः समदाः, न समदाः असमदाः, असमदैर्महिता असमदमहिताः । न विद्यते मार:-कामा मरणं वा यस्याः सा अमारा। नसम.नः असमानः, असमानशासौ वरश्च अस्मान्व्र्ः। विष्टः-कथितः दत्तो वा असमानवरो यया सा विष्टासमानवरा । नास्ति अन्यः जयो यस्याः सा अजया । अमृतं भुञ्जन्तीति अमृतभुजः, नमन्तश्च ते अमृतभुजश्च नमदमृतभुजः, नमदमृतभुजां पंक्तिः नमदमृतभुपक्तिः, तथा नमदमृतभुरुपंक्त्या । न समः असमः, असमो वो येषां ते असमदमाः, असमदमैः असमदानां वा हिता असमदमहिता, तां असमदमहिताम् । मानवानां राजा मानवराजः, . मानवराजैः सहिता समानवराजा, तया स्मान्व्राज्या। 'राजाहःसखिभ्यष्टच् ' (pA0 a05, pA04, sU2 91) / न जायते इति अजा, तया अजया । इति द्वितीयवृत्तार्थः ॥ 2 ॥ de0 vyA0-जिनवरततिरिति । जिनवरततिः-तीर्थङ्करणिः मम मति-बुझि आरात्-शीघ्रं यथा स्यात् तथा तनोतु-विस्तारयतु इत्य्न्व्य्ः। 'तनु विस्तारे ' धातुः । 'तनोतु' इति क्रियापदम् । का कर्जी ? | जिनव. रततिः । जिनधराणां ततिः जिनवरततिरिति विग्रहः । कां कर्मतापन्नाम् । मतिम् । कस्य ? / मम । किविशिष्टां नतिम् । 'अस्म्द्म्हिताम्। मदेन-हर्षेण सह वर्तमानाः समदाः, न समदा असमदाः, तैः महिता-पूजिताम् । विशिष्टा जिन्व्र्त्तिः|'अकार्न्न्व्त्स्ला ' अकारणेन-प्रयोजनाभावेन व्त्स्ला-स्स्नेहा। कासाम् । / जीवालीनाम् । जीवानां आल्यः तासां,प्रान्निग्न्नानामित्य्र्थ्ः। पुन: किंविशिष्टा?'असमदमहिता' अनन्यकल्पः दमः-इन्द्रियनियन्त्रणं येषां ते असमदमाः अर्थान्मुनयः तेषां हिता-हित्कारिन्नी। पुनः किंविशिष्टा 1 अमारा' नास्ति मार:-कन्दा~ यस्याः सा तथा । " मदनो मन्मथो मारः" इत्यमरः (श्लो. 59) / पुनः किंविशिष्टा |'दिस्स्त्तास्मान्व्रा' दिष्टः-प्रदत्तः असमान:-अनन्यकल्पो वरो यया सा त्था। पुनः किंविशिष्टा ? अज्या-jetumshkyaa। मिथ्यादृष्टिभिरित शेषः । यद्वा जयति अन्तरङ्गारिषड्वर्गामति जया । अकार विनैव छेदः । पुनः किविशिष्टा? | नूया-स्तुता । कया? / 'नमदमृयभुक्पक्त्या' नमन्तः-प्रण मन्तः ये अमृतभुजः-त्रिदिवेशाः तेषां पब्लिः-श्रेणिः त्या। किंविशिष्टया न्म्द्मृत्भुक्प्न्ग्काया?| 'समानवंराजया' मानवाना-मनुष्याणां राजानः-मानवराजाः 'राजाहः सखिभ्यष्टच्' (pA0 a0 5, pA0 4, sU0 91) हाते टच प्र्त्य्य्ः। तैः सह वर्तमाना समानवराजा त्या। 'सहादेः सादिः (sA0 su0506) इति सूत्रेण सकारोऽव. स्थित्ः। पुनः किंविशिष्टा |इस्स्त्ता-व्ल्ल्भा। सर्वेषामिति shessH॥ इति द्वितीय्वृत्तार्थ्ः॥2॥ जिनागमस्य स्तुतिः भवजलनिधिभ्राम्यज्जन्तुबजायतपोत ! हे तनु मातमतां सन्नाशानां सदा नरसम्पदम् । समभिलषतामहन्नाथागमानतभूपति तनुमति मतां सन्नाशानां सदानरसं पदम् ॥ 3 ॥ - हरिणी Page #316 -------------------------------------------------------------------------- ________________ 121 जिनस्तयः] स्तुतिचतुर्विशतिका ja0 vi0-भवजलनिषीति । हे इत्यामन्त्रणे । अहेबाथागम !-जिनेन्द्रसिद्धान्त ! सं मतिमतां-मनीषिणां जनानां सदा-सर्वदा 'सदानरसं' सह दानरसेन द्रव्यवितरणामिकाषेण वर्तते यत् वत् तथा तादृशं पदं-स्थानकं तनु-विस्तारय-देहीति क्रियाकार्क्स्ण्योग्ः। अत्र 'तनु' इति क्रियापदम् । कः कर्ता? 'त्व्म्। किं कर्मतापन्नम् ? 'प्द्म्॥ कथंभूतम् ? 'सदावरसम्' / कथम् ? 'सदा । केषाम् ? म्तिम्ताम्। / कथंभूतानां मतिमताम् ? 'समाशानाम्' सना-विशीर्णाः क्षीणा वा आशा-मनोरथा येषां ते तथा तेषाम् । पुनः कथंभूतानाम् ? 'समाशानाम् । सन्-विद्यमानो नाशो-मरणं येषां ते तथा तेषाम् । अल्पायुषामित्यर्थः । मतिमता किं कुर्वताम् ? ' समभिलषताम् । आकाङ्कताम् । कां कर्मतापन्नाम् ? ' नरसम्पदम् । मनुष्यविभूतिम् । नरसम्पदं कथंभूताम् ? ' आनतभूपतिम् ' आनता:-प्रणताः भूपतयोराजानो यस्यां सा तथा ताम् । पुनः कथंभूताम् ? ' मताम् । अभीष्टाम् । कस्मिन् ? 'तनुमति' प्राणिनि । अयं वाक्यार्थ:-ये मतिमन्तो मरणकाले नरसंबन्धिनी सम्पदमभिलषन्ति तेषां त्वं तादृशं स्थानं देहि यत्र क्षनरसो भवतीति । अवशिष्टं त्वेकं संबोधनं तस्यार्थस्त्वयम्-'हे भवजलनिषिभ्राम्यजन्तुबजायतपोत !' भवः-संसारः स एव दुरुत्तरत्वाज्जलनिधिः-समुद्रः तत्र माम्यन्-पर्यटन यो जन्तुव्रजः-माणिसमुदायः तस्यायतपोत इव-दीर्घयानपात्रमिवायतपोतः तत्संबो0 he bhvjl0॥ atha समास:-जलानां निधिः जलनिधिः । तत्पुरुषः । भव एव जलनिधिः भव0 कर्मधारयः । भवजलनिधौ भ्राम्यन् भव0 'तत्पुरुषः' / जन्तूनां व्रजो जन्तुव्रजः ' त्त्पुरुस्स्ः। भवनळनिधिभ्राम्यंचासौ जन्तुव्रजश्च भवजल0 'कर्मधारयः । आयतश्चासौ पोतच आयतपोतः * कर्मधारयः । / भवजलनिधिभ्राम्यज्जन्तुव्रजस्य आयतपोतः भवजल. ' तत्पुरुषः । / तत्संबो0 हे भवजल । सबा आशा येषां ते सन्माशाः 'बहुव्रीहिः' / तेषां समाशानाम् । नरस्य सम्पदं नरसम्पदम् ' तत्पुरुषः । / अर्हता नाथा अहन्नाया: 'तत्पुरुषः । अहन्नाथानां भागमः aI0 ' तत्पुरुषः । / तत्संबो0 हे अहं0 / भुवः पतयो भूपतयः ' तत्पुरुषः । / आनता भूपतयो यस्यां सा आनतभूपतिः 'बहुव्रीहिः । तामानतभूपतिम् । सन् नाशो येषां ते सन्नाशाः ' बहुव्रीहिः । तेषां सन्नाशानाम् । दानस्य रसो दानरसः ' तत्पुरुषः । सह दानरसेन वर्तते यत् तत् सदानरसं ' बहुव्रीहिः । ॥ इति काव्याः ॥ 3 ॥ सि. vR0-मवजलनिधीति । हे इत्याम्न्त्र्न्ने। हे अर्हन्नाथागम!-जिनेन्द्रसिद्धान्त! त्वं मतिः-प्रज्ञा विद्यते येषां ते मतिमन्तः तेषां मतिमतां जनानां सदा-सर्वदा ' सदानरसं ' दानम्-उत्सर्जनं तस्थ रसो-गणः तेन सह वर्तते यत् तत् तथा, "शृङ्गारादौ विषे वीर्ये, गुणे रागे द्रवे रसः" इत्यमरः (श्लो 02789), वाद पद-स्थानकं तनु-विस्तारय देहीत्यर्थः । 'तनु विस्तारे' धातोः 'आशीःप्रेरणयोः' (sA0ma0 703) Page #317 -------------------------------------------------------------------------- ________________ स्तुतियतुविशतिका [11 श्रीश्रेयांसकर्तरि परस्मैपदे मध्यमपुरुषैकवचनं हिः । तनादेरुप् ' (sA0ma0 997), ' ओर्वा है: ' (sA0ma0981) इति हेलोपः । तथाच * तनु' इति सिद्धम् । अत्र 'तनु' इति क्रियापदम् । कः कर्ता । त्वम् । किं कर्मतापन्नम् ! / पदम् । " पदं व्यवसितत्राण-स्थानलक्ष्मानिवस्तुष" इत्यमरः (zlo02521) / कथंभूतम् । सदानरसम् । कथम् ! / सदा । केषाम् ! / मतिमताम् । कथंभूताना मतिमताम् ! / ' सन्नाशानां ' सन्नाःक्षीणाः विशीणी वा आशा-मनोरथा येषां ते तथा तेषाम् । पुनः कथंभूतानाम् ! / ' सन्नाशानां ' सन्-विधमानो नाशो-मरणं येषां ते तथा तेषाम् । "सत् प्रशस्ते विद्यमाने" इति विश्वः । अल्पायुषामित्यर्थः । मतिमता किं कुर्वताम् ! / सममिलषतां-आकाङ्क्षताम् । काम् ? / ' नरसम्पदं । नराणां सम्पत् नरसम्पत् ताम् । कथंभूतां नरसम्पदम् ! / 'आनतभूपति ' आनताः-प्रणताः भूपतयो-राजानो यस्यां सा ताम् । पुनः कथंभूताम् ! / मतां-समताम् अभीष्टामितियावत् । कस्मिन् ! | * तनुमति । तनुर्विद्यते यस्य स तनुमान् तस्मिन् , प्राणिनीत्यर्थः । तथाच ये मतिमन्तो मरणकाले नरसम्बधिनी सम्पदं वाञ्छन्ति तेषां त्वं तादृशं स्थानं देहि, यत्र दानरसो भवतीति वाक्यार्थः । अवशिष्ट त्वेकं संबोधनम् । तस्य चायमर्थ:--' हे भवनलनिधिभ्राम्यजन्तुबनायतपोत ! ' मवः-संसारः स एव दुरुत्तरत्वात् जलनिविः-समुद्रः तत्र भ्राम्यन्पर्यटन् यो जन्तूनां-प्राणिनां वनः-समूहः त्स्। आयतः-विस्तीर्णः स चासौ पोत इव पोतो-यानपात्रं तस्य संबोधनं हे मव0 / " यानपात्रे शिशौ पोतः" इत्यमरः ( zlo02494) / " पोतः शिशी बहिन च, गृहस्थाने च वाससि " इति मेदिनी ॥ 3 ॥ sau010-भ्व्ज्ल्निधीति। भव-संसारः चातर्गतिकलक्षण. स एव जलनिधिः-समतः तस्मिन भ्रमन्तः- पर्यटन्तो ये जन्तवः-प्राणिनः तेषां व्रजः-समूहः तस्य तारणे आयतो-विस्तीर्णः पोत इव पोत:यानपात्रं, तस्य saM0'हे भवजलनिधिभ्राम्यजन्तुबजायतपोत !' / अर्हन्तो-वीतरागा:-केवलज्ञानिनः तेषां नाथा:-तीर्थकराः तेषां आगमः-सिद्धान्तः तस्य saM0 हे ' अर्ह्नाथाग्म्'| त्वं मतिमतांविदुषां सदा-सर्वदा सदानरसं दानहर्षेण सहितं पद-स्थानं तनु इत्य्न्व्य्ः। 'तनु' इति क्रियापदम् । का कर्ता । / ' त्वम् ' / 'तनु' विस्तारय । किं कर्मतापन्नम् । / पदम् ' / केषाम् ! / मतिमताम्' पण्डितानाम् । कथम् ? / 'स्दा'| किंविशिष्टानां मतिमताम? / सन्ना:-क्षीणा आशा-मनोरथा येषां ते तथा तेषां, यद्वा मतिं सम्पदं वा नर इत्यन्वयः, 'नर' इति क्रियापदम् । तथा नराणां सम्पदं नरसम्पदं वा । किविशिष्टां नरसम्पदं मतिं वा ? आनता:-प्रणता भूपतयः यस्यां सा आनतभू तिः, तां 'आनतभूपतिम्' / पुनः किंवि0 / 'मता' अभिमताम् । कस्मिन् ! / 'तनुमति' प्राणिनि । पुनः किंवि0 मतिमताम् ? / सन्-विद्यमानःप्रशस्तो वा नाशः-अन्तो येषां ते सत्राशाः तेषां 'सन्नाशानाम् । इति पदार्थः । / अथ समासः-जलानि निधीयन्ते अस्मिन् इति जलनिधिः, भव एव जलनिधिः भवजलनिधिः, मवजलनिधौ भ्राम्यन्तः भवजलनिधिभ्राम्यन्तः, भवजलनिधिभ्राम्यन्तश्च ते जन्तवश्च भवजलनिधिभ्राम्यजन्तवः, भवजन्तूनां व्रजः भवजलनिधिभ्राम्यज्जन्तुव्रजः, आयतश्चासौ पोतच आयतपोतः भवजवजस्य आयतपोतः भवज व्रजायतपोतः, तस्य (saM0) हे भ्व्ज्ल्निधिभ्राम्य्ज्ञ्तुब्जाय्त्पोत्॥हेइत्याम्न्त्र्न्न्प्द्म्। तनुः-शरीर विद्यते यस्यासी तनुमान, तस्मिन् तनुमति । सन्ना:-क्षाणा आशा येषां ते सनाशाः, तेषां समाशानाम् । दानस्थ रसः दानरसः, दानरसेन सहितं सदानरसम. तर सदानरसम् । सम्यक् प्रकारेण अभिलषन्तः तेषां समभिलषताम् । सुरादिकृतां पूजा अर्हन्ति 1 अशुद्धस्थलमेतत् , किन्तु के कर्तुस्तात्पर्यविषयकाः शन्दा इति प्रत्यन्तराभावान निवेतुं शक्यते । Page #318 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका अर्हन्तः, अर्हता नाथाः अहवाथाः, अहन्नाशानां आगमः अर्हनाथागमः, तस्य saM0 हे अर्हनाथागम ! / आनता:-प्रणता भूपतयो यस्याः सा आनतमुपतिः, तां आनतभूपतिम् । मतिः विद्यते येषां ते मतिमन्तः, तेषां मतिषताम् । सन् नाशो येषां ते सखाशाः, तेषां सनाशानाम् । नराणां सम्पत् नरसम्पद, तां नरसम्पदम् । इति तृतीय्वृत्तार्थ्ः॥3॥ de0व्या0-भ्व्ज्ल्निधीति। हे अहन्नाथारम!-तीर्थरागम! त्वं मतिमता-प्रेक्षावां नरसम्पदं-मामवद्धिं सदा-निरन्तरं यथा स्यात् तथा तनु-विस्तारय इत्यन्वयः । 'तनु विस्तारे' धातुः । 'तनु' इति क्रियापदम । का का? / स्वम् । कां कर्मतापन्नाम् । नरसम्पदम् । केषाम् ? / 'मतिमताम्' मतिः वियते येषां ते मतिमन्तः, तेषां मतिमताम् । किंविशिष्टा नरसम्पदम् ? / मता-वाञ्छिताम् । कस्मिन् ! / 'तनुमति' तनुः-शरीरं विद्यते यस्य स तनुमान् तस्मिन् । किंविशिष्टाम् ? | आनतभूपतिम्' A-समन्तात् नता:-प्रहीभूताः भूपतयःराजानो यस्याः सा ताम् । किविशिष्टानां मतिमताम् ? / 'snnaashaanaam| सन्-विद्यमानो नाशो-मरणं येषां से तथा तेषाम् । अल्पायुषामिति फलितार्थः । पुनः किंविशिष्टानाम् ? / ' सन्नाशानाम् ' सन्ना-क्षीणा आशा.. मनोरथो येषां ते तथा तेषाम् । किं कुर्वतां मतिमताम् । 'ससभिलषताम् ' आकाङ्क्षताम् । किम् । पदस्थानकम् । किंविशिष्टं पदम् । 'सदानरसम् ' दानस्य-वितरणस्य रस:-अभिलाषः तेन सह वर्तते यत् तत् । 'भवजलनिधिभ्राम्यजन्तुबजायतपोत !' इति। भवः-संसारः स एव जलनिधिः-समुद्रः तस्मिन् भ्राम्यन्तःभ्रममाणा ये जन्तुबजाः-प्राणिसमूहाः तेषां आयतः-विपुल: पोत इव पोतः-यानपात्रं यः स तस्यामन्त्रणम् । इति तृतीय्वृत्तार्थ्ः॥3॥ श्रीमहाकालीदेव्या विजयः धृतपविफलाक्षालीघण्टैः करैः कृतबोधित प्रजयतिमहा कालीमाधिपङ्कजराजिभिः । निजतनुलतामध्यासीनां दधत्यपरिक्षतां प्रजयति महाकाली माधिपं कजराजिभिः ॥ 4 ॥ 11 ॥ -हरिणी ja0 vi0-धृतपवीति । महाकाली-महाकारयभिषा देवी प्रजयति-प्रकर्षेण जयमासादयतीति क्रियाकारकसम्बन्धरचना । अत्र 'प्रजयति । इति क्रियापदम् । का की ? ' महाकाली । कथंभूता ? 'कृतबोधितप्रजयतिमहा ' पोधिता:-प्रतिबोधिताः प्रजा-लोका यस्ताहशा ये यतयः-साधवस्तेषां कृतो-विहितो महः-उत्सवः पूजा वा यया सा तथा । कैः कृत्वा ? करैः । पाणिभिः करणभूतैः कृत्वा । यतीनां उत्सवं पूजा वा क्रोतीत्य्र्थ्ः। यदिवा उपलक्षितेति पदाध्याहारात् करैरुपलक्षितेति भिन्नमेव विशेषणम् । करैः कयंभूतः 1 वृतपविफलाक्षालीघण्टैः पवि: Page #319 -------------------------------------------------------------------------- ________________ 124 स्तुतिचतुर्विंशतिका [ 11 श्रीश्रेयांस 1 , बज्रं फलं - पुष्पोत्तरकालभाविवस्तुरूपं अक्षाळी- अक्षमाला घण्टा - वाद्यविशेषः, धृता - भाषेयीकृताः पविफलाक्षाली घण्टा यैस्ते तथा । एतस्याः चत्वारः कराः पविप्रभृतीनि च चत्वारि वस्तूनि, तेनैकैकेन करेण एकै वस्तु धृतमित्यवसेयम् । करैः पुनः कथंभूतैः 1 ' कजराजिभिः ' कर्ज - कमलं तद्वद् राजिभिः - राजनशीलैः । महाकाली किं कुर्वाणा 1 ' दधती ' बिभ्राणा । कां कर्मतापन्नाम् ? 'निजतनुलताम्' स्वाङ्गयष्टिम् । कथंभूतां निजतनुलताम् ? ' अपरिक्षताम् ' अविध्वस्ताम् । अदूपितामित्यर्थः । कैः कृत्वा ? ' अयोधिपङ्कजराजिभिः' अर्तिः- पीडा आधिः- मनोरोगः पडूने-मल: जरा-स्थाविरम् आजि:- सङग्रामः एतैः । पुनः कथंभूताम् ? 'कालीम्' श्यामलाम् । पुनः कथंभूताम् ? 'अध्यासीनाम्' आरूढाम् । कं कर्मतापन्नम् ? 'मत्योधिपम् ' पुरुषप्रकाण्डं, नरवाहनामित्यर्थः ॥ अथ समासः - पविश्व फलं च अक्षाली च घण्टा च पवि0 ' इतरेतरद्वन्दः । धृताः पत्रिफलासालीघण्टा यैस्ते धृतपवि0 ' बहुव्रीहि:' / तैर्धृतपवि0 / बोधिताः प्रजा यैस्ते बोधितप्रजाः ' बहुव्रीहिः ' / बोधितप्रजाश्च ते यतयश्च बोधितप्रजयतयः ' कर्मधारयः । बोषित प्रजय. तीन महो बोधि 0 ' तत्पुरुषः । कृतो बोषितमजयतिमहो यया सा कृतबोधि 0 ' बहुव्रीहि: ' अर्तिथ आधिश्च पङ्कश्च जरा च आजिश्व अत्यधिपङ्कजराजय: ' इतरेतरद्वन्द्वः ' / तैरस्याधि 0 | तनुरेव लता तनुलता ' कर्मधारयः ' / निजस्य तनुलता निजतनु0 ' तत्पुरुषः । यदि निजा चासो तनुकताच निज0 'कर्मधारयः' / तां निज0 / न परिक्षता अपरिक्षता ' तत्पुरुष ' / तां अपरिक्षताम् । मर्त्यानां मर्त्येषु वा अधिपो मर्त्याधिपः 'तत्पुरुष:' / तं मर्त्या 0 | कात् जायत इति कजं ' तत्पुरुषः ' / कजवद् राजिनः कज0 तत्पुरुषः ' / ' / तैः कजराजिभिः ॥ इति " काव्यार्थः ॥ 4 ॥ ॥ इति श्रीशोभनस्तुतिवृत्तौ श्रीश्रेयांस जिनस्तुते व्याख्या ॥ 11 ॥ si0 0 - धृतपवीति । महाकाली महाकालीनाम्नी देवी प्रजयति- सर्वोत्कर्षेण वर्तत इत्यर्थः । प्रपूर्वक ' जि जये ' धातोः वर्तमाने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् । अत्र ' प्रजयति ' इति क्रियापदम् । का कर्त्री ? | महाकाली । कथंभूता महाकाली ? / 'कृतबोधितप्रजयतिमहा ' बोधिताः - प्रतिबोधिताः प्रजा-लोक यैस्ते बोधितप्रजाः यतयः तेषां कृतो विहितो महः - उत्सवः पूजा वा यया सा कृत 0 / पुनः कथंभूता ! / उपलक्षितेत्यध्याहारः । कैः कृत्वा ? / करैः - हस्तैः । तथाच करैः उपलक्षिता इति देव्या भिन्नमेव विशेषणम् । कथंभूतैः करैः । / ' धृतपविफलाक्षालीघण्टैः' पविः - वज्रं फलं - पुष्षोत्तरकालमा विवस्तुरूपं अक्षाली - जपमाला घण्टा - वाद्यविशेषः पविश्व फलं च अक्षाळीच घण्टा च पविफलाक्षालीघण्टा: ' इतरेतरद्वन्द्वः', ततो धृता - गृहीता पविफलाक्षाळीघण्टा यैस्ते तथा तैः तस्याचतुष्करत्वेन प्रतिकरमेकैकवस्तुधारणादिति ज्ञेयम् । " फळं हेतुसमुत्थे स्यात्, फलके व्युष्टिलाभयोः । जातीफलेऽपि कक्कोले, सस्यवाणाप्रयोरपि ॥ " d Page #320 -------------------------------------------------------------------------- ________________ 125 स्तुतिचतुर्विशतिका फलिन्यां तु फली प्राहुस्रिफलायां फलं क्वचित्" इति विश्वः । "फलं फले धानबीजे, निष्पत्ती भोगलामयोः " इति केशवः । पुनः कथंभूतैः करैः । कजराजिमिः' कात्-जलात् जायते इति कनं-कमलं तद्वद् रानन्तीत्येवंशीलाः कजराजिनः, तैः कजरानिमिः । महाकाली किं कुर्वाणा ! / दधती-विभ्राणा । काम् ! / 'निजतनुलतां' तनुरेव लता तनुलता, निना चासौ तनुलतेति 'कर्मधारयः' / कयंभूतां निजतनलताम् ! / ' अपरिक्षतां' न परिक्षत! अपरिक्षता तां, अदूषितां इत्यर्थः । कैः कृत्वा । ' अआधिपङ्कजराजिभिः ' अतिः-पीडा आधिः-मनोव्यथा पक्को-मल: " अस्त्री पकं पुमान् पाप्मा, पापं किल्विषकल्मषं" इत्यमरः ( zlo0210), " पङ्कः कर्दमपापयोः " इति विश्वः, जरा-विस्रप्ता आनिः-संग्रामः, " समे मांशे रणेऽप्यानिः" इत्यमरः ( zlo02398 ), एतैः अर्तिश्च आधिश्च पङ्कश्च जरा च आनिश्च अआधिपकनराजयः तैः कृत्वा इतरेतर द्वन्द्वः । " पुंस्याधिर्मानसी व्यथा" इत्यमरः (zlo0 4 18) / पुनः कथंभूताम् ? / अध्यासीनां-आरूढाम् । क्म्?| 'माधिएं' मानां मत्येषु वा अधिपो माधिपः तं, पुरुषप्रकाण्ड मित्यर्थः । 'अधेः शीङ् स्थास आधार:' (सिद्ध0 a02, pA02, sU020) इत्याधारस्य कर्मत्वम् । हरिणीच्छन्दः । "नसमरसला गः षड्वेदैर्हयैर्हरिणी मता" / इति च तल्लक्षणम् । / ॥ इति श्रीमहामहोपाध्यायश्रीभानुचन्द्रगणिशिष्य0 श्रीश्रेयांसजिनस्तुतिवृत्तिः ॥ 11 ॥ sau0 vR0-धृतपवीति । महाकालीनाम्नी देवी प्रजयति इत्य्न्व्य्ः। 'प्रजयति' इति क्रियापदम् । का की ? | 'महाकाली' / 'प्रजयति' प्रकर्षेण जयं प्राप्नोति । किंविशिष्टा महाकाली ? / ' उपलक्षिता' ज्ञाता । उपलक्षिता इति पदं अध्याहार्यम् । कैः कृत्वा ! / 'करैः ' ह्स्तैः। किंविशिष्टैः । / धृता-रक्षिताः पविः-वज्रं (फलं-) मातुलिङ्गादि अक्षाली-अक्षमाला घण्टा-वाधविशेषो यैस्ते तैः 'धृतपविफलाक्षालीघण्टैः' / पुमः किंविशिष्टा महाकाली ? / ( कृता-) निष्पादिता बोधिताः-प्रतिबोधिताः प्रजा-लोका यैः ते तादृशा ये यतयः तेषां महः-उत्सवः पूजा वा यया सा 'कृतबोधितप्रजयतिमहा ' / पुनः महाकाली किं कुर्वाणा ? / 'वधती ' धार्य्न्ती। कां कर्मतापनाम् । 'निजतनुलता' स्वशरीरवल्लीम् । किविशिष्टां निजतनुलताम्? / 'काली' श्यामाम् । पुनः किंवि0 निजतनुलताम् ? 'अपरिक्षतां' अपरिद्रुताम् । अति:-पीडा आधिः-मानसी व्यथा पक्को-मलः जरा-विससा आजिः-संग्रामः तैः 'अआधिपङ्कजराजिभिः' / पुनः kiM0 महाकाली ? / 'अध्यासीना' आरूद्धा। कं कर्मतापनम् । 'माधिपम् ' मानवप्रवरम् । नरवाहनामित्यर्थः । किंविशिष्टैः करैः ? / 'कजराजिभिः ' पद्मवद् राजमानैः । इति पदार्थः । / अथ समासः-पविश्व फलं च अक्षाली च घण्टा च पविफलाक्षालीघण्टाः, तैः धृतपविफलाक्षालीघण्टैः । बोधिताः प्रजा यैस्ते बोधितप्रजाः, बोधितप्रजाश्च ते यतयश्च बोधितप्रजायतयः, कृतः बोधितप्रजयतीनां महो यया सा कृतबोधितप्रजयतिमहा । अर्तिश्च आधिश्च पङ्कश्श जरा च आजिश माधिपजराजयः तैः माधिपङ्कजराजिभिः । तनुरेव लता तनुलता, निजा चासौ तनुलता च निज. तनुलता,तां अधि-आश्रित्य आसीना अध्यासीनां तां अध्यासीनाम्। अधिशीस्थासामाधारः कर्म स्यात्' इति कणि द्वितीया । न परिक्षिता अपरिक्षिता, (तां अपरिक्षिताम्) / मर्त्यस्य अधिपो माधिपः, तं मयाधिपम् । 1. अधिशास्य सा कर्म ' इति तु सारस्वते ( sU0429) Page #321 -------------------------------------------------------------------------- ________________ 126 स्तुतिचतुर्विंशतिका [ 11 श्रीश्रेयांस के - पानीये जायते इति कजानि, कजवत् राजन्ते इत्येवंशीलाः कजराजिनः तैः कजराजिभिः । इति तुरीयवृत्तार्थः ॥ 4 ॥ श्रीश्रेयांसजिनेन्द्रस्य स्तुतेरर्थः स्फुटीकृतः । सौभाग्य सागराख्येणा-'ऽचार्येणार्यहितैषिणा ॥ ॥ इत्येकादशजिनस्तुतिः ॥ 4 / 11 / 44 // देवा-धूतपति । महाकाली देवी प्रजयति- सर्वोत्कर्षेण वर्तते इत्यन्वयः । ' जि जये ' धातुः । 'प्रजयति' इति क्रियापदम् । का कर्त्री ? | महाकाली देवी । किंविशिष्टा महाकाली ? | उपलक्षिता इत्यध्याहारः । कैः ? / करैः । अन्यथा करैरित्यलग्नकं स्यात् । किंविशिष्टैः करैः । ' धृतपविफलाक्षालीघण्टे : ' पत्रिः--वज्रं फ स्पष्टं अक्षाली - जपमालिका घण्टा प्रसिद्धा एतेषां पूर्व 'द्वन्द्वः', ततो धृता गृहीताः पविफलाक्षालीघण्टा यैः इति विग्रहः । पुनः किंविशिष्टैः ? / 'कजराजिभिः ' कजं कमलं तद् राजन्ते इत्येवंशीलाः कजराजिनः तैः । पुनः किंविशिष्टा देवी ? / ' कृतबोधितप्रजयतिमहा ' बोधिता - बोधिं प्रापिता प्रजा यैः ते बोधितप्रजाः ते च से चेति पूर्व (कर्म) समासः, कृतो बोधितप्रजयतीनां महः उत्सवो ययेति 'तृतीया बहुव्रीहिः' / पुनः कीदृशी 1 / अध्यासीना-आरूढा । कम् ? / मर्त्याधिपं - पुरुषप्रकाण्डम् । अत्र अधेः 'शीस्थासाधारे' इत्यासुधातुयोगे आधारस्य कर्मत्वम् । किं कुर्वती देवी ? / दधती - बिभ्रती । काम् ? / 'निजतनुलताम्' / तनुरेव लता तनुलता, निजा चासौ तनुलता च निजतनुलता, तां निजतनुलताम् । किंविशिष्टां निजतनुलताम् ? / अपरिक्षतामदूषिताम् । कैः ? | 'अर्त्याधिपङ्कजराजिभिः ' अर्तिः- पीडा आधिः- मानसी व्यथा पङ्कः - शरीरमलः जरावार्धक्यम् आजिः - सग्रामः एतेषां 'द्वन्द्वः ' तैः । " स्यादाधिर्मानसीव्यथा " इत्यभिधानचिन्तामणि: (1) ॥ इति चतुर्थवृत्तार्थः । हरिणीच्छन्दः । "नसमरसलागः षड्वेदैर्हयैर्हरिणी मता " इति तल्लक्षणम् ॥ 4 ॥ Page #322 -------------------------------------------------------------------------- ________________ 12 श्रीवासुपूज्यजिनस्तुतयः अथ श्रीवासुपूज्यवन्दनम् पूज्य ! श्रीवासुपूज्यावृजिन ! जिनपते ! नूतनादित्यकान्ते ऽमायासंसारवासावन ! वर ! तरसाली नवालानबाहो ! / आनम्रा त्रायतां श्रीप्रभव ! भवभयाद् बिभ्रती भक्तिभाजामायासं सारवाऽसावनवरतरसालीनवाला नवाऽहो ! ॥ 1 ॥ -स्रग्धरा (7,7,7) ja0 vi0 - पूज्य ! श्रीवासुपूज्यति । अहो श्रीवासुपूज्य! श्रिया चतुस्त्रिंशदतिशयरूपयोपलतितो वासुपूज्यः श्रीवासुपूज्यः तत्सम्बोधनं अहो श्रीवासुपूज्य ! त्वया भक्तिभाजां-भक्तियुक्तानाम् आराधकानामितियावत् असौ-प्रत्यक्षकक्षा आली-श्रेणी तरसा-वलेन वेगेन वा भवभयात्संसारभीतेः त्रायता-रक्ष्यतामिति क्रियाकारकसम्बन्धः । अत्र 'त्रायताम्' इति क्रियाप्द्म्|केन् कत्रों ? 'त्व्या'| का कर्मतापना? 'आली' / केषाम् ? 'भ्क्तिभाजाम्। कस्मात ? 'भवभयात् । केन ? ' तरसा' / भक्तिभाजामाली कथंभूता ? ' असौ'| किं कुर्वती ? 'बिभ्रती' धारयन्ती । किं कर्मतापन्नम् ? ' आया। श्रमम् । अर्थात् जन्मजरामरणलक्षणक्लेशम् । पुनः कथंभूता ? ' आनम्रा ' आनमनशीला । पुनः कथं0 1 'सारवा' सशब्दा । मधुरस्वरेण स्तुति कुर्वन्तीत्यर्थः । पुनः कथं ? ' अनवरतरसालीनवाला' अनवरतं-निरन्तरं रसायां-पृथिव्याम् आलीना-आश्लिष्टा वाला:-केशा यस्याः सा तथा । एतावता आनम्रायाः सत्या एतस्याः केशपाशो भुवि लुठति । एतेन भक्तेरतिशयः समसूचि । पुनः कथं0 1 'नवा' अभिनवाकतिपयदिनप्राप्तबोधिः अस्मदादिवत् । शेषाणि सर्वाण्यपि श्रीवासुपूज्यजिनेश्वरस्य सम्बोधनानि । तद्वथारख्या त्वेवम्-'हे पूज्य !' अर्चनीय ! / हे ' अवृजिन जिनं-पापं तेन रहित । हे ऽजिनपते ! जिनेश्वर ! / हे 'नूतनादित्यकान्ते' ! नूतनो-नवस्तत्कालमुदयगिरिशृङ्गमाश्रित एतावता रक्तवर्ण एवंविधो य आदित्यो-रविस्तद्वत् कान्तिः-प्रभा यस्य स तथा । रक्तद्युतिरित्यर्थः । "पंउमाभवासुपूज्जा रत्ता" इत्यागमात् ( आवश्यकनियुक्ती, gA0 376 ) / हे ऽअमाय!" मायारहित ! / हे ' असंसारवासावन !' संसारवासं-भव वस्थानं अवति-रक्षति स्वीकरोतीतियावत् स संसारवासावनः, तादृशो न भवति तत्सम्बो. हे असंसार0 / हे ऽवर!'प्रधान ! / हे 'नवालानबाहो'!नवो-नवीनो य आलान:-करिवन्धनस्तम्भः तद्वद् बाहू-भुजौ यस्य स तथा, प्रबलप्रलम्बबाहुरित्यर्थः, तत्सम्बो0 हे नवा0 / हे ऽश्रीपभव !' सम्पदुत्पत्तिस्थानक ! / अत्र नवेत्यत्र बवयोरैक्यम् ॥ 1 ' भवत्रयात् ' इत्यपि पाठः समीचीनः । 2 पनाभवासुपूज्यौ र्फो। Page #323 -------------------------------------------------------------------------- ________________ 158 स्तुतिचतुर्विशतिका [12 श्रीवासुपूज्याथ समासः-श्रियोपक्षितो वासुपूज्यः श्रीवासुपूज्यः । तत्पुरुषः' / तत्सम्बोई श्रीवा0 / न विद्यते जिनं यस्य सोऽवजिनः 'बहुव्रीहिः । तत्सम्बो. हे अजिन !| जिनानां पतिर्जिनपतिः 'त्त्पुरुस्स्ः। तत्सम्बो0 हे जिन । नूतनश्वासावादित्यश्च नूत. 'क्र्म्धार्य्ः। नूतनादित्यस्येव कान्तिर्यस्य स नूत0 'बहुव्रीहिः' / तत्सम्बो0 हे नूत0 / न विद्यते माया यस्य सोमायः 'बहुव्रीहिः । तत्सं0 हे अमाय ! / संसारे वासः संसारवासः तत्पुरुषः' / संसारवासमवतीति संसा. तत्पुरुषः । न संसारवासावनः असंसा 0 'तत्पुरुषः । तत्सम्बो. हे असं नश्वासावालानश्च नवालानः 'क्र्म्धार्य्ः'| नवालानवद् बाहू यस्य स नवा0 'बहुव्रीहिः । तत्सम्बो. हे नवा0 / श्रियः प्रभवो यस्मात् स श्रीप्रभवः 'बहुव्रीहिः । / तत्सम्बो0 हे श्रीप्रभव ! / भवस्य भयं भवभयं ' तत्पुरुषः । तस्मात् भव0 / भक्ति भजन्तीति भक्तिभाजः 'तत्पुरुषः' / तेषां भक्ति0 / सहारवेण वतेते या सा सारवा 'तत्पुरुषः' / रसायामालीना रसालीना 'तत्पुरुषः' / रसालीना वाला यस्याः सा रसा0 'बहु0 / / अनवरतं रसालीनवाला अनवरतर0 ' तत्पुरुषः । तत्सम्बो0 ॥ इति काव्याः ॥ 1 ॥ si0 0 ---पूज्य ! श्रीवासुपूज्येति । अहो इत्यामन्त्रणे ! वसुपज्यस्य अपत्यं वासुपूज्यः, वसवोदेवविशेषाः तेषों पूज्यो वसुपज्यः स एव वासुपूज्यः । प्रज्ञायण । गर्भस्थेऽस्मिन् वसूनि-रत्नानि तैः अभीक्ष्ण वासको राजकुलं पनितवानिति वा वासुपूज्यः तस्य संबोधनं हे वासुपूज्य ! / त्वया भक्तिभानां-मक्तियुक्तानां असौ-प्रत्यक्षा आली श्रेणिः तरसा--बलेन वेगेन वा भवभयात्-संसारमीते:--सकाशात् त्रायतां-रक्ष्यतामित्यर्थः । 'त्रैङ् पालने' धातोः कमणि आत्मनेपदे प्रथमपुरुषैकवचनं ताम् । 'सन्ध्यक्षराणामा' (sA0sU0803) इत्यात्वम् । ' यक् चतुर्प' (sA0 sU0 1169 ) इति यक् । तथाच 'त्रायताम्' इति सिद्धम् । अत्र * त्रायताम्' इति क्रियापदम् । केन का ? / त्वया । का कर्मतापन्ना ! | आली । केषाम् ? / ' मक्तिमाजाम' / मक्तिः-पूज्येष्वनुरागः श्रद्धा वा तां भनन्ति ये ते भक्तिभानः तेषाम् । " श्रद्धारचनयोक्तिः" इत्यमरः (?) / कस्मात् ! / ' भवभयात् ' मवः-संसारः तस्य भयं-भीतिः तस्मात् । केन ! / तरसा । "तरसा बले च वेगे च " इति विश्वः । कथंभूता आली ? / असौ । अदस्शब्दस्य असौ रूपम् । अदसः 'त्यादेष्टे :0' (sA0sU0 175) इत्यत्वे कृते अदो, 'दः सः' (sA0sU0 897) इति दकारस्य च सत्वे, 'सेरौ (sA0 ma0 305) इति सेरौकारादेशे च कृते 'असौ' इति सिद्धम् । किं कुर्वती । विभ्र्ती-धार्य्न्ती। कम् ! / आयासं-श्रमम् । अनवरतसंसारपरिभ्रमणोत्पन्नखेदं विभ्रांति फलितार्थः । पुनः कथंभूता ! / आनम्रा-आनमनशीला । पुनः कथंभूता । सारवा-सशब्दा, मधुरस्वरेण स्तुतिं कुर्वतीत्यर्थः । पुनः कथंभूता । / ' अनवरतरसालीनवाला' अनवरतं-निरन्तरं रसायां-पृथिव्यां आलीना-आश्लिष्टाः वाला:केशा यस्याः सा । नमनसमये केशपाशस्य भुवि विलुठनेन तस्या भक्त्यतिशयो ध्वनितः । पुनः क्थ्ण्भूता। नवः-कतिपयदिनप्राप्तबोधिः । अवशिष्टानि सर्वाणि श्रीवासुपूज्यस्य संबोधनपदानि । तेषां व्याख्या त्वेवम् Page #324 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका 16 हे पूज्य !-हे पनाह! / 'ऋह्लोयेत् ' (pA0 a0 3, pA0 1, sU0 124) इति न्न्य्त्। 'बजोः कुधिन्न्य्तोः। (pA0 a0 7, pA0 3, sU0 52) इति कुत्वप्राप्तौ ' त्यमिपूज्योश्च' न कुत्वं इति निषेधात् कुत्वामावः । हे ' अवृजिन !' नास्ति वृजिनं-पापं यस्य सः अवृजिनः तस्य संबोधनं हे अवृमिन ! आश्रवद्वाराणां निरोधात्|हे ऽनिनपते! जिनाना पतिः निनपतिः तस्य0 स्ण्बो। हे 'नूतनादित्यकान्ते'! नूतनः-तत्कालमुदयगिरिशुङ्गमारूढः, उद्गच्छन्नित्यर्थः, एतावता रक्तवर्णो य आदित्यः-सूर्यः तद्वत कान्ति:-छविर्यस्य स तथा तस्य संबो. हे नूतनादित्य0 / रक्तद्युतिरित्यर्थः । तथाचोतं- रक्तौ ध पद्मप्रभवासुपूज्यौ " इति हैम्यो नाममालायाम् । हे ' अमाय ' ! न विद्यते माया-निकृतिर्यस्य स तथा तस्य संबोधनं हे अमाय ! / हे ' असंसारवासावन !' संसारे वसनं वासो-रुचा अवस्थानं अवति-रलतीति संप्सारवासावनः, तादृशो न भवति सः असंसारवासावनः तस्य संबो. हे अस्ण्सार्। हे वर !-प्रधान !" __"वरोऽभीष्टे देवतादे-वेरो naamaatshenggyoH| श्रेष्ठेऽन्यवत्परिवृती, वरं कश्मीरने मतम् ॥ " इति विश्वः । हे ' नवालानबाहो !' नवो-नवीनः य आलानं --करिबन्धमस्तम्मः तद्वद् वाह-मनी यस्य स तथा तस्य saM0 हे नवालान । "तोत्रं वेणुकमालानं, बन्धस्तम्भेऽथ शृङ्खले " इत्यमरः (shlo01549)| हे ' श्रीप्रभः !श्रियो-म्याः प्रभवः-उत्पत्तिर्यस्मात् स तथा तस्य saM0 हे श्रीप्रभव ! / अत्र नवेस्यत्र बक्योरैक्यम् ॥ 1 ॥ sau0 vR0-यः श्रेयांसो भवति स वासुपूज्या-देवपूज्यो भवति । अनेन संबन्धेनायातस्य द्वादशश्रीवासुपूज्यजिनस्तुतियाख्यान व्याख्यायते । पूज्य ! श्रीवासुपूज्यति । हे ऽपूज्य !' हे अर्चनीय ! श्रिया-बतुस्त्रिंशदतिशयलक्ष्म्या युक्त धसुपूज्य. गृपनन्दन !-हे श्रीवासुपूज्य' ! हे ऽअवृजिन!' हे पापरहित ! हे ऽजिन्प्ते|' जिनस्वामिन् ! नूतनः नवीन उद्गत्यरो य आदित्यः-सूर्यः तद्वत् कान्तिः-प्रभा यस्य स नूतनादिन्यकान्तिः, तस्य saM0 हे ऽनूतनादित्यकान्से!' उपमा 'पंउमपहवासुपुज्जा रत्ता' इति आगमवचनात् । हे ऽअमाय!' निर्द्म्भ्!| हे अस्ण्सार्बास्!| यद्रा ('अमायसंसारवास!') मायासंसारवासरहित हे ऽअवनवर रक्षकप्रधान ! नवं-नबीनं आलानं-हस्तिबन्धस्तम्भः युगं वा तद्वद नाहू-भुजौ यस्य स नवालानबाहुः, तस्य संबो0 हे 'नवासा. न्बाहो'| हे ऽश्रीप्रभव!' सर्वलक्ष्म्युत्पत्तिस्थान! / त्वया असौ-प्रत्यक्षहश्यमाना भक्तिभाजां-भक्तिमतां प्राणिनाम् आली-श्रेणिभवभयात्-संसारभीतेः सकाशात् त्राथताम् इत्यन्वयः । 'त्रायताम्' इति क्रियापदम् । केन कत्रों ? / ' त्वया भवता । "त्रायतां' रक्षताम् । का कर्मतापना ?|'आली, श्रेकि केषाम् ? / 'भक्तिभाजाम् । कस्मात् ? / 'भवभयात्' / कथम् ? / 'तरसा' बलेन वेगेन चारविशिष्टा भक्तिभाजां आली ? / अनवरतं-निरन्तरं रसायां-पृथिव्यां आलीचा-लुठिता वासा केश यस्याः सा 'अनवरतरसालीनवाला' भगवत्पादप्रणतत्वात् । अत्र बमकत्वात् बक्योरैक्य । पुका किविशिष्टा भक्तिभाजा आली?'नवा' प्रत्यया अस्मदादिवत शीघ्रबोधप्राप्ता । (पुमा kiM0 lii। 'आनम्रा' कृतप्रणामा । पुनः kiM0 आली? / 'आयासं विभ्रती' परिश्रमं द्धाना)| 'अहो' इत्याच कोमलामन्त्रणे वा । पुनः kiM0 भाक्तिभाजां आली॥ आरवा-शब्दस्तेन सहिता 'सारवा' सन स्तुतिपरा इत्यर्थः । यद्वा श्री:-लक्ष्मीः तस्याः प्रभवः-नन्दनः कामस्तस्माद् भवं-उत्पनं यत् पर्व तस्मात् श्रीप्रभवभवभयात् त्रायताम् । इति प्दार्थ्ः॥ 1 पद्मप्रभवासुपूज्यौ रक्तौ । Page #325 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विंशतिका [ 12 श्रीवासुपूज्य - अथ समासः - वसुपूज्यस्यापत्यं वासुपूज्यः, श्रिया युक्तो वासुपूज्यः श्रीवासुपूज्यः, तस्य saM0 हे श्री वासुपूज्य ॥ नास्ति वृजिनं पापं यस्य सः अवृजिनः, तस्य saM0 हे अवृजिन ! | जिनानां केवलिनां पतिः जिनपतिः, तस्य सं हे जिनपते । / नूतनश्चासौ आदित्यश्च नूतनादित्यः, नूतनादित्यवत् कान्तिः यस्य स नूतनादित्यकान्तिः, तस्य saM0 हे नूतनादित्यकान्ते । / नास्ति माया यस्य सः अमायः, तस्य saM0 हे अमाय ! | संसरणं- भ्रमणं संसारः, संसारस्य वासः संसारवासः, न विद्यते संसारवासो यस्य सः असंसारवासः, तस्य saM0 हे असंसारवास ! / यद्वा मायासंसारवासौ न विद्यते यस्य सः अमायासंसारवासः, तस्य saM0 हे अमायासंसारवास ! | अवन्ति ते अवनाः, अवनेषु वरः अवनवरः, तस्य saM0 हे अवनवर । / " तरसाऽव्ययं बले वेगे" इति koshH। नवश्वासौ आलानश्च नवालानः, नवालानवद् बाहू यस्य स नवालानबाहुः, तस्य saM0 हे नवालानवाहो ! / नमनशीला नम्रा, आ - समन्तात् नम्रा आनम्रा । श्रीणां प्रभवः श्रीप्रभवः, तस्य saM0 हे श्रीप्रभव ! | भवस्य भयं भवभयं, तस्मात् भवभयात् । बिभर्ति सा बिभ्रती । भतिं भजन्ति इति भक्तिभाज:, तेषां भक्तिभाजाम् । आरवेण सहिता सारखा । रसायां आलीना रसालीना, अनवरतं निरन्तरं रसालीना वाला यस्याः सा अनवरत - रसालीनवाला । यद्वा श्रियः प्रभवः पुत्रः श्रीप्रभवः, श्रीप्रभवात् भवं श्रीप्रभवभवं; श्रीप्रभवभवं च तत् भयं च श्रीप्रभवभवभयं तस्मात् श्रीप्रभवभवभयात् कामरागजनितभयात् । त्रायताम् इति कर्मोक्तिः । तृतीयान्तः कर्ता प्रथमान्तं कर्म क्रियायामात्मनेपदं भवतीति कर्मोक्तिलक्षणम् । वक्रोक्तिः अपरनाम । अस्यां स्तुती स्रग्धराच्छन्दः ॥ इति वृत्तार्थः ॥ 1 ॥ 130 de0 व्या-पूज्य ! श्रीवासुपूज्येति । अहो इत्याश्वर्ये । हे श्रीवासुपूज्य । त्वया भक्तिभाजां सपर्याकृतां आली - राजि: श्रीप्रभवभवभयात् त्रायतां रक्षतां इत्यन्वयः । 'त्रै पालने' इति धातुः । 'त्रायतां' इति क्रियापदम् । केन कर्त्री ? / त्वया । का कर्मतापन्ना ? | आली । केषाम् ? | 'भक्तिभाजाम् ' भक्ति सेवां भजन्तीति भक्तिभाजः तेषाम् । कस्मात् ? / 'श्रीप्रभवभवभयात् ' श्रीप्रभवात् कामान् भवं जातं यद् भयं साध्वसं तस्मात् । यदा तु श्रीप्रभव ! इति पृथग् जिनामन्त्रणं तदा श्रियो-लक्ष्म्याः प्रकर्षेण भवः - उत्पत्तिर्यस्मात् स तथेत्यर्थः बोध्यः । किंविशिष्टा आली ? | आनम्रा - कृतप्रणामा । पुनः किंविशिष्टा ! | 'सारवा' आरवेणशब्देन सह वर्तमाना, प्रारब्धस्तुतित्वात् । पुनः किंविशिष्टा ? / असौ - प्रत्यक्षदृश्या । पुनः किंविशिष्टा ? / 'अनवरतरसालीनवाला' अनवरतं निरन्तरं रसायां पृथिव्यां लीना-लग्ना वाला:- केशा यस्याः सा तथा । पुनः किंविशिष्टा ? | नवा - कतिपयदिन प्राप्त बोधिः । पुनः किंविशिष्टा ? / बिभ्रती - दधाना । किम् ? / आयासं-परिश्र मम् । ' पूज्य ! ' इति । पूजार्ह :- पूज्यः सर्वेभ्य उत्कृष्टत्वात् । ' अवृजिन !' इति । नास्ति वृजिनं पापं यथ स तस्यामन्त्रणम्, आश्रवद्दाराणां निरोधात् । ' जिनपते ! ' इति । जिनानां - सामान्य के बलिनां पतिः प्रभुः यः स तस्यामन्त्रणम्, तीर्थप्रवर्तकत्वात् । ' नूतनादित्यकान्ते |" इति । नूतन-उद्गच्छन् य आदित्यः- सूर्यः सत् कान्तिः प्रभा यस्य स तस्यामन्त्रणम्, रक्तवर्णशरीरत्वात् । ' अमाय ! इति । नास्ति माया - निकृतिः यस्य स तस्यामन्त्रणम्, कषायादीनां सर्वथोच्छिन्नत्वात् । ' असंसारवास ! ' इति । नास्ति संसारे बासो - सनं यस्य स तस्यामन्त्रणम्, अपुनर्भवावस्थितत्वात् । यथा ( दा) अमायासंसारवासेत्येकमेव प तथा ( दा ) च नास्ति माया संसारे वासो यस्येत्यर्थो बोध्यः । ' अवन ! ' इति । अवतीत्यवनः तस्यामन्त्रणम्, षड्जीवनिकायाभयदायकत्वात् । अन्ये तु मायासंसारवासाभ्यां सकाशात् अवतीत्येकमेव पदं पठन्ति हे बर ! - प्रधान ! | केन ? / तरसा - बलेन वेगेन वा । 'नवालानबाहो !' इति । नवं प्रत्यनं यदालानं-गजबन्धमस्तम्भः तद्वद् बाहु:- भुजो ( बाहू -भुजी ) यस्य स तस्यामन्त्रणम् । एतानि सर्वाणि भगवतः सम्बोधपदानि ॥ इति प्रथमवृत्तार्थः ॥ 1 ॥ 1 s Page #326 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका जिनराज्य प्रार्थना-- पूतो यत्पादपांसुः शिरसि सुरततेराचरच्चूर्णशोभा __ या तापत्राऽसमानोऽप्रतिमदमवतीहारता राजयन्ती । कीर्तेः कान्त्या ततिः सा प्रविकिरतुतरां जैनराजी रजस् ते यातापत्रासमानाऽप्रतिमदमवती हारतारा जयन्ती ॥ 2 ॥ -स्रग्0 ja0vi0-प्रत इति। हे भव्य ! प्राणिन् ! साजनराजी-जिनराजसम्बन्धिनी जिनराजाना. मियं जैनराजीति व्युत्पत्तेः तति:-श्रेणी ते-तब रजः-कर्म प्रविकिरतुतराम्-अतिशयेन निरस्यत्विति क्रियाकार्क्स्म्ब्न्ध्ः। अत्र 'प्रविकिरतुतराम् । इति क्रियापदम् । का की ? 'ततिः' / किंसम्बन्धिनी ? 'जैनराजी' / किं कर्मतापन्नम् ? ' रजः । / कस्य ? ' ते ' / कुत्र ? ' इह । / सति तच्छब्दसाहचर्याद् यच्छब्दघटनामाह-यत्पादपासुः-यस्याश्चरणरेणुः सुरततेः-देवानां par3एः शिरसि-मस्तके चूर्णशोभा-वासक्षोदश्रियं आचरत्-कृतवान् प्राप्तवानित्यर्थः । सुरतते मन्त्याः भगवत्पादरजः शिरसि लग्नं सद् वासक्षोद इव प्रतिभासत इति हृदयम् । अत्रापि * आचरत् । इति क्रियापदम् । कः कर्ता ? ' यत्पादपासुः' / कां कर्मतापन्नाम् ? ' चूर्णशोभाम् ' / कस्मिन् ? 'शिरसि । / कस्याः ? 'सुरततेः' / यतः यत्पादांसुः कथंभूतः ? 'पूत्ः। पवित्रः । चूर्ण तावत् पवित्रं भवति अयमपि च पवित्रोऽस्तीति भावः । पुनर्यच्छन्दघटनामाह-या जैनराजी ततिः इह-अत्र जगति अप्रतिमदंमदेन रहितं, मदस्योपलक्षणत्वान्दमदोपलक्षितैर्मदनादिभिरपि रहितं, साधुजनमित्यर्थः । अवति कर्मशत्रुभ्यो रक्षांते, मोक्ष प्रापयतीत्यर्थः । अत्रापि च ' अवति । इति क्रियापदम् । का की ? ' या ' / कं कर्मतापन्नम् ? ' अप्रतिमदम् । / कुत्र ? ' इह ' / या किं कुर्वती सती ? 'राजयन्ती' शोभां लभ्भयन्ती । भव्यानित्यर्थसामर्थ्याद् गम्यते । पुनः किं कुर्वती ? 'जयन्ती' न्यकुर्वन्ती । काः कर्मतापन्नाः ? ' हारताराः' हाराः-मुक्तावल्यः तारा:-नक्षत्राणि । कया करणभूतया कृत्वा ? 'कान्त्या' प्रभया । कस्याः ? 'कीर्तेः' यशसः । अथवा कीर्तेः कान्त्या हेतुभूतया । 'हारतारा' हारोज्ज्वला । 'जयन्ती' पराभवन्ती । विप्क्स्सानित्य्ध्याहार्ः। या कथंभूता ? ' तापत्रा' तापात् त्रायत इति तापत्रा । पुनः कथं0 ? ' असमाना' अनन्यसदृशी । पुनः कथं0 ? ' अरता' विर्क्ता। रागरहितेत्यर्थः । यद्वा रतं-सम्भोगस्तन्न विद्यते यस्याः सा तथा । पुनः कथं0 ? ' यातापत्रासमाना' आपद्-विपत् त्रासस्तु आकस्मिक भयं मान:-अहङ्कारः, ततो याता-गता आपत्रासमाना यस्याः सा तथा । पुनः कथं0 ? 'अप्रतिपदमवती' अप्रतिम:-अनन्यसदृशो यो दम-उपशमः स यस्या अस्तीति अप्र्तिम्द्म्व्ती। 1'दपांशुः' इति पाठान्तरम् । 2 'ना प्रति0' इत्यपि पाठः । Page #327 -------------------------------------------------------------------------- ________________ 132 स्तुतिचविंशतिका [ 12 श्रीवासपूज्याथ समासः-यस्याः पादौ यत्पादौ 'तत्पुरुषः' / यत्पादयोः पांसुर्यत्पाद0 तत्पुरुषः' सुराणां ततिः सुरततिः 'तत्पुरुषः । तस्याः sur|crnnsy शोभा चूर्णशोभा 'तत्पुरुषः' / तां चूर्ण । तापात् त्रायत इति तापत्रा 'तत्पुरुषः । न समाना असमाना 'तत्पुरुषः' / न विद्यते प्रतिमदो यस्याऽसौ अप्रतिमदः 'बहुवीहिः । तं अप्रतिमदम् । न रता अरता 'तत्पुरुषः । यद्वा न विद्यते रतं यस्याः सा अरता 'भुव्रीहिः'| आपच्च त्रासश्च मानश्च आपत्रासमानाः 'इत्रेत्र्द्व्न्द्व्ः। याता आपत्रासमाना यस्याः सा याताप0 बहुव्रीहिः । न विद्यते प्रतिमो यस्य सोऽप्रतिमः 'बहुव्रीहिः । अप्रतिमश्चासौ दमश्च अप्रतिमदमः 'कर्मधारयः' / अप्रतिमदमोऽस्या अस्तीति अप्रतिमदमवती 'मान्तोपधाद्वत्विनौ' (sA0 sU0 624) इति वतुष्प्रत्ययः । हाराश्च ताराश्च हारताराः 'इतरेतरद्वन्द्वःता हार्ताराः। अथवा हारवत् तारा हारताराः 'तत्पुरुषः ॥ इति काव्याथेः ॥ 2 ॥ सि. 40-पूत इति । हे भव्य ! प्राणिन् ! सा जिनराजानामियं नैनरानी जिनराजसम्बन्धिनीत्यर्थः' वतिः श्रेणिः ते-तव रजः-कर्म प्रविकिरतुतरां--अतिशयेन निरस्यत्वित्यर्थः । प्रपूर्वक 'कू विक्षपे ' धातोः ' आशी:प्ररणयोः' (sA0 ma0 703) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तु । ' अप् कर्तरि ' (sA0 sU0 191) इत्यप् । 'ऋत इर् ' (sA0ma0 820) इतीर् । 'स्वरहीनं.' (sA0 sU0 31) / तथाच 'प्रविकिरतु' इति सिद्धम् । अत्र 'प्रविकिरतुतरा' इति क्रियापदम् । का की । ततिः । किंसम्बन्धिनी । जैनराजी । किं कर्मतापन्नम् ! / रजः । " रजः स्यादातवे शुभे । रजः परागे रेणौ च रज च परिकीर्तित " इति विश्वः । " रजोऽयं रजसा साधं, स्त्रीपुष्पगुणधूलिषु " इति अजयः । कस्य ! / ते । षष्ठये कवचनमिदम् । कुत्र! / इह । सेति तन्छब्दसाहचर्याद् यच्छन्नघटनामाह--यत्पादपांसुः-यस्याश्चरणरेणुः सुरततेः-देवानां पतेः शिरसि-मस्तके चूर्गशोमां-वासोदश्रियं आचरत्-प्राप्तवानित्यर्थः । सुस्ततेनमन्त्याः भगवत्पादरजः शिरसि लग्नं सद् वासक्षोद इव प्रतिभासत इति भावः । 'चर गतिभक्षणयोः' इति धातोर्लकि अनद्यतने कर्तरि परस्मैपदे प्रथमपुरुषकवचनं दिए । 'दिवादावट' (sA0 sU0 707), 'अप' (sA0 sa0 691), 'वावसाने ' ( sA0 sa0 240 ) दस्य तः । तथाच आचरत् ' इति क्रियापदम् । कः कर्ता ! / यत्पादपांसुः । " रेणुर्द्वयोः स्त्रिया धूलिः, पांसुर्मा न द्वयो रजः" इत्यमरः (zlo0 1664) का कर्मतापन्नाम् ! / चूर्णशोभाम् । कस्मिन् ? / शिरसि । कस्याः । 'सुरततेः ' सुराणां ततिः सुरततिः तस्याः सुरततेः ' तत्पुरुषः' / यतः यत्पादपासुः कथंभूतः ? / पून:-पवित्रः । चूर्ण तावत् पतं-पवित्रं भवति अयमपि च विशेषोऽस्तीति भावः । पुनर्यच्छब्दघटनामाह--या जैनरानी ततिः इहात्र जगति अप्रतिमदं-मदेन रहितं, मदस्योपलक्षणत्वात् मदोपलशितैर्मदनादिभिः रहितं साधुननमित्यर्थः, अवति-कर्मशत्रुम्यो रक्षति, मोक्ष प्रापयतीत्यर्थः । ' अव रक्षणे' धातोर्वर्तमाने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तिप् । ' अप् कर्तरि ' (sA0 sU0 691) इत्यप् । ' स्वरहीनं0 ' (सासू0 36 ) / तथाच ' भवति' इति सिद्धम् । अत्रापि ' अवति' इति क्रियापदम् । का की। या । के कर्मतापन्नम् । / अप्रतिमदम् । कुत्र ! / इह । या किं कुर्वती सती ? / राजयन्ती-शोमा लम्भयन्ती । भव्यानित्यर्थसामर्थ्याद् Page #328 -------------------------------------------------------------------------- ________________ जिनस्तुतयः ] स्तुतिचतुर्विंशतिका 1 गम्यते । पुनः किं कुर्वती सती ! | जयन्ती - न्यत्कुर्वन्ती । काः ? / 6 हारताराः हारा:-मुक्तावल्यः वारा:-नक्षत्राणि, हाराश्च ताराश्चेति ' द्वन्द्वः ' ताः । कया करणभूतया कृत्वा ! | कान्त्या - प्रभया । कस्याः ? | कीर्ते: - यशसः । अथवा कीर्तेः कान्त्या हेतुभूतया हारतारा - हारोज्ज्वला जयन्ती - पराभवन्ती । विपक्षानित्यध्याहारः । या कथंभूता । ' तापत्रा' तापात् त्रायत इति तापत्रा । पुनः कथंभूता । ' असमाना ' नास्ति समानः- सदृशो यस्याः सा असमाना । पुनः कथंभूता । ' अरता' नास्ति रतं - सुरतादिकं सुखं यस्याः सा तथा, रामरहिता विरक्तेतियावत् । पुनः कथंभूता । 'यातापत्रासमाना आपद् - विपत् त्रासः-आकस्मिकं भयं मानः - अभिमानः, आपच त्रासश्च मानश्च आपत्रासमाना: ' इतरेतरद्वन्द्वः ', ततो याता-गता आपत्रासमाना यस्याः सा तथा । पुनः कथंभूता । ' अप्रतिमदमवती ' अप्रतिमः - अनन्यसदृशो यो दमः - इन्द्रियनियन्त्रणं उपशमो वा यस्या अस्तीति अप्रतिमदमवती ॥ 2 ॥ , , sau0 vR0 - पूत इति । सा जैनराजी ततिः ते तव रजः पापं इह संसारे प्रविकिरतुतरामित्यन्वयः । 'प्रविकिरतुतराम्' इति क्रियापदम् । का कर्त्री ? | 'ततिः' श्रेणिः । ' मविकिरतुतरां अतिशयेन विक्षिपतु - इतस्ततो नाशं प्राप्नुयात् । किं कर्मतापन्नम् ? / ' रजः ' बध्यमानं कर्ममलं पापं वा । कस्य ? | 'ते' तव । किंविशिष्टा ततिः ? / ' जैनराजी ' जिनराजसंबन्धिनीत्यर्थः । पुनः किंविशिष्टा ततिः ? | 'सा' प्रसिद्धा । सा का? | यत्पादपांशुः यच्चरणरेणुः सुरततेः- सुरसमूहस्य शिरसि - मस्तके चूर्णशोभां आचरत् इत्यन्वयः । आचरत्' इति क्रियापदम् । कः कर्ता ? / ' यत्पादपांशुः । आचरत् ' अधारयत् । कां कर्मतापन्नाम् ? / 'चूर्णशोभां ' वासक्षोदक्षेपशोभाम् । कस्मिन् । 'शिरसि ' मस्तके । कस्याः ? / ' सुरततेः' देवश्रेण्याः । किंविशिष्टो यत्पादपांशुः ? / 'पूतः' पवित्रः । किंविशिष्टा जैन जी ? | तापात् संसारसंतापात् त्रायते - रक्षति इति 'तापत्रा' / पुनः kiM0 जैनराजी ! | 'असमाना' अनन्य साधारण । पुनः किं कुर्वती जैनराजी ? / 'अवती' रक्षती । कं कर्मतापन्नम् ? / 'अप्रतिमदं' साधुजनमित्यर्थः । पुनः kiM0 जैनराजी ? / ' अरता ' अकामा । पुनः kiM0 जैनराजी ? | 'राजयन्ती ' शोभमाना । कया ? | 'कान्त्या ' प्रभया । कस्याः ? / 'कीर्तेः ' यशसः । पुनः kiM0 जैनराजी ? / याता-गता आपद् - विपत् त्रासं - आकस्मिकं भयं मानः- अहङ्कारो यस्याः सा 'यातापत्रासमाना' / पुनः kiM0 जैनराजी ? | अप्रतिमः - अनुपमो दमः - इन्द्रियजयो यस्याः सा ' अप्रतिमदमवती । पुनः kiM0 जैनराजी ? / 'जयन्ती ' जित्वरशीला । काः कर्मतापन्नाः ? / हारो-निर्मलमौक्तिकस्रगुरूपः तारा-नक्षत्र - णि: ता हारतारा निष्कलङ्कनैर्मल्यवात् । इति पदार्थः ॥ , 133 अथ समासः यस्याः पादौ यत्पादौ यत्पादयोः पांशुः यत्पादपांशुः । सुराणां ततिः सुरततिः, तस्याः सुरततेः । चूर्णस्य शोभा चूर्णशोभा, तां चूर्णशोभाम् । या इति प्रत्यक्ष दृश्यमाना ततिविशेषणम् । तापात् त्रायते तापत्रा । न विद्यते समानः- सदृशो यस्याः सा असमाना अप्रतिमं अभयं (1) ददातीति, अप्रतिमदः, तं अप्रतिमदम् । यद्वा नास्ति के प्रति मदो यस्य सः अप्रतिमदः, तं अप्रतिमदम् । न विद्यते रतं सुरतं यस्याः सा अरता । जिनानां राजा इति जिनराज, जिनराजस्य इयं जैनराजी । , आपच्च त्रासच मानश्च आपत्रासमानाः, याता-गता आपत्रासमाना यस्याः सा यातापत्रासमाना । न प्रतिमः अप्रतिमः, अप्रतिमश्चासौ दमश्च अप्रतिमदमः, अप्रतिमदमो विद्यते यस्याः सा अप्रतिमद्मवती । हारवत् तारा- उज्ज्वला हारतारा, यद्वा हाराश्च ताराश्च हारताराः, ता हारताराः । एतादृशी जैनराजी ततिः ते तव कर्मजः अतिशयेन क्षिपतुतराम् ॥ इति द्वितीयवृत्तार्थः ॥ 9 ॥ Page #329 -------------------------------------------------------------------------- ________________ 134 स्तुतिचतुर्विशतिका [ 19 श्रीवासपूज्यदे0vyA0-पूत इति । सा जैनराजी ततिः ते-तव रजः- कर्म तरां-अतिशयेन प्रविकिरतु (तरां)विक्षिपतु इत्यन्वयः । 'कृ विक्षेपे' धातु । 'प्रविकिरतु(तरा)' इति क्रियापदम् । का कर्जी? / ततिः । किं क्र्म्ताप्न्न्म्। रजः । कस्य । / ते-तव । यत्सदोर्नित्याभिसम्बन्धाद् या इह-अस्मिन् लोके तापत्रा-ज्वरच्छेत्री असमाना-अनन्यसदृशी गुणैरिति शेषः । प्रतिमदं-गतदर्प अर्थात् साधुजनम् अवति-रक्षति । 'अवति ' इति इम । का कर्जी । या । कं कर्मतापन्नम ? | प्रतिमदम । तथा यत्पादपांशः सुरततेः शिरसि चूर्णभां आचरत्-प्राप्तवान् । 'थर गतिमक्षणयोः । इति धातुः। आचरत् । इति क्रियापदम् । कः क्र्ता। यत्पादपांशःयस्याः चरणरेणुः । " स्यु--लीपांशुरेणवः" इत्यभिधानचिन्तामणिः (kA04, zlo0 36) / कां कर्मतापन्नाम् । cuurnnshobhaa-चास्ल्क्स्स्मीम्। "वासयोग्य(ग )स्तु चूर्ण स्यात्' इत्यभिधानचिन्तामणिः (kA0 3, श्लो. 301) / कस्मिन् ? | शिरसि-मस्तके । कस्याः ? / सुरततेः-देवसमूहस्य । सुराणां ततिरिति विग्रहः त्स्याः। किंविशिष्टः पादपांशः ? / पत:-पवित्रः । भगवच्चरणसंस्पर्शनादिति भाव्ः। किंविशिष्टा ततिः? / 'जैनराजी' जिनराजाना इयं जैन्राजी। पुनः किंविशिष्टा |'याताप्त्रास्मानाऽआप्द्-विप्त्तिः त्रासः-आकस्मिकं भयं मानः-स्मयः एतेषां पूर्व 'इन्द्रः', ततो यमता-मता आपत्त्रासमाना यस्या इति 'बहुव्रीहिः' / पुनः kiNvishissttaa!'हार्तारा'|हाराः-मुक्ताव्ल्य्ः तद्वत् तारा-निर्म्ला। पुनः किंविशिष्टा अर्ता-अप्र्तिब्द्धा। पुनः किंविशिष्ट राजयन्ती-शोभा ल्म्भ्य्न्ती। (पुनः)किंविशिष्टा! / 'अप्रतिमदमवती' अप्रतिमः-अनन्यसदृशः दमः-उपशमः यस्याः सा । पुनः किंविशिष्टा ? / 'जयन्ती, अभिभवन्ती । क्या। कान्त्याप्रभया । कस्याः ? / कीर्तेः-यशसः ॥ इति द्वितीयवृत्तार्थः ॥ 2 ॥ जिनवाण्याः स्वरूपम् नित्यं हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा' पापायाऽऽसाद्यमानाऽमदन ! तव सुधासारहृया हितानि । वाणी निर्वाणमार्गप्रणयिपरिगता तीर्थनाथ ! क्रियान्मेऽपापायासाद्यमानामदनत ! वसुधासार ! हृद्याहितानि ॥ 3 ॥ -स्रम् ja0vi0--नित्यं हेतूप्प्त्तीति|हे तीर्थनाथ!-तीर्थपते! तव-भवतः वाणी-वाक मे-मम हितानिपथ्यानि नित्यं-सदा क्रियात्-विधेयात् इति क्रियाकार्क्स्म्ब्न्ध्ः। अत्र 'क्रियात्' इति क्रियाप्द्म्। काकी? 'वाणी कानि कर्मतापन्नानि ? 'हितानि । / कस्य ? 'मे'| वाणी कस्य ? 'तवाहितानि कथंभूतानि ? 'आहितानि' स्थापिनानि । कस्मिन् ? 'हृदि । मानसे । चित्तेप्सितानीत्यर्थः । वाणी कथंभूता? ' हेतूपपत्तिपतिहतकुमतपोद्धतध्वान्तबन्धा । हेतवो-वस्तुगमकानि लिङ्गानि, उपपत्तयो-युक्तयः, ततो हेतवश्व उपपत्तयश्च हेतुपपत्तयः, यद्वा हेतूनामुपपत्तयो हेतूपपत्तयः, ताभिः प्रतिहतः-प्रतिषिद्धः कुमतरूपः मोद्धतध्वान्तबन्धः-प्रोद्दापतिमिरग्रन्थिर्यया सा तथा । पुनः कथं ? ' अपापायासाघ्माना'| अपगतोऽपायो-घातो येषां ते तथा तैरासाधमाना Page #330 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विंशतिका प्राप्यमाणा । अथवा अपापायेति आसाद्यमानेति च पृथय् विशेषणद्वयम् । तथाचायमर्थःअपगतोऽपायो यस्याः सा त्था। आसाद्यमाना । साधुभिरित्यध्याहियते । पुनः कयं ? 'सुधासारहया ' सुधा-पीयूषं तस्या आसारो-वेगवान् वर्षस्तद्वद् हृद्या-मनोना । पुनः कथं01 'निवार्णमार्गप्रणयिपरिगता' निर्वाणमार्गो-ज्ञानदर्शनचारित्ररूपस्तत्र प्रणयः-परिचयः स्नेहो वा येषां ते तथा तैः परिगता-समाश्रिता, स्वीकृतेत्यर्थः । अवशिष्टानि तीर्थनाथस्य सम्बोध. नानि, तेषां व्याख्या यथा-हे ' अमदन!' मदनरहित । / हे ' अपापायासाद्यमानामदनत ! पापं-पातकं आयास:-खेदः तो आदौ येषां ते पापायासादयो दोषास्ते न विद्यन्ते येषां ते अपापायासादयः, अमाना-मानरहिताः अमदा-मदरहिताः, ततो अपापायासादयश्च ते अमानाश्च ते अमदाश्च अपापायासाद्यमानामदास्तै त !-वन्दित ! / हे ऽवसुधासार !' वसुघापृथ्वी तत्र सार!-उत्कृष्ट ! ॥ अथ समासः-हेतूनामुपपत्तयः ( हेतुपपत्तयः) 'तत्पुरुषः । (हेतवश्व उपपत्तयश्च हेतूपपत्तयः । इत्रेत्र्द्व्न्द्व्ः')| ध्वान्तस्य बन्धो ध्वान्तबन्धः 'तत्पुरुषः । प्रोद्धतश्चासौ ध्वान्तबन्धश्च प्रोद्धतध्वान्तबन्धः 'कर्मधारयः' / कुमतमेव प्रोद्धतध्वान्तवन्धः कुमतपो0 'क्र्म्धार्य्ः॥ प्रतिहतः कुमतप्रोद्धतध्वान्तबन्धो यया सा प्रतिहत0 'बहुव्रीहिः । / हेतूपपत्तिभिः प्रतिहतकुमतप्रोद्धतध्वान्तबन्धा हेतूपपत्ति0 'तत्पुरुषः' / अप. गतोऽपायो येषां ते अपापायाः 'तत्पुरुषः । अपापायैरासायमाना अपापा ' तत्पुरुषः । यद्वा अपगतोऽपायो यस्याः सा अपापाया 'तत्पुरुषः ' / न विद्यते मदनो यस्य सोऽमदनः ' तत्पुरुषः । तत्सम्बो. हे अमदन! / सुधाया आसारः सुधासारः 'तत्पुरुषः । सुधासार इव हृद्या सुधा0 'तत्पुरुषः |निवार्न्न्स्य् मार्गों निर्वाणमार्गः 'त्त्पुरुस्स्ः। प्रणयोऽस्त्येषां ते प्रणयिनः ('भुव्रीहिः')|निर्वान्न्मागेस्य् प्रणयिनो निर्वाण. 'तत्पुरुषः । निर्वाणमार्गप्रणयिभिः परिगता निर्वाण. 'तत्पुरुषः । तीर्थस्य नाथस्तीर्थनाथः 'तत्पुरुषः । तत्सम्बोधनं हे तीर्थ । पापं च आयासश्च पापायासौ 'इतरेतरद्वन्द्वः । पापायासावादी येषां ते पापायासादयः 'बहुव्रीहिः । न विद्यन्ते पापायासादयो येषां ते अपापाया* 'वहुव्रीहिः' / न विद्यते मानं येषां ते अमानाः 'भुव्रीहिः। न विद्यते मदो येषां ते अमदाः । ततोऽपापायासादयश्च ते अमानाश्च ते अमदाश्च अपापा. 'कर्मधारयः । अपापायासाद्यमानामदैनतः अपापायासा0 ' तत्पुरुषः । / तत्सम्बो. हे अपापाया। वसुधायां सारो वसु0 ' तत्पुरुषः' / तत्सम्बो0 हे वसु0 ॥ इति काव्यार्थः ॥ 3 ॥ si0 0-नित्यं हेतूपपत्तीति । तीर्थ---चतुर्विधः सङ्घः प्रथमगणधरो वा तस्य नाथ:-स्वामी सस्य सम्बोधनं हे तीर्थनाथ ! तव-भवतः वाणी-वाक् मे-मम हितानि--कल्याणानि नित्यं-सदा क्रियात्-विधे. यात् इत्यर्थः । 'डुकृञ् करणे' धातोराशिषि कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं यात् । 'यादादौ' (sA0 sa0 11) इति ऋकारस्य रिकादेशः । तथाच 'क्रियात्' इति सिद्धम् । अत्र 'क्रियात्' इति क्रियापदम् । kA Page #331 -------------------------------------------------------------------------- ________________ stuticaturvizatikA [12 shriivaasupuujykii| वाणी । कानि कर्मतापन्नानि । हिसानि । कस्य । मे। वाणी कस्य ! / तव । कथंभूतानि हितानि । आहितानि-स्थापितान । कस्मिन्? 'हृदि' हृदये । चित्तेप्सितानीति फलितार्थः । कथंभूता वाणी? / 'हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा' हेतवः-साध्यगमकानिलिभानि, उपपत्तयो-युक्तयः, ततो हेतवश्व उपपत्तयश्च हेतूपपत्तयः । इतरेतरद्वन्द्वः', यद्वा हेतूनामुपपत्तयः हेतुपपत्तयः, ताभिः प्रतिहतो-निराकृतः कुमतरूप, प्रोद्धतध्वान्तबन्धः-प्रोदामतिमिरग्रन्थिर्यया सा। तथा प्रोद्धतश्चासौ ध्वान्तबन्धश्च प्रोद्धतध्वान्तबन्धः, कुमतं एव प्रोद्धत* कुमत 0 इति 'कर्मधारयः' / पुनः कथंभूता ! / 'अपापायासाद्यमाना' अपगतः अपायो विधातो येषां ते पापायाः, तः आसाद्यमाना-प्राप्यमान । केचित् त अपापायेति आसाद्यमानेति च पृथग् विशेषणद्वयम् । तषाचायमर्थ:-अपगतः अपायो यस्याः सा (अपापाया), आसाद्यमाना साधुभिरित्यध्याहियत इति वदन्ति । पुनः कथंभूता । 'सुधासारहृद्या' सुधायाः-अमृतस्य भासारः-वेगवदृष्टिः तद्वद् हृद्या-मनोज्ञा । श्रूयमाणा अमृतमिव हृदयङ्गमेति फलितार्थः । "आसारो वेगवान् वर्षो" (kA0र, zlo0 79) इति हैमः । पुनः कथंभूता? / 'निर्वाणमार्गप्रणयिपरिगता' निर्वाणस्य-मोक्षस्य मार्गः-ज्ञानदर्शनचारित्ररूपस्तत्र प्रणयः-परिचयः स्नहो या येषां ते निर्वाणमार्गप्रणयिनः, तैः परिगता-अङ्गीकृता । "निर्वाणं निवृतौ मोक्षे, विनाशे गजमज्जने" इत्यमरः (1) / अवशिष्टानि भगवतः सम्बोधनानि । तेषामर्थश्चैवम्-न विद्यते मदनः-मन्मथो यस्य स तथा तस्य सम्बोधनं हे अमदन!-मदनरहित ! / पापं-पातकं आयास:-खेदः पापं च आयासश्च पापायासौ 'द्वन्द्वः', तौ आदी येषां ते पापायासादयो दोषास्ते न विद्यन्ते येषां ते अपापायासादयः, न विद्यते मानं (नो) येषां ते अमानाः-मानरहिताः, न विद्यते मदो येषां ते अगदा:-मदरहिताः, ततः अपापायासादयश्च ते अमानाश्च ते अमदाश्च अपापायासाद्यमानामदास्तैर्नतः-वन्दितः, तस्य सम्बोधनं हे अपापायासाद्य्मानाम्द्न्त्!| वसुधा-पथ्वी तत्र सार:-श्रेष्ठः तस्य सम्बोधनं हे वसुधासार ! ॥ 3 ॥ ___ sau010 - नित्यं हेतूपपत्तीति । हे तीर्थनाथ !-हे तीर्थस्वामिन् ! / हे अमदन!-अकाम ! / हे अपापायासाद्यमानामदनत! गतपाप आयास:-श्रमः तदादि अमाना-निराभिमानः अमदा-अदपितः नत-प्रणतः इत्य्र्थ्ः। तस्य saM0 हे ऽअपापायासाद्यमानामदनत! 'हे ऽवसुधासार!' पृथिवीप्रधान ! / तव-भवतः पाणी-भारती मे-मम हितानि-पथ्यानि क्रियात् इत्य्न्व्य्ः|"क्रियात् । इति क्रियापदम् । का की ? / 'याणी' भार्ती। 'क्रियात्' कुर्यात् । कानि क्र्म्ताप्न्नानि॥ 'हितानि' प्थ्यानि। कस्य ? / 'मे' मम । कथम् ? / 'मित्यं' स्दा। किविशिष्टानि हितानि ? / 'आहितानि' स्थापितानि । कस्मिन् ? / 'हदि' चित्ते। किंविशिष्टा वाणी । हेतवः-लिङ्गगमकाः उपपत्तयः-दृष्टान्ताः तैः प्रतिहतं-निराकृतं कुमतं-कुत्सितशासनं तदेव प्रोद्धतं-प्रकर्षेण उद्दामं ध्वान्तं-अन्धकारं यदनादिमिथ्यात्वरूपं तस्य बन्धो-ग्रन्थिकाभेदलक्षणो यया सा हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा' / पुनः kiM0 वान्नी?|अप्ग्ताःपापायासा येभ्यः ते तैः । साधुभिरित्यध्याहार्यम् । (A)साद्यमाना स्वाद्यमाना (?) 'अपापायासाद्यमाना' / पुनः किंविशिष्टा वाणी? / सुधा-अमृतं तस्या आसारो-रसः "आसारो वेगवान् वर्षः' (अभि0kA02, zlo0) तद्वद् हृद्या-मनोज्ञा 'सुधासारहृद्या' / पुनः kiM0 वान्नी?| निर्वाणमार्गो-मोक्षमार्गः सम्यग्ज्ञानदर्शनचारित्रलक्षणः तस्मिन् प्रणयः-स्नेहो येषां ते तादृशा ये साधवस्तैः परिगता-व्याप्ता 'निर्वाणमार्गप्रणयिपरिगता' / एताहशी जिनवाणी मे-मम हितानि-अभीष्टानि कुर्यात् । इति पदार्थः । / ___अथ समासःहेतवश्च ते उपपत्तयश्च हेतूपपत्तयः, यद्वा हेतूनां उपपत्तयः-प्राप्तयः हेतूपपत्तया, पपत्तिभिः प्रतिहतं हेतुपपत्तिमतिहतम्, कुत्सितं मतं कुमतं तदेव ध्वान्तं कुमतध्वान्तम् ], प्रकर्षण 1 अयं पाठो निरर्थकः प्रतिभाति । Page #332 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विंशतिका 137 उखुतं प्रोद्धतम्, प्रोद्धतं च तद् ध्वान्तं च प्रोद्धृतध्वान्तम् , कुमतस्य प्रोद्धतध्वान्तं कुमतप्रोतध्वान्तम्, (हेतूपपत्तिप्रतिहतं च तत् कुमतप्रोद्धतध्वान्तं हेतू0 ), हेतूपपत्तिप्रतिहतकुमतप्रो. व्रतध्वान्तस्य बन्धो यया सा हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा । पापस्य आयासः पापायासः, न विद्यते पापायासो येषां ते अपापायासाः, अपापायासैः (A) साद्यमाना अपापायासाधमाना । न विद्यते मदनो यस्य स अमदनः, तस्य saM0 हे अमदन! / सुधायाः सारं सुधासारम्, सुधासारव हृद्या सुधासारहृद्या । निर्वाणस्य मार्गो निर्वाणमार्गः, निर्वाणमार्ग प्रणयोऽस्ति येषां ते निर्वाणमार्गप्रणयिनः, निर्वाणमार्गप्रणयिभिः परिगता निर्वाणमार्गप्रणयिप रिग्ता। तीर्थस्य नाथः तीर्थनाथः, तस्य saM0 हे तीर्थनाथ! / पापं च आयासश्च पापायासौ, पापायासी आदी येषां ते पापायासादयः, न विद्यन्ते पापायासादयो येषां ते अपापायासादयः, नास्त मानो येषां ते अमानाः, नास्ति मदो येषां ते अमदाः, अपापायासादयश्च अमानाश्च अमदाश्च अपापायासाद्यमानामदाः, अपापायासाद्यमानामदेनेतः अपापायासाद्यमानामदनतः, तस्य saM0 हे अपापायासाद्य्मानाम्द्न्त्!| वसुधायां सार:-प्रधानः वसुधासारः, तस्य saM0 हे वसुधासार! यद्वा हे अपाप! हे अनायास (!)! हे आद्यमान!-जगत्याचप्रमेयमहिमन् ! इत्यपि विशेषणत्रयी जिनसंबोधने पृथगू विशेषणानि व्याख्येयानि॥ इति तृतीयवृत्तार्थः ॥ 3 ॥ de0vyA0-नित्यं हेतूप्प्त्तिति। हे तीर्थनाथ! तीर्थ-चतुर्विधः सङ्घः प्रथमगणधरे वा तस्य नाथ्:-स्वामी। तस्यामन्त्रणम् । तव-भवतः वाणी-भारती मे-मम हितानि-पथ्यानि नित्यम-अनवरतं यथा स्यात् तथा क्रियात-दिश्यादिस्यन्वयः । 'इकृञ् करणे' धातुः। 'क्रियात्' इति क्रियापदम् । का की? / वाणी । कस्य ? / त्व्। कानि कर्मतापन्नानि ? / हितानि । कस्य ? / मे-मम । किंविशिष्टानि हितानि । आहितानि-स्थापितानि। "स्थितं स्थापितमाहितम्" इत्यमरः (1) / कस्मिन् ? / हृदि-हृद्ये। किंविशिष्टा वान्नी॥'हेतूप्प्त्तिप्तीत्कुम्त्प्रोद्ध्त्ध्वान्त्ब्न्धा' हेतवः-प्रमाणानि उपपत्तयः-युक्तयः, यद्दा हेतूनां उपपत्तयः ताभिः प्रतिहताविध्वस्ता कुमतस्य प्रोद्धता-प्रोद्दामा ध्वान्तबन्धा-अज्ञानग्रन्थिः यया सा तथा । मोद्धता चासौ ध्वान्तबन्धेति पर्व 'कर्मधारयः' / पुनः किंविशिष्टा ? | 'अपापायासाद्यमाना' अपगता अपाया:-कष्टानि येभ्यस्ते अपापायास्तै: आसायमाना-प्राप्यमाणा । पुनः किंविशिष्टा |'सुधासार्हृद्या' सुधायाः-अमृतस्य आसारो-बेगवान वर्षः तद हृद्या-व्ल्ल्भा|" आसारो वेगवान् वर्षः" इत्यभिधानचिन्तामणिः (kA02, shlo079)| श्रयमाणा अमृतमिव हृदयस्मति तात्पर्यार्थः । पुनः किंविशिष्टा ? / 'निर्वाणमार्गप्रणयिपरिगता' निर्वाणस्य-मोक्षस्य मागे-वर्मनि प्रणयः-स्नेहो विद्यते येषां ते तथा तः प्रिग्ता-अन्ग्गीकृता|'amdn!" iti । नास्ति मदनःकन्दर्पो यस्य स तस्यामन्त्रणम् । 'अपापायासायमामामदमत !! इति। पापं च आयासादयश्च ते तथा, न विद्यन्ते पापायासादयो येषां ते अपापायासादयः, न विद्यते मानः-अहङ्कारो येषां ते तथा, न विद्यते मदनः-कन्दपों (मदः-दो) येषां ते तथा, अपापायासादयः अमानाः अमदना(अमदा)श्च ते नराश्चति तैः nata !-vndit!| 'वसुधासार !" इति। वसुधायां-पृथिव्यां सारः-प्रधानो यस्तस्यामन्त्रणम् । पतानि भगवतः सम्बोधनपदानि । इति तृतीयवृत्तार्थः ॥ 3 ॥ श्रीशान्तिदेव्याः स्तुतिःरक्षःक्षुद्रग्रहादिप्रतिहतिशमनी वाहितश्वेतभास्वत् सन्नालीका सदा तापरिकरमुदिता सा क्षमालाभवन्तम् । शुभ्रा श्रीशान्तिदेवी जगति जनयतात् कुण्डिका भाति यस्याः सन्नालीका सदाता परिकरमुदिता साक्षमाला भवन्तम् ॥ 4 ॥ -स्रग्0 . 1 आयासस्य स्थाने 'आय' शब्दस्य प्रयोगः कार्य इति प्रतिभाति । 2 'शमिनी' इति पात्थान्त्र्म्। Page #333 -------------------------------------------------------------------------- ________________ 158 स्वविवर्विशतिका [12 श्रीवासपूज्यज0vi0-रक्षःक्षुद्रेति । हे भव्य ! प्राणिन् ! सा श्रीशान्तिदेवी-श्रीशान्तिदेवता, अयं श्रीशब्दः पूज्यवसूचकः, भवन्तं-त्वां जगति-भुवने सदा-नित्यं क्षमालाभवन् । क्षमा-क्षान्तिः तस्या लाभ:-प्राप्तिः स विद्यते यस्य स क्षमालाभवान् तथाविधं जनयतात्-कुर्वीत इति क्रियाकार्क्प्र्योग्ः। अत्र 'जनयतात् ' इति क्रियापदम् । का की ? ' shriishaantidevii'| के कर्मतापक्रम ! 'भवन्तम् । / कयंभूतम् ? 'क्षमालाभवन्तम् । / कस्मिन् ? 'जगति । / कथम् ? ' स्दा। श्रीशान्तिदेवी कयंभूता ? 'रक्षाक्षुद्रग्रहादिप्रतिहतिशमनी' रक्षांसि-राक्षसाः क्षुद्रा:-शाकिनीमभृतयः प्रहा:-शनैश्चरादयः आदिशब्दात् भूपालव्यालकालभूतादयस्वेभ्यः प्रतिहति:उपधातः तस्याः शमनी-विनाशिनी । पुनः कथंभूता ? 'vaahitshvetmaasvtsmaaliikaa| वेत-उज्ज्वलं भास्वत्-दीप्यमानं सत्-शोभनं नालीक-फमलं वाहितं-वाहनीकृतं श्वेतभास्वत्सन्नालीकं यया सा तथा । पुनः कथंभूता ? ' सापरिकरमुदिता । सापरिकर:मटामण्डलं तेन मुदिता-हृष्टा । पुनः कयं0 शुभ्रा ' शुक्लवर्णा । पुनः कयं? 'सत्रालीका । स-अवसादं गतं अली-असत्वं यस्याः सा तथा । पुनः कयं0 ? 'सदामा ' सा-साधूनां आप्ता-अविप्रतारिका । सेति तच्छन्दसहचारित्वाद् यच्छब्दघटनामाह-यस्याः-शान्तिदेव्याः 'परिकरं' करं-हस्तं लक्ष्यीकृत्य करे इत्यर्थः, कुण्डिकाकमण्डलुः भाति-योभते । अत्रापि * भाति । इति क्रियापदम् । का कर्ती ! 'कुन्न्द्दिका। कथम् ? ' परिकरम् । / कस्याः 1 ' यस्याः । / कुण्डिका कयंभूता ? ' उदिता' उदयं माता । पुना यंभूता ? ' साक्षमाला' अक्षावलीसमेता । एते द्वे विशेषणे श्रीशाविदेण्या वा व्याख्यायेते ॥ अथ समासः-रक्षासि च क्षुद्राश्च ग्रहाश्च रक्षक्षुद्रग्रहाः इतरेतरद्वन्द । रसाक्षुद्रग्रहा आदी ये से रक्षा 'बहुव्रीहिः । / रक्षाक्षुद्रग्रहादिभ्यः प्रतिहतिः रक्षः 'तत्पुरुषः । रक्षःक्षुद्रग्रहादिप्रतिहतेः शमनी रक्षाक्षुद्र0 'त्त्पुरुस्स्ः। भास्वञ्च तत् सच्च भास्वत्सत् 'क्र्म्धार्य्ः। भास्वत्सच्च तमासीकं च भास्वत्स0 'क्र्म्धार्य्ः। श्वेतं च तत् भास्वत्समालीकं च श्वेतभा 'कर्मधारय । वाहितं श्वेतभास्वत्सनालीक यया सा वाहितश्वेत. 'बहुव्रीहिः । प्तायाः परिकरः सापरिकरः 'तत्पुरुषः । तापरिकरण मुदिता साप. 'तत्पुरुषः । क्षमाया लाभः क्षमालामः 'tatpuruSaH'kSamAlAbho'syAstIti क्षमालाभवान् बहुव्रीहिः तं क्षमा0 / शान्तिश्चासौ देवी च शान्तिदेवी 'कर्मधारयः श्रियोपलक्षिता शान्तिदेवी श्रीशान्ति तत्पुरुषः |स्न् अली यया सा समालीका 'बहुव्रीहिः' / सतामाप्ता सदाप्ता 'तत्पुरुषः' / करं परि-लक्ष्यीकृत्य परिकरं 'अव्ययीभावः' / सह अक्षमालया वर्तते या सा साक्षमाला 'तत्पुरुषः ॥ इति काव्यार्थः ॥ 4 ॥ इति श्रीमात्पण्डितश्रीदेवविजयगणिशिष्यपं0जयविजयगणिविरचितायां श्रीशोमनस्तुतिवृत्तौ श्रीवासुपूज्यजिनपतिस्तुतेव्याख्या ॥ 12 ॥ ॥ द्वितीयांशः सम्पूर्णः । / Page #334 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्ततिचतुर्विशतिका 139 सि. 10-रक्षाक्षुद्रेति । हे मव्य ! प्राणिन् ! सा श्रीशान्तिदेवी शान्तिदेवता, श्रीशब्दोन महत्त्वख्यापकः, मवन्तं त्वां जगति-भुवने सदा-नित्यं 'क्षमालामवन्त' क्षमतीति क्षमा तस्या लामः-प्राप्तिः स क्यिते यस्य स क्षमालाभवान् तादृशं जनयतात्-कुरुतादित्यर्थः । जनी प्रादुर्भावे ' धातोः 'आशी:प्रेरपयोः ( sA0 sa0 703 ) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् । 'ap0 ( sA0 sU0 691), 'गुणः' (sA0 sa0 692), 'ए अय् ' (sA0 sU041) तुपस्तातङादेशः । तथा च 'जनयतात्' इति सिद्धम् । अत्र 'जनयतात्' इति क्रियापदम् । का कर्ती । श्रीशान्तिदेवी । कं कर्मतापन्नम् ! / मवन्तम् । भाच्छब्दस्पामि परे रूपम् । कस्मिन् ? / जगति । कथम् ! / सदा । कथंभूता श्रीशान्तिदेवी ! / 'रक्ष:क्षुद्रग्रहादिप्रतिहतिशमनी' रक्षांसि-राक्षसाः क्षुद्राः-शाकिन्यादयः ग्रहाः-शनैश्चरप्रमुखाः आदिशब्दादन्येऽपि मपालल्यालकालादयः तेभ्यः प्रतिहननामिति व्युत्पत्त्या प्रतिहतिः-उपघातः तस्याः शमनी-विनाशिनी । पुनः कथंभूता ? | 'वाहितश्वेतमास्वत्सन्नालीका' वाहि-वाहनीकृतं श्वेतं-उज्ज्वलं भास्वद्-दीप्यमानं सत्-शोमन नालीक-कमलं यया सा तथा । पुनः कथंभूता ? / ' प्तापरिकरमुदिता' ता-जटा तस्याः परिकरः-मण्ड तेन मुदिता-दृष्टा । अत्र ताशब्देन जटा ज्ञेया । लक्ष्यं च " राजा राजार्चिताहेरनुपचितकलो यस्य चूडामणित्वं नागा नागात्मजार्धं न भसितधवलं यद्वपुर्भूषयन्ति । मा रामारागिणी भन्मतिरिति यमिना येन वोऽदाहि मारः स ताः सप्ताश्चनुन्नारुणकिरणनिभाः पातु बिभ्र्त्रिनेत्र्ः॥" इति रमतरङ्गिण्यां शृङ्गारतिलकटीकायाम् । पुनः कथंभूता ! / शुभ्रा-शुक्लवर्णा । पुनः कर्यभता ! / ' सन्नालीका' सन्नं क्षीणं क्षयं गतमितियावद् अलीक-असत्यं यस्याः सा तथा । पुनः कर्यमूता ? / 'सदाप्ता' सतां-साधूनां आप्ता-अवश्चका, अविप्रतारिकेत्यर्थः । सेति तच्छब्दसहचारित्वाद् यच्छन्दघटनामाह-यस्याः-शान्तिदेव्याः परिकर करं-हस्तं लक्ष्यीकृतकरेत्यर्थः, कुण्डिका-कमण्डलुः भाति-शोमन इत्यर्थः । ' मा दीप्तौ' इति धातोर्वर्तमाने कर्तरि परस्मैपदे प्रथमपुरुषकवचनं तिप् । अत्र 'माति' इति क्रियापदम् । का की ! / 'कुण्डिका' कुण्डिरेव कुण्डिका । " अस्त्री कमण्डलुः कुण्डी" इत्यमरः (zlo0 1444) / कथम् ? / परिकरम् । कस्याः ? / यस्याः । कथंभूता कुण्डिका ? / उदिता-उदयं प्राया । पुनः कथंभूता । साक्स्स्माला--अक्स्साव्लीस्मेता। एते द्वे विशेषणे श्रीशान्तिदेव्या (वा) व्याख्येये इति । स्रग्धराच्छन्दः । "विज्ञेया स्रग्धरेयं मरभनययया वाहवाहैर्यतिश्चेत् " इति च तल्लक्षणम् ॥ 4 ॥ ॥ इति महोपाध्यायभानुचन्द्र0 shriivaasupuujyjinstutivRttiH|| 12 // __sau00-रक्षःक्षुद्रेति । श्रीशान्तिनाम्नी देवी चण्डीत्यपराख्या जगति-पृथिव्यां भवन्तं-त्वां क्षमाशान्तिः तस्या लाभस्तद्वन्तं क्षमालाभवन्तं ज्ञ्य्तादित्य्न्व्य्ः। 'जनयतात्' इति क्रियापदम् । का की ? / 'श्रीशान्तिदेवी' शान्तिनाम्नी देवी । श्रीशब्दः पूज्यार्थे। श्रिया-लक्षम्या युक्ता शान्तिदेवी श्रीशान्तिदेवी । 'जनयतात् । विदध्यात् । कं कर्मतापनम् ? / 'भवन्तम् । / किंवि0 भवन्तम् । 'क्षमालाभवन्तमा किविशिखा shriishaantidevii?'shdhaa'gaurvnnoN| पुनः किंवि0 श्रीशान्तिदेवी र्क्स्स्ः(क्स्साण्सि। राक्षसाः क्षुद्राः-शाकिन्यादयः ग्रहाः-खेटाः आदिशब्दात् भूपालव्यालादयः तेषां प्रतिहति:-बिन्नं तस्याः Page #335 -------------------------------------------------------------------------- ________________ 140 स्तुतिचतुर्विंशतिका [ 12 श्रीवासुपूज्य शमिनी - शान्तिकारिणी 'रक्षःक्षुद्रग्रहादिप्रतिहतिशमिनी' / पुनः किंवि0 श्रीशान्तिदेवी ? / 'वाहितम्वेतभास्वत्सनालीका' / पुनः kiM0 श्रीशान्तिदेवी ? / सद्भिः साधुभिः आप्ता - प्रमाणीकृता 'सदाप्ता' / पुनः kiM0 श्री शान्तिदेवी ? / परिकरैः परिजनैः सेवकैर्वा मुदिता - हर्षिता परिकर मुदिता । पुनः kiM0 श्रीशान्तिदेवी ! / अक्षमालया - जपमालया सहिता इति साक्षमाला । पुनः kiM0 श्रीशान्तिदेवी ? / 'सा ' सा - प्रसिद्धा उपलक्षिता । सा का ? | यस्याः परिकरं हस्तं उपलक्षीकृत्य कुण्डिका - कमण्डलुभाति इत्यन्वयः । ' भाति ' इति क्रियापदम् । का कर्त्री ? / कुण्डिका । ' भाति ' शोभते । कथम् ? ' परिकरं ' हस्ते इत्यर्थः । परित्यव्ययस्य आधारकर्मणि द्वितीया । कस्याः ? | ' यस्याः ' देव्याः । पुनः kiM0 श्रीशान्तिदेवी ! | सनं-क्षीणं गतं वा अलीकं - मिथ्यात्वं यस्याः सा सन्नालीका ' / कथम् ? / 'सदा' निरन्तरम् । पुनः kiM0 श्री शान्तिदेवी ? / ' आप्ता' प्रतीता । पुनः kiM0 श्री शान्तिदेवी ? / ' उदिता ' उदयं प्राप्ता । इति पदार्थः ॥ अथ समासः - रक्षांसि च क्षुद्राश्च महाश्च रक्षःक्षुद्रग्रहाः, रक्षःक्षुद्रग्रहा आदिर्येषां ते रक्षःक्षुद्रमहादयः, रक्षःक्षुद्रग्रहादिभ्यः प्रतिहतिः रक्षःक्षुद्रग्रहादिप्रतिहतिः, तस्याः शमिनी रक्षःक्षुद्रग्रहादिप्रतितिशमिनी । सत् च तत् नालीकं च सन्नालीकं, भास्वच्च तत् सम्न्नालोकं च भास्वत्सन्नालीकम्, श्वेतं च तत् भास्वत्सन्नालीकं च श्वेतभास्वत्सन्नालीकम्, वाहितं श्वेतभास्वत्सन्नालीकं यया सा वाहितश्वेतभास्वत्सचालीका । सद्भिः सतां वा आप्ता सदाप्ता । परिकरैः मुदिता परिकरमुदिता । अक्षाणां माला अक्षमाला, अक्षमालया सहिता साक्स्स्माला। सन्नं क्षीणं अलीकं यस्याः सा सन्नालीका । करं परि-व्याप्तीकृत्य इति परिकरम् । मुत् सञ्जाता अस्या इति मुदिता । क्षमाया लाभः क्षमालाभ:, क्षमालाभो विद्यते यस्यासौ क्षमालाभवान् । यद्वा क्षमा च लाभश्च क्षमालाभौ, क्षमालाभ विद्येते यस्यासौ क्षमालाभवान्, तं क्षमालाभवन्तम् । ॥ इति चतुर्थवृत्तार्थः ॥ 4 ॥ श्री वासुपूज्यदेवस्य स्तुतेरर्थो लिपीकृतः । सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना ॥ ॥ इति वासुपूज्यजिनस्तुतिः ॥ 4 / 12 / 48 // de0 vyA0 - रक्षः क्षुद्रेति । सा श्रीशान्तिदेवी भवन्तं क्षमालाभवन्तं जनयतात् कुर्यादिति सम्बन्ध: / 'जनी प्रादुर्भावे ' धातुः । ' जनयतात् ' इति क्रियापदम् ! का कर्त्री ? / (श्री) शान्तिदेवी । श्रीशब्दोऽत्र पूज्यवाचकः । कं कर्म तापनम् ? / भवन्तम् । किंविशिष्टं भवन्तम् ? / 'क्षमालाभवन्तम् ' क्षमायाः - उपशमस्य लाभः - प्राप्तिः तदन्तम् । किंविशिष्टा देवी ? / ' रक्षःक्षुद्रग्रहादिप्रतिहतिशमनी' रक्षांसि - कीनाशाः क्षुत्राः - शाकिनीप्रमुखाः ग्रहाः - शनैश्वरादयः आदिग्रहणादन्येऽपि भूपालव्यालकाला दयो ग्राह्याः, एतेषां 'द्वन्द्वः ', तेभ्यः प्रतिहतिःउपघातः तस्याः शमनी-नाशिनी । पुनः किंविशिष्टा ? / 'वाहितश्वेतभास्वत्सन्नालीका ' वाहितं वाहनीकृतं श्वेतं-धवलं भास्वत्-दीप्यमानं सत् - शोभनं नालीकं कमलं यया सा तथा । पुनः किंविशिष्टा ? | यथार्थोपदेष्ट्री, अविप्रतारिकेत्यर्थः । कथम् ? / सदा-सर्वदा । पुनः किंविशिष्टा । ' परिकरमुदिता ' परिकरेणपरिस्कन्देन परिवारेणेतियावत् मुदिता - हर्षिता । " परिस्कन्दः परिकर " इत्यभिधानचिन्तामणिः (1) / पुनः किंविशिष्टा ! | शुभ्रा - अवदाता । यत्तदोर्नित्याभिसम्बन्धाद् यस्याः - शान्तिदेव्याः जगाते - पृथिव्यां कुण्डिका भाति -शोभते इत्यन्वयः । ' भाकूं दीप्तौ ' इति धातुः । ' भाति' इति क्रियापदम् । का कर्त्री । / कुण्डिका । कस्याः ? | श्रीशान्तिदेव्याः । कस्मिन् ? / जगति किंविशिष्टा कुण्डिका? | 'सन्नालीका' सत्-शोभनं नालीकंकमलं यस्याः सा तथा । पुनः किंविशिष्टा कुण्डिका? | 'सदाप्ता' सद्भिः साधुजनैः आप्ता प्राप्ता । पुनः किविशिष्टा ? / 'परिकरमुदिता करं हस्तं परि-लक्ष्यीकृत्य उदिता उदयं प्रापिता । 'लक्षणेत्थंभूताख्यानभागवीप्सा प्रतिपर्यनवः' ( pA0 a0 1, pA0 4, sU0 90 ) इति सूत्रेण द्वितीया । पुनः किंविशिष्टा ॥ साक्षमाला' अक्षमाला जपमाला तया सह वर्तमाना । देवीपक्षे ' सन्नालीका ' सनं क्षीणं अलीकं-असत्यां यस्याः सा तथा । 'सदामा' सतां मध्ये आता वृद्धा । निर्धारणे षष्ठी । परिकरेण-जटामण्डलेन मुदिता - हर्षिता इत्यर्थो बोध्यः । इति चतुर्थवत्तार्थः ॥ 4 ॥ स्रग्धराच्छन्दः । " विज्ञेया स्रग्धरेयं मरभनययया वाह वाहैर्यतिश्वेत्" इति तल्लक्षणम् ॥ Page #336 -------------------------------------------------------------------------- ________________ 13 श्रीविमलजिनस्तुतयः अथ श्रीविमलनाथाय प्रणामः अपापदमलं धनं शमितमानमामो हिते नतामरसभासुरं विमलमालयोऽऽमोदितम् । अपापदमलङ्घनं शमितमानमामोहितं न तामरसभासुरं विमलमालयामोदितम् ॥ 1 ॥ -पृथ्वी (69) ja0 vi0-अपापदमलमिति । वयं विमलं-विमळनामानं भगवन्तं आनमामा-भणमामः इति क्रियाकारकसंटङ्कः । अत्र 'आनमामः । इति क्रियापदम् । के कर्तारः1 'व्य्म्॥ कर्मतापनम् ? 'विमलम् । / कथंभूतं विमळम् ? ' अपापदं ' न पापं ददातीत्यपापदस्तम् । कथम् ? 'अलं' अत्यर्थम् । अथवा अपापदमलमित्यक्षतमेव विशेषणम् । तथाचायमर्थ:--अपापोनिष्पङ्कने यो दम-उपशमस्तं लाति-आदत्ते इत्यपापदमलस्तम् । पुनः कथं0 1 . इतं । प्राप्तम् । किं फर्मतापमम् ? 'शं' सुखम् । शं कथंभूतम् ? 'घनं' अच्छिद्रम् । ashessmlkssyaatymityrthH| पुनः कथं0 विमळम् ? 'हित हितकारिणम् । पुनः कथं0 1 'नतामरसभासुर नता-नम्रीभूता अमरसभा-देवपर्षत् असुरा-मुक्नपतिदेवविशेषा यस्य, अथवा नता अमरा-देवाः सभा-भासहिताः अमुरा यस्य स तथा तम् । पुनः कथं0 1 ' आमोदितं ' सुरभीकृतम् । कया ? 'विमझमालया' विमला-विगतमला या माला-स्रक तया । पुनः कथं0 ? ' अपापदं ' अपगता आपदो यस्मात स तथा तम् । पुनः कथं ? 'अलङ्घनं ' न विद्यते लङ्घनम्-अधःकरणं कुतोऽपि यस्य स तथा तम् । पुनः कथं ? 'शमितमानं ' शमित:-शमं नीतो मानो येन स तथा तम् । पुन: कथं0 1 'आमोहितं न ' A-समन्तात् मोहितं न । नेति निषेधपदम् । पुनः कयं ? ' तामरसभासुरं' तामरसं-महोत्पलं तद्वद् भासुरं-भासनशीलम् । पुनः कथं ? ' आलयामोदितं ' आळयैः-आवासैरमोदितं-न मोदं नीतम् । यद्वा आलयेऽमोदितं-न मुदमापनम् , त्यक्तगृहवासत्वात् ॥ अथ समासः-पापं ददातीति पापदः 'त्त्पुरुस्स्ः। (नपापदः अपापदः 'त्त्पुरुस्स्ः)|t अपापदम् । अथवा. अपगतं पापं यस्मात् सः अपापः 'बहुव्रीहि: / अपापश्चासौ दमश्च अपापदमः 'कर्मधारयः' / अपापदमं लातीत्यपापदमलः 'त्त्पुरुस्स्ः'| तमपाप0 / अमराणां समा अमरसभा 'त्त्पुरुस्स्ः। अमरसभा च असुराश्व अमर0 'इतरेतरद्वन्द्वः' / नता अमरसमासुरा यस्य स नतामर 1'या मोदितम्' इत्यपि पाठः । Page #337 -------------------------------------------------------------------------- ________________ 142 स्तुतिचतुविशतिका [11 श्रीविम 'बहुव्रीहिः' / तं नतामर0 / यदिवा सह भाभिः वर्तन्ते ये ते सभाः 'तत्पुरुषः' / सभाश्च ते असुराश्च सभासुराः 'कर्मधारयः' / अमराश्च सभासुराश्च अमर0 'इतरेतरद्वन्दुः । नवा अमरसभासुरा यस्य स नताम0 'बहुव्रीहिः' / तं नतामर । विमला चासो माला प विमः लमाला 'कर्मधारयः' / तया विमल । अपगता आपदो यस्मात् स: अपापद् 'बहुव्रीहिः ' तमपापदम् । न विद्यते लड्नं यस्य सोऽलङ्घनः ' भुव्रीहिः'| तं अलहनम् । शमितो मानो येन स शमितमानः 'भुव्रीहिः'| तं शमि0 |ताम्र्स्व्द् भासुरस्ताम0 ' तत्पुरुषः' / तं ताम्। न मोदितः अमोदितः तत्पुरुषः । आलयैरमोदितः आलया । यद्वा आलये अमोदित भाण्यामोदितः, उभयथाऽपि तत्पुरुषः ' / तं आलया0 ॥ इति काव्यार्थः ॥ 1 ॥ si0 vR0-अपापदमलामिति । विमलानि ज्ञानानि अस्य विमलः, विगतो मल:-पापं अस्येति वा विमलः । " मलं किट्टे पुरीषे च, पापे च कृपणे मलः" इति विश्वः । गर्मस्थेऽस्मिन् मातुर्मतिस्तनुश्च विमला जातेति वा विमलः, तं विमलं-विमलनामानमर्हन्तं वयं आनमामः--प्रणमाम इत्यर्थः । आपूर्वक । णम प्रहीमावे ' धातोर्वर्तमाने कर्तरि परस्मैपदे उत्तमपुरुषबहुवचनं मस् । ' अप् कर्तरि ' (sA0 sa0 191) इत्यप् । ' मोरा ' ( sA0 sa0 196 ) इत्यात्वम् । सोर्विसर्गः । (sA0 sa0 124) / तथाच ' आनमामः' इति सिद्धम् । अत्र ' आनमामः ' इति क्रियापदम् । के कर्तारः । वयम् । के कर्मतापन्नम् ? / विमलम् । कथंभूतं विमलम् ! / ' अपापदं ' न पापं ददातीत्यपापदस्तम् । कथम् ? / अलम्-अत्यर्थम् । " अलं भूषणपर्याप्ति-वारणेषु निर्र्थ्के। अलं शक्तौ च निर्दिष्टं " इति विश्वः । यद्वा अपापदमलमित्यक्षतमेव विशेषणम् । तथाच अपापः-निष्पको यो दमः- उपशमः तं लाति-गृह्णातीति अपापदमलस्तं अपापदमलमित्यर्थः । पुनः कथंभूतम् ? / इत-प्राप्तम् । किम् ? / शं-सुखम् । "शं सुखेऽपि च कल्याणे " इति विश्वः । कथंभूतं शम् ? / घनं-निरन्तरम्, निखिलकर्मक्षयोत्थमित्यर्थः । "धनो मेधे मूर्तिगुणे, त्रिषु मूर्ते निरन्तरे" इत्यमरः ( ? ) / पुनः कथंभूतं विमलम् ? / हितं-हितकारकम् । 'दधतेर्हिः' ( sA0 sU0 1305) / पुनः कथंभूतम् ? / 'नतामरसमासुरं' नता-नम्रीभूता अमरसमा अमराणां-देवानां सभा-पर्षत् असुराः-भुवनपतिदेवविशेषाश्च यस्य, यद्वा अमराः-देवाः सभा:-भासहिताः असुराश्च यस्य स तथा तम् । पुनः कथंभूतम् ? / आमोदितं-सुरभीकृतम् । कया ? / 'विमलमालया' विमला-विगतमला माला-स्रक तया । पुनः कथंभूतम् । ' अपापदं' अपगता आपदो यस्मात् स तथा तम् । पुनः कथंभूतम् ? / ' अलङ्घनं । न विद्यते लङ्घनं-अधःकरणं कुतोऽपि यस्य स तथा तम् । पुनः कथंभूतम् ? / 'शमितमान' शमितः - शमं -क्षयं नीतः मानः- अभिमानो येन स तम् । पुनः कथं0 ? / 'नामोहित' A-समन्तात् मोहितम् । नेति निषेवपदम् । पुनः कथंभूतम् ? / 'तामरसमासुरं' तामरसं-कुशेशयं तद्वद् भासुरं-भासनशीलम् । पुनः कथंभूतम् ? / ' आलयामोदितं । आलयैः-आवासैः अमोदितं-न मोदं नीतम. आलये-गृहे अमोदितं-न मदमापन्नमित्यर्थो वा । त्यक्तगृहवासत्वादिति भावः ॥ 1 ॥ Page #338 -------------------------------------------------------------------------- ________________ जिमस्तुतयः] स्तुतिचतुर्विशतिका 14 ॥ sau0 vR0-यो वासवानां पूज्यो भवति स विगतमलो भवति । अनेन संबन्धेनायातस्य प्रयोदशश्रीविमलजिनस्य स्तुतिव्याख्यानं व्याख्याय्ते-अपाप्द्म्ल्मिति। वयं विमलनामानं त्रयोदशं जिनं आनमाम इत्यन्वयः । 'आनमामः' इति क्रियापदम् । के कार्ः। 'व्य्म्'|'आन्माम्ः' प्रणमामः । कं कर्मतापनम् ? / 'विमलं' विमलजिनम् । किंवि0 विमलम्? | 'अपापदं' न पापदायकम् । धर्मदातारमित्यर्थः । यद्वा अपापः-पवित्रः दमः-इन्द्रियनोइन्द्रियादिजयो यस्य सः अपापदमः तं 'अपापदमम्' / कथम् ? / 'अलं' अत्यर्थम् । पुनः kiM0 विमलम् । 'घनं' सान्द्र निबिडितं (ड) निश्छिद्रम् । पुनः kiM0 विमलम् ? / शं-सुखं इतं-प्राप्तं 'शमितम् । पुनः kiM0 विमलम् । 'हितं' लोकस्य हितकारिणम् । पुनः kiM0 विमलम् ? / नता:-प्रणता ये अमरा-देवास्तेषां सभा-पर्षत् तादृशास्तथा (?) असुरा-नाग(असुर ?)कुमारादयस्तैभासुर-देदीप्यमानं तं 'नतामरसभासुरम्' / पुनः kiM0 विमलम् ? / 'अपापदं' अपगतापदं-गतविपदम् । यद्वा अपापो-निर्मलो यमः तं लाति-गृहातीति अपापदमलम् । पुनः kiM0 विमलम् । 'अलङ्घनं' अनुल्लर्3अनीयवचनम् । पुनः kiM0 विमलम् ? / 'शमितमानं' गताहकारम् । पुनः kiM0 विमलम् ? / A-समन्तात् मोहितं आमोहितं । कथम् ? / 'न' निषेधे । अमोहितमित्यर्थः । पुनः kiM0 विमलम् । तामरसं-महोत्पलं तद्वद् भासुरः-देदीप्यमानः तं 'तामरसभासुरम् । पुनः kiM0 विमलम् । विमला-निर्मला या माला-पुष्पत्रकू तया विमलमालया आमोदितं-सुरभीकृतम् । पुनः kiM0 विमलम् । आलयं-गृहं तेन अमोदितः-न मोदं गतः तं 'आलयामोदितम् । एवंविधं विमलं प्र्न्न्माम्ः। इति प्दार्थ्ः॥ अथ समासः-पापं ददातीति पापदः, न पापदः अपापदः, तं अपापदम् । यद्वा न विद्यते पापं यस्मिन् सः अपाप्ः। अपापो दमो यस्य सः अपापदमः तं अपापदमम् । लभ्यते-उलयते-अधःक्रियते इति lar3अनम्, नास्ति लङ्घनं यस्य सः अलङ्कनः, तं अलङ्कनम् । शं-सुखं इतः-प्राप्तः शमितः, तं शमितम् । यद्वा शमः-उपशमः सञ्जातो यस्य स शमितः, तं शमितम् । अमराणां सभा अमरसभा, अमरसभा च असुराश्च अमरसभासुराः, नता अमरसभासुरा यस्य स नतामरसभासुरः, तं नतामरसभासुरम् । विगतो मला यस्य स विमलः, तं विमलम् । आलयैः-गृहै: गृहाणां वा न मोदितः Ala0, तं आलयामोदितम् । नास्ति गृहममकार इत्य्र्थ्ः। अपगताः आपदो यस्य स अपापदः, तं अपापदम् । शमित:-क्षयं नीतो मान:-अहङ्कारो येन स शमितमानः, तं शमितमानम् । A-समन्तात् मोहितः आमोहितः, तं आमोहितम् । कथम् ? / 'न' निषेधे । विमला चासौ माला च विमलमाला, तया विम्ल्माल्या। तामरसव भासुरः तामरसभासुरः, तं तामरसभासुरम् । मोहः संजातोऽस्य इति मोहितः, न मोहितः अमोहितः, तं अमोहितम् । इति प्र्थ्म्वृत्तार्थ्ः॥1॥पृथ्वीच्छ्न्द्सा स्तुतिरियम् अर्ध्पाद्य्म्केन्। de0vyA0-अपापदमलमिति । विमलं-विमलनाथं वयं अलं-अत्यर्थं यथा स्यात् तथा आनमामः इत्य्न्व्य्ः|'न्न्म् प्रहवीमावे' धातुः। 'आनमामः । इति क्रियापदम् । के क्र्तार्ः। वयम् । के कर्मतापनम् । विमलम् । किंविशिष्टं बिमलम् ? / 'अपापदम् ' न पापं ददातीत्यपापदः तम् । अपापः-पापरहितो यो दमस्तं लाति ग्रह्णातीत्यपापदमलः तं इति एकपदमेव वा । पुनः किंविशिष्टम् ? / 'शमितम् श-सखं (उतं-) प्राप्तं येन स तम् । पुनः किंविशिष्टम् ? / हितं-हितकारकम् , मोक्षमार्गप्रदर्शनात । पुनः किंविशि. टम् । 'नतामरसभासुरम् ' नता-प्रह्वीभूता अमरसभा-देवपर्षत् असुरा-भुवनपतयश्च यस्य स तम् अथवा नता-नम्रीभूता अमरा-देवाः (सभा-भासहिताः) असुराश्च यस्य स तम् । पुनः किंविशिष्टम् । / मोदितं-सुरभीकृतम् । कया? / 'विमलमालया' विमला-निर्मला या माला-पुष्पस्रक त्या। पुनः किंविशिष्टम् ? / 'अपापदम् ' / अपगता आपद्-विपत्तिर्यस्य स तम् । पुनः किंविशिष्टम् । 'अलङनम् । नातिक्रमणीयं, सर्वेषामपि पूज्यत्वात् । पुनः किंविशिष्टम् ? / 'शमितमानम् । शमितः-शान्ति नीता मानःस्मयो येन स तम् । पुनः किंविशिष्टम् । 'नामोहितम् ' मोहेन A-समन्तान वशीकृतम् । पुनः किंविशि. त्त्म्॥' तामरसभासुरम् ' तामरसं-कमलं तद्वद् भासुरं-दीप्तम् । पुनः किंविशिष्टम् । 'आलयामोदितम्' आलये-गृहे अमोदितं-अहर्षितम् ॥ इति प्रथमवृत्तार्थः ॥ 1 ॥ - 1 अयमों विचारणीयः । Page #339 -------------------------------------------------------------------------- ________________ 144 स्वतिचतुर्विशतिका [13 श्रीविमछसमस्तजिनेश्वराणां नुतिः सदानवसुराजिता असमरा जिना भीरदाः क्रियासु रुचितासु ते' सकलभारतीरा य्ताः। सदानवसुराजिता असमराजिनाभीरदाः क्रियासुरुचितासु ते सकलभो रतीरायताः ॥ 2 ॥ -पृथ्वी ज. वि.-सदानवेति । भो भव्यात्मन् ! ते-तव ते जिनाः-तीर्थकराः क्रियासु-कर्त व्येषु आयता-दीर्घा रती:-मुदः क्रियासुः-विधेयासुः इति क्रियाकारकान्वयः । अत्र 'क्रियासुः' इति क्रियापदम् । के कर्तारः ? 'जिना । काः कर्मतापन्नाः ? 'रती: / कस्य ? 'ते' / कासु ? 'क्रियासु' / रतीः कथंभूताः 1 'आयताः । क्रियासु कथंभूतासु ? 'रुचितासु' अभिप्रेतासु । पुनः कथं0 ? 'उचितासु' योग्यासु । जिनाः कथंभूताः ? 'सदानवसुराजिताः ' दानवसहिता ये सुरादेवाः तैः अजिता-उपसर्गादिभिः कृत्वा अक्षोभिताः । पुनः कयं0 ? 'असमराः' समरः-संग्रामः तेन र्हिताः। पुनः कथं0 ? 'भीरदा भियं-भयं रदन्ति-भिन्दन्तीति भीरदाःभयच्छिदः । पुनः कथं0 1 'सकलभारतीराः' सकलाः-सदोषाः सांसारिककृत्यरूपा ये भारास्तेषां पर्यन्तत्वात् तीरा:-तीरभूताः । अथवा अकारप्रश्लेषविधानेन असकला-अदोषां भारती-सरस्वती ईरयन्ति रान्तीति वा ते तथा । पुनः कथं0 ? ' य्ताः। यत्नं कुर्वाणाः । निगृहीतेन्द्रिया इत्यर्थः । पुनः कथं0 1 'सदानवसुराजिताः' सदानं-दानसहितं यद् वसुद्रव्यं तेन राजिता:-शोभिताः । इदं च विशेषणं गृहस्थावस्थामाश्रित्य झेयम् । पुनः कथं ? ' असमराजिनाभीरदाः' असमं राजन्त इत्येवंशीला असमराजिनः, अथवा असमाश्च ते राजिनश्च असमराजिनः, एवंविधा नाभीरदा-नाभिदशना येषां ते तथा । पुनः कथं0 / 'सकलभाः सकला-सम्पूर्णा भा-दीप्तिर्येषा ते तथा ॥ अथ समासः-सह दानवैवर्तमाना इति सदानवाः ' तत्पुरुषः' / सदानवाश्च ते सुराश्च सदानव0 'क्र्म्धार्य्ः'| जिता अजिताः 'तत्पुरुषः । सदानवसुरैरजिताः सदानव0 'तत्पुरुषः' / न विद्यते समरो येषां ते असमराः 'बहुव्रीहिः' / भियं रदन्तीति भीरदाः 'तत्पु. रुषः । सह कलाभिर्वर्तमाना इति सकलाः 'तत्पुरुषः सकलाश्च ते भाराश्च सक0 'क्र्म्धार्य्ः। सकसभाराणां तीराः सक0 'त्त्पुरुस्स्ः। अथवा न सकला असकला 'तत्पुरुषः । असकला चासौ भारती च असक0 क्र्म्धार्य्ः। असकलभारतीमीरयन्ति रान्तीति वा असक0 'तत्पुरुष । सह दानेन वर्तते यत् तत् सदानं तत्पुरुषः । सदानं च तद् वसु च सदा 'कर्मधारयः । / 1 'तेऽसकल. ' इति पाठान्तरम् । 2 . भारतीरायताः' इत्यपि पाठः । Page #340 -------------------------------------------------------------------------- ________________ जनस्तुतयः स्तुतिचतुर्विशतिका सदानवसुभी राजिताः सदान0 'तत्पुरुषः' / न समं असमं 'तत्पुरुषः । असमं राजन्त इत्यसमराजिनः 'तत्पुरुषः । यद्वा न समा असमाः 'तत्पुरुषः । असमाश्च ते राजिनश्च असम. 'तत्पुरुषः । नाभी च रदाश्च नाभीरदाः 'इत्रेत्र्द्व्न्द्व्ः॥ असमराजिनो नाभीरदा येषां तें असम0 'बहुव्रीहिः.' / सकला भा येपो त सकलभाः ' बहुव्रीहिः ॥ इति काव्याः ॥ 2 ॥ si0 vR0--सदानवेति । भो भव्यात्मन् ! ते-तत्र ते जिनाः-तीयकराः क्रियामु-कर्तव्येषु आयता-दीर्घा रती:-मुदः क्रियासुः-विधेयासुरित्यर्थः । - डुकृञ् करणे ' धातोराशिषि कर्तरि परस्मैपदे प्रथमपुरुष बहुवचनं यासुस् । ' यादादौ ' ( सासू0814 ) इत्यनेन ऋकारस्य रिङादेशः । ' स्रोविसर्गः ' ( sA0ma0 124 ) / तथाच क्रियासुः' इति सिद्धम् । अत्र 'क्रियासुः । इति क्रियापदम् । के कर्तारः ? / निनाः । काः कर्मतापन्नाः ? / रतीः । कस्य ? / ते । कासु ? / क्रियासु । "क्रिया कर्मणि चष्टाया, करणे सम्प्रधारणे । आरम्भोपायशिक्षार्थ-चिकित्सानिप्कृतिप्वपि ॥ " इति विश्वः । रती: कथंभूताः ? / आयताः कथंभूतासु क्रियासु ? / रुचितासु-अभिप्रेतासु । पुनः कथं0 ? / उचितासु--योग्यासु । कथंभूता जिनाः ! / ' सदानवसुराजिताः ' सदानवा--दानवैः सह वर्तमाना ये सुरा-देवाः तैरजिताः-उपसर्गादिमिरक्षोमिताः । पुनः कथंभूताः ? / ' असमराः ' समरः--सङ्ग्रामस्तेन रहिताः । पुनः कथंभूताः ? / ' मीरदाः ' रदन्ति-मिन्दन्ति इति रदाः, पचादित्वादच्, ततः मियं-मयं रदन्ति ते मीरदाः । मियं रदन्तीति विग्रहे । 'कर्मण्यण' (pA0a0 3, pA0 2, sU0 1) इति वृद्धौ मीरादा इत्यनिष्ट स्यादिति । पुनः क्थ्ण्भूताः। 'सकलमारतीराः ' सकलाः-सदोषाः सांसारिककृत्यरूपा ये मारास्तेषां पर्यन्तत्वात् तीराः-तीरमूताः, यद्वा असकलां-अदोषां भारती-गिरं ईरयन्ति रान्तीति वा असकलमारतीरा इत्यर्थः । पुनः कथंभूताः ? / यताः-यत्नं कुर्वाणाः, निगृहीतेन्द्रिया इत्यर्थः । पुनः कथंभूताः । 'सदानवसुराजिताः ' सदानं-दानसहितं यद् वसु-द्रव्यं तेन राजिताः-शोमिताः । इदं च विशेषणं गृहस्थावस्थामाश्रित्य ज्ञेयम् । " देवमेदेऽनले रश्मी, वसू रत्ने धने वसु" इत्यमरः (श्लोक 2791) / पुनः कथंभूताः ? / 'असमराजिनाभीरदाः' असमं राजन्त इत्येवंशीलाः असमराजिनः, असमाश्च ते राजिनश्चेति वा नाभीरदा:-नाभीदशना येषां ते तथा । नाभी च रदाश्च नामीरदाः । इतरेतरद्वन्द्वः' |पुन्ः कथंभूताः । / सकल माः ' सकला-सम्पूर्णा भा-दीप्तिर्येषां ते तथा । " स्युः प्रमारुचिस्त्विड्मा0 " इत्यमरः (zlo0 212) / " मा मयूखमहसी छविर्विमा " इति हैमः ( kA02,zlo014 ) // 2 // sau00-सदानवेति । ते जिनाः-तीर्थकरा उचितासु-योग्यासु क्रियासु-मुक्तिप्राप्तिलक्षणासु ते-तव रती: क्रियासुः इत्यन्वयः । 'क्रियासुः' इति क्रियापदम् । के कर्तारः? / 'जिनाः' क्रियासुः-कुर्युः । काः कर्मतापन्नाः? / 'रतीः ' परमप्रीतीः । कासु ? / 'क्रियासु' आवश्यकाद्यनुष्ठानेषु । किंवि0 क्रियासु ? / 'उचितासु' योग्क्स्सेमावाप्तियोग्यासु। कस्य ! / 'ते' त्व्। किंविशिष्टा जिनाः । / दानवैः सहिता ये सुरा-अमराः तैः अजिताः-अपराजिताः 'सदानवसुराजिताः' / पुनः किंवि0 जिनाः ! / 'असमराः' अस्मामाः। पुन: Page #341 -------------------------------------------------------------------------- ________________ स्तुतिनतुर्विशतिका [13 श्रीविमलकिं0 जिनाः ? / भीः-भयं तद् रदन्ति-दारयन्ति 'भीरदाः । / पुनः kiM0 जिनाः । / सकला-सम्पूर्णा भा-प्रभा येषां ते 'sakalabhAH'kiMviziSTAH र्ती:?'आय्ताः। यद्वा सकला-समस्ता भारती-सरस्वती तां ईरयन्ति-प्रेरयन्ति ते 'सकलभारतीराः', यद्वा सकलभारती रान्ति-ददति ते 'सकलभारतीराः' / पुन0 kiM0 जिनाः । / 'यताः' यत्नं कुर्वाणा धर्मोपदेशादिषु । पुनः kiM0 जिनाः ? / दानेन सहितं यद् वसु-धनं तेन राजिताः-शोभमानाः 'सदानवसुराजिताः । एतद् विशेषणं गृहस्थावस्थामाश्रित्य ज्ञेयम् । यद्वा सदा-निरन्तरं नवसु-नवपझेषु राजिताः-शोभिताः 'सदानवसुराजिताः' / पुनः kiM0 जिनाः । असमा:-अनन्यसहशा राजन्ते-शोभन्ते इत्येवंशीलाः असमराजिनः तादृशा नाभी-तुन्दकूपिका रदा-दशना येषां ते 'अस्म्राजिनामीर्दाः'| पुनः kiM0 जिनाः । सुष्ठ-प्रधाना रुचिता-परमानन्दहेतुता येषां ते सुरुचिताः । कासु । क्रियासु । पुनः kiM0 जिनाः । सकला-समस्तो यो भारः-संसारभ्रमणरूपः तस्य तीरं-तटं तं प्रति आयता:-प्राप्ताः 'सकलभारतीरायताः', संसारसमुद्रपारं प्राप्ताः । इति प्दाथ्ः॥ ___ अथ समासः-दानवैः सहिताः सदानवाः, सदानवाश्च ते सुराश्च सदानवसुराः, सदानवसुरैः अजिताः स्दान्व्सुराजिताः। न विद्यते समर:-सङ्ग्रामो येषां त अस्म्राः। जयन्ति रागादीन् इति जिनाः । भियं रदन्ति-कर्षन्ति ते भीर्दाः। क्रिया सुष्ठु -शोभना रुचिता च येषां ते क्रियासुरुचिताः। 'उ' इति प्रकाशनार्थे । "उः शम्भाव प्रकाशे स्यात" इत्यनेकार्थः । सकला भा-कान्तिः येषां ते सकलभाः । दानेन सहितं सदानम्, सदानं च तद् वसु च सदानवसु, सदानवसुना राजिताः सदानवसुराजिताः । यद्वा नवेति नवसंख्याका सुष्द रा:-स्वर्ण हेमप-जं तैः जिताः-शोभमाना नवराजिताः, सुरसंचारितस्वर्णकमलोपरि गमनत्वात् । इदं कैवल्यावस्थामाश्रित्य नेयम् । न समा: असमाः, असमा राजन्त इत्यवंशीला: असमराजिना, नाभ्यश्च रदाश्च नाभीरदाः,असमराजिनः नाभीरदा येषां ते असमराजिनाभीरदाः । सकलचासौ भारश्च सकलभारः, सकलभारस्य तीरं सकलभारतीरं, A-समन्तात् यता:-प्राप्ताः सकलभारतीरायताः । यद्वा सकला चासौ भारती च सकलभारती, सकलभारती रान्तीति ते सकलभारतीराः । एवंविधा जिनाः ते-तव क्रियासु रतीः क्रियासुः ॥ इति द्वितीयवृत्तार्थः ॥ 2 ॥ de0vyA0-सदानवेति । ते जिना:-तीर्थंकराः ते-तव रुचितासु क्रियासु-कार्येषु रती:-मुदः क्रियासुःविधेयासुः इत्यन्वयः । 'दुकृञ् करणे ' धातुः । 'क्रियासुः' इति क्रियापदम् । के कारः । / जिनाः । काः क्र्म्ताप्न्नाः। र्तीः। कस्य? ते-तव । कासु ? / क्रियासु । किंविशिष्टा जिनाः । 'स्दान्व्सुराजिताः। दानवै:-असुरैः सह वर्तमाना ये सुरा-वैमानिका: तैः अजिता-अवशीकृता उपसर्गादिभिरिति शेषः । पुनः किंविशिष्टा ? / 'असमराः' नास्ति समरः-संग्रामो येषां ते तथा, सकलकर्मविपक्षपक्षक्षयकरणात् । पुन: किंविशिष्टाः? / भीरदाः-भीविलेखकाः ('रद विलेखने' भयिं रदन्ति-भिन्दन्तीत), भयनाशका इति निष्कर्षः । पुनः kiNvishisstthaaH| ('सकलभारतीराः । सकलां-कृत्स्नां भारती-विद्यां रान्ति-ददतीति त्था)| पुनः किंविशिष्टाः । यता:-प्रयत्नवन्तः । पुनः किंविशिष्टाः ? / 'सदानवसुराजिताः' सदानं -दानसहितं यद् वसु-द्रव्यं तेन राजिता:-शोभिताः सांवत्सरदानदायकत्वात् । पुनः किं विशिष्टा:? / 'असमराजिनाभीरदाः' नाभिश्च रदाश्चोते पूर्व 'द्वन्द्वः', ततः असमा-निरुपमा राजिनः-शोभमाना नाभीरदा येषामिति विग्रहः । पुनः TAH । 'सकलभाः 'सकला-समग्रा भा-कान्तिः येषां ते तथा । पुनः किंविशिष्टाः । आय्ताः। किंविशिष्टासु क्रियासु ? / रुचितासु-मनोज्ञासु । पुनः किंविशिष्टासु ? / उचितासु-योग्यासु पुण्यरूपासु । इति द्वितीय्वृत्तार्थ्ः॥2॥ Page #342 -------------------------------------------------------------------------- ________________ जिनस्तुतयः ] जिन प्रवचनप्रणाम: स्तुतिचतुर्विंशतिका सदा यतिगुरोरहो ! नमत मानवैरश्चितं मतं वरदमेनसा रहितमायताभावतः । सदायति गुरोरहो न मतमानवैरं चितं मतं वरदमेन सारहितमायता भावतः ॥ 3 ॥ - पृथ्वी " नमत ' 4 ja0 vi0 -- सदेति । ' अहे। ' इत्यामन्त्रणे । भो भव्याः । यूयं ' यतिगुरोः ' यतीनां - साधून गुरुः- तत्वोपदेष्टा तस्य यतिगुरोः अर्हत इत्यर्थः, मर्त-शासनं सदा-सर्व [दा] कालं भावत: - भक्तितः अनुरागतो वा नमत- प्रणमत इति क्रियाकारकयोजना । अत्र इति क्रियापदम् । के कर्तारः ? ' यूयम् ' / किं कर्मतापन्नम् ? ' मतम् । कस्य ? ' यतिगुरो:' / कथम् ? ' सदा' / कुत: ? भावत: ' / मर्त कथंभूतम् ? ' अमितं ' पूजितम् । कैः कर्तृभिः ? ' मानवैः' नरैः । पुनः कथं 0 1' वरदं ' अभीष्टप्रदम् । पुनः कथं0 1 " रहिर्त ' त्यक्तम् । केन C एनसा 'पापेन । पुनः कथं0 1' सदायति' सती - शोभना आयतिः - प्रभुता उत्तरकालो वा यस्य तत् तथा । पुन कथं 0 1 'रहः' रहस्यभूतम् । पुनः कथं0 1 ' न मतमानवैरं ' मते - अभिप्रेते मानवैरे - अहङ्कारविरोधौ यस्य तद् मतमानवैरम्, इति निषेधे, तादृक् न भवतीति भावः । पुनः कथं0 ? ' चितं व्याप्तं सम्बद्धं वा । केन ? ' वरदमेन ' प्रधानप्रशमेन । किं कुर्वता ? ' आयता ' गच्छता । पुनः कथं0 1' सार हितं' सारं च तत् हितं च तत्, यद्वा सारं हितं यस्मिन् तत् तथा । यतिगुरोः कथंभूतस्य ? 'आयताभावतः ' आयता- विस्तारिणी आमा-छाया सा विद्यते यस्व स आवताभावान् तस्य । पुनः कथंभूतस्य ? ' गुरो: ' महवः ॥ न " 147 अथ समासः - यतीनां यतिनां वा गुरुः यतिगुरुः ' तत्पुरुषः' / तस्य यति0 / वरं ददातीति वरदं ' तत्पुरुषः ' / तत् वरदम् । आयता चासौ आभा च आयतामा 'कर्मधारयः ' आयताभा वर्तते यस्य स Aya0 / तस्य आयता0 / सती आयतिर्यस्य तत् सदायति 'बहुव्रीहिः' / तत् सदा0 / मानं च वैरं च मानवैरे 'इतरेतरद्वन्द्वः' / मते मानवैरे यस्य तत् मत0 ' बहुव्रीहि: ' / तत् मत0 / वरश्वासौ दमश्च वरदमः ' कर्मधारयः ' / तेन वर0 / सारं च तस् हितं च सारहितं 'कर्मधारयः । यद्वा सारं हितं यस्मिन् तत् सार 0 बहुव्रीहिः । तत् सार0 ॥ इति काव्यार्थः ॥ 3 ॥ 6 , Page #343 -------------------------------------------------------------------------- ________________ 148 स्तुतिचतुर्विशतिका [13 श्रीविमलसि. vR0-सदेति । अहो इत्यामन्त्रणे । हे भव्याः ! यूयं यतिगुरोः-अर्हतः मतं-शासनं सदा-सर्वकालं भावतः-भक्तितः अनुरागतो वा नमत-प्रणमतेत्यर्थः । 'णम प्रह्वीमावे' धातोः 'आशी:प्रेरणयोः' (sA0 sa0 703) कर्तरि परस्मैपदे मध्यमपुरुषबहुवचनं णम् अग्रे त । आदेः यः स्नः' (sA0 sU0 748) इति णस्य नकारः । ' अप् कर्तरि ' (sA0 sU0 691) इत्यप् । ' स्वरहीनं0' (सा. sU0 36 ) / तथाच 'नमत' इति सिद्धम् । अत्र ' नमत' इति क्रियापदम् । के कर्तारः । / ययम् । किं कर्मतापन्नम् ! / मतम् । कस्य ? / यतिगुरोः' यतीनां-साधूनां गृणाति धर्मोपदेशं यथार्थोपदेष्टा वा यतिगुरुः, तस्य यतिगुरोः । कथम् ? / स्दा। कुतः । ' भावतः' भावादिति भावतः सार्वविभक्तिकस्तस् । कथंभूतं मतम् । / ञ्चितं--पूजितम् । 'नश्चेइः पूनायां ' (sA0 sU0 287 ) इति नकारस्य lopH। कैः कर्तृभिः ! / मानवैःमनुष्यैः । पुनः कथंभूतम् ! / 'वरदं ' वर-वाञ्छितं ददातीति वरदम् । पुनः कथंमतम् ! / रहितं-वर्जितम् । केन? / एनसा-पापेन । पुन्ःक्थ्ण्भूत्म्। 'सदायति' सती-शोभना आयतिः-प्रभावः उत्तरकालो वा यस्य तत् त्था। "आयतिस्तूत्तरः कालः" (अभि0 kA0 2, zlo0 76), "स्यात् प्रभावेऽपि चायतिः" इत्यमरः । पुनः कथंमतम् । / रहः-रहस्यभूतं तत्त्वमितियावत् । " रहोऽपि गुह्ये मवने च तत्त्वे" इति vishvH। पुनः कथंभूतम् । / ' न मतमानवैरं' न इति निषेधवाचकम्, तेन न मते-न अभिप्रेते मानवैरे-अहङ्कारविरोधौ यस्य त्त्। मानं च वैरं च मानवैरे इतरेतरद्वन्द्वः । "वैरं विरोधो विद्वेषः " इत्यमरः (zlo0 411) / पुनः कथंभूतम् । चितं-व्याप्तम् । केन । 'परदमेन' वर:-प्रधानो यो दमो-दमनं तेन । वरदमेन किं कुर्वता ! / आयता-आगच्छता । पुनः कथंभूतम् । 'सारहितं' सारं हितं यस्मिन् तत्, सारं च तद्धितं चेति वा । कथंभूतस्य यतिगुरोः ! / 'आयतामावतः' आयता-विस्तारिणी आभा-छाया सा विद्यते यस्य स आयताभावान् तस्य । पुनः कथम्भूतस्य ? / गुरोः-महतः ॥ 3 ॥ ___ sau0 vR0-सदेति । अहो इत्यामन्त्रणे । भो भव्याः ! यूयं यतीनां-साधूनां गुरु:-धर्मोपदेष्टा तस्य यतिगुरोः-तीर्थकृतः मतं-शासनं प्रवचनं वा सदा-सर्वदा भावतो-रागतः भक्तितो वा नमत इत्य्न्व्य्ः|'न्म्त्' इति क्रियापदम् । के कतोरः |'यूय्ण्' भ्व्न्त्ः|'न्म्त्' प्रणमत । किं कर्मतापत्रम् । 'मतम्' / कथम् । / 'सदा सर्वदा । किंवि0 मतम् ? / 'अञ्चितं' पूजितम् । कैः ? / मानवैः' मनुष्यैः । पुनः kiM0 मतम् । 'वरदं इष्टवरदम्-इष्टवरदायकम् । पुनः kiM0 मतम् ? / 'रहितं' विरहितम् । केन ? 'एनसा' पापेन । किविशिष्टस्य यतिगुरोः 1 / आयता-महती या आभा-शोभा तद्वान् आयताभावान् तस्य 'आय्ताभाव्त्ः'| पुनः kiM0 मतम् ? / सत्-शोभना आयतिः-उत्तरकालः पूजापप्तिर्वा यस्य तत् 'सदायति' / पुनः kiM0 मतम् ? / 'रहः' रहस्यभूतम् । कस्य । 'गुरोः' पूज्यस्य । पुनः kiM0 मतम् ? / मतं-संमतं मानं च वैरं च यस्य तत् 'मतमानवरैम्' / कथम् ? |'n' निस्सेधे। रागद्वेषरहितमित्यर्थः । पुनः kiM0 मतम् । 'चितं' व्याप्तम् । केन ? / वरः-प्रधानो दमः-इन्द्रियविषयमलक्षणः तेन 'वरदमेन' / वरदमेन किंविशिष्टेन ? / 'आयता' विस्तीर्णेन । पुनः kiM0 मतम् ? / सारं-प्रधानं हितं यस्मिन् तत् 'साहितम् । / इति प्दार्थ्ः॥ अथ समासः यतीनां गुरुः यतिगुरुः, तस्य यतिगुरोः । वरं ददातीति वरदः, तं वरदम् । आयता भा यस्यासौ आयताभावान्, तस्य आय्ताभाव्त्ः। सती-शोभना आयतिः यस्य तत् सदायति । गृणाति-वदति तत्त्वं-हिताहितम् इति गुरुः, तस्य गुरोः । मानं च वैरं च मानवैरे, मते मानवैरे यस्य तत् मतमानवैरम् । वरश्चासौ दमश्च वरदमः, तेन वरदमेन । सारं च तत् हितं च सारहितम्, यद्वा सारं हितं यस्मिन् तत् सारहितम् । एवंविधं जिनमतं नमत ॥ इति तृतीयवृत्तार्थः ॥ 3 ॥ 1 इदं सूत्रं पाणिनीयेऽपि । 2 अयं भ्रान्तिजन्योऽर्थः । Page #344 -------------------------------------------------------------------------- ________________ जिनस्तुतयः ] स्तुतिचतुर्विंशतिका de0vyA0-सदेति । अहो इत्याश्चर्ये । यतिगुरोः - जिनवरस्य मतं प्रवचनं यूयं भावतः - भक्तितः नमत- प्रणमत इत्यन्वयः । 'णम प्रह्वीभावे' धातुः । 'नमत' इति क्रियापदम् । के कर्तारः । यूयम् । किं कर्मता पद्मस् । मतम् । मतं कस्य ? | 'यतिगुरोः' यतीनां गुरुः यतिगुरुः इति विग्रहः, तस्य । कस्मात् 1 / भावतः । किंविशिष्टा यूयम् ? | ' आयताः ' A-समन्तात् यताः - यत्नं कुर्वाणाः । किंविशिष्टस्य ' यतिगुरोः ! | 'आयताभावतः ' आयता विपुला भा-कान्तिर्यस्य स तस्य । अस्त्यर्थे वतुप्प्रत्ययः । किंविशिष्टं मतम् ? / अञ्चितं - पूजितम् । कै: ? / मानवैः - मनुष्यैः । पुनः किंविशिष्टम् ? / वरदं - वाञ्छितप्रदम् । पुनः किंविशिष्टम् ! | रहितं वर्जितम् । केन ? / एनसा- पापेन । " एनः पाप्मा च पातकम् " इत्यभिधानचिन्तामणि: (kA0 6, zlo0 16 ) / पुनः किंविशिष्टम् ? / 'सदायति' सती-शोभना आयतिः - उत्तरकालो यस्य तत् । " आयतिस्तुत्तरः कालः" इत्याभिधानचिन्तामणिः (kA0 2, zlo0 76) / भगवत्प्रवचनस्य कदापि केनापि खण्डायतुमशक्यत्वात् । "आयतिः प्रभुता" इति प्राञ्चः । पुनः किंविशिष्टम् ? / रहः- रहस्यभूतम् । कस्य ? / गुरो:अर्हत इत्यर्थः । पुनः किंविशिष्टम् ? / 'न मतमानवैरम्' मानश्च वैरं चेति पूर्वं 'द्वन्द्वः", ततो न मते - नाभिप्रेते मानवैरे - गर्वविरोधी यस्य इति विग्रहः । पुमः किं विशिष्टम् 1 / चितं व्याप्तम् । केन ? / वरदमेन - प्रधानोपशमेन । वरश्वासौ दमश्वेति समासः । उपशमस्यैवात्र प्रधानत्वेन ख्यापनात् । पुनः किंविशिष्टम् ? / 'सारहितं' सारं - प्रधानं हितं-पथ्यं यस्मिन् तत् । पुनः किंविशिष्टम् ? / मतं- वाञ्छितम् । सतामिति शेषः ॥ इति तृतीयवृत्तार्थः ॥ 3 ॥ श्री रोहिण्यै विनतिः प्रभाजि तनुतामलं परमचापला रोहिणी सुधावसुरभीमना मयि सभाक्षमालेहितम् । प्रभाजितनुताऽमलं परमचापलाऽऽरोहिणी सुधावसुरभीमनामयिसभा क्षमाले हितम् ॥ 4 ॥ - पृथ्वी ja0 vi0 - प्रभाजीति । रोहिणी - रोहिण्याख्या देवी मयि-मद्विषये अलम् - अत्यर्थ परंप्रकृष्टम् अमलम्-अनवद्यम् ईहितं - वाञ्छितं हितं -सुखानुकूलं वस्तु तनुतां विस्तारयतु इति क्रियाकारक योजना । अत्र ' तनुताम् ' इति क्रियापदम् । का कर्त्री ? 'रोहिणी' / किं कर्मतापन्नम् 1 'हितम्" / कथं0 ? 'परं' पुनः कथं0 ? 'अमलं' गतमलम् । कथम् ? 'अलम्' / कस्मिन् ? 'मयि' / कथंभूते मयि ? 'प्रभाजि' प्रकर्षेण भजते- सेवत इति प्रभाक् तस्मिन् अत्यन्त सेवावर्तिनीत्यर्थः । पुनः कथंभूते ? ' क्षमाले ' क्षमा- क्षान्तिस्तां लातीति क्षमालस्तस्मिन् । रोहिणी कथंभूता ?' अचापला' चापलंचपलत्वं न विद्यते यस्याः सा तथा । पुनः कथं0 ? ' सुधावसुः ' सुधा - प्रासादादीनां केपद्रव्यं छोहेति प्रसिद्धा तद्वद् वसुः - तेजो यस्याः सा तथा, अथवा सुधा-पीयूषं सैव वसु-द्रव्यं यस्याः सा तथा । पुन कथं 0 1 अभीमनाः ' न भी:- भयं मनसि यस्याः सा तथा । पुनः कथं0 ? ' सभाक्षमाला ' भा-प्रभा तया सह वर्तमाना सभा, एतादृशी अक्षमाला यस्याः सा " C 14 Page #345 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिका [13 श्रीविमलतथा । पुनः कयं0 1 . प्रभाजितनुता ' प्रभाजितैः-तेजस्तिरस्कृतैः भुता-स्तुता । पुनः कयं0 1 'परमचापला ' परम-प्रधानं चाप-धनुः लातीति तथा । पुनः कयं0 1 ' आरोहिन्नी'| अर्थ आवश्यके न्निनिः। कां कर्मतापन्नाम् ? 'सुधावसुरभी । धावनं धावो-वेगा, शोभनो घावो यस्याः सा सुधावा या सुरभी-गौस्ताम् । णिनिसम्बन्धादा । न निष्ठादिषु । इति षष्ठीप्रतिषेधः । पुनः कयं0 1 ' अनामयिसभा ' अनामयिनी-अरोगिणी सभा-संसद् यस्याः सा तथा । / अथ समास:--चपलस्य भावः चापलं ' तत्पुरुषः । न विद्यते चापलं यस्याः सा अचापला 'बहुव्रीहिः । / सुधावद् वसुर्यस्याः सा सुधावसुः 'बहुव्रीहिः । / अथवा सुधैव बसु यस्याः सा सुधावसुः 'भुव्रीहिः'| भीः मनसि यस्याः सा भीमनाः 'भुव्रीहिः'| न भीमनाः अभीमनाः ' तत्पुरुषः । सह भया वर्तत इति सभा ' तत्पुरुषः । सभा अक्षमाला यस्याः सा सभा0 'भुव्रीहिः'| प्रभया जिताः प्रभाजिताः 'तत्पुरुषः । प्रभाजितर्नुता प्रभाजि0 ' तत्पुरुषः । / न विद्यते मलो यत्र तदमलं ' बहुव्रीहिः । / परमं च तत् चापं च परमचापं ' कर्मधारयः । / परमचापं लातीति परम0 'तत्पुरुषः । शोभनो धावो यस्याः सा सुधावा बहुवीहिः । / सुधावा चासौ सुरभी च सुधा0 'कर्मधारयः । / तां सुधाव । आमयोऽस्या अस्तीति आमयिनी ('बहुव्रीहिः') / न आमयिनी अनामयिनी तत्पुरुषः' / अनामयिनी सभा यस्याः सा अनामयिसभा 'बहुव्रीहिः । क्षमो लाताति kSamAla'tatpuruSaH / तस्मिन् क्षमाले ॥ इति काव्यार्थ्ः॥4॥ ॥ इति श्रीशोभनस्तुतिवृतौ श्रीविमलजिनेश्वरस्तुतेआख्या ॥ 13 ॥ si0 vR0-माजीति । रोहिणी-रोहिणीनाम्नी देवी मयि-मद्विषये अलम्-अत्यर्थ परं-प्रकृष्टम् अमलम्-अनवद्यम् ईहितं-वाल्छितं हित-सुखाद्यनुकुल वस्तु तनुतां-विस्तारयत्वित्यर्थः । तनु विस्तारे' धातोः 'आशीःप्रेरणयोः' (sA0 sU0 703) कर्तरि आत्मनेपदे प्रथमपुरुषैकवचनं तन् अग्रेताम् 'तनादेरुप्' (सा. sU0 997) अपोपवादः । 'स्वरहीनं0'(sA0 sa0 11) / तथाच 'तनुताम्' इति सिद्धम् । अत्र 'तनुवाम ' इति क्रियापदम् । का की ? / रोहिन्नी। रोहन्ति कार्याण्यस्यामिति रोहिणी । रुहेरिनन् । 'गौरादिकात् स । किं कर्मतापन्नम् ? / हितम् । कथंभूतं हितम् । परन् । पुनः कथं0 / अमलम् । कथम् । अलम् । कस्मिन् ! / मयि । कथंभूते मयि । ' प्रमानि ' प्रकर्षेण पबते-सेक्त इति प्रभाक्, तस्मिन् प्रमानि, अनवरत सेवातत्पर इत्यर्थः । पुनः कथंभूते ? / 'क्षमाले' क्षमा-शान्तिस्ता लाति-गृह्णातीति क्षमालस्तस्मिन् । कधभता रोहिणी । अचापला' चाफ्लं-चपलत्वं न विद्यते यस्या यस्माद् वा सा त्था। पुनः kyNmaa। 'सुधाक्सः ' सुधा-प्रासादादीनां लेपनद्रव्यं छोह इति प्रसिद्धा तदिव वसुः-तेजो यस्याः सा तया । अथवा सुष-पीयूषं सैव वसु-द्रव्यं यस्याः सा तथेत्यर्थः । पुनः कथंभूता: / 'अमीमनाः' न मी:-मयं मनसि यस्याः सा तथा । पुनः कथं0 / 'समाक्षमाला' मा-प्रमा तया सह वर्तमाना सभा, एतादृशी अक्षमाला यस्याः सा। मौरादिभ्यो मुख्यान ह' इति सिद्धहेमे ( 2 / 4 / 19) / Page #346 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुनिशतिका 151 पुनः कथंभूता ? / 'प्रभाजितनुता' प्रमया-तेजसा जितैः-तिरस्कृतैः नुता-स्तुता । "स्तवः स्तोत्रं स्तुतिर्नुतिः" इति हैमः ( kA0 2, zlo0 183) / पुनः कथंभूता । परमचापला ' परम-प्रकृष्टं च तत् चापं-धनुः लातिगृह्णातीति परमचापला । पुनः कथंभूता ? | 'आरोहिणी' अवश्यमारोक्ष्यतीत्यारोहिणी । अयमावश्यके णिनिः । 'अन्नेम्यो डीप' (pA0 a0 4, pA0 1, sU0 5) इति डीप् । काम् ! / 'सुधावसुरमी' धावनं धावःवंगः सुष्टु-शोभनो वेगो यस्याः सा सुधावा, 'सृ गती' इत्यस्य धावादेशः, सा चासौ सुरभी-गौस्ताम् । पुनः कथंभूता? / 'अनामयिसभा' आमयो-रोगः सोऽस्या अस्तीति आमयिनी, न आमयिनी-निरोगिणी सभा-संसत् यस्याः सा । 'मोत्रियोरुपसर्जनस्य । (pA0 a0 1, pA0 2, स. 48) इति हस्यः । " आम आमय भाकल्यम्" इति हैम: (kA0 1, श्लो. 127) पृथ्वीच्छन्दः । " यतिर्वसुकृता नसौ जसयलाश्च पृथ्वी गुरुः" इति तल्लक्षणम् ॥ 4 ॥ ॥ इति महोपाध्याय विमलस्तुतिवृत्तिः ॥ 13 ॥ sau0 vR0-प्र्भाजीति|रोहिन्नीनाम्नी देवी मयि अस्मिन् (म!)विषये ईहित-पाञ्छित अमलंअनवद्यं हितं-पथ्यं त्नुतामित्य्न्व्य्ः। 'तनुताम्' इति कियापदम् । का की? / 'रोहिणी' येथी। 'तमुतां' विस्तारयतु । किं कर्मतापन्नम् ? / 'ईहितम् । / कस्मिन् ! / 'मयि' / कथम् ! / 'अलं' अत्य्र्थ्य्। किंवि0 ईहितम् । 'अमलम् । पुनः kiM0 ईहितम् ? / 'परं' प्रकृष्टं प्रधान वा । पुमः kiM0 ईहितम् । 'हित ' हितकृत् । किंविशिष्टे मयि ? | प्रकर्षण मजतीति प्रभाक् तस्मिन् 'प्रभाजि', सीप्वार्तिनीत्य्र्थ्ः। पुनःकिं0 माय । क्षमा लातीति क्षमालस्तस्मिन् 'क्षमाले' उपशमयति । किंवि0 रोहिणी प्रथया-काम्त्या जिता ये अमराःतैः नुता-स्तुता 'प्रभाजितनुता' / पुनः kiM0 रोहिणी ? / 'अचापला' चाप्ल्य्र्हिता। पुनःकिं0 रोहिणी ? / परम-प्रधानं चापं-धनुः लाति-गृह्णाति इति प्र्म्चाप्ला'| पुनः kiM0 रोहिणी ? / सुधाप्रसादलपद्रव्यम् । "छो' इति भाषायाम्, तद्वद् वसुः-तेजो यस्याः सा 'सुधावसुः" गौरवर्णा इत्यर्थः । यद्वा सुधा-अमृतं तदेव वसु-द्रव्यं यस्याः सा 'सुधावसुः । पुनः kiM0 रोहिणी । नास्ति भी:-भयं मनसि यस्याः (सा) 'अभाम्नाः'| पुनः0 kiM0 राहिणी ?|'आरोहिन्नी' आरूढा । कां कमेतापनाम् । / सुशोभनो धाव:-वेगो यस्याः सा तादृशी सुरभी-धेनु : 'सुधावसुरभीम् । पुनः kiM0 रोहिणी? / भारोगो नास्तीति अनामयी, अनामयी सभा यस्याः सा 'अनामयिसभा' / पुनः kiM0 रोहिणी । माकान्तिस्तया सहिता अक्षमाला-जाप्यमाला यस्याः सा 'सभाक्षमाला' / एतादृशी रोहिणी देवी माय विषये ईहितं तनुताम् । इति पदार्थः ॥ अथ समासः-प्रकर्षेण भजते इति प्रभाक, तस्मिन् प्र्भाजि। चपलस्य भावः चापलम्, न विद्यते चापलं यस्याः सा अचापला । सुधावद् वसुर्यस्वाःसा सुधावसुः, यद्वा सुधा एव वसु यस्याः सा सुधावसुः । न विद्यते भी:-भयं मनास यस्याः सा अभीमनाः । भया-कान्त्या सहिता सभा, (सभा) अक्षमाला य्स्याःसास्भाक्स्स्माला। प्रभया लिताःप्रभाजिताः, प्रभाजितैःनुता प्रभाजितनुता । न विद्यते मलो यस्मिन् तत् अमलम् । परमश्चासौ चापश्च परमचापः, परमचापं लातीति पर मचापला । आरुबते सा आरोहिणी |सु-shobhno धावो-वेगो यस्याः सा सुधावा, सुधावा चासौ सुरभी च सुधावसुरभी, तो सुधावसुरीम् । नास्ति आमयो-रोगो यस्यां सा अनामयिनी, अनामयिनी सभा यस्यां( स्याः) सा अनाम्यिस्भा। क्षमा लातीति क्षमालः, तस्मिन क्षमाले ॥ Page #347 -------------------------------------------------------------------------- ________________ स्तुतिचतुविशतिका [13 श्रीविमल " अक्षो बिमीतके कर्षे, रावणे शकटात्मनोः । पाशके मणिके चाक्षः, इन्द्रिये खण्डमोक्षयोः ॥ " इत्यनेकार्थतिलके । इति चतुर्थवृत्तार्थः ॥ 4 ॥ श्रीविमलजिनेन्द्रस्य, स्तुतेरर्थो लिबीकृत्ः। सौभाग्यसागराख्येण, सूरिणा ज्ञ्यान्सेविना॥ इति त्रयोदशविमलजिनस्तुतिः ॥ 4 ॥ 1 ॥ 52 // de0vyA0-प्रभाजीति । रोहिणी देवी मयि-मद्विषये हितं-पश्यं तनुतां-विस्तारयतां इत्य्न्व्य्ः। 'तनु विस्तारे धातः । 'त्नुताम्। इति क्रियापदम् । का कर्जी? | रोहिणी । किं कर्मतापन्नम् ? हितम् । क्थ्म्॥ अलम्-अत्यर्थम् । कस्मिन् । माये। किंविशिष्टे मयि । प्रभाजि-प्रकर्षेण भजमाने । पुनः किंविशिष्टे । 'क्षमालेऽक्षमा लाति-ग्रहाति इति क्षमालः तस्मिन् । किंविशिष्टं हितम् ? / अमलम्-अनवयम् । पुनः kiNvishissttm। परं-प्रकृष्टम् । पुनः किंविशिष्टम् । इहितं-वाञ्छितम् । किविशिष्टा रोहिन्नी। अचापलाचापल्यराहिता । पुनः किंविशिष्टा ? | 'सुधावसु सुधा-अमृतं तद् वसुः-प्रभा यस्याः सा तथा । पुनः kiNdishissttaa|'अभीम्ना अभी:-निर्भयं मनो-मानसं यस्याः सा । पुनः किंविशिष्टा ? / 'सभाक्षमाला' भयाकान्त्या सह वर्तमाना अक्षमाला यस्याः सा । पुनः किंविशिष्टा ? / 'प्रभाजितनुता' प्रभया-तेजसा जिता: पराभूताः तैः नुता-स्तुता कथम् । अलम् । पुनः किविशिष्टा ? / 'परमचापला' परमम्-उत्कृष्टं चापंधनुः लाति-महातीति त्था। "धनुश्वापोऽनमिष्वासः" इत्यभिधानचिन्तामाणिः (kA03, shlo0439)| पुनः किंविशिष्टा ? / आरोहिणी-आरोहणशीला । काम् ? / 'सुधावसुरभी' सुधावा-सुवेगा या सुरभी-गौः ताम् । पुनः किंविशिष्टा?'अनामावसभाऽन वियते आमयो-रुग् यस्यों एवंविधा सभा-पर्षत् यस्याः सा तथा ॥ इति चतुर्थवृत्तार्थः ॥ 4 ॥ पृथ्वीच्छन्दः ॥ "यतिर्वसुकृता जसौ जसयलाच पृथ्वी गुरुः" इति च तलक्षणम् ॥ KE Page #348 -------------------------------------------------------------------------- ________________ 94 shriianntjinstutyH| अथ श्रीअनन्तनाथस्य स्तुतिः सकलधौतसहासनमेरव स्तव दिशन्त्वभिषेकजलप्लवाः । मतमनन्तजितः स्नपितोल्लसत्सकलधौतसहासनगरवः ॥ 1 ॥ -द्रुतविलम्बितम् j0vi0-स्क्ल्धौतेति। भो भव्यात्मन्! 'अनन्तजिनः' अनन्तजिन्नाम्नो जिनस्य, अनन्तस्य अनन्तजित इत्यपि नामास्ति. "स्यादनन्तजिदनन्तः" इत्यभिधानचिन्तामणि (kA01, zlo029)रचनात, 'अभिषेकजलप्लवा: अभिषेकस्य-जन्माभिषेकस्य जलप्लवा:-जलप्रवाहाः तव-भवतः मतं-अभिप्रेतं दिशन्तु-ददतु इति क्रियाकारकान्वयः । अत्र 'दिशन्तु ' इति क्रियापदम् । के कर्तारः ? ' अभिषेकजलप्लवाः । किं कर्मतापन्नस् ? " मतम् । / कस्य ? ' तव ' / अभिषेकजलप्लवाः कस्य ? ' अनन्तजितः । कथंभूता अभिषेकजलप्लवाः ? 'सकळधौतसहासनमेरवः' सकला:-समस्ता धौताः-क्षालिताः सहासाः-सविकासा नमेरवो-देववृक्षविशेषा यस्ते त्था। पुन: कथं01 'स्लपितोल्लसत्सकलधौतसहासनमेरवः' उल्लसन-शोभमानः सकलधौतः कलधौत-सुवर्ण तेन सह वर्तमानः सहासनेन-स्नानपीठेन असनैः-वृक्षविशेषैर्वा सह वर्तमान एवंविधो यो पेरु:-मेरुपर्वतः, ततः स्नपित:-स्तानं कारित उल्लसत्सकलधौतसहासनमेरुयैस्ते तथा । यदिवा उल्लसत्मकलधौनं सई-क्षमं दृढमित्यर्थः, एतादृशमासनं यत्र स उल्लसत्सकलधौतसहासन एवंविधो मेरुः स्वपितो यैस्ते तथा ॥ अथ समासः--सकलाश्च ते चउताच सकलधौताः 'कर्मधारयः । / सह हासेन वर्तन्त इति सहासतः ' तत्पुरुषः' / सहासाश्च ते नमेरका सहा0 'कर्मधारयः । सकलधौताः सहासनमेरवो यैस्ते सकल0 'बहुव्रीहिः' / जलाना प्लवा जलप्लवा: 'तत्पुरुषः' / अभिषेकस्य जलप्ळवा अभिषेकजलप्लवाः ' तत्पुरुषः । सह कलधौतेन वर्तत इति सकल.' त्त्पुरुस्स्ः'| उल्लसंश्चासौ सकलधौतश्च उल्लस0 'कर्मधारयः' / सह आसनेन आसनेर्वा वर्तत इति सहासनः 'तत्पुरुषः । सहासनश्चासौ मेरुश्च सहा. 'कर्मधारयः । / उल्लसत्सकलधौतश्चासौ सहासनमेरुश्व उल्लसत्सकल0 'कर्मधारयः । / स्नपित उल्लसत्सकलधौतसहासनमेरुयैस्ते स्लपितोल्लस. 'बहुजीदिः । अथवा उल्लसच जान सकलधौतं च उल्लम 'क्र्म्धार्म्ः'|shN च तदामनं च Page #349 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिका [14 श्रीअनन्तसहासनं कर्मधारयः । / उल्लसत्सकलधौतं सहासनं यस्मिन् स उल्लस0 'बहुव्रीहिः । उल्लसत्सकलधौतसहासनश्चासौ मेरुश्च उल्लस0 कर्मधारयः' / स्नपित उल्लसत्सकलधौतसहासनमेरुयैस्ते स्नपितोल्ल. 'बहुव्रीहिः ॥ इति काव्यार्थः ॥ 1 ॥ si0 10-सकलधौतेति । भो भव्यात्मन् ! अनन्तानि ज्ञानादीनि अस्य, नास्ति गुणानामन्तो वाऽस्येति अनन्तः, स चासौ जिच्च अनन्तनित् तस्य अनन्तनितः-अनन्तजिन्नाम्नो जिनस्य । अनन्तनाथस्य अनन्तनित् इत्यपि नामान्तरमस्ति । यदाहुः (अभि0 kA0 1, zlo0 29) ___" ऋषभो वृषभः श्रेयान् , श्रेयासः स्याद्न्न्त्जिद्न्न्त्ः। . सुविधिस्तु पुष्पदन्तो, मुनिसुव्रत-सुव्रती तुल्यौ । / " --आर्या । इति हेमसूरिपादाः । 'अभिषेकजलप्लवाः' अभिषेकः-जन्माभिषेकः तस्य जलप्लवा:-जलप्रवाहाः तवभवतः मतं-अभिप्रेतं दिशन्तु-ददत्वित्यर्थः । 'दिश अतिसर्जने' धातोः 'आशी:प्रेरणयोः' (sA0 sU0 703) कर्तरि परस्मैपदे प्रथमपुरुषबहुवचनं अन्तु । 'तुदादेरः ' (sA0 sa0 1007), 'स्वरहीनं 0 ' (sA0 sU0 31) / तथाच 'दिशन्तु ' इति सिद्धम् । अत्र 'दिशन्तु ' इति क्रियापदम् । के कर्तारः ? / अभिषेकनलप्लवा: / "अम्बुवृद्धौ पूरः प्लवश्च सः (प्लवोऽपि च)'' इति हैम: (अभि0kA0 4, श्लो. 153) / किं कर्मतापन्नम् ! / मतम् । कस्य । तव । अभिषेकनलप्लवाः कस्य ? / 'अनन्तनितः ' अनन्तान् कमांशान् जयति, अनन्तैर्ज्ञानादिभिर्वा जयति-रानते इत्यनन्तजित् तस्य । किंविशिष्टा अमिषेकजलप्लवाः ? / ' सकलधौतसहासनभेरवः ' सकला:-सर्वा धौता:-क्षालिताः सहासा:-सविकासा नमेरवःदेववृक्षविशेषा यैस्ते तथा । सहासाश्च ते नमेरवश्व सहासनमेरवः इति * कर्मधारयः । / " नमेरुः सुरपुन्नागः" इति विश्वः । (पुनः कं tha0 ?) 'स्नपितोल्लसत्सक लघौ तसहासनमे रवः' उल्लसन-शोभमानः सकलधौतं कलधौतं-सुवर्ण तेन सह वर्तमानः सहासनः आसनेन-स्नानपीठेन असनैः-वृक्षविशेषैर्वा सह वर्तमानः, एवंविधो यो मेरुः-मेरुपर्वतः स उल्लसत्सकलधौतसहासनमेरुः, ततः स्नपितः-स्नानं कारित उल्लसत्सकलधौतसहासनमेरुः यैस्ते तथा । यदिवा उल्लसत्सकलधौतं सह-क्षमं दृढमित्यर्थः, एतादृशं आसनं यत्र स सकलधौतसहासनः, एतादृशो मेरुः स्नपितो यैस्ते तथेत्यर्थः । उल्लसच्च तत् सकलधौतं च उल्लसत्सकलधौतं इति 'कर्मधारयः', सहं च तदासनं च सहासनं ( इति ) कर्मधारयः,' उल्लसत्सकलधौतं सहासनं यस्मिन् स तथेति 'बहुव्रीहिः', उल्लसत्सकलधौत( सहासन )श्चासौ मेरुश्च उल्लसत्सकलधौतसहासनमेरुः इति 'कर्मधारयः', स्नपित उल्लसत्सकलधौतसहासनमेरुयैस्ते स्नपितोल्लसत्सकलधौतसहासनमेरवः इति 'भुव्रीहिः'| " कलधौतं रूप्यहनोः, कलधौतः कलध्वनौ " इति विश्वः ॥ 1 ॥ __sau0 vR0-यो विगतमलो भवति सोऽनन्तगुणवानेव भवति । अनेन संबन्धेनायातस्य चतुर्दशश्रीअनन्तजितः स्तुतिः प्रार्भ्य्ते-स्क्ल्धौतेति। भो भव्याः । अनन्तजितः-अनन्ततीर्थकृतः अभिषेको-जन्ममहोत्सवस्नात्रं तस्य जलं-वारि नस्य प्रवा:-प्रवाहाः अभिषेकजलप्रवाः तव-भवतः मतम्-अभिमतं दिशन्तु इत्य्न्व्य्ः। 'दिशन्तु इति क्रियापदम् । के कर्तारः ? / 'अभिषेकजलप्लवाः' / 'विशन्तु' ददतु । किं कर्मतापनम् । / Page #350 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका 155 'मतं' अभीष्टम् । कस्य ? / 'तव' / अभिषेकजलप्लवाः कस्य ? / अनन्तजित:-अनन्ततीर्थकृतः । अनन्तजिनेशस्य द्वे नाम्नी, "अनन्तजित् अनन्तः" इत्यभिधानचिन्तामणिः ( kA0 1, zlo0 29) / किंवि0 अभिषेकजलप्लवाः ? / सकलाः-समस्ताः धौताः-क्षालिताः सहासा-विकसिता नमेरवो-देववृक्षविशेषा यैः ते 'सकलधौतसहासनमेरवः' / पुनः kiM0 अभिषेकजलप्लवाः । / स्लपितं-स्वापितम् उल्लसत्-दीप्यमानं कलधौतं-सुवर्ण तेन सहितं सकलधौत सह-समर्थम् आसनं-सिंहासनम्, यद्वा असनः-शालवृक्षविशेषो यस्मिन् तादृशो मेरुयैस्ते 'स्लपितोल्लसत्सकलधौतसहासनमेरवः' / इति प्दार्थ्ः॥ अथ समासः-सकलाश्च ते धौताश्च सकलधौताः, हासेन सहिताः सहासाः, सकलधौताश्च ते सहासाश्च सकलधौतसहासाः, सकलघौतसहासा नमेरवो यैः ते सकलधौतसहासनमेरवः । अभिषेकस्य जलम् अभिषेकजलम्, अभिषेकजलस्य प्लवा अभिषेकजलप्लवाः । अनन्तकर्मादिपक्ष जयतीति अनन्तजित्, तस्य अनन्तजितः । कलधौतेन सहितं सकलधौतम्, उल्लसत् च तत् सकलधौतं च उल्लसत्. सकलधौतम, सह्यते इति सहम्, सहं च तद् आसनं च सहांसनम्, उल्लसत्सकलधौतं च तत् सहासनं च उल्लसत्सकलधौतसहासनम्, स्नपितेन उल्लसत्0 स्नपितो0सकलधौतसहासनम्, यद्वा असना:शाल वृक्षविशेषा यस्मिन् स npitollstskldhautshaasnH| स्नपितोलसत्सकलधौतसहासनो मेरुयैस्ते स्नपितोलसत्सकलधौतसहासनमेरवः । एतादृशा अनन्तजितः अभिषेकजलप्लवाः तव मतंअभिमतं दिशन्तु । द्रुतविलम्बितच्छन्दसा स्तुतिरियम् ॥ इति प्रथमवृत्तार्थः ॥ 1 ॥ de0vyA0--सकलधौतेति । अनन्तजितः-अनन्तजिनस्य अभिषेकजलप्लवाः तव-भवतः मतं-वाञ्छितं दिशन्तु-ददतु इत्य्न्व्य्ः। 'दिश अतिसर्जने' धातुः। 'दिशन्तु ' इति क्रियापदम् । के कर्तारः । अभिषेकजलप्लवाः । "अम्बु वृद्धौ पूरः प्लवश्च सः (प्लबोऽपि च )" इत्यभिधानचिन्तामणिः (kA04, shlo0153)| किं कर्मतापन्नम् ? / मतम् । कस्य । अनन्तजितः । किंविशिष्टा अभिषेकजलप्लवाः । / 'सकलधौतसहासनमेरवः' सकलाः-समस्ताः ते च ते धौता:-प्रक्षालिताः सहासा-विकसितपुष्पा नमेरवो-वृक्षाविशेषा यैस्ते तथा । पुनः किंविशिष्टाः । ' स्नपितोल्लसत्सकलधौतसहासनमेरवः । स्नपिता-स्नानं कारितः उल्लसन्-शोभमान सहेम-सकलधौतं सहासनमेरुयैस्ते तथा ॥ इति प्रथमवृत्तार्थ ॥ 1 ॥ जिनसमुदायस्य विज्ञप्तिः मम रतामरसेवित ! ते क्षण प्रद ! निहन्तु जिनेन्द्रकदम्बक ! / वरद ! पादयुगं गतमज्ञताममरतामरसे विततेक्षण ! ॥ 2 ॥ -द्रुत0 ja0 vi0-मम रतामरेति । हे जिनेन्द्रकदम्बक !-तीर्थकरसमूह ! ते-तब पादयुगं-चरणद्वयं मम अज्ञता-मूढतां निहन्तु-विनाशयतु इति क्रियाकारकसंटङ्कः । अत्र 'निहन्तु ' इति क्रियापदम् । किं कर्तृ ? ' पादयुगम् ' / कां कर्मतापनाम् ? 'अज्ञताम् । कस्य ? 'मम । / पाद Page #351 -------------------------------------------------------------------------- ________________ 156 स्तुतिचतुविशतिका [64 श्रीजनन्त युगं कस्य ? 'ते। कथंभूतं पादयुगम् ? गत ' प्राप्तम् । कस्मिन् ? ' अमरतामरसे' बमरसम्बन्धिनि तामरसे-कमले । अत्रैकवचननिर्देशस्तु जात्यपेक्षया पर्यवसेयः । अपराणि सर्वाण्यपि जिनकदम्बकस्य सम्बोधनानि, तेषां व्याख्या त्वेवम्- हे ऽरतामरसेवित !' रता-भक्तिभाग्मारवशादासक्तचिता ये अमरा-देवाः सैः सेवित !-पर्युषीसित । / हे ऽक्षणप्रद !' उत्सवा. दायिन् ! / हे ऽवरद ! ' वाञ्छितदायक ! हे ऽविततेक्षण ! ' vishaallocn!|| अथ समासः-रताश्च ते अमराश्च रतामराः कर्मधारयः' / रतामरैः सेवितो रता0 'तत्पुरुषः । तत्सम्बो0 हे रता0 / क्षणाम् प्रददातीति क्षणप्रदः 'तत्पुरुषः । तत्सम्बो. हे क्षण । जिनानां जिनेषु वा इन्द्रा मिनेन्द्राः 'तत्पुरुषः । जिमेन्द्राणां कदम्बकं मिनेन्द्रकद. बकं 'तत्पुरुषः । तत्सम्बी0 हे जिनेन्द्र0 / वरं ददातीति वरदः तत्पुरुषः । तत्सम्बो. हे वरद ! / पादयोर्युगं पादयुगं तत्पुरुषः । न ज्ञः अज्ञः 'तत्पुरुषः । अज्ञस्य भावोऽज्ञ्य्ता। तो अज्ञताम् । अमराणां सामरस अमर0 'तत्पुरुषः । तस्मिनमर0 / वित्तते ईक्षणे यस्य स वितते. 'बहुव्रीहिः । / तत्सम्बो0 हे वितत0 / / इति काव्यार्थः ॥ 2 ॥ si0 10-मम रतामरेति । हे जिनेन्द्रकदम्बक !-तीर्थंकरसमूह ! ते तव पादयुगं-चरणद्वयं मम अज्ञातां निसन्तु-नाशयतु इति क्रियाकारकसण्टकः । अत्र 'निहन्तु' इत्ति क्रियापदम् । किं कर्तृ । / पादयुगम् । कां कर्मतापन्नाम् ! / अज्ञताम् ! | कस्थ ! | मम । पावयुगं कस्य ! / ते। कथंभूत पादयुगम् ! / गत-प्राप्तम् । कस्मिन् ? / 'अमरतामरसे' अमरसम्बन्धिनि तामरसे-कमले । " तामरसं महोत्पलं " इति अभिधानचिन्तामणो ( kA0 1, zlo0 227) / भत्रैकवचननिर्देशस्तु जात्यपेक्षयाऽवसेयः । अपराणि सर्वाण्यपि जिनेन्द्रकदम्बकस्य सम्बोधनानि, तेषां व्याख्या त्वेवम्-हे रितामरसेवित!' रता-मक्तिप्राग्मारवशात् आसक्तचित्ता ये अमरा-देवाः तैः सेवित !-पर्युपासित । / हे क्षणप्रद !-उत्सवप्रदायिन् ! / हे वरद !-वाञ्छितदायक ! हे विततेक्षण!-विशाललोचन ! ॥ अथ समासानाह-रताश्च ते अमराश्च रतामराः * कर्मधारयः', रतामरैः सेवितो रता0 'तत्पुरुषः', ( तस्य saM0 ) हे रतामरसेवित ! 1 सणान् प्रददात्तीति क्षणप्रदः । तत्पुरुषः', तत्सम्बोधन हे क्षणप्रद ! / जिनानां मिनेषु वा इन्द्रा जिनेन्द्राः ' तत्पुरुषः', मिनेन्द्रामं कदम्बकं मिनेन्द्र0 ' तत्पुरुषः', तत्सम्बोधनं हे जिनेन्द्र0 / वरं ददातीति वरदः । तत्पुरुषः', तत्सम्बोधनं हे वरद ! / पादयोयुगं पादयुगं तत्पुरुषः । न ज्ञः अज्ञः ' तत्पुरुषः । अज्ञस्य मावोऽज्ञता, तां अज्ञताम् । अमराणां तामरसं अमर0 'तत्पुरुषः', तस्मिन् अमर0 / वितते ईक्षणे यस्य स वितते0 ' बहुव्रीहिः', तत्सम्बोधनं हे विततेक्षण । / इति काम्वार्थः ॥ 2 ॥ sau0 vR0-मम रतामरेति । जिना:-सामान्यकेवलिन तेषां इन्द्रा:-स्वामिनता कदम्बकवृन्वं तस्य saM0 हे जिनन्द्रकदम्बक!-तीर्थकरसमूह! / पुनः रता-भक्तिनम्तो ये अमरा-वास्तैः सविता Page #352 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिधतुविशतिका 157 पूजितः, तस्य saM0 हे रतामरसेवित ! / पुनः क्षणः-उत्सवः तं पयकर्षेण ददातीति, तस्य saM0 हे क्षणप्रद ! / पुनः वरम्-ईप्सितं दानं ददातीति वरदः, तस्य saM0 हे वरद! / पुनः विततानि-विस्तीर्णानि-प्रकाशमयानि नेत्राणि यस्य स विततेक्षणः, तस्य saM0 हे वित्तेक्स्स्न्न्॥ ते-तव पादयुगं-चरणयुगं मम-अस्मत्सरका अज्ञतां-जाड्य निहन्तु इत्य्न्व्य्ः। 'निहन्तु' इति क्रियापदम् । किं कर्तृ ? / 'पादयुमम्' / 'निहन्तु विनाशयतु । कां कर्मतापन्नाम् ? / 'अज्ञतां' अज्ञानत्वम् । कस्य ? | 'मम' मदीवाम् । किंवि0 पादयुगम् ! / 'गतं' प्राप्तम् । कस्मिन् ! / अमराणां-देवानां तामरसं-कमलं तस्मिन् 'अमरतामरसे', सुरनिर्मितानि कमलामि बहूनि सन्ति, पर जातावेकवचमत्वात् । इति प्दार्थ्ः॥ ___ अथ समासः-ताश्च ते अमराश्च रतामराः, रतामरैः सेवितः रतामरसेवितः, तस्य saM0हे रतामरसेवित । क्षणं प्रकर्षेण दवातीति क्षणप्रदः, tasya saM0 he kssnnpd|जिनानां इन्द्रा जिनेन्द्राः, जिनेन्द्राणां कदम्बकं जिने, तस्य saM0 हे जिनेन्द्रकदम्बक ! / वरं ददातीति वरदः, तस्य saM0 हे वरद ! / पादयोयुग पादयुगम् । जानातीति ज्ञः, न ज्ञः अज्ञः, अज्ञस्य भावः अज्ञता, तो अज्ञताम् । अमराणां तामरसं अमरतामरस, तस्मिन् अमरतामरते । विततानि ईक्षणानि यस्य स पिततेक्षणः, तस्य saM0 हे बिततेक्षण ! ॥ इति द्वितीषवृत्तार्थः ॥ 2 ॥ de0vyA0- मम रतामरेति । हे 'जिनेन्द्रकदम्बक' ! जिनेन्द्राणां कदम्बक-समूहः तस्यामन्त्रणं ते-तव पादचुगं-चरणयुगलं मम अज्ञतां-मूढतां निहन्तु-विनाशयत इत्य्न्व्य्ः। 'हन हिंसामत्योः' इति धातुः। 'निहन्तु' इति क्रियापदम् । किं कर्तृ । पादयुगम् । पादयोः युगं पादयुगमिति vigrhH। kasya । te-tava / कां कर्मतापन्नाम् ? 'अज्ञता' अज्ञस्य भावः अज्ञता ताम् । कस्य । / ममार्किविशिष्टं पादयुगम् |gtN-nystm। kasmin ? / 'अमरतामरसे' अमरसम्बान्ध यत् तामरसं-कमलं तस्मिन् |maaptibhirdeshaanekvcnm / 'रतामरसेवित' ! इति । रताः-आसक्तचित्ताः ये अमरा-देवाः तैः सेवितः-पर्युपासितः यः स तस्यामन्त्रणम् । 'क्षणप्रद! इति । क्षणं-उत्सर्व प्रकर्षेण ददातीति क्षणप्रदः तस्यामन्त्रणम् । 'वरद !' इति । घरं-वाञ्छितं ददातीति बरदः तस्यामन्त्रणम् । ' विततेक्षण!' इति । वितते-विशाले ईक्षणे यस्य स सस्थामन्त्रणम् । एतानि सर्वाणि भगवतः संबोधनपदानि । इति द्वितीय्वृत्तार्थ्ः॥2॥ भागमस्तुतिः परमतापदमानसजन्मनः प्रियपदं भवतो भवतोऽवतात् । जिनपतेर्मतमस्तजगत्रयी परमतापदमानसजन्मनः ॥ 3 ॥ ja0 vi0-परमतेति । भो भव्या ! जिनपवे:-भगवतः मत-सिद्धान्तः भवतः-युष्मान भवतः-संसारतः अवतात्-रक्षतु इति क्रियाकारकमयोगः । अत्र -- अक्तात् ' इति क्रियाप. दम् । किं कर्तृ? 'मतम्' / कान् कर्मतापभान् ? 'भवतः । कुतः ? 'भक्तः स्ण्सार्त्ः। मतं कस्व? 'जिनपतेः' / कथंभूतं मतम् ? ' परमप्तापत्' परमलाना-विषक्षागपानां आपढेतुत्वादावत् । कुन: Page #353 -------------------------------------------------------------------------- ________________ 158 स्तुतिचतुर्विंशतिका [14 श्रीअनन्तकथं0 ? 'अमानसजन्मनः प्रियपदम्' अमानानि-अप्रमाणानि सजन्ति-सम्बध्यमानानि मन:मियाणि-हृदयाह्लादीनि पदानि-स्यादित्यादिविभक्त्यन्तरूपाणि यत्र तत् तथा । जिनपतेः कथंभूतस्य ? 'अस्तजगत्रयीपरमतापदमानसजन्मनः' जगत्रय्याः -त्रिभुवनस्य परमतापदः-- प्रकृष्टसन्तापदायी यो मानसजन्मा-कामः सः अस्त:-क्षिप्तः येन स तथा तस्य ॥ अथ समासः-परेषां मतानि पर0 ' तत्पुरुषः । / परमतानामापत् परमतापत् ' तत्पु. रुषः' / मनसः प्रियाणि मनःप्रियाणि 'तत्पुरुषः' / सजन्ति च तानि मनःप्रियाणि च सजन्म 'कर्मधारयः ॥स्ज्ञ्म्न्ःप्रियान्नि च तानि पदानि सजन्म0 'कर्मधारयः |n विद्यते मानं येषां तान्यमानानि 'बहुव्रीहिः' / अमानानि सजन्मन:प्रियपदानि यस्मिस्तत् अमानसजन्म0 'भुव्रीहिः॥ जिनानां जिनेषु वा पतिर्जिन 'तत्पुरुषः । तस्य जिन0 / जगतां त्रयी जगत्रयी' तत्पुरुषः । परमश्चासौ तापश्च परमतापः 'कर्मधारयः' / परमतापं ददातीति परमतापदः' त्त्पुरुस्स्ः'| जगत्रय्याः परमतापदो जगत्र0 'तत्पुरुषः' / मानसाजन्म यस्य स मानसजन्मा 'बहुव्रीहिः । / जगत्रयीपरमतापदश्वासौ मानसजन्मा च जग0 'कर्मधारयः' / अस्तो जगत्रयीपरमतापदमानसजन्मा येन सोऽस्तजगत्र0 'भुव्रीहिः'| तस्य अस्त्ज्ग्त्र्0॥ इति काव्यार्थः ॥ 3 ॥ सि. vR0-परमतेति । मो मव्याः ! जिनपतेः-भगवतः मतं-सिद्धान्तः भवतः--युष्मान् भवतः-संसारतः अवतात्-रक्षत्वित्यर्थः । अव रक्षणे' धातोः 'आशी:प्रेरणयोः' (sA0 sU0 703) कर्तरि परस्मैपदे प्रथमुरुषैकवचनं तुप । 'तुदादेरः' (सासू0 1007) 'तुह्योस्तातडाशिषि वा' (sA0sa0 704) इति taatddaadeshH। तथाच ' अवतात्' इति सिद्धम् । अत्र 'अवतात्' इति क्रियापदम् । किं कर्तृ । मतम् । कान् कर्मतापन्नान् ? / भवतः । कुतः? / भवतः । मतं कस्य? / जिनपतेः । कथंभूतं मतम्? / 'परमतापत्' परमतानां-विपक्षगमानामापद्धेतुत्वाद् आपत् । पुनः कथंभूतम् ? / ' अमानसजन्मनःप्रियपदं' अमानानि अप्रमाणानि सन्ति--सम्बध्यमानान मनः प्रियाणि-हृदयाह्लादीनि पदानि-स्यादित्यादिविभक्त्यन्तरूपाणि यत्र तत् तथा । अर्थसमाप्ति: पदमित्येके स्याद्यन्तं त्याद्यन्तं च तत् इत्यन्ये ॥ " एकाधिकपञ्चाशत्कोटयोष्टौ लक्षकाः ते द्वे (हे ? ) नाश्च । षडशीतिचत्वारिंशदधिकशताष्टौ शतानि पुन्ः॥ वर्णाष्टकमेकपदे श्लोकानां मानमागमस्योक्तम् । जिनभाषितस्य सैकादशाङ्गपूर्वस्य विद्व्द्भिः॥" इत्यपरे । कथंभूतस्य जिनपतेः ! / 'अस्तजगत्रयीपरमतापदमानसजन्मनः ' जगतां-लोकानां स्वर्गमर्त्यपाताललक्षणानां त्रयी जगत्रयी तस्याः परमं-प्रकृष्टं तापं ददातीति परमतापदायी यो मानसजन्मा-कामः सः अस्त:-अस्तं नीतो येन स तस्य, परमश्चासौ तापश्च परमतापः इति * कर्मधारयः ॥ 3 ॥ Page #354 -------------------------------------------------------------------------- ________________ 159 जिनस्तुतयः] स्तुतिचतुर्विशतिका सौ. vR0-परमतति । भो भव्याः ! जिनपतेः-भगवतः मतं-सिद्धान्तो भवतो-युष्मान् भवतःसंसारात् अव्तादित्य्न्व्य्ः। अवतात्' इति क्रियापदम् । किं क्र्तृ?| 'मतम् । 'अवतात्' रक्षतात् । कान् कर्मतापनान् ? / 'भवतः । कस्मात् । 'भवतः स्ण्सारात्। मतं क्स्य्। जिन्प्तेः'| किंवि0 मतम् । परेषां मतानि सौगतादीनि तेषां आपदिव आपद् 'परमतापत् ' / पुनः kiM0 मतम् ? / अमानानि-अप्रमाणानि सजन्ति-सहं कुर्वन्ति मनसः-चेतसः प्रियाणि-आइलादकारकाणि पदानि-अर्हदादीनि यस्मिन् सत् 'अमानसजन्मन:प्रियपदम् ' / किंवि0 जिनपतेः । अस्तो-निराकृतो जगत्त्रय्या-विष्टपत्रयस्य परमः-- प्रकृष्टः तापदः-तापदायको मानसजन्मा-कामो येन सः अस्तजगत्त्रयीपरमतापदमानसजन्मा तस्य 'अस्तजगत्त्रयीपरमतापदमानसजन्मनः' / एवंविधस्य जिनपतेर्मतं भवतः-संसारात् भवतो-युष्मान अवतादिति प्दार्थ्ः॥ अथ समास:--परेषां मतानि परमतानि, यद्वा पराणि च तानि मतानि च परमतानि, परमतेषुपरमतानां वा आपदिव आपद् परमतापत् । मनसः प्रियाणि मनप्रियाणि, सजन्ति च तानि मनाप्रियाणि च सजन्मन:प्रियाणि, न मानानि अमानानि, अमानानि च तान सज0 अमानसज0, अमानसजन्मन:प्रियाणि पदानि यस्मिन् यस्मै वा तद् अमानसजन्मन:प्रियपदम् । जिनानां पति: जिनपतिः, तस्य जिनपतेः । तापं ददातीति तापदः परमश्चासौ तापदश्च परमतापदः,जगतां त्रयी जगत्त्रयी, जगत्त्रय्या: परमतापदः जगत्त्रयीपरमतापदः, मानसात् जन्म यस्य स मानसजन्मा, जगत्त्रयीपरमतापश्चासौ मानसजन्मा च जगत्त्रयीपरमतापदमानसजन्मा, अस्तोध्वस्तो जगत्त्रयीपरमतापदमानसजन्मा येन सः अस्तजगत्त्रयीपरमतापदमानसजन्मा, तस्य अस्तजगत्त्रयीपरमतापदमानसजन्मनः । "मन:शृङ्गारसङ्कल्पात्मानो योनिः" इत्यभिधानचिन्तामणिः (kA02, zro0 143) / इति तृतीय्वृत्तार्थ्ः॥3॥ de0 vyA0परमतति । जिनपतेः-तीर्थङ्करस्य मते-प्रवचनं भवतो-युष्मान् भवतः-संसारात् अवतात्-रक्षतात् इत्य्न्व्य्ः। 'अव रक्षणे' धातुः । 'अवतात्' इति क्रियापदम् । किं कर्तृ । मतम् । कान् कर्मतापज्ञान । भवतः । कस्य ? / 'जिनपतेः' जिनानां पतिः जिनपतिः इति विग्रहः तस्य । कस्मात् । / भ्व्त्ः। किंविशिष्टं मतम् ? / 'परमतापत्' परेषां मतं परमतमिति षष्टीतत्पुरुषः तस्य आपत्-आपदाभूतं तन्यक्कातहेतुत्वात् । पुनः किंविशिष्टम् । 'अमानसजन्मनःप्रियपदम् । अमानानि-अपमाणानि सजन्तिसंबध्यमानानि मन:प्रियाणि-हृदयालादीनि पदानि-सुपूतिङन्तानि यत्र तत् । किविशिष्टस्य जिन्प्तेः। 'अस्तजगत्रयीपरमतापदमानसजन्मनः' अस्तो-विश्वस्तो जगस्त्रय्याः परमतापदो-महासन्तापकारी मानसजन्माकामो येन तस्य । इति तृतीयवृत्तार्थः ॥ 3 ॥ श्रीअच्युतायाः स्तुतिः रसितमुच्चतुरं गमनाय के दिशतु काञ्चनकान्तिरिताऽच्युता । धृतधनुःफलकासिशरा करै रसितमुच्चतुरङ्गमनायकम् ॥ 4 ॥ ja0 vi0-रसितमिति । अच्युता-अच्युताख्या अच्छुप्तापरनाम्नी देवी के-सुखं दिशतुददातु इति क्रियाकारकसम्बन्धः । अत्र 'दिशतु' इति क्रियापदम् ? / का की 'अच्युता। Page #355 -------------------------------------------------------------------------- ________________ 160 स्तुतिविशतिका [ 14 श्री अनन्त- किं कर्मतापनम् ? 'कम्' / कथंभूता अच्युता ? ' इता' प्राप्ता, समारूढेति भावः । कं कर्मतापन्नम् ? 'उच्चतुरङ्गमनायकम्' उच्चः - प्रांशुः तुरङ्गमनायकः - तुरङ्गममकाण्डो - घोटकोत्तमस्तं उच्चतुरङ्गमनायकम् । कथंभूतम् ? ' रसितं ' शब्दायितं, हेपारवसंयुतमित्यर्थः । पुनः कथं 0 ? ' उच्चतुरम् ' उत्-पावल्येन चतुरं गृहीतशिक्षम् । अथवा रसितमुच्चतुरमिति अखण्डमेवेदं विशेषणम् । यथाचायमर्थः- रसिते- ध्वनिते मुन्- प्रमोदो यस्य स रसितमुत् स चासौ चतुरश्र रसितमुञ्चतुरस्तम् । पुनः कथं0 ?' असतं' नीलम् । कस्मै तमिता ? ' गमनाय गत्यर्थम् । पुनः कथं 0 अच्युता ? काञ्चनकान्तिः ' काश्चनवत् कान्तिर्यस्याः सा काञ्चन0 / पुनः कथं 0 1 धृतधनुः फल कात्रिशरा' धनुः कार्मुकं फलकं- खेटकं असि:-तरवारिः शरः वाणः, ततो वृता धनुःफलकासिशरा यया सा तथा । कैः कृत्वा ? ' करैः पाणिभिः । चत्वार्यपि प्रहरणानि चतुर्भिः करैर्धृतानीत्यर्थः ॥ , , ----- अन्य समासः -- उत्- प्राबल्येन चतुरः उच्चतुर: 'तत्पुरुषः । तं उच्चतुरम् । अथवा रसिते सुद् यस्य स रसितत् 'बहुवीहिः" / रसितमुत् चासौ चतुरश्च रसित0 'कर्मधारयः । तं रसित0 / काञ्चनस्येव कान्तिर्यस्याः सा काञ्चन0 'बहुवीहिः । धनुश्च फलकं च असिश्च शरथ धनुःफलकाखिराः' इतरेतरद्वन्द्वः । धृता धनुः फलकासिशरा यया सा धृत0 ' बहुव्रीहिः ' / न सिवः असितः ' तत्पुरुषः ' / तं असितम् । तुरङ्गमानां तुरङ्गमेषु वा नायकः तुरङ्ग 0 ' तत्पुरुषः । चासौ तुरङ्गमनाथ उच्चतु0 ' कर्मधारयः । तं उच्चतुरङ्गम0 / इति काव्यार्थः ॥ 4 ॥ 1 ॥ इति श्रीशोभनस्तुतिसौ अनन्तजिनपतिस्तुतेर्व्याख्या ॥ 14 ॥ 6 , si0vR0 - रसितमिति । अच्युता-अच्युताख्या अच्छुमारनाम्नी देवी कं सुखं दिशतु - ददात्विति सम्बन्धः । " दिश अतिसर्जने " घासोः आशीः प्रेरणयोः (sA0 sU0 703 ) कर्तरि परस्मैपदे प्रथमपुरुषकवचनं तुप् । ' तुदादेर: ' ( sA0 sU0 1007), ' स्वरहीनं0' (sA0 sU0 36 ) / तथाच ' दिशतु ' इति सिद्धम् । अत्र ' दिशतु ' इति क्रियापद । का कर्त्री ? | अच्युता । किं कर्मतापन्नम् ? | कम् । " कं शिरो जलमाख्यातं, कं सुखं परिकीर्तितं " इति केशवः । " कं शीर्षेऽप्सु सुखं " इला नेकार्थः । कीदृशी अच्युता ? / इता - प्राप्ता. समारूढेत्यर्थः । कम् ? 'उच्चतुरङ्गमनायकम् । च्चः- ! - प्रांशुः यः तुरङ्गमनायकः- तुरङ्गमप्रकाण्डः - घोटकश्रेष्ठस्तं उच्चतुरङ्गमनायकम् । कीदृशम् । रमितं - शब्दायितं, हेषारवसंयुतमित्यर्थः । "हेषा हेषा सुरङ्गाण" (अभि0 का 06, zlo041), "स्वनितं गर्जितं मेघनिर्घोषे रसितांदि च" इत्यमरः (lo0 161) / इति विशेषोऽत्र न विविक्तः । पुनः कीदृशम् ? / 'उच्चतुरं' उत्- प्राबल्येन चतुरं गृहीतशिक्षम् । अथवा रसितमुच्चतुरं इत्यखण्डमेवेदं विशेषणम् । तथाचायमर्थः -- रमिते व मुस्- प्रमोदो यस्य (स) रसितमुत्, स चासौ चतुरश्च रसितमुच्चतुरस्तम् । पुनः कथंभूतम् ? / असितं - नीलम् । कस्मै ? / गमनाय - गत्यर्थम् । पुनः कथंभूता भच्युता ? / ' काञ्चनकान्तिः काञ्चनं कमकं तदिव क्रान्तिर्यस्याः सा । पुनः कथंभूता ? / " धूम्रपानुः कलकासिमारा ' भ्रमुः- आमुकं फलकं खेटकं असि:- करवाचः शरः - बाणः, धनुश्च फलक Page #356 -------------------------------------------------------------------------- ________________ जिनस्तुतयः ] स्तुतिश्चतुर्विंशतिका च असिश्च शरश्च धनुःफलकासिशराः ' इतरेतरद्वन्द्वः', ततः धृता धनुःफलकासिशरा यया सा ततः ? नित्यबहुव्रीहिः । कैः कृत्वा ? / करैः-हस्तैः । देव्याश्चतुर्भुजत्वेन प्रतिकरं एकैकायुधग्रहणादिति मावः । " धनुश्चापोऽस्त्रमिष्वास( सः ), कोदण्डं धन्व कार्मुकं " इति हैमः ( kA0 3, zlo0 439) / द्रुतविलम्बितं छन्दः । " द्रुतविलम्बितमत्र नभौ भरौ" इति च तल्लक्षणम् ॥ 5 ॥ ॥ इति महोपाध्यायश्रीभानुचन्द्र0 श्रीअनन्तजिनस्तुतिवृत्तिः ॥ 14 ॥ sau0 वृक्ष-रसितमिति । अच्युता-अच्छुप्तानाम्नी देवी कं-सुखं दिशत्वित्यन्वयः । "दिशतु ' इति क्रियापदम् । का की ? / 'अच्युता'| दिशतु' ददातु । किं कर्मतापन्नम् । / 'के ऽसुखम् । किंविशिष्टा अच्युता ? 'काश्चनकान्तिः सुवर्णप्रभा, पीत्व्र्न्नेत्य्र्थ्ः। पुनः kiM0 अच्युता ? 'इता' praaptaa|kN कर्मतापनम् । 'उच्च0' उच्चम्-उन्नतं तुरङ्ममनायकम्-अश्वरत्नप्रधानम् । कस्मै । 'गमनाय गत्यर्थम्, अश्ववाहनप्राप्त्यर्थम । किंवि0 ( उच्च )तुरङ्गमनायकम् ? / 'असितं' श्यामवर्णमित्यर्थः । पुनः kiM0 ( उच्च )तुरङमनायकम् ? / रसितेन-शब्देन कृत्वा या मुत्-हर्षः तेन चतुरः कुशलः तं 'रसितमुच्चतुरम् ', यद्वा रसितमुद् त भिन्न पद देवाविशषणम्, चतुरामात अश्वविशेषणम् । पुनः ki0 अच्युता ? / धृत-गृहीतं धनु:कोदण्डं फलकं-खेटकं असिः-खगः शरो-बाणो यया सा 'धृतधनुःफलकासिशरा' / कैः कृत्वा । / 'करैः' हस्तैः कृत्वा । चतुवपि हस्तेषु चत्वारि शस्त्राणि धृतानि । इति पदार्थः ॥ ___ अथ समासः-रसितेन-हर्षारवेण-अश्वशब्देन मुद्-यस्याः सा रसितमुद्, यद्वा रसितस्य मुद् रसितमुद्, रसितमु चतुरः रसितमुच्चतुरः, तं रसितमुच्चतुरम् । गम्यते-ईप्सितदेशः प्राध्यते येन कृत्वा तद् गमनम्, तस्मै गमनाय । काञ्चनवत् कान्तिः यस्याः सा kaashcnkaantiH। धनुश्च फलकच असिश्च शरश्च धनु :फल कासिशरा:, धृता धनु :फलकासिशरा यथा सा धृतधनु : फलकासिशरा । न सित : असितः, तम् असित्म्। उच्चाश्च ते तुरङ्गगमाश्च उच्चतुरङ्गमाः, उच्चतुरङ्गमेषु-अष्टादशजातीयाश्वेषु नायकःश्रेष्ठः उच्चतुरङ्गमनायकः, तं उच्चतुरङ्गमनायकम् । आद्यन्तपदयमका stutiriym॥ iti चतुर्थवृत्तार्थः ॥ 4 ॥ श्रीअनन्तजिनेशस्य, स्तुतेरर्थः स्फुत्तीकृत्ः। सौभाग्यसागराख्येण, सूरिणा ज्ञ्यान्सेविना॥ ॥ इति अनन्तजिनस्तुतिः ॥ 14 ॥ 4 ॥ 56 // de0 vyA0-रसितमिति । अच्युता देवी-अच्छुमा देवी कं-मुखं dishtu-देयादित्य्न्व्य्ः। दिश अति सर्जने' धातुः। 'दिशतु ' इति क्रियापदम् । का की ? / अच्युता। किं कर्मतापन्नम् ! / कं-सुखम् । "के शिरो जलमाख्यातं, कं सुखं परिकीर्तितम्" इत्य्नेकार्थ्ः। किंविशिष्टा अच्युता देवी । इता-प्राप्ता। कम् । उच्चतरङ्गमनायकं-तुरङ्गमप्रकाण्डम् । किं विशिष्टम् ? | रसितं-शब्दायमानम् । पुन: किंविशिष्टम् ? / 'उच्चतरं' उत्-प्राबल्येन चतुरं-दक्षम् । यद्वा रसिते मुद्-प्रमोदो यस्य स चासौ चतुरश्च तम् । गमनाय-गत्यर्थम् । पुनः किंविशिष्टम् । / असितं-नीलवर्णम् । किंविशिष्टा देवी ? / 'काञ्चनकान्तिः, काञ्चनवत् कान्तिः-दीप्तिः यस्याः सा । पुनः किंविशिष्टा । 'धृतधनुःफलकासिशरा' धृताः चापावरणखडबाणा यया सा। कैः। करैःशयै । "पञ्चशाखः शयः शमः । हस्तः पाणि: करो'' इत्यभिधानचिन्तामणिः (kA0 3, zlo0 255) / इति तुरीयवृत्तार्थः ॥ 4 ॥ Page #357 -------------------------------------------------------------------------- ________________ 15 श्रीधर्मजिनस्तुतयः अथ श्रीधर्मनाथाय प्रणामः नमः श्रीधर्म ! निष्कर्मों-दयाय महितायते ! / मामरेन्द्रनागेन्द्र-र्दयायमहिताय ते ॥ 1 ॥ -अनुष्टुप् ज. वि.--नम इति । हे श्रीधर्म !-श्रिया-चतुस्त्रिंशदतिशयसमृद्धिरूपयोपकक्षितधमाभिवतीर्यपते ! ते तुभ्यं नमः-नमस्कारः । अस्तु इति क्रियाऽध्याहियते । अत्र -- अस्तु । इति क्रियापदम् । किं कन ? नमः । कस्मै 1 'ते'| कथंभूताय ते ? 'निष्कर्मोदयाय' निर्गतः कर्मोदयःमलोत्पादो यस्मात् स तथा तस्मै । पुनः कथं0 1 ' दयायमहिताय ' दया-कारुण्यं यमा-अहिं. सासूनतादयः तेषां हिताय, वृद्धिजनकत्वात् । अवशिष्टं चैकं श्रीधर्मनाथस्य सम्बोधनं, तयाख्या यथा-हे ऽमहितायते !' महिता-पूजिता आयतिः-प्रभुता उत्तरः कालो वा A-समन्ताद् यतयः-साधवो वा यस्य स तथा तत्सम्बो. हे महि0 / कैः ? 'मामरेन्द्रनागेन्द्रः मानराः अमरा-देवाः तेषामिन्द्राः-प्रभवः नागा-भवनपतिविशेषास्तेषामिन्द्राश्च तैः तत्सम्बो0 ॥ __ अथ समास:-त्रियोपलक्षितो धर्मः श्रीधर्मः 'तत्पुरुषः । तत्सम्बो0 हे shriidhrm!| कर्मणामुदयः कर्मोदयः ' तत्पुरुषः । / निर्गतः कर्मोदयो यस्मात् स निष्क0 'बहुव्रीहिः । तस्मै निष्क0 / महिता आयतिर्यस्य स महि8 'बहुव्रीहिः । यद्वा A-समन्ताद् यतय आयतयः 'तत्पुरुषः महिता आयतयो यस्य स महि* 'भुव्रीहिः। तत्सम्बो0 हे महि0 / मोश्च अमराश्च मत्योमराः 'इत्रेत्र्द्व्न्द्व्ः। मामराणां इन्द्रा mA0 ' तत्पुरुषः । नागानामिन्द्राः नागेन्द्राः ' तत्पुरुषः । / मामरेन्द्राश्च नागेन्द्राश्च mA0 . इतरेतरद्वन्द्वः । तैः mA0 / दया च यमाश्च दयायमाः 'इतरेतरद्वन्दः । / दयायमानां हितो दया0 -- तत्पुरुषः' / तस्मै दया0 ॥ इति कान्याः ॥ 1 ॥ si0 0-नम इति । दुर्गतौ प्रपतन्तं सत्त्वसञ्चातं धारयतीति धर्मः, गर्भस्थेऽस्मिन् माता दानादिधर्मपरा जातेति वा धर्मः, तस्य सम्बोधनं हे श्रीधर्म ! श्रिया-चतुस्त्रिंशदतिशयसमृद्धिरूपयोपलक्षित । धर्मामिघतीर्थपते ! ते-तुभ्यं नमः-नमस्कारः अस्तु इत्यर्थः । तत्र नमः इति नैपातिकं पदं द्रव्यभावसङ्कोचार्थमाह च-'नेवाऽइयं पयं दव्वभावसंकोयणपयत्थो' (आव.गा.342) / नमः-करचरणमस्तकसुप्रणिधानरूपो नमस्कारो मवत्वित्यर्थः । अत्र ' अस्तु' इति क्रियापदम् । किं कर्तुं ! / नमः । कस्मै ! / ते। कमताय । ' निष्कर्मोदयाय ' निर्गतः कर्मणां ज्ञानावरणादीनां उदय-उत्पादो यस्मात् स तथा तस्मै । पुनः कथंमताय ! / 'दयायमहिताय ' दया-कारुण्यं यमाः-पञ्चमहाव्रतानि, " अहिंसासत्यमस्तेय-प्रमाकिचनता नेपातिक पदं द्रव्यमावसंकोचनपदार्थः । Page #358 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिश्चतुर्विंशतिका यमाः" इति चिन्तामणि( kA0 1, zlo0 81)नाममालाया वचनात्, दया . यमाच द्यायमाः " इतरेतरद्वन्द्वः', तेषां हिताय-हितकारकाय, वृद्धिननकत्वात् । अवशिष्टं बैकं श्रीधर्मस्य सम्बोधनम् । तन्याख्या चैवं-हे ' महितायते !' महिता-पूजिता आयतिः-प्रमावः-उत्तरकालो वा यस्य स तथा तस्य सम्बोधनं हे महि0 / " आयतिः संयमे दैये,प्रमावागामिकालयोः" इति विश्वः । के मामरेन्द्रनामेन्द्रः' मा-मनुष्याः अमरा-गीर्वाणाः मत्यार्थश्च अमराश्च मामराः 'इतरेतरद्वन्द्वः' तेषां इन्द्रा -स्वामिन नागेन्द्राश्च भवनपतिदेवविशेषास्तैः, नागानामिन्द्राः नागेन्द्राः 'तत्पुरुषः', मामरेन्द्राश्च नागेन्द्राश्च मामरेन्द्रनागेन्द्राः 'इतरेतरद्वन्द्वः ॥ 12 ॥ सौ. व. - योऽन्तदोषजित् अनन्तगुणवान् भवति स साक्षात मूर्तिमान धर्म एव भवति । अनेन सम्बन्धेनायातस्य पश्चदशश्रीधर्मजिनस्य स्तुतेरर्थो लिख्यते । नम इति । श्रीशब्दः पूज्यार्थे । हे श्रीधर्म !-पञ्चदशजिन ! (ते) तुम्यं नमः अस्तु इत्य्न्व्याः। 'अस्तु' इति क्रियापदम् । किं कर्तृ ? / 'न्म्ः'| 'अस्तु' भवतु । कस्मै ? / 'ते' तुभ्यम् । किविशिष्टाय ते । निर्गतः कर्मणां-ज्ञानावरणीयादीनाम उदयो यस्मात् स निष्कर्मोदयः तस्मै निस्स्क्र्मोक्याय्'| महितः-पूजितः आयतिः-उत्तरकालो यस्य स महितायति तत्सम्बोधनं हे ऽमहितायते !' / पुनः किंविशिष्टाय ते [ तुभ्यं ] / 'महिताय' पूजिताय । कैः । मा-मनुष्याः अमरा-देवाः तेषां इन्द्रा-स्वामिनः नागेन्द्राः-असुरकुमारेन्द्रादयः तैः 'मामरेन्द्रनागेन्द्रैः । पुनः kiM0 ते [ तुभ्यम् ] ? / दया-सकलप्राणिनाम् अवनं यमा-महाव्रतानि तेषां हिताय-हितकारिणे 'द्याय्म्हिताय्'| यद्वा AG मर्यादया यतयो यस्य स आयतिः तस्य saM0 हे आयते! महिता-पूजिता आयतयो यस्य स म्हिताय्तिः। तस्य saM0 हे महितायते ! / ते-तुभ्यम् नमोऽस्तु । इति प्दार्थ्ः॥ __ अथ समासः-दुर्गतौ प्रपतत्पाणिधारणाद् ध्र्म्ः। यद्वा स्वस्वभावं निर्मलतया धारणाव ध्र्म्ः। यद्वा भगवति गर्भसोथे मातुर्धर्मकरणदोहदानुमानेन नाम्ना धर्मः । श्रिया युक्तो धर्मः (श्रीधर्म:), तस्य saM0 हे shriidhrm!| कर्मणां उदयः कर्मोदयः, निर्गतः कर्मोदयो यस्माद् यस्य वा तस्मै निष्कर्मोदयायामहिता आयतिः उत्तरकालो यस्य स महितायतिः, तस्य saM0 हे महितायते । / यद्वा आमादया यतयः आयतयः, महिता:-पूजिता (वन्तो ) आयतयो यस्य स महितायतेः, तस्य saM0 हे महितायते ! / मयोश्च अमराश्च मामराः, मामराणां इन्द्राःमामरेन्द्राः, नागानां इन्द्राः नागेन्द्राः, भामरेन्द्राश्च नागेन्द्राश्च मामरेन्द्रनागेन्द्राः, तैः मामरेन्द्रनागेन्द्रैः । दया च यमाश्च दयायमाः, दयायमानां दयायमेषु वा हितं यस्य स दयायमहितः, तस्मै दयायमहिताय । अनुष्टप्छन्दसा स्तुतिरियं म्ध्यान्त्य्प्द्य्म्का। "पञ्चमं लघु सर्वत्र, सप्तमं द्विच्तुर्थ्योः। षष्ठं गुरु विजानीया-देतत् पद्यस्य लक्षणम् ॥ " इति प्र्थ्म्प्द्यार्थ्ः॥1॥ de0vyA0-नम इति। हे श्रीधर्मनाथ! ते-तुभ्यं नमः अस्तु इत्य्न्व्य्ः। 'नमः' इत्यव्ययम् । धर्मशदेत्र धर्मनाथ एव गृह्यते । पदैकदेशे पदसमुदायोपचाराद् भीमो भीमसेन इति यावत् । किं विशिष्टाय 'ते' तुभ्यम् ? / 'निष्कर्मोदयाय' निर्गतः कर्मणां-ज्ञानावरणादीनां उदयः- उत्पत्तिर्यस्मात् स तस्मै, अक्र्म्कायेत्य्र्थ्ः। पुन किंविशिष्टाय ? / 'दयायमहिताय' दया-कृपा यमा-महाव्रतानि (अनयोः) पूर्व 'इन्द,तेष्ठ हितआनुकल्यं यस्य स त्स्मै। "अहिंसासत्यमस्तेय-ब्रह्माकिञ्चनता यमाः" इत्यभिधानचिन्तामणिः (kA01श्लो. 81) / 'महितायते !' इति । महिताः-पूजिता A-समन्तात् यतयो-मुनयो यस्य स तस्यामन्त्रणं हे माहितायते । / भगवत्सम्बोधनम् । कैः। 'मामरेन्द्रनागेन्द्रैः' मा-मनुष्याः अमरेन्द्राः-शकार दयः) नागेन्द्राधरणेन्द्रादयः पतेषां इन्द्रः तैः ॥ इति प्रथमवृत्तार्थः ॥ 1 ॥ Page #359 -------------------------------------------------------------------------- ________________ 164 स्तुतिश्चतुर्विशतिका [15 श्रीधर्मजिनसमूहस्य स्तुतिः जीयाज्जिनौघो ध्वान्तान्तं, ततान ल्स्मान्या। भामण्डलत्विषा यः स, ततानलसमानया ॥ 2 ॥ -anu0 ja0 vi0-जीयादिति । स जिनौघो-जिनसमूहः जीयात्-जयतात् इति क्रियाकारकसण्टङ्कः । अत्र 'जीयात् । इति क्रियापदम् । कः कर्ता ? ' जिनौषः । स इति तच्छन्दसम्बन्धाद् यच्छब्दघटनामाह-यो जिनौघो भामण्डलत्विषा-भामण्डलकान्त्याध्वान्तान्तं-तमोविनाशं तसान-विस्तारितवान् । अत्रापि ततान । इति क्रियापदम् । के कर्मतापन्नम् ? 'ध्वान्तान्तम् । कया ? ' भामण्डलत्विषा' / कथंभूतया ? 'लसमानया' विलसन्त्या वर्धमानया वा । पुनः कथंभूतया ? ' ततानलसमानया' तत:-प्रसृतो योऽनलो-वह्निस्तेन समानया-सदृश्या ॥ ___ अथ समास:--जिनानामोघो जिनौघः 'त्त्पुरुस्स्ः। ध्वान्तस्यान्तो ध्वान्तान्तः 'त्त्पुरुस्स्ः'| तं ध्वान्तान्तम् । भाया मण्डलं भामण्डलं ' त्त्पुरुस्स्ः'| भामण्डलस्य त्विट् भामण्डल 0 ' तत्पुरुषः' / तया भामण्डल * / ततश्वासावनलश्च ततानल: 'कर्मधारयः । ततानलेन समाना तना0 ' तत्पुरुषा । तया तत0 ॥ इति कान्यार्थः ॥ 2 ॥ सि. वृक्ष-जीयादिति । स मिनौधः-जिनसमूहः जीयात्-जयतादित्यर्थः । नि नये' धातोः आशिषि कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं यात् । 'ये' (sA0 sU0 779 ) इति दीर्घः । तथाच 'जीयात्' इति सिद्धम् । अत्र जीयात् ' इति क्रियापदम् । कः कर्ता ! / 'जिनौघः' जिनानां ओषो जिनौघः । उह्यते वहति वा ओघः न्यवादौ साधुः । "ओघो वृन्देऽम्मसां रये" इत्यमरः (shlo02388)| यत्तदोर्नित्यसंबन्धात् सः क्ः|यो निनौघो भामण्डलत्विषा-मामण्डलकान्त्या ध्वान्तस्य-तमसः अन्तं-विनाश ततान-विस्तारितवान् । अत्रापि 'ततान' इति क्रियापदम् । कः कर्ता ? 'यः' / कं कर्मतापन्नम् ? (sA0 sa0 710 ) इति धातोत्विम् । अत उपधायाः' (sA0 sU0 757) इति वृद्धिः, 'स्वरहीनं0 (sA0 sU0 36 ) / तथाच ' ततान ' इति सिद्धम् । अत्रापि 'ततान' इति क्रियापदम् । कः क्र्ता। यः । के कर्मतापन्नम् ? / ध्वान्तान्तम् । " अन्तः प्रान्तान्तिके नाशे, स्वरूपेऽतिमनोहरे " इति विश्वः । कया ? | 'मामण्डलत्विषा' भीमण्डलो देवनिर्मितो भगवत्पृष्ठे प्रभामण्डलस्तस्य विट-कान्तिः क्या । कथंभूतया ? | लसमानया-विलसन्त्या वर्धमानया वा । पुनः कथंभूतया ? / 'ततानलसमानया' ततोविस्तृतो यः अनल:-वह्निः तेन समानया-सदृशया ॥ 2 ॥ sau0 vR0-जीयादिति । स जिनौधा-तीर्थकरसमूहः जीयात् इत्य्न्व्य्ः। 'जीयात् ' इति क्रियापद । कः कर्ता ? | 'जिनौघः' / 'जीयात्' जयतात् । किंविशिष्टः जिनौघः ? / 'सः' प्रसिद्धः । प्रसिद्धार्थ: तच्छब्दो य्च्छ्न्द्म्पेक्स्स्ते। सः कः? / यो जिनौघः ध्वान्तान्तं ततान इत्य्न्व्य्ः। 'ततान' इति क्रियापदम् । 1 मण्डलशब्दस्य पुल्लिङ्गे प्रयोगो विचारणीयः । जनीघः । स.' प्रसिद्धः । प्रसिद्धार्थः Page #360 -------------------------------------------------------------------------- ________________ जिमस्तुतयः स्तुतिचतुर्विंशतिका का क्र्ता?|'यो जिनौघः', 'ततान' / vistaaryaamaas|kN कर्मतापन्नम् । 'ध्वान्तान्तं ' ध्वान्ताज्ञामतमः तस्य अन्तो-विनाशस्तं ध्वान्तान्तम् । कया । भा-प्रभा तस्या मण्डलम् यद्वा भामण्डलंसुरकुतप्रारिहार्यरूपं तस्य त्विद-कान्तिः तया 'भाम्न्न्द्द्ल्त्विस्सा'| किंविशिष्टया भामण्डत्विषा । / लसमानया' देदीप्य्मान्या। पुनः kiM0 भामण्डलात्विषा? / ततो-विस्तीर्णो यः अनल:-वह्निः तत्सहशया 'ततानलसमानया । यद्वा ततो-विस्तृतः अत एव अनलसः-अमदःमानः-प्रमाण यस्याः सा ततानलसमाना तया ततानलसमानया । इति पदार्थः ॥ अथ समासः-जिनानां ओघः जिनौध्ः। ध्वान्तस्य अन्तो ध्वान्तान्तः, तं ध्वान्तान्तम् । लसतेदीप्यते इति लसमाना, तया लसानया । भाया मण्डलं भामण्डलं, भामण्डलस्य त्विट् भामण्डलत्विट्, तया भामण्डलत्विषा । ततश्चासौ अनलश्च ततानलः, ततानलवत्( लेन) समाना ततानलसमाना, तया ततानलसमानया । न अलसः अनलसः, अनलसश्चासौ मानश्च अनलसमानः, ततोऽनलसमानो यस्याः सा ततानलसमाना, तया ततानलसमानया । इति द्वितीयवृत्तार्थः ॥ 2 ॥ de0 vyA0-जीयादिति । स 'जिनौघः' जिनानां ओघः-समूहः जीयात्-जयतात् इत्य्न्व्य्ः। 'जि जये धातुः । 'जीयात्' इति क्रियापदम् । कः कर्ता ? / जिनौघः । किंविशिष्टो जिनौघ: ? 'सः' यत्तदोनित्याभिसम्बन्धाद् यो जिनौघः भामण्डलविषा ध्वान्तान्तं ततान इति स्म्ब्न्ध्ः। 'तनु विस्तारे' धातुः। 'ततान' इति क्रियापदम् । कः कर्ता? / यः । कं कर्मतापन्नम् ? / 'ध्वान्तान्तं' ध्वान्तं-अज्ञानं अन्धकारं वा तस्य अन्तं-नाशम् । "ध्वान्तं भूच्छायान्धकारम्" इत्यभिधानाचन्तामणिः (kA02, shlo060)|क्या। 'भामण्डलत्विषा(किंविशिष्टया !) / ल्स्मान्या-विल्स्न्त्या। पुनः किंविशिष्टया ? / 'ततानलसमानया' तसो-विस्तारं प्राप्तः यः अनल:-वह्निः तेन समानया-सदृशया । इति द्वितीयवृत्तार्थः ॥ 2 ॥ भारत्याः संकीर्तना भारति ! द्राग् जिनेन्द्राणां, नवनौरक्षतारिके । संसाराम्भोनिधावस्मा-नवनौ रक्ष तारिके ! ॥ 3 ॥ -anu0 ja0 vi0-भारतीति । हे जिनेन्द्राणां भारति !-तीर्थकृतां वाणि! हे तारिके-निर्वाहिके ! त्वं अस्मान्-नः अवनौ-भुवि द्राक्-शीघ्रं रक्ष-त्रायस्व इति क्रियाकारकसम्बन्धः । अत्र 'रक्ष' इति क्रियापदम् । का की ? 'त्वम्' / कान् कर्मतापन्नान् ? 'अस्मान् । कथम् ? 'द्राक्। कस्याम् ? ' अव्नौं। त्वं कथंभूता ? 'नवनौः' नवा-प्रत्यग्रा नौः-नाविका । कस्मिन् ? 'संसाराम्भोधौ । भवसागरे । कथंभूते संसाराम्भोनिधौ ? ' अक्षतारिके' अक्षता-अनुपहता ये अरय:-शत्रयः तद्रूपं कं-जलं यस्मिन् स तथा तस्मिन् । संसारो ह्यम्भोनिधेरुपमया वर्णितः, तत्र तु जलं भवति तेनात्र अक्षतारिरूपं जलमस्तीति तात्पर्यम् । इदं विशेषणं सम्बोधनत्वेन व्याख्येयम् । / अथ समास:-जिनानां जिनेषु वा इन्द्रा जिनेन्द्राः 'तत्पुरुषः । तेषां जिनेन्द्राणाम् । नवा चासौ नौश्च नवनौः 'क्र्म्धार्य्ः॥ नक्षता अक्षताः 'तत्पुरुषः । / अक्षताश्च तेश्यश्च Page #361 -------------------------------------------------------------------------- ________________ 166 स्तुतिचतुर्विंशतिका [ 15 श्रीधर्म , अक्षतारय: ' कर्मधारयः ' / अक्षतारय एवं कं यस्मिन् सोऽक्षतारिकः 'बहुव्रीहिः ' / तस्मिन अक्षतारिके । अम्भसां निधिः अम्भोनिधिः ' तत्पुरुषः ' / [ अम्भोनिधिरिवाम्भोनिधिः । ] संसारश्वासावम्भोनिधिश्व संसाराम्भोनिधिः 'कर्मधारयः । तस्मिन् संसा0 ॥ इति काव्यार्थः ॥ 3 ॥ si0 vR0 भारतीति । जिनेन्द्राणां भारति । तीर्थकृतां वाणि! हे तारके निर्वाहिके ! त्वं अस्मान् -नः अवनौ-भुवि द्राक् शीघ्रं रक्ष - त्रायस्वेत्यर्थः । ' रक्ष रक्षणे ' धातोः ' आशीःप्रेरणयोः ' (sA0 sU0 701 ) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनं हि: / ' ap0' (sA0 sU0 691 ), 'अतः' (sA0 sU0 701 ) इति हेलुक् । अत्र ' रक्ष' इति क्रियापदम् । का कर्त्री ? / त्वम् । कान् कर्मतापन्नान् ? / अस्मान् । कथम् ? | द्राक् । कस्याम् ? | अवनौ । कथंभूता त्वम् । 'नवनौः ' नवा - प्रत्यमा चासौ नौश्च नवनौः इति ' कर्मधारयः ' 1 " स्त्रियां नौस्तरणिस्तरिः " इत्यमरः ( zlo0 487 ) / कस्मिन् ? / ' संसाराम्मोनिधौ ' संसरणं संसारः स एव अम्मो निघीयतेऽस्मिन् इत्यम्भोनिधिः- समुद्रस्तस्मिन् । 'कर्मण्यधिकरणे च ' ( pA0 a0 2, पा 3, sU0 93 ) इति किः । कथंभूते संसाराम्मोनिधौ ! | ' अक्षतारिके ' अक्षता - अनुपहता ये अरयः - शत्रवः त एव कं- जलं यस्मिन् स तस्मिन् ॥ ' 3 sau0 vR0 -- भारतीति । हे भारति ! -जिनेन्द्राणां वाणि! हे तारिके ! त्वं द्राक् शीघ्रं अवनौ-पृथिव्यां अस्मान् रक्ष इत्यन्वयः । ' रक्ष' इति क्रियापदम् । का कर्त्री ? ' त्वम्' / ' रक्ष ' अव । कान् कर्मतापज्ञान । ' अस्मान् । कथम् । 'द्राक' शीघ्रम् । कस्थाम ? | अवनौ' पृथिव्याम् । किंविशिष्टा त्वम् । नया-नूतना नौरिव नौः-तरणिः 'नवनौः । कस्मिन् ? | संसारः - चतुर्गतिभ्रमणलक्षणः स एवाम्मोनिधिः- समुद्रस्तस्मिन् ( संसाराम्भोनिधौ । कथंभूते संसा0 ? अक्षता - अनुपहता अरयः - शत्रवस्त एव कं- जलं यस्मिन् सः ) अक्षतारिकस्तस्मिन् अक्षतारिके । यद्वा नवनौरिति भारत्या आमन्त्रणम् । इति पदार्थः ॥ अथ समासः -- जिनानां इन्द्रा जिनेन्द्राः, तेषां जिनेन्द्राणाम् । नवा नौरिव नौर्नवनौः । न क्षता अक्षताः, अक्षताञ्च ते अरयश्च अक्षतारयः, अक्षतारय एव कं-जलं यस्मिन् सः अक्षतारिकः, तस्मिन् अक्षतारिके । संसरणं संसारः, अम्मांसि निधीयन्ते अस्मिन्निति अम्भोनिधिः, संसार एव अम्भोनिधिः संसाराम्भोनिधिः, तस्मिन् संसाराम्भोनिधौ । तारा एव तारिका तस्याः saM0 हे तारिके !-निर्मले ! त्वं प्रधाना (?) / इति तृतीयवृत्तार्थः ॥ 3 ॥ " de0 vyA0--भारतीति । हे जिनेन्द्राणां भारति ! त्वं अवनी - पृथिव्यां अस्मान् अव- रक्ष- पालयेत्यन्वयः । रक्ष रक्षणे ' धातुः । 'रक्ष' इति क्रियापदम् । का कर्त्री ? | त्वम् ? | कानू कर्मतापन्नान् ? / अस्मान् । कस्याम् ? | अवनी । कथम् ! | द्राक् शीघ्रं यथा स्यात् तथेति क्रियाविशेषणम् । किंविशिष्टा त्वम् ? / 'नवनौ: ' नवानूतना नौ:- नौका । भारत्याः संबोधनपदं वा । कस्मिन् ! | ' संसाराम्भोनिधौ ' / ( किंविशिष्टे ? | ) ' अक्षतारिके' अक्षता - अनुपहता ये अरयः - शत्रवः त एव कं-जलं यत्र स तस्मिन् । " कं शिरो जलमाख्यातम् " इत्यनेकार्थः । ' तारिके । ' इति । तारयतीति तारिका, तस्याः सम्बोधनं हे तारिके । इदमपि भारत्या एव सम्बोधनपदम् । इति तृतीयवृत्तार्थः ॥ 3 ॥ Page #362 -------------------------------------------------------------------------- ________________ जिनलतः) स्तुतिश्चविंशतिका भीपज्ञातिदेव्याः स्तुतिः केकिस्था वः क्रियाच्छक्ति-करा लाभानयाचिता । प्रज्ञप्तिनूतनाम्भोज-करालाभा नयाचिता ॥ 4 ॥ ज. vi0-केकिस्थेति । प्रज्ञप्तिः-प्रज्ञप्तिनाम्नी देवी क:-युष्माकं लाभान-अभीष्टार्थागमान् क्रिया-विधेयात् इति क्रियाकारकसंयोगः । अत्र 'क्रियात् । इति क्रियापदम् । का की ? प्राप्तिः । कान् कर्मतापन्नान् ? 'लाभान् । / केषाम् ? 'वः । प्रज्ञप्तिः कथंभूता ? 'केकिस्था' मयूरे स्थिता, मयूरवाहनेत्यर्थः । पुनः कथं0 1 'शक्तिकरा' शक्ति:-प्रहरणविशेषः करे-हस्ते यस्याः सा तथा । यद्वा शक्तौ करो यस्याः सा तथा ! पुनः कथं0 1 'अयाचिता' अप्रार्थिता, कस्यापि पुरतो याचते नेत्यर्थः । पुन: कथं0? 'नूतनाम्भोजकरालाभा' नूतनं-नवीनं यदम्भोजकमलं तद्वत् कराला-अत्युल्वणा भा-दीप्तिर्यस्याः सा तथा । पुनः कथं0 1 'नयाचिता' नयेन-नीत्या A-समन्तात् चिता-व्याप्ता । / अथ समास:--केकिनि तिष्ठतीति केकिस्था ' तत्पुरुषः' / शक्तिः करे यस्याः सा शक्तिकरा - बहुव्रीहिः । यद्वा शक्तों करो यस्याः सा शक्तिकरा ' बहुव्रीहिः । न विद्यते याचितं यस्याः सा अयाचिता 'बहुव्रीहिः । / नूननं च तदम्भोजं च नूतनाम्भोज क्र्म्धार्या। नूतनाम्भोजवत् कराला नूत0 ' त्त्पुरुस्स्ः। / नूतनाम्भोजकराला आमा यस्याः सा नूत0 भुव्रीहिः। नयेनाचिता नयाचिता ' तत्पुरुषः । / इति काव्याः ॥ 4 ॥ ॥ इति श्रीशोभनस्तुतिवृत्तौ श्रीधर्मनाम्नो जिनस्य स्तुतेआख्या ॥ 15 ॥ si0 4.---केकिस्थेति । प्रज्ञप्ति:-प्रज्ञप्तिनाम्नी देवी वो-युष्माकं लामान्-वाञ्छितार्थान् क्रियात्विधेयात् इत्यर्थः । * डुकृञ् करणे ' धातोः आशिषि परस्मैपदे प्रथमपुरुषैकवचनं यात् । 'यादादौ । (sA0 sU0 814 ) इति रिङादेशः । तथाच ' क्रियात् ' इति सिद्धम् । अत्र ' क्रियात् ' इति क्रियापदम् । का कर्ची ? / 'प्रज्ञप्मि:' प्रकृष्टा ज्ञामि:-बुद्धिरस्याः (सा) प्रज्ञप्तिः, क्तिच । न च प्रज्ञमीति ङयन्ते नदीवदिति ज्ञेयम् । कथंभूता प्रज्ञप्तिः । / 'केकिस्था ' केकिनि-मयूरे तिष्ठतीति केकिस्था, मयूरवाहिनीत्यर्थः । तस्यास्तद्वाहनत्वादिति भावः । पुनः कथंभृता । / शक्तिकरा' शक्तिः-प्रहरणविशेषः करे-हस्ते यस्याः सा तथा । " शक्तिरस्त्रान्तरे गौर्या-मुत्साहादी बले स्त्रियाम् " इति मेदिनी । पुनः कथमता ! / ' नूतनाम्भोनकरालामा ' नूतनं-नवीनं यदम्भोज-कमलं तद्वत् कराला-अत्युल्वणा मा 'राऽलाभा' इत्यपि पात्थ्ः। Page #363 -------------------------------------------------------------------------- ________________ 138 स्तुतिश्चतुर्विशतिका [15 श्रीधर्मदीप्तिर्यस्याः सा तथा । पुनः कथंभता ? / ' अयाचिता' न विद्यते याचितं यस्याः सा अयाचिता । पुनः कथभूता ! / ' नयाचिता ' नयेन-नीत्या A-समन्तात् चिता-व्याप्ता ॥ अनुष्टुप्छन्दः । तल्लक्षणं चेदम् " श्लोके षष्ठं गुरु ज्ञेयं, सर्वत्र लघु पश्चमम् । द्विचतुःपादयोर्हस्व-मेतच्छ्लोकस्य लक्षणम् ॥ " ॥ इति श्रीमहामहोपाध्यायभानुचन्द्र0 श्रीधर्मनाथस्य स्तुतिवृत्तिः ॥ 15 ॥ sau0 vR0-केकिस्थेति|प्र्ज्ञ्य्प्तिदेवी वो-युष्माकंलाभान्-वाञ्छितार्थान क्रियादित्य्न्व्य्ः। क्रियात्' इति क्रियापदम् । का की ? / 'प्रज्ञप्तिः' / 'क्रियात् ' कुर्यात् । कान् कर्मतापन्नान ? / 'लाभान' बोधिलाभलक्षणान् । केषाम् । 'वः' युष्माकम् । किंविशिष्टा प्र्ज्ञ्य्प्तिः। 'अयाचिता' अप्रार्थिता। पुन: किंविशिष्टा प्रज्ञप्तिः ? केकी-मयूरस्तत्र तिष्ठतीति केकिस्था'| पुनः किंविशिष्टा प्रज्ञप्ति: ? शक्तिः-शस्त्रविशेषः सा करे यस्याः सा 'शक्तिकरा' पुनः किविशिष्टा प्रज्ञाप्तः ? / नूतन-नवानं यदम्भाज-कमलं । कराला-उग्रा दीप्ता भा-कान्तिर्यस्याः सा, अलाभा इत्यप्यर्थः । पनः किंविशिष्टा प्रज्ञप्ति:? / नयैःव्यवहारादिभिरा-समन्तात् चिता-व्याप्ता 'नयाचिता' / इति प्दार्थ्ः॥ ___अथ समासः--केकावागस्यास्तीति केकी, केकिनि तिष्ठतीति केकिस्था । शक्तिः करे यस्याः सा शक्तिकरा । लभ्यन्ते प्राप्यन्ते इति लाभास्तान लाभान् । न याचिता अयाचिता । प्रकृष्टा ज्ञप्तिर्यस्याः सा प्रज्ञप्तिः । अम्भसि जायते तदम्भोज, नूतनं च तदम्भोजं च नृतनाम्भोज, नूतनाम्भोज करे यस्याः सा नूतनाम्भोजकरा । नयैः A-समन्तात् आत्मधिया वा चिता-व्याप्ता नयाचिता । इति च्तुर्थ्वृत्तार्थ्ः॥4॥ श्रीमद्धर्मजिनेन्द्रस्य, स्तुतेरर्थो लिवीकृत्ः। सौभाग्यहागराख्येण, सूरिणा सौख्यकारिणा ॥ 1 ॥ ॥ इति पञ्चदशमधर्मजिनस्य स्तुतेरर्थः समाप्तः ॥ 15 / / / 60 // de0 vyA0-केकिस्थेति । प्रज्ञप्तिनाम्नीदेवी वो-युष्माकं सामान्-वाञ्छितार्थान् क्रियात्-कुर्यात् इत्य्न्व्य्ः। 'डुकृञ् करणे' धातुः । 'क्रियात् ' इति क्रियापदम् । का कर्वी प्रज्ञप्तिः । कान् कर्मतापन्नान् । / लाभान् । केषाम् । / वः । किंविशिष्टा प्रज्ञप्तिः । / 'अयाचिता' न याचितं यस्याः सा तथा, सर्वेषां प्रार्थितार्थपूरकत्वेन स्वस्या अयाचकत्वात् । पुनः kiNvishissttaa?| 'शक्तिकरा, शक्तिः-शस्त्रविशेषः करे-हस्ते यस्याः सा त्था। पुनः kiNvishissttaa?| 'केकिस्था केकिनि-मयूरे तिष्ठतीति केकिस्था, केकिवाहनत्वात् । पुनः किंविशिष्टा ? / 'नूतनाम्भोजकरालाभा' नूतनं-प्रत्यग्रं यद् अम्भोज-कमलं तद्वत् कराला-उत्कटा भा-कान्तिः यस्याः सा तथा । पुनः किंविशिष्टा ? / 'नयाचिता' नयो-नीतिपन्थाः तेन A-समन्तात् चिता-व्याप्ता । इति तुरीयवृत्तार्थः ॥ 4 ॥ Page #364 -------------------------------------------------------------------------- ________________ 16 श्रीशान्तिजिनस्तुतयः अथ श्रीशान्तिनाथस्य स्तुतिः-- राजन्त्या नवपद्मरागरुचिरैः पादैर्जिताष्टापदा द्रेऽकोप ! द्रुतजातरूपविभया तन्वाऽऽर्य ! धीर ! क्षमाम् । बिभ्रत्याऽमरसेव्यया जिनपते ! श्रीशान्तिनाथास्मरोद्रेकोपद्रुत ! जातरूप ! विभयातन्वायधी ! रक्ष माम् ॥ 1 ॥ -शार्दूल. ja0 vi0-राजन्त्येति । हे श्रीशान्तिनाथ ! श्रियोपलक्षितशान्तिनाथ ! श्रीशान्तिनाथ जिन ! त्वं मां रक्ष-त्रायस्व इति क्रियाकारकसम्बन्धः । अत्र 'रक्ष' इति क्रियापदम् । कः कर्ता ? ' tvam ॥kN कर्मतापनम् ? ' माम् । / अवशिष्टानि श्रीशान्तिनाथस्य सम्बोधनानि, तेषां व्याख्या यथा-हे ऽजिताष्टापदाद्रे ! ' जितः-तुलितोऽष्टापदाद्रिः-कनकशैलो येन स तथा, तत्सम्बो हे जिता0 / कया ? 'तन्या' मूर्त्या करणभूतया । किं कुर्वन्त्या तन्वा ? राजन्त्या' विराजमानया । कैः कृत्वा ' पादैः । अङ्किभिः । कथंभूतैः पादः ? 'नवपद्मरागरुचिरैः' नवस्य पद्मस्य यो रागः-रक्तिमा तद्वद् रुचिरैः-चारुभिः । पुनः किं कुर्वन्त्या तन्वा ? ' विभ्रत्या' द्ध्त्या। कां कर्मतापन्नाम् ? 'क्षमा' शान्तिम् । कथंभूतया तन्वा ? ' द्रुतजातरूपविभया' द्रुतं-उत्तप्तं यत् जातरूपं-कनकं तद्वद् विभा-प्रभा यस्याः सा तथा त्या। पुनः कथं 'अमरसेव्यया' अमरैः-देवैः सेव्य्या-सेव्नीय्या। तन्वा जिताष्टापदादे ! इत्यनेन तनुमेओः साधर्म्यमूचे, तेन तनुविशेषणानि मेरोरपि मिलन्ति । तथाहि-मेरुरपि नवपद्मरागरुचिरैः नवाः-प्रत्यग्रा ये पद्मरागा-लोहिताख्या मणिविशेषास्तै रुचिरैः-चारुभिः पादैः-प्रत्यन्तपर्वतै राजमानो भवति, तथा क्षमा--पृथिवीं च विभ्रद् भवति, तथा अमरसेव्योऽपि भवति, तथा द्रुतजातरूपविभोऽपि च स्यादिति । हे ऽअकोप!' कोपरहित ! / हे ' आर्य ! ' स्वामिन् ! / हे ऽधीर !' धैर्ययुक्त ! यद्वा हे ऽधीर !' मेधाविन् ! / हे ऽजिनपते ! ' जिनेन्द्र ! / हे ' अस्मरोद्रेकोपद्रुत!' स्मरस्य-कन्दर्पस्य उद्रेक:-वेगः तेनोपद्रुतःखलीकृतः, न स्मरोद्रेकोपद्रुतस्तस्यामन्त्रणं हे अस्मगेद्रकोपद्रुत! / हे ' जातरूप! ' प्रादुर्भूतसौग्दर्य ! / हे ऽविभय ! ' विगतत्रास ! / हे अतन्वार्यधीः !' अतनुः- अकृशा आर्या-प्रशस्या धी:-बुद्धिर्यस्य स तथा, तत्संयो0 हे अतन्वार्यधीः । इदं प्रथमान्तविशेषणमपि ॥ अथ समासः--नवं च तत् पद्मं च नवपद्म 'कर्मधारयः' / नवपक्षस्य रागो नवप. मरागः ' तत्पुरुषः । / नवपद्मरागवद् रुचिरा नव0 ' तत्पुरुषः । तैनवपद्म 0 / मेरुपक्षे तु नवाश्च ते पद्मरागाश्च नव0 'कर्मधारयः' / नवपरागः रुचिरा नव तत्पुरुषः । तैर्नव0 / 22 Page #365 -------------------------------------------------------------------------- ________________ T 170 स्तुतिचतुर्विशतिका [16 श्रीशान्तिअष्टापदस्यादिः अष्टापदाधिः ' त्त्पुरुस्स्ः। / जितोऽष्टापदाद्रिर्येन स जिताष्टा0 'बहुव्रीहिः । तत्सम्बो0 हे जिताष्टा0 / न विद्यते कोपो यस्य सः अकोपः, तत्सम्बो0 हे अकोप! / 'बहुव्रीहिः' / द्रुतं च तत् जातरूपं च द्रुतजात. 'कर्मधास्यः । द्रुतनातरूपस्येव विमा यस्याः सा द्रुतजा0 'बहुव्रीहिः । / तया द्रुतना0 / अमरैः सेव्या अमरसेव्या ' तत्पुरुषः' / तया अमरसेव्यया । जिनानां पतिः जिनपतिः 'तत्पुरुषः । तत्सम्बो. हे जिन्प्ते!| शान्तिश्चासौ नाथश्च शान्तिनाथः 'कर्मधारयः' / श्रियोपलक्षितः शान्तिनाथः श्रीशान्ति0 'तत्पुरुषः । तत्सम्बो0 हे श्रीशान्ति । स्मरस्योद्रेका स्मरोद्रेकः ' तत्पुरुषः । स्मरोद्रेकेणोपद्रुतः स्मरोद्रे0 ' तत्पुरुषः । न स्मरोद्रेकोपद्रुतोऽस्मरोद्रे त्त्पुरुस्स्ः। तत्सम्बो0 हे अस्मरो0 / जातं रूपं यस्मिन् स जातरूपः 'बहुव्रीहिः' / तत्सम्बो0 हे जातरूप ! / विगतं भयं यस्मात् स विभयः 'बहुवीहिः' / तत्सम्बो0 हे विभय ! / न तनुः अतनुः 'तत्पुरुषः । अतनुश्वासौ आयो च अतन्वायर्या 'कर्मधारयः । अतन्वायर्या धीयस्य सः अतन्वार्यधीः 'बहुव्रीहिः । / तत्सम्बो0 हे ata0 ॥ इति काव्यार्थः ॥ 1 ॥ si0 10-राजन्त्येति । शान्त्यात्मकत्वात् शान्तिकर्तृकत्वाद् वा गर्भस्थेऽस्मिन् पर्वोत्पन्नाशिवस्य शान्ति तेति वा शान्तिः, स चासौ श्रियोपलक्षितो नाथः श्रीशान्तिनाथः, तस्य संबोधनं हे श्रीशान्तिनाथ ! त्वं मां रक्ष-त्रायस्वेत्यर्थः । 'रक्ष रक्षणे' धातोः 'आशी:प्रेरणयोः' (sA0 sU0 703 ) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम् । अत्र * रक्ष' इति क्रियापदम् । कः कर्ता ? / त्वम् । कं कर्मतापन्नम् ? / माम् । अवशिष्टानि श्रीशान्तिनाथस्य संबोधनानि, तेषां व्याख्या यथा-हे ऽजिताष्टापदाद्रे !' जितः-अवगणितः अष्टापदाद्रिः-कनकशैलो येन स तस्य संबोधनम् । " अष्टापदं स्यात् कनके, सारीणां फलकेऽपि च । अष्टापदश्च शरभे चन्द्रमल्ल्यां च म्र्क्त्ते॥" इति विश्वः । कया! / तन्त्रा-मूर्त्या करणभूतया । किं कुर्वत्या तन्वा ! / राजन्त्या-विराज. मानया |कैः कृत्वा ! / पादैः-चरणैः प्रत्यन्तपर्वतैश्च । " पादा रश्म्यघितुर्याशाः", " पादाः प्रत्यन्तपर्वताः " इत्यमरः । shlo0646)| नवपद्मरागरुचिरैः' नव-नवीनं यत् पञ-कमलं शोणरत्नं वा, "शोणरत्नं लोहितकं (क:), पद्मरागोऽय मौक्तिकम्" इत्यमरः (zlo0 1891), तस्य रागो-रक्तिमा तद्वद् रुचिरैः चारुभिः, पादयोः रक्तवर्णत्वादिति भावः । भगवत्पक्षे पादैरित्यत्र बहुवचनं विचारणीयमिव प्रतिभाति । पुनः किं कुर्वत्या तन्वा ? / बिभ्रत्या-दधत्या । काम् ? / क्षमा-क्षान्तिम् । कथंभूतया तन्वा ? | 'द्वतजातरूपविभया' द्रुतं-विलीनं यजातरूपं-सुवर्ण तद्वद् विभा-प्रभा यस्याः सा तथा तया । " चामीकरं जातरूपं, महारजतकाश्चने " इत्यमरः (श्लो. 1896 ) / पुनः कथंभूतया ! / ' अमरसेन्यया ' अमरैः-देवैः सेव्यया-सेवनीयया । तन्वा जिताष्टापदाद्रे ! इत्यनेन तनुमेओः साधर्म्यमूचे, तेन तनुविशेषणामि मेरोरपि संभवन्ति । तथाहि-मेरुरपि ' नवपद्मरागरुचिरैः ' नवाः-प्रत्यग्रा ये पद्मरागा-लोहितमणयस्तैः रुचिरैः-चारुभिः पादैः-प्रत्यन्तपर्वतैः रानमानो भवति, तथा क्षमां-पृथिवीं च बिभ्रद् मवति, अमरसे. इयोऽपि भवति, तथा द्रुतजातरूपविमोऽपि च स्यात् इति । हे ' अकोप !' नास्ति कोपः-क्रोधो यस्य सः Page #366 -------------------------------------------------------------------------- ________________ जिमस्तुतयः ] तुमचतुविशतिका 171 " 0 अकोपः, तस्य संबोधनम् । हे आर्य ! - स्वामिन् ! अमरस्तु "स्यादर्य: स्वामिवैश्ययो" (lo0 2628) इस्याह । हे वीर ! - धैर्ययुक्त ! यद्वा हे धीर ! - मेधाविन् । दधाति धियं इति धीरः । ' डुधाञ् घारणपोषणयोः ' ' सुसूषागृधिम्यः क्रन् ' ( उणा 0 sU0 ), 'घुमास्या 0 ' ( pA0 a06, pA04, sU0 66 ) इतीत्वम् । धियं ईरयति प्रेरयति वा । ' ईर गतिप्रेरणयोः ' ' कर्मण्यण् ' ( pA0 a0 3, pA02, sU0 1) / संशयविपयरहितां धियं राति-आदत्त इति वा । ' रा दाने ' ' आतोऽनुपसर्गे कः ' ( pA0a0 1, pA0 2,sU01 ), आतो लोप ( pA0 a06, pA04, sU0 64 ) इत्यालोपः । हे ' जिनपते !' पाति-रक्षति इति पतिः ' पातेर्डतिः ' ( uNA0 sU0 ) इति इतिप्रत्ययः । ङित्त्वाट्टिलोपः । जिनानां पतिः जिनपतिः, तस्य संबोधनं क्रियते । हे ऽअस्मरोद्रेकोपद्भुत ! ' स्मरस्य कामस्य उद्रेक - आधिक्यं तेन उपद्रुतः - खलीकृतः, न स्मरोद्रेकोपद्रुतः अस्मरोद्रेकोपद्रुतः, तस्य संत्रो0 / हे ' जातरूप !' जातं प्रादुर्भूतं रूपं सौन्दर्यं यस्य स तथा तस्य संबोधनम् । हे ऽविभय । ' विगतं मयं यस्य यस्माद् वा स तथा तस्य संबोधनं हे विमय ! | हे ' अतन्वार्यधीः ! ' अतनुः - अकृशा सा चासौ आर्या-प्रशस्या श्री: - बुद्धिः यस्य स तथा तस्य संबो0 / ध्यायतीति धीः 'ध्यै चिन्तायाम् ' 'ध्यायतेः (क्विपि ) संप्रसारणं (दीर्घता) च वक्तव्या' (sA0 sU0 1255) इति किप् संप्रसारणं च ॥ 1 ॥ 1 तस्य sau0 0 -- यो मूर्तिमान् धर्मो भवति स सर्वप्राणिनां शान्तिकृदेव भवति । अनेन सम्बन्धेनाया षोडशमश्रीशान्तिनाथस्य स्तुतेरर्थो व्याख्यायते राजन्त्येति । , श्रीशब्दः पूज्यार्थे श्रिया चतुस्त्रिंशदतिशयलक्ष्म्या युक्त ! हे श्रीशान्तिनाथ ! त्वं मां रक्ष इत्यन्वयः । ' रक्ष' इति क्रियापदम् । कः कर्ता ? / 'त्वं' भवान् । 'रक्ष' पालय । कं कर्मतापन्नम् ? | 'माम' | अन्यानि विशेषणानि भगवतः सम्बोधनरूपाणि व्याचक्षते । जितः निर्जितः अष्टापदं- सुवर्णे तस्य अद्रि:- पर्वत मेरुर्येन स जिताष्टापदादिः तस्य saM0 हे ऽजिताष्टापदादे! कया ? | 'तन्वा भूर्त्या । finazaSTA तन्वा ? | 'राजन्त्या' शोभमानया । कैः कृत्वा ? / ' पादैः किरणैः । किंविशिष्टैः पादैः ? / नवं नवीनं यत् पद्मं कमलं तस्य रागः - रक्तिमा तद्वत् रुचिरा - मनोहरास्तैः 'नवपद्मरागरुचिरैः ' / हे ऽअकोप !' अक्रोध ! / पुनः किंविशिष्टया तन्वा ? | द्रुतं उत्तप्तं जातरूपं सुवर्ण तद्वद् विशिष्टा भा-प्रभा यस्याः सा दुतजातरूपविभा तया 'द्रुतजातरूपविभया । कथंभूतस्त्वम् । अतनुः - अकृशा आर्याप्रधाना धी:- बुद्धिर्यस्य स ' अतन्वार्यधीः । यद्वा संबोधनमपीदं हे ऽअतन्वार्यधीः । / पुनः किंविशिष्टया तन्वा ! | 'बिभ्रत्या' धारयन्त्या । कां कर्मतापन्नाम् । 'क्षमां' क्षान्तिम् । पुनः किंविशिष्टया तन्वा ? | अमरा देवास्तैः सेव्या सेवनीया अमरसेव्या तया । जिना:- सामान्य केवलिनस्तेषां पतिर्जिनपतिः तस्य saM0 हे ऽजिनपते !' / स्मरः कामः तस्य उद्रेक आधिक्यं स नास्ति यस्य सः अस्मरोद्रेकः तस्य saM0 हे 'अस्मरोद्रेक' ! हे ऽउपद्भुत !' उप-समीपे द्रुतं चारित्रं यस्य (स) उपद्रुतः, तस्य saM0 हे उपडत ! | जातं प्राप्तं रूपं परमात्मरूपं यस्य येन वास जातरूपः तस्य saM0 हे ऽजातरूप !' / विगतं भयं यस्मात् स विभयः तस्य saM0 हे ऽविभय !' हे ऽआर्य!' हे श्रेष्ठ ! हे ऽधीर !' धियं ईरयतीति धीरः, यद्वा धियं बुद्धिं राति ददातीति धीरः, यद्वा धिया बुद्धया राजते इति धीरः तस्य saM0 हे धीर ! / त्वं मां रक्ष इति पदार्थः ॥ अथ समासः -- राजते सा राजन्ती, तया राजन्त्या । नवानि च तानि पद्मानि च नवद्मानि नवपद्मानां रागो नवपद्मरागः, नवपद्मरागवद् रुचिरा नवपद्मरागरुचिराः, तैर्नवपद्मरागरुचिरैः । अष्टापदस्थ अद्रिः अष्टापदाद्रिः, जितः अष्टापदादिर्येन स जिलाष्टापक्षाद्रः, तस्य saM0 हे जिताष्टापद दे ॥ नास्ति कोपो यस्य सः अकोपः, तस्य saM0 ह अकोप ! / द्रुतं च तत् जातरूपं च द्रुतजातरूपं, दुतजातरूपवद् विभा यस्याः सा द्रुतजातरूपविभा, तया द्रुतजातरूपविभया । न तनुः अतनुः, आर्या चासौ धीश्च आर्यधीः अतनुः आर्य धीर्यस्य स अतन्वार्यधीः । बिभर्ति सा बिभ्रती, तथा बिभ्रत्या । सेवितुं योग्या सेव्या, Page #367 -------------------------------------------------------------------------- ________________ 172 स्तुतिचतुवैइशतिका [ 11 श्री शान्ति अमरैः सेव्या अमरसेव्या, तया अम्र्सेव्य्या। जिनानां पतिर्जनपतिः, तस्य saM0 हे जिनपते ! / श्रिया युक्तः शान्तिनाथः श्रीशान्तिनाथः, तस्य saM0 हे श्रीशान्तिनाथ । / स्मरस्य उब्रेकः स्मरोद्रेकः, न विद्यते स्मरोद्रको यस्य सः अस्मरोद्रेकः ( तस्य saM0 हे अस्म0 ) / उप द्रुतं चारित्रं यस्य स उपद्रुतः, तस्य saM0 हे उपद्रुत ! | "तं स्थिरे चरित्रे च, ध्रौव्येऽनेकार्थभस्मनोः" इत्यनेर्थतिलकः । उप-समीपे । जातं रूपं यस्य जातरूप: / विगतं भयं यस्मात् स विभयः, तस्य saM0 हे विभय ! / आरात् पापाद् रितो गतः आर्यः, तस्य saM0 हे आर्य ! / हे धीर ! / इति प्रथमवृत्तार्थः ॥ 1 ॥ शार्दूलविक्रीडितच्छन्दसा स्तुतिरियम् । तथा तनुशब्दः स्त्रीलिङ्ग दीर्घोऽप्यस्ति तम्वेति सिद्धम् । तनुमेवः साश्यमुक्तमतो मेरुरपि अमर सेन्यो भवति, नवपद्मरागरुचिरैः पादै राजितो भवति, उत्तप्तसुवर्णकान्तिर्भवति इत्युभयोः सादृश्यम् । इति छायार्थः ॥ ve0 vyA0-- राजन्त्येति । हे श्रीशान्तिनाथ ! त्वं मां रक्ष- पालयेत्यन्वयः । ' रक्ष रक्षणे ' धातुः । ' रक्ष ' इति क्रियापदम् । कः कर्ता ? / स्वम् । कं कर्मतापन्नम् ? / मामू । हे ऽजिताष्टापदाने । ' जितः - अधरीकृतः अष्टापदाद्रिः येन स तस्यामन्त्रणम् । "स्वर्गिकाञ्चनजो (तो) गिरिः" इत्यभिधानचिन्तामणिः (kA04, zlo0 98 ) / कया ! | तन्वा - शरीरेण । किं कुर्वस्था तन्वा ? / राजन्त्या - शोभमानया । कै: ? / चरणैः । " पदविश्वरणोऽस्त्रियाम्" इत्यमरः ( zlo0 1216) / किंविशिष्टैः पादैः ? / 'नवपद्मरागरुचिरैः नवं नूतनं यत् पनंकमलं तस्य रागो - रक्तिमा, यद्वा नवः प्रत्यग्रो यः पद्मरागमाणः तद्वद् रुचिरैः - मनोज्ञैः, माओइष्ठवर्णत्वात् । पुनः किं कुर्वत्या तन्वा ? | बिभ्रत्या धारयन्त्या । काम् । क्षमां तितिक्षाम् । " तितिक्षा सहनं क्षमा " इत्यामधानचिन्तामणि: (kA0 3, zlo0 55 ) / किंविशिष्टया तन्वा ? / 'द्रुतजातरूपविभया' द्रुतं विलीनं यत् जातरूपं सुवर्ण तदू विभा-कान्तिः यस्याः सा तया । पुनः किंविशिष्टया ? | 'अमरसेव्यया ' अमरा-देवाः तेषां सेवनाह सेव्या तया । हे ऽअकोप !' न विद्यते कोप:- क्रोधो यस्य स तस्यामन्त्रणम्, ध्वस्तक्रोधन्वात् । हे आर्य ! हे स्वामिन् ! हे ऽधीर !' धियं बुद्धिं राति-दत्ते इति धीरः, यद्वा परीषहायक्षोभ्यत्वेन धीरः स तस्यामन्त्रणम् । हे ऽजिनपते ! ' जिना:- सामान्य केवलिनः तेषां पतिः - स्वामी यः स तस्यामन्त्रणं, तीर्थप्रवर्तकत्वात् । हे ऽअस्मरोद्रेकोपद्भुत ! स्मरः कामः तस्य उब्रेक:- आधिक्यं तेन उपजुतः- पीडितः न भवति यः स तस्यामन्त्रणम् । हे ऽजातरूप !' जातं प्रादुर्भूतं रूपं सौन्दर्ये यस्य स तस्यामन्त्रणम्, तीर्थंकरनामकर्मोदयात् ' हे ऽविभय । ' विगतं भयं दरो यस्मात् स तस्यामन्त्रणं, शरीरादपि निःस्पृहत्वात् । हे ऽअतन्वार्यधीः । अतन्वी - प्रचुरा आर्या-प्रशस्या धीः- बुद्धिर्यस्य स तस्यामन्त्रणं, प्रतिसमयं परहितचिन्तनात् । तानि सर्वाणि भगवतः सम्बोधनपदानि । अत्र भगवत्तनोरष्टापदाव्रिणा श्लेषः । सोऽपि नवपद्ममाणेरागरुचिरैः पादैः -मूलप्रदेशैः राजति द्रुतजातरूपविभवं बिभर्ति अमरसेव्यश्च स्यात् ॥ इति प्रथमवृत्तार्थः ॥ 1 ॥ 1 जिनवराणां विजयः ते जीयासुरविद्विषो जिनवृषा मालां दधाना रजोराज्या मेदुरपारिजात सुमनःसन्तानकान्तां चिताः । कीर्त्या कुन्दसमत्विषेषदपि ये न प्राप्तलोकत्रयीराज्या मेदुरपारिजातसुमनःसन्तानकान्ताञ्चिताः ॥ 2 ॥ -- शार्दूल * Page #368 -------------------------------------------------------------------------- ________________ जिनस्तुतयः ] स्तुतिचतुर्विंशतिका 173 ja0 vi0 ते जीयासुरिति । ते जिनवृषा - जिनवृषभा जीयासुः - जयन्तु इति क्रियाकारकमयोगः । अत्र ' जीयासुः' इति क्रियापदम् । के कर्तारः ? ' जिनतृषाः ' / कथंभूता जिनवृषाः ? ' अविद्विषः ' गतविद्वेषा: / जिनवृषाः किं कुर्वाणाः ? ' दधानाः ' बिभ्रतः । कां कर्मतापन्नाम् ?' मालां' स्रजम् । कथंभूतां मालाम् ? 'रजोराज्या मेदुरपारिजातसुमनःसन्तान - कान्ताम्' रजांसि -पुष्पपरागाः तेषां राज्या- श्रेण्या मेदुरा:- पीवराः पारिजातसुमनसः - पारिजात - कुसुमानि सन्तानकानि सन्तानकसुमानि च तेषां अन्ता अवयवा यस्याः सा तथा ताम् । जिनवृषाः पुनः कथं 0 ? ' चिता: ' सम्बद्धाः व्याप्ता इतियावत् । कया 1' कीर्त्या ' प्रख्यात्या । कथंभूतया ? 'कुन्दसमत्विषा ' कुन्दकुसुमोपपदीप्त्या । त इति तच्छन्दसम्बद्धत्वाद् यच्छन्द घटनामाह-ये जिनवृषा: ईषदपि - मनागपि न मेदुः - न मदं गतवन्तः । अत्रापि ' मेदु:' इति क्रियापदम् । के कर्तारः ? 'ये' / कथम् 1 / ' न' | नेति निषेधपदम् । कथम् ? ' ईषदपि । ये कथंभूताः सन्तः ? ' प्राप्तलोकत्रयीराज्याः ' लब्धजगत्रयैश्वर्याः । पुनः कथं0 1' अपारिजात सुमनःसन्तानकान्ताश्चिताः ' अपारिजाताः - अपगतवैरिसमूहा ये सुमनःसन्ताना- देवानां समूहाः तेषां कान्ता - मुख्याः शिरःप्रान्ता वा प्रणाममान्ताः स्त्रियो वा तैः अश्चिताः -पूजिताः । अपेर्गम्यमानत्वाद् ये एतादृशाः सन्तोऽपि न मेदुरिति भावः ॥ 8 अथ समासः -- न विद्यन्ते विद्विषो येषां ते अविद्विषः ' बहुव्रीहिः ' / जिनानां जिनेषु वा वृषाः जिनवृषाः ' तत्पुरुषः ' / रजसां राजी रजोरम्जी ' तत्पुरुषः । तथा रजोराज्या । पारिजातस्य सुमनसः पारि0 'तत्पुरुषः' / पारिजातसुमनसश्च सन्तानकानि च पारिजा0 ' इतरेतरद्वन्द्वः ' 1 पारिजातसुमनसः सन्तानकानामन्ताः पारि0 ' तत्पुरुषः' / मेदुराः पारिजातसुमनःसन्तानकान्ता यस्याः सा मेदुरपा0 ' बहुव्रीहि: ' / तां मेदु0 / कुन्दस्य समा कुन्दसमा 'तत्पुरुषः ' / कुन्दसमा त्विट् यस्याः सा कुन्द0 ' बहुव्रीहिः ' / तया कुन्द0 / लोकानां त्रयी लोकत्रयी तत्पुरुषः ' / लोकत्रय्या राज्यं लोक0 ' तत्पुरुषः ' / प्राप्तं लोकत्रयीराज्यं यैस्ते प्राप्तलो 0 ' / अरीणां जातं अरिजातं ' तत्पुरुषः ' / अपगतं अरिजातं येभ्यस्ते अपारिजाताः बहुव्रीहि ' / सुमनसां सन्तानाः सुमनःसन्ताना: ' तत्पुरुषः ' / अपारिजाताश्च ते सुमनःसन्ता नाव अपारि0 ' बहुव्रीहिः । अपारिजातसुमनः सन्तानानां कान्ताः अपारि 0 ' तत्पुरुषः ' / अपारिजातसुमनःसन्तानकान्तैरञ्चिता अपारि0 ' तत्पुरुषः ' / शिरःप्रान्तपक्षे कानामन्ताः कान्ता इति समस्यते । स्त्रीपक्षे च कान्ताभिरिति स्त्रीनिर्देशेन समस्यते । इति काव्यार्थः ॥ 2 ॥ 4 बहुव्रीहि:' / - si0 [0 0 ते जीयासुरिति । ते जिनवृषा - जिनवृषमा जीयासुः - जयन्तु इत्यर्थः । ' जि जये ' घातोराशिषि कर्तरि परस्मैपदे प्रथमपुरुषबहुवचनं यासुस् । 'ये' (sA0 sU0 779 ) इति दीर्घः । Page #369 -------------------------------------------------------------------------- ________________ 170 स्तुतिचतुर्विशतिका [16 श्रीशान्ति खोर्विसर्गः (sA0 sa0 124) / तथा च 'नीयासुः' इति सिद्धम् । अत्र ' जीयासुः' इति क्रियापदम् । के कर्तारः ! / ' जिनवृषाः ' जिनानां निनेषु वा वृषा:-श्रेष्ठाः जिनवृषा इत्यर्थः । " वृषः स्याद् वासके धर्मे, सौरभेये च शुक्रले । पुराशिमेदयोः शृङ्गयां, म्षकश्रेष्ठयोरपि ॥ " इति विश्वः । कथंभूता जिनवृषाः ? / 'अविद्विषः' न सन्ति विद्विषो येषां ते अविद्विषः । जिनवृषा: किं कुर्वाणाः ? / दधानाः-बिभ्रतः । काम ? | माला-स्रजम् । कथम्भूतां मालाम् ? / 'रजोराज्या मेदुरपारिजातसुमनःसन्तानकान्तां' रजसां-पुष्पपरागाणां राजिः-श्रेणिः तया मेदुराः-पीवरा ये पारिजातसुमनःसन्तानाः पारिजातस्यकल्पवृक्षस्य सुमनःसन्ताना:-पुष्पसमूहाः तैः कान्तां-मनोहरां । अन्ये तु पारिजातस्य कुसुमानि सन्तानकानि सन्तानककुसुमानि च तेषामन्ताः-अवयवा यस्यामिति व्याख्यान्ति । पुनः कथंभूता जिनवृषाः । / चिता-व्याप्ताः । क्या|की। कथंभूतया ! / 'कुन्दसमत्विषा' कुन्दः-पुष्पविशेषः तेन समाना स्विटप्रमा यस्याः सा तथा तया । ते इति ते के इत्याह-ये जिनवृषा ईषदपि-मनागपि न मेदुः-न मदं गतवन्त इत्यर्थः । मदी हर्षे' इति धातोः कर्तरि परस्मैपदे परोक्षे प्रथमपुरुषबहुवचनं उस् । द्विश्च । (sA0 sa0 710) इति धातोत्विम् । ' णादिः कित्' (tA0 sa0 709) इत्यनेन कित्वम् । लोप: पचा कित्ये चास्य' (sA0ma0 762) इत्यनेन पूर्वस्य लोपः, अकारस्य चैकहसस्य एकार्ः। तथाच 'मेदुः' इति सिद्धम् । अत्र ' न मेदुः' इति क्रियापदम् । के कारः । ये । कथम् । न 'न' इति निषेधपदम् । कथम् । / ईषदपि । कथंभूता ये ? / ' प्राप्तलोकत्रयीराज्याः । प्राप्त लब्धं लोकत्रय्याः लोकानां त्रयी तस्याः राज्यं-ऐश्वर्य यैस्ते तथा । पुनः कथंभूताः । / ' अपारिजातसुमनःसन्तानकान्ताञ्चिताः ' अपरिजाताः-अपगतवैरिसमूहा ये सुमनःसन्ताना-देवसमूहाः तेषां कानां अन्ताः कान्ताः-शिरःप्रान्ताः तैः कान्ता स्त्रियो वा ताभिश्च अश्चिताः-पूजिताः । अपेर्गम्यमानत्वाद् ये एतादृशाः सन्तोऽपि न मेदुरिति मावः ॥ 2 ॥ sau0 vR0 ते जीयासुरिति । ते जिनवृषाः-तीर्थकरश्रेष्ठाः जीयास्रित्य्न्व्य्ः। 'जीयासु|' इति क्रियापदम् । के कर्तारः । 'जिनवृषाः' / 'जीयासुः' जयन्तु । किविशिष्टा जिनवृषाः? 'ते' प्र्सिद्धाः। प्रक्रान्तप्रसिद्धार्थस्तच्छब्दो यच्छब्दमपेक्षते । ते के जिनाः ? / प्राप्तलोकत्रीराज्या अपि ईषत् न मेदुसिवायदा ' इति क्रियापदम् । ये जिनाः न मेदुः मदं न प्रापुः । कथम् । 'ईषत ' स्तोकमात्रमपि । किविशिष्टा जिनवृषाः ? / 'प्राप्तलोकत्रयीराज्या अपि' सम्प्राप्तत्रिभुवनसाम्राज्या अपि । पुन: किविशिष्टा जिनवृषाः । 'अविद्विषः' गतशत्रवः । पुनर्जिनवृषाः किं कुर्वाणाः ? / 'दधानाः' धार्यमाणाः । कां कर्मतापन्नाम् ? / 'माला' कुसुमम्रजम् । किंविशिष्टां मालाम् ? / रजः-परागः तस्य राजी-श्रेणिः रजोराजी तया रजोराज्या क त्वा मेदरा:-पुष्टाः पारिजाताः - कल्पवृक्षास्तेषां सुमनसः - पुष्पाणि तेषां सन्ताना:-समूहास्तैः कृत्वा कान्ताः-मनोज्ञाः [अन्ता-मध्यभागा यस्याः सा] मेदुरपारिजातसुमन सन्तानकान्ता तां 'मेद्र्पारिजात्सुम्न्ःस्न्तान्कान्ताम्|[पुन्ः किंविशिष्टा जिनवषाशचिता-व्याप्ता: 1 क्य्?| कीर्त्या' yshsaa। किंविशिष्टया कीर्त्या ? / कुन्दः-मुचकुन्दपुष्पाणि तैःसमा-सदृशी त्विट-कान्तिर्यस्याः सा कुन्दसमस्विट् तया 'कुन्दसमत्विषा' / पुनः किंविशिष्टा जिनवृषा: ? / अपगतं अरीणा-शवर्णा Page #370 -------------------------------------------------------------------------- ________________ जिमस्तुतयः ] स्तुतिचतुर्विंशतिका 72 जातं - समूहो येभ्यस्ते तादृशाः सुमनसो विबुधाः पण्डिता वा तेषां सन्तानाः-समुदायास्तेषां कान्ताःस्वामिनस्तैरञ्चिताः- पूजिता 'अपारिजातसुमनःसन्तानकान्ताश्चिताः । इति पदार्थः ॥ ' अथ समासः --- विशेषेण द्विषन्तीति विद्विषः, न सन्ति विद्विषो येषां ते अविद्विषः । जिनेषु वृषाः जिन वृषा: / " वृषो धर्मे पशौ दासे, श्रेष्ठे शब्दे स्थितेतरे " इत्यनेकार्थसंग्रहः । रजसां राजिः रजोराजि:, तया रजोराज्या । मेदुरचासौ पारिजातश्च मेदुरपारिजातः, मेदुरपारिजातस्य सुमनांसि मेदुरपारिजात सुमनांसि, मेदुरपारिजातसुमनांसि च सन्तानाश्च मेदुरपारिजातसुमनःसन्तानाः, मेदुरपारि - जातसुमन: सन्तानः कान्ता मेदुरपारिजातसुमनः सन्तानकान्ता, तां मेदुरपारिजातसुमनः सन्तानकान्ताम् । कुन्दस्य समा कुन्दमा, कुन्दसमा त्विट् यस्याः सा कुन्दसमत्विट्, तया कुन्दसमत्विषा । लोकानां त्रयी लोकत्रयी, लोकत्रय्या राज्यं (लोकत्रयोराज्यं ) लोकत्रयीराज्यं प्राप्तं यैस्ते प्राप्तलोकत्रयीराज्याः । अरीणां जातं अरिजात, अपगतं अरिजातं येभ्यस्ते अपारिजाताः सुमनसां सन्तानाः सुमनः सन्तानाः, अपारिजाताञ्च ते सुमनःसन्तानःश्च अपारि0, अपारिजातसुमनःसन्तानानां कान्ता अपारिजातसुमनःसन्तानकान्ताः, अपारिजातसुमनःसन्तानकान्तैः अञ्चिता अपारिजातसुमनःसन्तानकान्ताञ्चिताः । पारिजात - सन्तानमन्दार- हरिचन्दन- कल्पाद्याः पञ्चापि कल्पवृक्षाः सन्ति । सुमनाः पण्डिते पुष्पे, देवे सज्जने समिती " इत्यनेकार्थः ॥ इति द्वितीयवृत्तार्थः ॥ 2 ॥ "" " , de0 vyA0- ते जीयासुरिति । ते जिना:- तीर्थंकराः जीयासुः इति संबन्ध: / 'जि' जये ' धातुः । 'जीयासुः' इति क्रियापदम् । के कर्तारः ? / 'जिनवृषाः ' जिना:- सामान्यकेवलिनः तेषु वृषाः - श्रेष्ठाः । " धर्मो वृषो वृषभेटो, वृषण्डो मूर्षको वृषः " इत्यनेकार्थः । किंविशिष्टा जिनवृषाः ! | 'अविद्विषः नास्ति विद्वेषो येषां ते तथा । तदुक्तं- 'वा' सीचंदणकप्पे, समाणे लेट्ठकंचणे" इति (श्रीअभयसूरिकृते महावीरस्तवे गा. 11) / जिना किं कुर्वाणाः ? | दधाना - धारयन्तः । काम् ॥ मालां स्रजम् । किंविशिष्टां मालाम् ॥ 'रजोराज्या मेदुरपारिजातसुमनःसन्तानकान्ताम् 'रजसां - पुष्परेणूनां राजि:-श्रेणिस्तया मेदुरा:- पीवराः ये पारिजाताः - कल्पपादपाः तेषां सुमनः सन्ताना:पुष्पसमूहाः तैः कान्तां - भूषिताम् । " गुलुञ्छोऽथ रजः पौष्पं, परागोऽथ रसो मधु " इत्यभिधानचिन्तामणिः (kA0 4, zlo0 192) / संतान :-तरुविशेषः तस्य पुष्पाणि संतानकानि तेषां अन्ता-अवयवा यस्यां सा तथेति. प्राञ्चः । पुनः किंविशिष्टाः । चिताः व्याप्ताः । कथा ! | कीर्त्या यशसा । " श्लोकः कीर्तिर्धशोप्रभख्या " इत्यभिधानचिन्तामणिः (kA0 2, zlo0 187 ) / किंविशिष्टया कीर्त्या ? | 'कुन्दसमत्विषा ' कुन्द:कुसुमविशेषः तेन सदृशा त्विट् - कान्तिः यस्याः सा तथा । पुनः किंविशिष्टाः । / यत्तदोर्निस्याभिसम्बन्धादू ये जिनवृषाः प्राप्तलोकत्रयीराज्या अपि ईषत् - मनाक् न मेदुः -न मदं गतवन्तः । 'न मेतु: ' इति क्रियापदम् । के कर्तारः 2 | जिनवृषाः । किं कर्मतापन्नम् ? / ईषत् । किंविशिष्टा जिनवृषाः ? / 'प्राप्तलोकत्रयीराज्याः ' प्राप्तं लब्धं लोकत्रय्याः - त्रिभुवनस्य राज्य - साम्राज्यं यैस्ते तथा । पुनः किंविशिष्टाः 1 / 'अपारिजातसुमनःसन्तानकान्ताञ्चिताः ' अपगता अरिजाताः शत्रुसमूहा येषां से अपारिजाताः ते च ते सुमनः सन्तानाश्वदेवसमूहास्तेषां कान्ता - योषितः ताभिः अञ्चिता:- पूजिताः 'वृन्दारकाः सुमनसखिदशा अमर्त्याः " इत्यभिधानचिन्तामणिः (kA0 2, zlo0 2 ) // इति द्वितीयवृत्तार्थः ॥ 2 ॥ 66 1 वासीचन्दनकल्पः समानो लेनुकाश्चने । + Page #371 -------------------------------------------------------------------------- ________________ 176 स्तुतिचतुर्विशतिका [16 श्रीशान्तिजिनमतस्य स्तुतिः जैनेन्द्रं मतमातनोतु सततं सम्यग्दृशां सद्गुणा___ लीलाभं गमहारि भिन्नमदनं तापापहद् यामरम् । दुर्निर्भेदनिरन्तरान्तरतमोनिआशि पर्युल्लसल्लीलाभङ्गमहारिभिन्नमदनन्तापापहृद्यामरम् ॥ 3 ॥ ___-शार्दूल. ja0 vi0-जैनेन्द्रमिति । जैनन्द्र-जिनेन्द्रसम्बन्धि मतं-दर्शनं सम्यग्दृशां-सम्यग्दृष्टीनां 'सद्गुणालीलाभं' सन्तः-शोभना ये गुणास्तेषां ( आली-पकिस्तस्या) लाभ-प्राप्तिं सततंनिरन्तरं आतनोतु- समन्ताद विस्तारयतु इति क्रियाकारकसंयोजनम् । अत्र 'आतनोतु' इति क्रियाप्द्म्। किं कत ?'मतम्' / कं कर्मतापन्नम् ? 'सद्गुणालीलाभम् । / केषाम् ? 'सम्यग्दृशाम् । / कथम् ? 'सततम्' / मतं किमीयम् ? 'जैनेन्द्रम् । कथंभूतं मतम् ? 'गमहारि' गमैः-सदृशपाठहरिमनोहरम् । पुनः कथं0 ? ' भिन्नमदनम् । विदारितमारम् । पुनः कथं0 1 ' तापापहृत् । तापमपहरतीति तापापहृत् । पुनः कथं0 1 'यामरं' यामानि-व्रतानि राति-ददातीति यामरम् । पुनः कथं0 1 ' दुनिर्भेदनिरन्तरान्तरतमोनिर्नाशि' दुनिर्भेद-दु:खच्छे द्यं निरन्तरं-निर्विवरं आन्तरं-मनोऽन्तभवं एतादृशं यत् तमो-मोहस्तं निर्नाशयतीत्येवंशीलम् । पुनः कथं0 1' पर्युल्लसल्लीलाभङ्गमहारिभित ' पर्युल्लसल्लीला:-प्रोद्यद्विलासा अभङ्गा-अजेया ये महारयो-महाप्रतिपक्षा अर्थात् रागद्वेषादयस्तान भिनत्ति यत् तत् तथा । पुनः कथं0 1 'नमदनन्तापापहयामरं । नमन्त:-नमस्कुर्वन्तः अनन्ता-अन्तरहिता अपापा:-पापरहिता हृया-मनोज्ञा अमरा-देवा यस्य तत् तथा ॥ अथ समास:-जिनानां जिनेषु वा इन्द्रः जिनेन्द्रः 'तत्पुरुषः ' / जिनेन्द्रस्येदं जैनेन्द्रम् । सम्यग् दृशौ येषां ते सम्यग्दृशः 'बहुव्रीहिः । तेषां सम्यग्दृशाम् । सन्तश्च ते गुणाश्च सद्गुणाः 'कर्मधारयः । / सद्गुणानां आली सद्गुणाली ' तत्पुरुषः । सद्गुणाल्या लाभः सद्गु0 ' तत्पुरुषः' / तं सद्गुणा0 / गमैहोरि गमहारि ' तत्पुरुषा' / भिन्नी मदनो येन तद् भिन्नमदनं ' बहुग्रीहिः । / तापमपहरतीति तापापहृत् तत्पुरुषः । यामानि रातीति यामरं 'तत्पुरुषः । / दुःखेन निर्भेदो यस्य तद् दुनिर्भेदं 'बहुव्रीहिः' न विद्यते अन्तरं यस्मिन् तत् निरन्तरं 'बहुव्रीहिः । / दुर्निभेदं च तत् निरन्तरं च दुर्निभेदनिरन्तरं 'कर्मधारयः' / आन्तरं च तत् तमश्च आन्तरतमः : कर्मधारयः । दुनिर्भेदनिरन्तरं च तद् आन्तरतमश्च दुर्निर्भेदनिर0 'क्र्म्धार्य्ः। दुनिर्भेदनिरन्तरान्तरतमो निर्नाशयतीत्येवंशीलं दुर्निर्मेद0 'तत्पुरुषः । पर्युल्लसन्ती लीला येषां ते Page #372 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका पर्युल्ल. ' बहुव्रीहिः । न विद्यते भङ्गो येषां ते अभङ्गाः 'बहुव्रीहिः' / महान्तश्च ते अरयश्च महारयः 'कर्मधारयः । पर्युल्लसल्लीलाश्च ते अभङ्गाश्च पर्युल्ल0 'कर्मधारयः । / पर्युल्लसल्लीलाभङ्गाश्च ते महारयश्च पर्युल्लस0 कर्मधारयः । पर्युल्लसल्लीलाभङ्गमहारीन् भिनत्तीत्येवंशीळं पर्युल्लस0 ' तत्पुरुषः । न विद्यते अन्तो येषां ते अनन्ताः 'बहुव्रीहिः' / हृयाश्च ते अमराश्च हृद्यामराः 'क्र्म्धार्य्ः। न विद्यते पापं येषां ते अपापाः ('बहुव्रीहिः) / अपापाश्च ते हृद्यामराश्च अपापहृद्यामराः ('कर्मधारयः) / अनन्ताश्च ते अपापहृयामराश्च अनन्ता0 'क्र्म्धार्य्ः। नमन्तोऽनन्तापापहृद्यामरा यस्य तन्नमद0 'भुव्रीहिः। ॥ इति काव्यार्थः ॥ 3 ॥ सि. vR0-जैनेन्द्रमिति । जिनेन्द्रस्येदं जैनेन्द्र-जिनेन्द्रसंबन्धि मतं-दर्शनं सम्यम्हशो येषां ते सम्यग्दृशः तेषां सम्यग्दृशां-सम्यग्दृष्टीनां सद्गुणालीलाम-सद्गुणश्रेणीप्राप्ति सततं-निरन्तर आतनोतु ' आसमन्ताद् विस्तारपतु इत्य्र्थ्ः। आपूर्वक : तनु विस्तारे ' धातोः 'आशीःप्रेरणयोः' ( sA0 sU0 703 ) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् । अत्र ' आतनोतु ' इति क्रियापदम् । किं कर्तृ? / मतम् ! के कर्मतापन्नम् । / ' सद्गुणालीलाम' सन्तः-शोमना ये गुणास्तेषां ( आली-पतिस्तस्या ) लामः-प्राप्तिः तम् । केषाम् ? / सम्यग्दृशाम् । कथम् ? / सततम् । मतं किमात्मीयम् ! / जैनेन्द्रम् । कथंभूतम् । 'गमहारि' गमा -सदृशपाठाः तैर्हा रि-मनोहरम् । पुनः कथम्भूतं मतम् ? / 'भिन्नमदनं' भिन्नो-विदारितो मदनो येन तत्, तदुच्छेदपरत्वेनास्य सिद्धत्वात् । पुनः कथंभूतम् ? / ' तापापहृत् । तापं अर्थात् संसारजनितं अपहरतीति तापापहृत् । पुनः कथंभूतम् ? / ' यामरं' यामानि-अहिंसाद्यात्मकानि महाप्रतानि राति-ददातीति यामरम् । पुनः कथंभूतम् ! / 'दुनिर्भेदनिरन्तरान्तरतमोनिशि ' दुनिर्भेद-दुःखेन दूरीकर्तु शक्यं तन्निरन्तरं-निर्विवरं आन्तरं-अन्तर्मवं एतादृशं यत् तमः-अज्ञानं तन्निनाशयतीत्येवंशीलम् । दुर्निर्मेदं च निरन्तरं च दनिर्भेदनिरन्तरं इति । कर्मधारयः', आन्तरं च तत तमश्चान्तरतमः 'कर्मधारयः, दनिर्मेदनिरन्तरं च तद् आन्तरतमश्च दुर्निर्मेदनिरन्तरान्तरतमः, दुर्निर्भेदनिरन्तरान्तरतमो निर्नाशयतीत्येवंशीलं दुर्निर्मदनिरन्तरान्तरतमोनि शि, सर्वत्र * क्र्म्धार्य्ः'| पुनः कथंभूतम ? / ' पर्युल्लसल्लीलामङ्गमहारिमित् ' पर्युल्लसन्ती लीला येषां ते पर्युलसल्लीलाः, न विद्यते मङ्गः-पराजयो येषां ते अमङ्गाः महान्तः-प्रकृष्टाश्च ते अरयश्च महारयः, ततः पर्युल्लसल्लीलाश्च ते अमङ्गाश्च ते महारयश्च ते तथा तान् मिनत्तीत्येवंशीलम् । पुनः कथं. भूतम् ! / ' नमदनन्तापापहृयामरं । नमन्तः-प्रणामं कुर्वन्तः अनन्ताः-अपरिमिताः ( अपापा:-तपापाः) ते च ते हृद्या:--मनोज्ञाः अमरा-देवाः यस्य तत् ॥ 3 ॥ sau0 vR0-जैनेन्द्रमिति । जैनन्द्रं मतं-तीर्थकरप्रवचनं सम्यग्दृशा-सम्यग्दृष्टीनां सततं-निरन्तरं 'सद्गुणालीलाभं' सन्तः-शोभना ये गुणाः-क्षमामार्दवार्जवादयः तेषां आली-श्रेणिः तस्या लामाप्राप्तिः तं सद्गुणालीलाभं] आतनोतु इत्यन्वयः । 'आतनोतु' इति क्रियापदम् । किं कर्तृ । 'मतं' प्रव. चनम् । 'आतनोतु' विस्तारयतु । के कर्मतापन्नम् ? / 'सद्गुणालीलाभम्' / केषाम् ? / 'सम्यग्ड. शाम् । कथम् । 'सततं निरन्तरम् । किंविशिष्टं मतम् ? / 'जैनेन्द्र' तीर्थकरसत्कम् । पुनः किंविशिष्ट मतम् ? / गमाः-सहशपाठाःतैः कृत्वा हारि-मनोहरं 'ग्म्हारि। पुनः किंविशिष्टं मतम् । तापः-संसारभ्रमणलक्षणः तं अपहरतीति तापापहृत् । पुनःकिंविशिष्टं मतम् । यामा-महाव्रतानि राति-ददातीति तत् 'यामरम्' / पुनः किंविशिष्टं मतम् । दुःखेन नितरां भियते इति 'दुनिर्भेदं तादृशं यत् निरन्तरं Page #373 -------------------------------------------------------------------------- ________________ 278 स्तुतिचतुर्विशतिका [16 श्रीशान्तिनिश्छिन्न-धन आन्तरं-चेतोवर्ति तमो-मोहान्धकारं अज्ञानं वा निश्चितं नाशयतीति 'दुनिर्भनिरन्तरान्तर tmonirnaashi'| पुनः किविशिष्मं मतम् । पर्युल्लसती-दीप्यमाना या लीला-विलासः तस्या भयो-विविभरचना येषां ते तादृशा ये महान्तोऽरयः-शत्रवो रागद्वेषादयःतान् भिनत्तीति 'पर्युलसल्लीलाभङ्गमहारिमित्' / किंविशिष्टं मतम् ? / नमन्तः-प्रणमन्तः अनन्ता-अप्रमाणा अपापा-गतपापा हृद्या-मनोज्ञा ममरा-वेवा यस्य यस्मिन् या तत् 'नमदनन्तापापहृद्यामरम्' / एतादृशं प्रवचनं सम्यग्दृशांसदणालीलाभ आतनोतु । ति पदार्थः । / ___ अथ समासः-जिनेन्द्राणामिदं जैनेन्द्रम् । सम्यक्-अविपरीता दृय येषां ते सम्यग्दृशः, तेषां सम्यम्हशाम् । सन्तश्च ते गुणाश्च सद्गुणाः, सद्गुणानामाली सद्गुणाली, सद्गुणाल्या लाभः सद्गुणा0, तं सद्गुणालीलाभम् । हरति चित्तं तत हारि, गमेहारि गमहारि । भिन्नो मदनो येन तद् भिन्नमदनम् । तापं अपहरतीति तापापडत । यामं राति-ददातीति यामरम् । दुःखेन निरन्तरं भेदो यस्य तत् दुनिर्भदम्, अन्तरे भवं आन्तरं, आन्तरं च तत् तमश्च आन्तरतमः, निरन्तरं च आन्तरतमञ्च निरन्तरान्तरतमः, दुर्निर्भेदं च तत् निरन्तरान्तरतमश्च दुनिर्भनिरन्तरान्तरतमः, दुनिर्भनिरन्तरान्तरतमो नि-निश्चितं नाशयतीति दुर्नि|दरिन्तरान्तरतमोनि shi। पर्युल्लसन्ती चासौ लीलाच पर्युल्लसल्लीला, पर्युल्लसल्लीलायाः भङ्गा येषां ते मालिसल्लीसामनाः, महान्तश्च ते अरयश्च महारयः, पयुल्लसल्लीलाभङ्गाश्च ते महारयश्च पर्युलसल्लीलामङ्गमाहारयः, पर्युलसल्लीलाभङ्गमहारीन भिनत्तीति पर्युल्लसलीलाभङ्गमहारिभित् । नमन्तश्च ते अनन्ताश्च नमदनन्ताः, नास्ति पापं येषां ते अपापाः, नमदनन्ताश्च ते अपापाश्च नमदनन्तापापाः, हृद्याश्च ते अमराश्च ध्यामराः, (नमदन्तापापाच हृद्यामराश्च नमद0) नमदनन्तापापहृद्यामरा यस्मिन तत् नमदनन्तापापहवाम-प्रणमदनेकनिष्पापमनोज्ञदेववृन्दवन्द्यम् । तादृशं प्रवचनं बोधिलाभमातनोतु ॥ इति तृतीय्वृतार्थ्ः॥3॥ de010-जैनेन्द्रमिति । जिनेन्द्रस्य इदं जैनेन्द्रं मत-प्रवचनं सम्यग्दृशां सततं-निरन्तरं यथा स्यात् तथा सणालीलाभं आतनोतु-विस्तारयतु इत्य्न्व्य्ः|' तनु विस्तारे' धातुः। 'आतनोतु' इति क्रियापदम् । किति । मतम् । कं क्र्म्ताप्न्न्म्॥ ' सद्गुणालीलाभं । सती-शोभमा या गुणाली-गुणपरम्परा तस्या डाभो-इब्धिस्तम् । केषाम् ? / सम्यग्दृशां-सम्यग्दृष्टीनाम् । तदुक्तम् " या देवे देवताबुद्धि-गुरौ च गुरुतामतिः । धर्मे च धर्मधीः शुद्धा, सम्यक्त्वमिदमुच्यते ॥ " इति योगशाने (pa0 2, lo0 2) / तथा "जीवाइनवपयत्थे जो जाणइ तस्स होइ सम्मत्तं । भावेण सद्दहंतो अयाणमाणेवि सम्मत्तं ॥ " इति न्व्त्स्व्ग्र्न्थे। किविशिष्टं मतम् ? / 'गमहारि' गमाः-सदृशपाठाः तैः हरतीत्येवंशीलं ग्म्हारि। पुनः किंचिशिष्टम् 'भिन्नमदनं' भिन्नः-पादितो मदन:-कन्दों येन तत्, तदुच्छेदपरत्वेनास्य सिद्धस्वात् । दुनः किविशिष्टम् । 'तापापहृत् ' ताप:-संसारखेदः सं अपहरतीति तापापहृत् । पुनः किंविशिष्टम् ? / 'याम' यामा-महाव्रतानि तान् राति-दत्ते इति यामरम् । पुनः किंविशिष्टम् । 'पर्युल्लसल्लीलाभन्महारिमित्' परि-सामरोन उल्लसन्त्यः-उल्लासं प्रामुवन्त्यः लीला-विलासा येषां ते पर्युल्लसल्लीलाः,"लीला विलासो vivittiH"tyabhidhAnacintAmaNiH (kA03, zlo0171), तेच ते अभङमहारयः-अजेयशत्रवःतान भिनत्ति बिदारयतीति लतू । अभङ्गाश्च ते महारयश्चेति पूर्व 'क्र्म्धार्य्ः। पुनःकिंविशिष्टम् ?'दुनिवनिरन्तसमसामोनिर्माशिपुनः किविशिष्टम् । / 'नमदनन्तापापहृद्यामरम् । ममन्तः-प्रणामं कुर्वन्तः अपाय:पारमिताः अनन्ता-असंख्याता हृद्या-मनोहरा अमरा-देवा यस्य तत् । / इति तृतीयवृत्तार्थः ॥ 3 ॥ 1 जीशादिनपदार्थान् यो सामाति तस्य भवति सम्यक्त्वम् । भाजन प्रधानस्य भजानानस्यापि सम्यक्त्वम् ॥ Page #374 -------------------------------------------------------------------------- ________________ पर जिमस्तक] स्वातिचतुर्विशतिका भीममशान्तियक्षस्य स्तुतिः दण्डच्छत्रकमण्डलूनि कलयन् स ब्रह्मशान्तिः क्रियात् सन्त्यज्यानि शमी क्षणेन शमिनो मुक्ताक्षमाली हितम् । तप्ताष्टापपिण्डपिङ्गलरुचिर्योऽधारयन्मूढतां संत्यज्यानिशमीक्षणेन शमिनो मुक्ताक्षमालीहितम् ॥ 4 ॥ -शार्दूल. ja0 ki0-दण्डच्छति । स ब्रह्मशान्ति:-ब्रह्मशान्तिनामा यक्षः शं-सुखं क्रियात्विधेयात् इति क्रियाकारकसण्टा । अत्र 'क्रियात् । इति क्रियापदम् । कः कर्ता ? 'ब्रम मन्तिः । किं कर्मताफ्नम् ? ' शम् । / कथम् ? ' क्षणेन ' सपदि । ब्रह्मशान्तिः किं कुर्वन् ! 'कलयन्' उद्वहन् । कानि कर्मतापन्नानि ? 'दण्डच्छ चकमण्डलूनि' दण्डो-यष्टिः छत्रं-आतपत्रं कमण्डलु:-कुण्डिका तानि । (दण्ड0) कथंभूतानि ? 'सन्ति । शोभनानि । पुनः फर्वभूतानि ! 'अभ्यानि । अहीनानि । ब्रह्मशान्तिः कथंभूतः ? ' इन्प्र्भुः। पुनः कथंभूतः ? ' मुका. समाळी' मुक्ताक्षमालावान् । पुनः कथं0 ? ' त्प्तास्स्त्ताप्द्पिन्न्द्द्पिन्ग्ग्ल्रुचिः। ततः-उत्तप्ता या अष्टापदपिण्-कनकगोलः तद्वत् पिङ्गलरुचिः-कपिलच्छविः । पुन: किंविशिष्टः 1 'शमी' प्रशमवान् । स इति तच्छब्दसाहचर्याद् यच्छब्दघटनामाह-यो ब्रह्मशान्तिः शमिनः-मुनेः कस्यापि हित-परिणाममुखं 'मुक्ताक्षमालीहितं ' मुक्ता अक्षमा यैस्ते तथा ( अर्थात् ) साधवस्तेषामालीश्रेणी तस्या ईहितं-चेष्टितं हितं-परिणामसुखम् अधारयद्- धृतवान् । अत्रापि ' अधारयत् । इति क्रियापदम् । कः कतो ? ' यः । किं कर्मतापन्नम् ? 'हितम् । / हितं कथंभूतम् । 'मुक्ताक्षमालीहितम्' / केन कृत्वा ? 'ईक्षणेन' विलोकनेन । कथम् ? ' अनिशम् । अनवरतम् । किं कृत्वा ? ' सत्यज्य ' त्यक्त्वा । को कर्मतापन्नाम् ? ' मूढता ' अज्ञताम् ॥ अथ समासः-दण्डश्च छत्रं च कमण्डलु च दण्डच्छत्रकमण्डलूनि । इतरेतरद्वन्दः । तानि दण्ड । मुक्तानामक्षमाला मुक्ताक्षमाला ' तत्पुरुषः' / मुक्ताक्षमालाऽस्यास्तीति मुक्ता0 / अष्टापदस्य पिण्डोऽष्टापदपिण्डः ' तत्पुरुषः । तप्तश्चासावष्टापदपिण्डश्च तप्ताष्टा0 क्र्म्धार्य्ः'| तप्ताष्टापदपिण्डवत् पिङ्गला तप्ताष्टा 0 ' तत्पुरुषः । तप्ताष्टापदपिण्डपिङ्गला रुचियस्य स तप्ताष्टा. 'भुव्रीहिः'|n क्षमा अक्षमा ' तत्पुरुषः ' / मुक्ता अक्षमा यैस्ते मुक्ताक्षमाः 'बहुव्रीहिः । / मुक्ताक्षमाणामाली मुक्ताक्षमाली ' तत्पुरुषः । / मुक्ताक्षमाल्या ईहितं मुक्ताक्ष0 ' तत्पुरुषः । / तत मुक्ता0 ॥ इति काव्याथेः॥4॥ ॥ इति श्रीशोमनस्तुतिवृत्तौ श्रीशान्तिनाथस्य स्तुतेर्याख्या ॥ 16 ॥ Page #375 -------------------------------------------------------------------------- ________________ 180 स्तुतिचतुर्विशतिका [16 श्रीशान्तिसि0 vR0-दण्डच्छत्रेति । स ब्रह्मशान्तिः-ब्रह्मशान्तिनामा यक्षः शं-सुखं क्रियात्-विधयात् इत्यर्थः । ' डुकृञ् करणे' धातोः आशिषि कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् । क्रियानिष्पत्तिप्रकारस्तु पूर्वमेवोक्तः । अत्र 'क्रियात् ' इति क्रियापदम् । कः कर्ता ? / brhmshaantiH| किं कर्मतापन्नम् ! / शम् । कथम् ! / क्षणेन-सपदि । ब्रह्म शान्तिः किं कुर्वन् । कलयतीति 'कलयन् ' धारयन् । कानि ! / 'दण्डच्छ . अकमण्डलनि ' दण्डो-दण्डः छत्रं-आतपत्रं कमण्डलु:-कुण्डिका तानि । दण्डश्च छत्रं च कमण्डलु च दण्डच्छत्रकमण्डलूनि । इतरेतरद्वन्द्वः' / कथंभूतानि । स्न्ति-shobhnaani। पुनः कथंभूतानि ? / अज्यानि-अहीनानि । ब्रह्मशान्तिः कथंभूतः ? / 'शमी' शमः-उपशमः सोऽस्यास्तीति शमी, prshmvaanityrthH| पुनः कथंभूतः । / इनः-प्रभुः, कतिपयदेवदेवाङ्गनानां प्रभुत्वात् । "इनः सूर्ये प्रभौ राजा" इत्यमरः (shlo02557)| पुनः क्य्ण्भूत्ः। मुक्ताक्षमाली' मुक्तानां-मुक्ताफलानां अक्षमाला-जपमालिका सा अस्यास्तीति मुक्ताक्स्स्माली|पुन्ः कथंभूतः । / 'तप्ताष्टापदपिण्डपिङ्गलरुचिः' तप्तं-द्रुतं यद् अष्टापदं-सुवर्ण तस्य पिण्डो-गोलकः तद्वत पिङ्गला-पीतरक्ता रुचि:-कान्तिः यस्य स तथा । "पतिरक्तस्तु पिञ्जरः । कपिलः पिङ्गलः श्यावः" (अभि0 kA0 1, zlo0 12), "पिङ्गलः स्वर्णवर्णवत्" इति तु शब्दार्णवः । तथाच सितपीतहरिद्रक्तः पिङ्गल इत्यर्थः । स इति स कः |यो ब्रह्मशान्तिः शमिनः कस्यापि मुनेर्हितं-परिणतिसुखं अहर्निशं-निरन्तरं ईक्षणेन-विलोकनेन कृत्वा अधारयत्-धारयामासेत्यर्थः । 'धृञ् धारणे' धातोरनद्यतने अतीते कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिप् । 'दिवादाक्ट्' (sA0 sU0 707), 'चुरादेः' (sA0 sa0 1031) इति निः, 'गुणः' (sA0 sU0 192) इति गुणः, 'ए अय्' (sA0 sa041), 'स्वरहीनम्' (sA0 sa0 36)(तथाच) 'अधारयत्' इति सिद्धम् । अत्र 'अधारयत्' इति क्रियापदम् । कः कर्ता ! / य्ः। किं कर्मतापन्नम् । हितम् । कस्य ! / 'शमिनः' शमोऽस्यास्तीति शमी तस्य शमिनः । / केन कृत्वा ! / ईक्षणेन । कथम् ? / अनिशम् । कीदृशं हितम् ? / 'मुक्ताक्षमालीहितं' मुक्ता अक्षमा-क्षमारहितता यैस्ते तथा अर्थात् साधवस्तेषां आली-पङ्किः तस्या ईहितं-चेष्टितम् । किं कृत्वा । संत्यज्य-त्यक्त्वा । काम् ! / मूढस्य भावो मूढता तां मूढतां, अज्ञतामित्यर्थ ॥ 4॥ शार्दूलविक्रीडितं छन्दः । तल्लक्षणं तु प्रथमस्तुतौ पूर्वमेवोक्तम् ॥ ॥ इति महामहोपाध्यायश्रीभानुचन्द्रगणि0 श्रीशान्तिनाथस्य स्तुतिवृत्तिः ॥ 16 ॥ sau0 vR0-द्न्न्द्द्च्छ्ति। स ब्रह्मशान्ति म यक्षः शं-सुखं क्षणेन-वेगेन क्रियादित्यन्वयः । 'कियात्' इति क्रियापदम् । कः कर्ता ? 'brhmshaantiH'| 'क्रियात् ' कुर्यात् । किं कर्मतापनम् । 'शं' सुखम् । "शं सुखे बलवति(t !) सुष्ठ" इति हैमः (kA06, zlo0 171) / ब्रह्मशान्तिः किं कुर्वन् ! / 'कलयन्' / कानि कर्मतापनानि ? / दण्डो-यष्टिः छत्रं-आतपवारणं कमण्डलुःकुण्डिका तानि 'दण्डच्छत्रकमण्डलूनि ' / कथंभूतानि दण्डच्छत्रकमण्डलूनि ? / 'सन्ति' शोभनानि, विद्यमानानि वा । अत एव ज्या-हानिः सा न विद्यते येषु तानि 'अज्यानि', शाश्वतानीत्यर्थः । किंविशिष्टो ब्रह्मशान्तिः ? / 'शमी' उपशमवान् । पुनः किंविशिष्टो ब्रह्मशान्तिः । / मुक्तानां-मौक्तिकानां अक्षम ला-स्नानजाप्यमाला अस्यास्तीति 'मुक्ताक्षमाली' / पुनः कथंभूतो ब्रह्मशान्तिः । तप्तं-तापितं यत् अष्टापदं-सुवर्ण तस्य पिण्डो-गोलः तद्वत् पिङ्गला-पीता रुचिः-कान्तिर्यस्य स 'तप्ताष्टापदपिण्डपिङ्गलरुचिः' / पुनः किंविशिष्टो brhmshaantiH। 'sH'prsiddhH| सच्छब्दो यच्छब्दमपेक्षते । सः कः ? / यो ब्रह्मशान्तिः शमिनः-शमवतः साधोः सज्जनस्य वा अनिश Page #376 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुविशतिका 181 निरन्तरं ईक्षणेन-विलोकनेन कृत्वा हितं अधारयत् इत्य्न्व्य्ः। 'अधारयत्' इति क्रियापदम् । कः कर्ता ? / 'यः' ब्रह्मशान्तिः । 'अधारयत्' अदधत् । किं कर्मतापत्रम् ? / 'hitaM'zubham / केन !'ईक्स्स्न्नेन्'| कस्य । 'शमिना' / कथम् ? / 'अनिशं' निरन्तरम् । किं कृत्वा |'स्न्त्य्ज्य्' त्यक्त्वा । कां कर्मतापमाम् ? / 'मूढतां' अज्ञानताम् । किंविशिष्टं हितम् ! / मुक्ता-त्यक्ता अक्षमा-कोपो येस्ते मुक्ताक्षमाः-साधवस्तेषां आली-श्रेणिस्तस्या इंहितं-वाञ्छितं सिद्धिपदं यस्मिन् तत् 'मुक्ताक्षमालीहितम् ' / इति प्दार्थ्ः॥ अथ समासः- दण्डश्च छत्रं च कमण्डलु च दण्डच्छत्रकमण्डलूनि, तान दण्डच्छत्रकमण्डलूनि । ब्रह्मणा-ज्ञानेन शान्तिः ब्रह्मशान्तिः । ज्या-हानिः, नास्ति ज्या येषु तानि अज्यानि। [ सन्ति च तानि अज्यानिच स्न्त्य्ज्यानि]| शमः अस्यास्तीति (shmii)| पुनःब्रह्मशान्तिः इन्ः-स्वामी। अक्षाणां माला अक्षमाला, मुक्तानां अक्षमालाऽस्यास्तीति मुक्ताक्षमाली । तप्तं च तद् अष्टापदं च तप्ताष्टापदं, तप्ताष्टापदस्य पिण्डः तप्ताष्टापदपिण्डः, तप्ताष्टापदपिण्डवत् पिङ्गला रुचिर्यस्य स तप्ताष्टापदपिण्डपिङ्गलरुचिः । मूढस्य भावो मूढता, तां मूढताम् । शमोऽस्यास्तीति शमी, तस्य shminH। न क्षमा अक्षमा, मुक्ता अक्षमा यैस्ते मुक्ताक्षमाः, मुक्ताक्षमानां आली मुक्ताक्षमाली, मुक्ताक्षमाल्या ईहितं यस्मिन् तत् मुक्ताक्षमाली. हितम् ॥इति च्तुर्थ्वृत्तार्थ्ः॥4॥ श्रीमच्छान्तिआजनेशस्य, स्तुतेरर्थो लिबीकृत्ः। सौभाग्यसागराख्येण, सूरिणा ज्ञानधारिणा ॥ 1 ॥ ॥ इति षोडशमजिनशान्तिनाथस्य स्तुतेरर्थो लिबीकृतः ॥ 4 / 16 / 64 // de0vyA0-दण्डच्छति । स ब्रह्मशान्तिर्यक्षः क्षणेन-वेगेन यथा भवति तथा शं-सुखं क्रियान-कुर्यात इत्य्न्व्य्ः। 'हुकृञ् करणे' धातुः । ' क्रियात् ' इति क्रियापदम् । कः क्र्ता। sbrhmshaantiH। किं कर्मतापन्नम् ? / शम् । कथम् ? / क्षणेन । अव्ययमेतत् । "सहसैकपदे सद्योऽकस्मात् सपदि तत्क्षणे " इत्यभिधानचिन्तामणिः (kA06, shlo0168)| किं kurvan ykssH|klyn-udvhn, धारयन्नितियावत् । कानि॥ 'दण्डच्छत्रकमण्डलूनि' दण्ड:-प्रहरणविशेषः छत्र-आतपत्रं कमण्डलु कुण्डिका, एतेषां 'इन्द्रः । तानि किंविशिष्टानि । सन्ति-शोभनानि । पुनः किंविशिष्टानि?'अज्यानि' नास्ति ज्या[निः-जरा येषां तानि. देवताधिष्ठितत्वेन तत्सम्भवात् । यत्तदोर्नित्याभिसम्बन्धाद् यो ब्रह्मशान्तिः कस्यापि शमिन:-तपस्विनः ईक्षणेन-विलोकनेन हितं-पश्यम् अधार्य्त्-धार्यामासेत्य्न्व्य्ः। 'दुधाञ् धारणपोषणयोः' इति धातः । किं कृत्वा । / संत्यज्य-परिहृत्य । काम् ? / ' अज्ञतां अज्ञस्य भावः अज्ञता तां, मूर्खस्य भावतामित्यर्थः । 'भावे तत्वयणः (sA0sU0591) इति त्प्र्त्य्य्ः। किंविशिष्टंहितम् । मुक्ताक्षमालीहितम्' मुक्ता-स्यक्ता अक्षमा यैस्ते मुक्ताक्षमा-मुमुक्षवः तेषां आली-परम्परा तस्या ईहितं-वाञ्छितं, अक्स्स्मा-क्रोध्ः। यत् तु किंविशिष्टं शमाईहितं-चेष्टितम् । किविशिष्टो य्क्स्स्ः। 'मुक्ताक्षमाली ' मुक्ता अक्षमायाः आली-परम्परा येन स तथेति पृथक् पदद्वयमिति कश्चित् तन्न, अर्थानवबोधात् । किंविशिष्टो यक्षः । 'शमी' शमोऽस्यास्तीति शमी-उपशमवान् । पुनः kivishissttH॥ इनः-स्वामी, सर्वेषां रक्षाकरणत्वात् । पुनः kiNvishissttH|'मुक्ताक्स्स्माली' मुक्तायाः-मुक्ताफलस्य अक्षमाला-जपमाला विद्यते यस्यासौ मुक्ताक्स्स्माली|"shuktijN मौक्तिक मुक्ता" इत्यभिधानचिन्तामणिः (kA04, zlo0 134) / पुनः kivishissttH। taptASTApadapiNDapiGgalaruciH''taptaM-वृतं यद् अष्टापदं-सुवर्णे तस्य पिण्ड:-समुदायः तद्वत् पिङ्गला-कपिला पतिरक्ता इतियावत् रुचि:-कान्तिर्यस्य स त्था। "कपिलः पिङ्गलः श्यावः' इत्यभिधानचिन्तामणिः (kA06, zlo039) इति तुरीय्वृत्तार्थ्ः॥4॥ शार्दूलविक्रीडितच्छन्दः । अस्य भेदकत्वा(त्वमा ? यस्तुतौ पूर्व्मेवोहिस्स्त्त्मिति॥ - Page #377 -------------------------------------------------------------------------- ________________ 17 श्रीकुन्थुजिनस्तुतयः अथ श्रीकुन्थुनाथाय वन्दनम् भवतु मम नमः श्रीकुन्थुनाथाय तस्मा यमितशमितमोहायामितापाय हृद्य्ः। सकलभरतभर्ताऽभूज्जिनोऽप्यक्षपाशायमितशमितमोहायामितापायहृदयः ॥ 1 ॥ -मालिनी ( 8, 7) ja0 vi0-भवत्विति । श्रीकुन्युनाथाय-श्रीकुन्थुनाथनाम्ने जिनाय, श्रीशब्दः प्राग्वत्, मम में नमस्कारो भवतु-अस्तु इति क्रियाकारकप्रयोगः । अत्र ' भवतु' इति क्रियापदम् । कि कर्त? 'नमः । / कस्मै ? ' श्रीकुन्थुनाथाय । कस्य ? ' मम' / कथंभूताय श्रीकुन्थुनाथाय ? ' अमितशमितमोहायामितापाय ' अमितः-अपरिमितः शमितः-शमं नीतः मोहः-मोहनीयं (कर्म)स एव आयामितापो-दीर्घदवथुर्येन स तथा तस्मै । पुनः कथं0 ? ' अक्षपाशायमितशमितमोहाय' अक्षपाशैः--इन्द्रियरज्जुभिः अयमिता-अबद्धा ये शमिनो-मुनयस्तेषां तमोहाय-अज्ञानपातिने । तरमै इति तच्छब्दसाहचर्याद यच्छब्दघटनामाह-यः श्रीकुन्थुनाथः सकलभरतभर्तासकलभारतस्वामी चक्रवर्तीत्यर्थः, जिनोऽपि-तीर्थंकरोऽपि अभूत्-अभवत् । अपिशब्दः स्मुच्च्यार्थ्ः। अत्रापि अमूत ' इति क्रियापदम् । कः कता ? 'यः । कथंभूतोऽभूत् ? 'स्क्ल्भ्र्त्मा। पुरा कथं 1 'जिनः कथम् ? ' अपि । / यः कथंभूतः ? ' हृद्यः' म्नोह्र्ः। पुनः कथं ? 'अमितापायहत् । अमितान्-अपरिमितान् अपायान् इस्तीत्यमितापायहत् ॥ अथ समास:-कुन्युश्चासौ नायश्व कुन्थुनाथः 'क्र्म्धार्य्ः'| श्रियोपलक्षितः कुन्युनाया श्रीलन्यु0 'तरपुरुष' / तस्मै shriikunthu0| अमितश्चासौ शमितश्च अमित0 'क्र्म्धास्य्। आयामी चासौ तापश्च AyA0 'कर्मधारयः' / मोहश्चासावायामितापश्च मोहाया. कर्मधारयः । / अमितशमितो मोहायामितापो येन सोऽमित0 'बहुव्रीहिः । तस्मै अमित । सकलं च तद् भरतं च सक0 'कर्मधारयः । सकलभरतस्य भर्ता सक0 'तत्पुरुषः । / अक्षाण्येव पासा: अक्षपाशा ' कर्मधारयः । / न यमिता अयमिताः तत्पुरुषः' / अक्षपार्शरयमिता अक्षपा0 ' तत्पुरुषः' / अक्षपाशायमिताश्च ते शमिनश्च अक्षपा0 'क्र्म्धार्य्ः'| तमो इन्तीति तमोहः 'तत्पुरुषः । अक्षपाशायमितशमिनां तमोहः अक्षपा0 'त्त्पुरुस्स्ः'| तस्मै अक्षपा0 / अमितश्चासापायच अमितापायः 'कर्मधारयः । / अमितापायं हरती. स्यमितापायहृत् ' तत्पुरुषः ' ॥ इति काव्यार्थः ॥ 1 ॥ Page #378 -------------------------------------------------------------------------- ________________ विगतः] स्तुतियाविंशतिका 10 si0 0 --भवस्विति । कुन्थुनाथः को-पृथिव्यां स्थितिमान् इति कुन्थुः, " क्षितिः क्षोणिः क्षमाऽनन्ता, ज्या कुर्वसुमतिर्मही" इति हैमः (अभि0 kA0 4, zlo0 2 ), पृषोदरादित्वात् सकारलोपः, गर्भस्थेऽस्मिन् माता विचित्रं कुन्थुरूपं दृष्टवतीति वा कुन्थुः, स चासौ श्रियोफ्लक्षितो नाथः श्रीकुन्थुनाथः तस्मै मम नमःनमस्कारो भवतु इति संबन्धः । 'भू सत्तायाम्' धातुः अग्रे 'आशीःप्रेरणयोः' (sA0sU0703) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप । 'अप् कर्तरि' (sA0sU0691) इत्यप, 'गुणः' ( sA0 sa0 692), 'ओ अव् ' ( sA0 sU0 42), 'स्वरहीनं0' (sA0 sU0 31 ) / तथाच 'भवतु' इति सिद्धम् । अत्र 'भवतु' इति क्रियापदम् । किं krt। nmH। kasmai / श्रीकुन्थुनाथाय । कथंमताय श्रीकुन्थुनाथाय ! / 'अमितशमितमोहायामितापाय' अमितः-अप्रमाणः शमितः-शमं नीतो मोहोमोहनीयं स एव आयामितापो-( दीर्घ )दवथुर्येन स तथा तस्मै । अमितश्चासौ शमितश्च अमितशमितः, आयामी चासौ तापश्च आयामितापः इति 'कर्मधारयः । पुनः कथंभूताय ? / ' अक्षपाशायमितशमितमोहाय' अक्षाण्येव-इन्द्रियाण्येव पाशा-रजवः तैः अयमिता-अबद्धा ये शमिनो-मुनयः तेषां तमोहायाज्ञानघातिने । पुनः कथंभूताय ! / तस्मै । तस्मै कस्मै । यः कुन्थुनाथः सकलमरतमा-ममस्तमारतस्वामी, पक्रवर्तीत्यर्थः । बिमर्ति षट्खण्डानीति 'भरतः' / ' डुभृञ् धारणादौ ' मृमृदृशियजिपर्विपच्यमिनमितमिनमिहयिभ्योऽतच्' (uNA0 sU0390) तस्य मतां निनोऽपि-तीर्थकरोऽपि अभद्-अमवदित्यर्थः । अपिः स्मुच्च्यार्थे। यद्वा अपिशब्दोऽत्र यः सकलभरतभर्ता स कथं जिनः स्यात् इति विरोधसूचकः । 'भू सत्तायाम्' धातोः भते सौ कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिप् । इकार उच्चारणार्थः 'भूते सिः' (sA0 ma0 724), 'दिबादावट' (sA0sU0707), अभू सद् इति स्थिते 'दादेः पे' (sA0sU0725) इति सेर्लोपः । अत्र 'अभूत्' इति क्रियापदम् । कः कर्त्ता ? 'यः' / कथम्भूतो यः ? यः सकलमरमर्ता सकलं-समग्रं षट्खण्डलक्षणं यद् भरतंमरतक्षेत्रं तस्य मर्ता-स्वामी धारको वा । " मर्ता स्वामिनि धारक" इति vishvH। पुनः कथंभूतः 1 / यो निलो हृद्यः-मनोहरः । पुनः कमृतः । / 'अमितापायहृत्' अमितान्-अपरिमित्तान् अपायान्-कष्टान् हरतीस्थमितापायहृत् ॥ 1 ॥ sau0 vR0-यः शान्तिकृद् भवति स कौ-पृथिव्यां स्थावरजङ्गमप्राणिनां रक्षको भ्व्ति। अनेन सम्बन्धेनायातस्य श्रीकुन्थुनामसप्तदशमजिनस्य स्तुतिव्याख्यानं व्यक्तीकरोमि-भवत्विति । तस्मै श्रीकुन्थुनाथाय मम नमः भवतु इत्य्न्व्य्ः। 'भवतु' इति क्रियापदम् । किं कर्तृ ? / 'नमः' प्रणामः । भवतु ' अस्तु । कस्य ? / 'मम' म्त्स्म्ब्न्धी। कस्मै । श्रीशब्दः पूज्यार्थे ' श्रीकुन्थुनाथाय ' कुन्थुनाथस्वामिने । किंविशिष्टाय श्रीकृन्थुनाथाय ? / अमितः-अपरिमितः शमितः-शमं नीतः तादृशो यो मोहो-मोहनीयकं कर्म तस्य आयामी-दीर्घविस्तारी तापो-दवथुर्यन स (तस्मै ) 'अमितशमितमोहायामितापाय' / पुनः किंविशिष्टाय श्रीकुन्थुनाथाय? / 'तस्मै' प्रसिद्धाय । प्रक्रान्तप्रसिद्धार्थस्तच्छब्दो यच्छब्दमपक्षते । तस्मै कस्मै ? / यः श्रीकुन्थुनाथ: सकलं-संपूर्ण यद् भरतं-भरतक्षेत्रं षटखण्डलक्षणं तस्य भर्ता-स्वामी चक्रवर्ती अपि जिनः-तीर्थकरः अभूदित्यन्वयः । 'अभूत् ' इति क्रियापदम् । काकतो? / यः श्रीकुन्थुनाथः अभूत्-जात्ः। किंविशिष्टो य्ः। 'jinH'tiirthkrH| पुनः किंविशिष्टो यः । 'सकलभरतभर्ता' / अपिशब्दः समुच्चयार्थे । चक्रवर्ती भूत्वा जिनो जात इत्यर्थः । पुनः किंविशिष्ठो य्ः। 'हृधः' मनोहरः । पुनः किंविशिष्टाय ? / अक्षाणि-इन्द्रियाणि तान्येव पाशा Page #379 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिका [17 श्रीकुन्थु रज्जव: तैरयमिति-असम्बद्धा ये शमिन:-साधवः तेषां तम:-ag2आनं तत् हन्तीति अक्षपाशायमितशमितमोहस्तस्मै 'अक्षपा-शायमितशमतमोहाय' / इदमपि कुन्थुनाथाय इति पदस्य विशेषणम् । पुनः किं विशिष्टो यः ? / (आयामिन:-विस्तारिण:) (अमिता:-अपरिमिताः) ये अपाया-विघ्नास्तान् हरतीति 'आयामि (अमिता)तापायहत्' / एतादृशाय कुन्थुनाथाय नमः भवतु-अस्तु । इति पदार्थः ॥ अथ समासः-को-पृथिव्यां स्वामित्वेन तिष्ठतीति कुन्थुः, कुन्थुश्चासौ नाथश्च कुन्थुनाथा, श्रिया [युक्तः]-चतुर्विंशतिशयलक्ष्म्या युक्तः कुन्थुनाथः श्रीकुन्थुनाथः, तस्मै श्रीकुन्थुनाथाय । न मितः अमित:, शं-सुखं इत:-प्राप्तः शमितः, अमितश्चासौ शमितच अमितशमित:, अमितशमितश्चासौ मोहश्च अमितशामितमोहः, आयामः अस्यास्तीति आयामी, आयामी चासी तापश्च आयामितापः, अमितशामितमोहश्च (1) आयामितापो येन सः अमितशमितमोहायामितापस्तस्मै अमितशमितमोहायामितापाय । सकलं च तद् भरतं च सकलभरतं, सकलभरतस्य भर्ता सकलभरतभर्ता । रागादीन् शत्रून् जयतीति जिनः । अक्षाण्येव पाशाः अक्षपाशाः, न यमिता अयमिताः, अक्षपाशैरयमिता अक्षपाशायमिताः, अक्षपाशायमिताश्च ते शमिनश्च अक्षपाशायमितशमिनः, अक्षपाशायमितशमिनां तमांसि अक्षपाशायमितशमितमांसि, तान हन्तीति अक्षपाशायमितशमितमोहः, तस्मै अक्षपाशायमितशमितमोहाय । न मित अमितः, अमितश्चासौ अपायश्च अमितापायः, अमितापायं हरतीति अमितापायहत् ॥ मालिनीछन्दसा स्तुतिरियम् ॥ इति प्रथमवृत्तार्थः ॥ 1 ॥ de0व्या0-भ्व्त्विति। तस्मै (श्री)कुन्थुनाथाय मम नमः-नमस्कारी भवतु इत्य्न्व्य्ः। भू सत्तायाम्' धातुः । ' भवतु । इति क्रियापदम् । कः कर्ता ? / नमः । कस्मै ? / (श्री)कुन्थुनाथाय । कस्य ? मम । किविशिष्टाय श्रीकुन्थुनाथाय ? / ' अमितशमितमोहायामितापाय, अमितः-अप्रमाणः शमो-विनाशं नीतः मोहस्य आयामिताप:-आनाहसन्तापो ये न स तस्मै । "दैर्घ्य मायाम आनाहः'' इत्यभिधानचिन्तामणिः (kA06. zlo067) / यत्तदोर्नित्याभिसम्बन्धाद यः श्रीकन्थनाथः सकलभरतभर्ताऽपि जिन:-तीर्थङ्करः अभूत-आसीत् इति अन्वयः । 'भू सत्तायाम्' धातुः । 'अभूत' इति क्रिया-पदम् । : कर्ता ? 'श्रीकुन्थुनाथः' / किंविशिष्टः श्रीकुन्थुनाथः ? 'जिनः' रागादिजेतृत्वात् जिनः । पुनः किंविशिष्टः ? / 'सकलभरतभर्ता' सकलं-समग्रं तद भरतं-भरतक्षेत्रं तस्य भर्ता-प्रभः । अपिशब्दो विरधाभासालङ्काराय । पुनः किंविशिष्ट: / / हृद्य्ःप्रिय्ः। कस्मै ? 'अक्षपाशायमितशामितमोहाय , अक्षाणि-इन्द्रियाणि तेषां पाशैः-बन्धनैः अयमिताअबद्धाः ते च ते शमितमोहाश्चेति विग्रहः तस्मै । "पाशस्तु बन्धनग्रन्थिः" इत्यभिधानचिन्तामणिः (kA03, श्लो. 595) / पुनः किंविशिष्टः ?|'अमितापाय्हृत् । अमितान-अप्रमाणान् अपायान-कष्टान् हरतीति अमितापायहृत् ॥ इति प्र्थ्म्वृत्तार्थ्ः॥1॥ सकलतीर्थपतिभ्यः प्रणतिः सकलजिनपतिभ्यः पावनेभ्यो नमः सन् नयनरवरदेभ्यः सारवादस्तुतेभ्यः । समधिगतनुतिभ्यो देववृन्दाद् गरीयोनयनरवरदेभ्यः सारवादस्तु तेभ्यः ॥ 2 ॥ -मालिनी Page #380 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विंशतिका 185 ja0 vi0-सकलेति । तेभ्यः सकलजिनपतिभ्यः-समस्ततीर्थकरेभ्यः नमः अस्तु इति क्रियाकार्कान्व्य्ः। अत्र 'अस्तु' इति क्रियापदम् । किं कर्तृ ? ' नमः । केभ्यः ? 'सकलजिनपतिभ्यः' / कथंभूतेभ्यः ? तेभ्यः । प्रसिद्धेभ्यः । अयं तच्छन्दः प्रसिद्धार्थवाचकत्वाद् यच्छब्दं नापेक्स्स्ते। यदुक्तम्-"प्रक्रान्तप्रसिद्धानुभूतार्थविषयस्तच्छब्दो यदुपादानं नापेक्षते " इति । पुनः कथंभूतेभ्यः ? 'पावनेभ्यः पवित्रताजनकेभ्यः । पुनः कथं0 ? ' सन्नयनस्वरदेभ्यः' नयने-लोचने रवः-शब्दः रदा-दन्ताः, सन्तः-शोभना नयनरवरदा येषां ते तथा तेभ्यः । पुनः कथं ? ' सारवादस्तुतेभ्यः । सार:--अर्थप्रधानः वादः-उक्तिर्येषां तैः स्तुतेभ्यःवन्दितेभ्यः, यदिवा सारेण वादेन कृत्वा स्तुतेभ्यः । पुनः कथं0 1 समधिगतनुतिभ्यः' समधिगता-माप्ता नुतिः-प्रणामो यस्ते तथा तेभ्यः । कस्मात् ? ' देववृन्दात् । सुरसमूहात् । कथंभूताद् देवन्दात् ? ' सारवात् । आरवेण-शब्देन सह वर्तमानात, स्तुतिपरादित्यर्थः । पुनः कथंक सफलजिनपतिभ्यः ? 'गरीयोनयनरवरदेभ्यः ' गरीयोनयाः-गरिष्ठनीतयो ये नरा-मानवा: तेषां व्र्देभ्य्ः-प्रार्थितार्थ्प्र्देभ्य्ः॥ अथ समासः-जिनानां जिनेषु वा पतयो जिनप0 ' तत्पुरुषः । सकलाश्च ते जिनपतयश्च सकल. 'कर्मधारयः । तेभ्यः सकल0 / नयने च रवश्व रदाश्च नयन0' इतरेतरद्वन्दुः । सैन्तो नयनरवरदा येषां ते सन्नयन0 'बहुव्रीहिः' / तेभ्यः सन्नयन । सारो वादो येषां ते सारवादाः 'बहुव्रीहिः' / सारवादैः स्तुताः सार0 'तत्पुरुषः । तेभ्यः सार्0| यदिवा सारथासौ वादश्च सारवादः 'कर्मधारयः । सारवादेन स्तुताःसार0 'त्त्पुरुस्स्ः। तेभ्यः सार0 समधिगता नुतिर्यैस्ते सम0 'बहुव्रीहिः' / तेभ्यः समः । देवानां वृन्दं देववृन्दं ' तत्पुरुषः' / तस्माद् देवन्दात् । गरीयांसो नया येषां ते गरीयोनयाः 'बहुव्रीहिः । / गरीयोनयाश्च ते नराश्च गरीयो0 कर्मधारयः । / वरं ददतीति वरदाः ' तत्पुरुषः । / गरीयोनयनराणां वरदाः गरीयो0 'तत्पुरुषः । तेभ्यो गरीयो0 / सह आरवेण वर्तते यत् तत् सारवम् ' तत्पुरुषः (1)' / तस्मात् सारवात् ॥ इति काव्याथ्ः॥ 2 ॥ si0 vR0-सकलेति । तेभ्यः सकलजिनपतिभ्यः-समस्ततीर्थकरेम्यः नमोऽस्तु । ' अस्तु' इति क्रियापदमध्याहियते । अस्तु इति क्रियापम् । किं कर्तृ ? / नमः केभ्यः ? / 'सकलजिनपतिभ्यः' सकालश्च ते जिनपतयश्च सकलजिनपतयस्तेभ्यः । कथंभूतेभ्यः ? / तेभ्यः-प्रसिद्धेभ्यः । तच्छब्दोऽत्र प्रसिद्धार्थवाचकः, तेन यच्छब्दस्यानापेक्षेति मन्तव्यम् , यदाह-" प्रक्रान्तप्रसिद्धानुभूतार्थविषयस्तच्छब्दो यदुपादानं नापेक्षते " इति । पुनः कथंभूतेभ्यः ? / पाव्नेभ्य्ः-प्वित्रेभ्य्ः। पुनः कथंभूतेभ्यः ? / ' सन्नयनरवरदेभ्यः ' नयने-लोचने रवः-शब्दः रदा-दन्ताः, नयने च रवश्व रदाश्च नयनरवरदं । इतरेतरद्वन्द्वः, 'प्रोण्यङ्गतूर्यसेनाङ्गानाम् ' इति एकवद्भावः, सत्-शोभनं नयनरवरदं येषां ते तथा तेभ्यः । इन्दीवरश्रीतिरस्कारित्वेन नयनयोः स्निग्धगंभीर. 1 'सत् नयनरवरदं ' इति प्रतिभाति । 2 'प्राणितूर्याङ्गानाम् ' इति सिद्धहैमे ( a0 3, pA0 1, सू. 137) / 24 Page #381 -------------------------------------------------------------------------- ________________ 186 स्तुतिचतुर्विंशतिका [ 17 श्रीकुन्थु 6 घोषत्वेन योजनगामित्वेन च रवस्य हीरकादिन्यक्कारित्वेन च रदानां शोभनत्वं स्वयं ज्ञातव्यम् । पुनः कथंमूतेभ्यः ! / ' सारवादस्तुतेभ्यः ' सारः - अर्थप्रधानो वादः - उक्तिर्येषां ते तैः स्तुतेभ्यः स्तोत्रीकृतेभ्यः वन्दितेभ्यो वा । पुनः कथंभूतेभ्यः ? / ' समधिगतनुतिम्यः ' समधिगता - प्राप्ता नुतिः - प्रणामो यैस्ते तथा तेभ्यः । कस्मात् ? / देववृन्दात् - सुरसमूहात् । " स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकं " इत्यमरः ( zlo0 1068) / कथंभूताद् देववृन्दात् ! | 'सारवात् ' आरवेण - शब्देन सह वर्तमानात् स्तुतिपरादित्यर्थः । पुनः कथंभूतेभ्यः सकलजिनपतिम्य: ? / 'गरीयो नयनरवरदेभ्यः' अतिशयेन गुरखो - गरीयांसो नया येषु ते गरिष्ठनीतयो ये नरा - मानवाः तेषां वरं ददति ते वरदास्तेभ्यः । " देवाद् वृते वरः श्रेष्ठे, त्रिषु क्लीबं मनाकू. प्रिये" इत्यमरः (zlo0 2681) / 'ईयस्विष्टौ (डिताविति वक्तव्यौ ) " (sA0 sU0614 ) इति ईयसुस् । गुर्वादेरिष्ठेमेयस्सु ( गरादिष्टयलोपश्च ) ' ( sA0 sU0 616 ) इति गुरोर्गरादेशः ष्ट्यलोपश्च ॥ 2 ॥ sau0 0 -- सकलेति । तेभ्यः सकलजिनपतिभ्यः- समस्ततीर्थकुद्भ्यः नमः अस्तु । अस्तु ' इति क्रियापदम् । किं कर्तृ ? | 'नमः । 'अस्तु' भवतु । नमस्र इत्यव्ययं प्रणामार्थे । केभ्यः 1 / 'स्क्ल्जिन्प्तिभ्य्ः'| किंविशिष्टेभ्यः सकलजिनपतिभ्यः ? / ' पावनेभ्यः पवित्रेभ्यः । पुनः किंविशिष्टेभ्यः सकल जिनपतिभ्यः ? / सन्तः -शोभमाना नयनानि - लोचनानि रवाः शब्दा रक्षा-वन्ता येषां ते सन्नयनरवरदास्तेभ्यः ' सन्नयनरवरवेभ्यः । पुनः किंविशिष्टेभ्यः सकलजिनपतिभ्यः ? / सारः-श्रेष्ठः वादोवाक्चातुर्यलक्षणः तेन स्तुताः स्तविताः सारवादस्तुताः तेभ्यः ' सारवावस्तुतेभ्यः' / पुनः किंविशिष्टेभ्यः सकलजिनपतिभ्यः ? / सं- सम्यक प्रकारेण अधिगता प्राप्ता नुतिः - स्तुतिः पूजा वा यैस्ते समधिगतनुतयः तेभ्य: 'समधिगतनुतिभ्यः' / कस्मात् ? / 'देववृन्दात्' सुरसमूहात् । किंविशष्टात् देववृन्दात् ? आरव :- शब्दो मधुरध्वनिः तेन सहतः सारवः तस्मात् सारवात् । किंविशष्टेभ्यः सकलजिनपतिभ्यः ? | 'तेभ्यः' यमकान्त्यपदगतस्तच्छब्दः यच्छब्दं नापेक्षते, तेभ्यः - प्रसिद्धेभ्यः । पुनः किंविशष्टेभ्यः सकल जिनपातभ्यः । / गरीयांसो महान्तो ये नया-नैगमाद्या येषां ते तादृशा ये नरा-मनुष्याः तेषा वरदाअभीष्टदायकाः गरीयोनयनरवरदाः, तेभ्यः ' गरीयोनयनरवरदेभ्यः । तादृशेभ्यः सकला जनपतिम्यः नमोऽस्तु । इति पदार्थः ॥ 6 अथ समासः - जिनानां पतयः जिनपतयः, सकलाश्च ते जिनपतयश्च सकलजिनपतयः, तेभ्यः सकलजिन पतिभ्यः । नयनानि च रवाश्च रवाश्च नयनरवरदाः, सन्तः -शोभमानाः प्रशस्ता वा नयनरवरवा येषां ते सन्नयनरवरदाः, तेभ्यः सन्नयनरवरवेभ्यः । वदनं वादः, सार (रो) वादो येषां ते सारवादाः, सारचादैः स्तुताः सारवादस्तुताः, यद्वा सारश्चासौ वादश्च सारवादः - शास्त्रं, सारवादन स्तुताः सारवादस्तुताः, तेभ्यः सारवादस्तुतेभ्यः । समधिगता नुतिर्यैस्ते समधिगतनुतयः, तेभ्यः समधिगतनुतिभ्यः । देवानां वृष्यं देववृन्वं, तस्माद् देववृन्दात् । अतिशयेन गुरुर्गरीयान् गरीयांसो नया येषां ते गरीयोनयाः, गरीयोनयाथ ते नराश्च गरीयो नयनराः, वरं ददतीति वरदाः, गरीयोनयनराणां वरदा गरीयो नयनरवरदाः, तेभ्यः गरीयोनयनरवरदेभ्यः । आरवैः सहितं सारवं, तस्मात् सारवात् ॥ इति द्वितीयवृत्तार्थः ॥ 2 ॥ de0 vyA0 - सकलेति । सकलजिन पतिभ्यः नमः - नमस्कारः अस्तु भवतु इति संबन्ध: / ' अस भुवि धातुः । 'अस्तु' इति क्रियापदम् । किं कर्तृ ? | ( नम: - ) नमस्कारः । केभ्यः ? | 'सकलजिनपतिभ्यः सकलाः - समस्ता ये जिना:- सामान्य केवलिनः तेषां पतयः- स्वामिनः तेभ्यः, तीर्थप्रवर्तकत्वेन तेषां पतित्वमत्रावसेभ्र । किंविशिष्टेभ्यः सकलजिनपतिभ्यः ? / पावनेभ्यः - पवित्रेभ्यः । " पवित्रं पावनं पूतं " इत्यभिधानचिन्तामणि: (kA0 6, zlo0 71) / पुनः किंविशिष्टभ्यः 1 / 'सन्नयनरवर देभ्यः' नयनं - लोचनं रवो-देशनाध्वनिः रवादन्ताः पतेषां 'इन्द्रः, ततः सन्तः - शोभना नयनरवरदा येषां ते तथेति समासः । अत्रेन्दीवरश्रीतिरस्काररवेन 1' नयनरवरदं ' इति प्रतिभाति । 2 ' गुरवो गरीयांसः ' इति प्रतिभाति । > Page #382 -------------------------------------------------------------------------- ________________ जिनस्तुनः ] स्तुतिचतुर्विंशतिका 187 नयनयोः, स्निग्धगम्भीरघोषत्वेन योजनगामित्वेन च देशनाध्वनेः, हीरकादिन्यक्कारित्वेन च रदानां शोभनत्वमवसेयम् । पुनः किंविशिष्टेभ्यः ? / 'सारवादस्तुतेभ्यः' सारः - प्रधानो वादो - वाग्विलासो येषां ते सारवादाः - पण्डिताः तैः स्तुतेभ्यः स्तोत्रीकृतेभ्यः । पुनः किंविशिष्टेभ्यः ? / ' समधिगतनुतिभ्यः ' समधिगता - प्राप्ता नुतिः-स्तुतिः यैस्ते तथा तेभ्यः । " स्तवः स्तोत्रं स्तुतिर्नुतिः" इत्यभिधानचिन्तामणिः (kA0 2, zlo0 183 ) / कस्मात् ? / 'देववृन्दात् ' देवानां वृन्दं समूहः तस्मात् । अत्र सामान्यदेवशब्दग्रहणेन देवाश्वातुर्निकाया बोध्याः । किंविशिष्टाद् देववृन्दात् ? / सारवात् सशब्दात् । समारब्धस्तुतित्वादिति भावः । पुनः किंविशिष्टेभ्यः ? / ' गरीयोनयनरवरदेभ्यः ' गरीयांसः नया-नीतयो येषु ते च ते नरा- मनुष्यास्तेषां वरं वाञ्छितं वदतीति वरदाः तेभ्यः ॥ इति द्वितीयवृत्तार्थः ॥ 9 ॥ सिद्धान्तस्मरणम् स्मरत विगतमुद्रं जैनचन्द्रं चकासत् - कविपदगमभङ्गं हेतुदन्तं कृतान्तम् । द्विरदमिव समुद्यद्दानमार्गे धुता - कविपदगमभङ्गं हे तुदन्तं कृतान्तम् ॥ 3 ॥ - मालिनी ja0vi0 - स्मरतेति । हे लोकाः ! यूयं जैनचन्द्रं - जिनचन्द्र सम्बन्धिनं कृतान्तं - सिद्धान्तं स्मरत - ध्यायत इति क्रियाकारकसम्बन्धः । अत्र ' स्मरत ' इति क्रियापदम् । के कर्तारः 1 " यूयम् ' / कं कर्म तापन्नम् ? ' कृतान्तम् । कथंभूतम् 1 'जैनचन्द्रम् ' | कृतान्तं कमिव ? ' द्विरदमिव ' हस्तिनमिव, हस्तितुल्यमित्यर्थः । पुनः कथं कृतान्तम् : ' विगतमुद्रम् ' अपर्यन्तम् । पुनः कथं0 ? ' चकासत्कविपदगमभङ्गम् ' कविपदानि - कवियोग्यशब्दाः गमाः- सदृशपाआ भङ्गाः - एक द्वित्र्यादिपद संयोगोत्थाः, चकासन्तः - शोभमानाः कविपदगमभङ्गा यस्मिन् स तथा तम् । पुनः कथंभूतम् I 'हेतुदन्तम्' हेतव एव प्रतिपक्षभेदकत्वाद् दन्तौ - विषाणौ यस्य स तथा तम् । पुनः कथंभूतम् ? ' समुद्यदानमार्गम् ' समुद्यत् - समुल्लसद् दानमार्गो-ज्ञानादीनां वितरणक्रमो यत्र स तथा तम् । पुनः कथं0 1' धुताचैकविपदगम् ' अघं पापं तदेवैका - अद्वितीया विपद् - आपत् सैव दुःखफलदायकत्वाद् अगो-वृक्षः, धुतो - निरस्तः अषैकविपदगो येन स तथा तम् । पुनः कथं0 1 अभङ्गम् ' अजेयम् । किं कुर्वन्तं जैनचन्द्रं कृतान्तम् 1 ' तुदन्तम् ' पीडयन्तम् । कं कर्मतापन्नम् ? ' कृतान्तं ' मरणम् । अत्र द्विरदमिवेत्यनेन जिनसिद्धान्तगजयोः साम्यं प्रत्यपादि । यथाहि - गजोऽपि विगतमुद्रः - अपेतमर्यादः स्वच्छन्दो भवति तथा तस्यापि कविपद्मभङ्गाः कविना वर्णयितुं योग्याः पदचारक्रमाश्चकासति दन्ताश्च भवन्ति, दान " Page #383 -------------------------------------------------------------------------- ________________ 188 स्तुतिचतुर्विशतिका [ 17 श्रीकुन्धुमार्गो-मदभवाश्च समुदेति तथा सोऽपि वृक्षं धुनोति अभङ्गश्च भवति तथा सोऽपि कृतान्तंकृतविनाशं विपक्षादिकं तुदतीति ॥ अथ समासः-विगता मुद्रा यस्मात् स विगत 'बहुव्रीहिः । तं विग0 / जिनानां जिनेषु वा चन्द्रो jincndrH'ttpurussH'| जिनचन्द्रस्यायं जैन |त्ण् जैनचन्द्रम् । कवीना योग्यानि पदानि कवि0 ' त्त्पुरुस्स्ः। कविपदानि च गमाश्च भङ्गाश्च कविपद. 'इत्रेत्र्द्व्न्द्ः'| घकासन्तः कविपदगमभङ्गा यस्मिन् स चकासत्क0 'बहुव्रीहिः । चकासत्क0 / द्विरदपक्षे तु गमस्य भङ्गा गमभङ्गाः 'तत्पुरुषः' / पदानां गमभङ्गाः पदगम0 'त्त्पुरुस्स्ः। शेष माग्वत् । हेतव एव दन्ता यस्य स हेतु0 'bahuvrIhiH'taM हेतु0 / द्वौ रदौ यस्य स द्विरदः 'भुव्रीहिः। तं द्विरदम् । दानस्य मार्गो दानमार्गः तत्पुरुषः । / समुघद् दानमार्गो यस्मिन् स समुप0 'बहुव्रीहिः । तं समुघ । एका चासो विपत् च एकविपत् 'कर्मधारयः' / अघमेवैकविपद् अघै0 'क्र्म्धार्य्ः'| अग इव अगः । अर्धेकविपञ्चासावगश्च अधैकवि0 'क्र्म्धार्य्ः। धुतोऽधैकविपदगो येन स धुताधैः । तं धुता0 / न विद्यते भङ्गो यस्यासौ अभङ्ग: 'बहुव्रीहिः' / तं अभङ्गम् । कृतः अन्तो येन स कृतान्तः 'भुव्रीहिः। तं कृतान्तम् ॥ इति काव्यार्थ्ः॥3॥ सि. 10-स्मरतेति । हे लोकाः! यूयं जिनचन्द्रस्येमं जैनचन्द्रं कृतान्तं-सिद्धान्तं स्मरत-घ्यायतेत्यर्थः । 'स्मृ चिन्तायाम् ' धातोः 'आशी:प्रेरणयोः' (sA0 sa0703) कर्तरि परस्मैपदे मध्यमपुरुषबहुवचनंत । 'ap0' (sA0ma0191), 'गुणः ' (sA0 sU0692), 'स्वरहीन' (sA0 s031)| तथाच 'स्मरत' इति सिद्धम् । अत्र ' स्मरत' इति क्रियापदम् । के कर्तारः ! / यूयम् । कं कर्मतापनम् ! / कृतान्तम् । कमिव ! / द्विरदमिव । द्वौ रदौ-दन्तौ यस्य स द्विरदस्तमिव, हस्तितुल्यमित्यर्थः । कयंभूतं कृतान्तम् ! 'विगतमुद्रं' विगता मुद्रा-इयत्ता मानमितियावद् यस्मात् स तम । पुनः कथंभूतम् ? / 'चकासत्कविपदगममङ्गम्' कविपदानि-उत्प्रेक्षा(ध)ल कारव्यङ्गयसूचकानि गमाः-सदृशपाठाः मङ्गाः-विकल्पसमूहाः, कविपदानि च गमाश्च मनाश्च कविपदगममगाः । इतरेतरद्वन्द्वः', चकासन्तः-शोभमानाः कविपदगममका यस्मिन् स तथा तम् । पुनः कथंभूतम् ! / ' हेतुदन्तं ' हेतव एव प्रतिपक्षमेदकत्वाद् दन्तौ-विषाणो यस्य स तम् । अङ्गुलिः कर्णिका दन्तौ, विषाणो स्कन्ध आसनं इति हैमः (kA04, zlo0290) / पुनः कथंभूतम् ? / 'समुद्यद्दानमार्ग' समुद्यत्-समुल्लसन् दानमार्गों-ज्ञानादीनां वितरणक्रमो यत्र स तम् । पनः कथंमतम् । धुताकविपदगं' अर्घ-पापं तदेवैका-अद्वितीया विपद-आपत् सैव दुःखफलदायकत्वाद अगो-वृक्षः, धुतो-निरस्तः अत्रैकविपदगो येन स तथा तम् । एका चासौ विपञ्च एकविपत् इति 'क्र्म्धार्य्ः। पुनः कथंभूतम् ! / ' अमङ्गं' न विद्यते मङ्गो यस्य स तम्, अनेयमित्यर्थः । किं कुर्वन्तं जैनचन्द्रं कृतासम् ? / तुदन्तं-गीडयन्तम् । कम् ! ! कृतान्तं-मरणं, एतत्प्रतिपादितानुष्ठानकृतो मवग्रहणाभावेन Page #384 -------------------------------------------------------------------------- ________________ जिनस्तुतयः । स्तुतिचतुर्विंशतिका मरणाभावादिति मावः । अत्र द्विरदेन सह सिद्धान्तस्य श्लेषः । सोऽपि विगतमुद्रो - गतमर्यादः स्वच्छन्द इति प्रलम्भश्च भवति । तस्यापि कवेर्वर्णयितुं योग्याः पदप्रचार क्रमाश्वकासते दन्ताश्च मवन्ति । दानमार्गो-मदप्रवाहश्च समुदेति । सोऽपि वृक्षं धुनोति अमङ्गश्च भवति । कृतान्तं - कृतविनाशं विपक्षादिकं तुदतीति ॥ 3 ॥ 1 sau0 vR0 - स्मरतेति । हे लोकाः ! यूयं कृतान्तं-सिद्धान्तं स्मरत इत्यन्वयः । 'स्मरत' इति क्रियापदम् । के कर्तारः । / ' यूयम् ' / ' स्मरत' ध्यायत । कं कर्मतापन्नम् ! | 'कृतान्तं ' सिद्धान्तम् । "राद्धसिद्धकु तेभ्योऽन्तः " इति है मः (kA0 1, zlo0 156 ) / किंविशिष्टं कृतान्तम् ? / 'विगतमुद्रं 'अपान्तपर्यन्तम् । पुनः किंविशिष्टं कृतान्तम् ? / 'जैनचन्द्रं ' तीर्थकरसत्कम् । पुनः किंविशिष्टं कृतान्तम् । चकासन्तोदीप्यमानाः कवीनां पण्डितानां पदानि - पदरचना गमाः- सदृशपाठाः भङ्गा-एकद्वित्र्यादयः यत्र स चकासत्कविपद्गमभङ्गः तं ' चकासत्कविपद्गमभङ्गम् ' / पुनः किंविशिष्टं कृतान्तम् ? / हेतकः [ दृष्टान्ताः ] एव प्रतिपक्षदुर्गभेदनत्वाद् दन्ता इव दन्ता यस्मिन् स हेतुदन्तः तं हेतुवन्तम् । पुनः किंविशिष्टं कृतान्तम् ? | समुद्यत् सम्यक्प्रकारेण उद्यव्-विलसद् दानं ज्ञानदर्शनचारित्रादीनां वितरणं तस्य मार्ग:पन्थाः यस्मिन् स समुद्यद्दानमार्गः तं ' समुद्यद्दानमार्गम् पुनः किंविशिष्टं कृतान्तम् । धुतो-निराकृतः अर्ध - पापं तदेव एका अद्वितीया विपद्-आपत् सैव अगो-वृक्षो येन स धुताचैकविपद्गः तं 'धुताचैकविपद्गम्' / पुनः किंविशिष्टं कृतान्तम् । 'अभङ्गं ' अजेयम् । कृतान्तं किं कुर्वन्तम् ? | ' तुदन्तं ' पीडयन्तम् । के कर्मतापनम् । 'कृतान्तम्' यमं मरणं [ कृतान्तं-सिद्धान्तं वा ] / कमिव ? | 'द्विरदमिव' हस्तिनमिव । हस्तिकृतान्तयोः सादृश्यम् । द्विरदोऽपि विगतमुद्रो-मुक्तमर्यादो भवति, दीप्यमानकविवर्णनीयपगमनभट्टो भवति, दन्तैः कृत्वा दुर्गभेद्यो भवति, समुद्यद्दानमदमार्गो भवति, निराकृतदुष्टवृक्षोऽपि भवति, (अभङ्गञ्च भवति) अरिवर्गे व्यथयन् भवति इति द्विरदेन सह कृतान्तस्य-सिद्धान्तस्य छायार्थः । इति पदार्थः ॥ ? ? च अथ समासः - विगता मुद्रा यस्य स विगतमुद्रः, तं विगतमुद्रम् । जिनेषु चन्द्राः जिंनचन्द्राः, जिनचन्द्राणामयं जैनचन्द्रः तं जैनचन्द्रम् । पदानि च गमाश्च भङ्गाश्च पद्गममङ्गाः, कासन्तः कविभिः कृत्वा पदगमभङ्गा यस्मिन् स यस्य वा चकासत्कविपद्गमभङ्गः तं चकासकविपद्गमभङ्गम् । हेतव एव दन्ता यस्य स हेतुदन्तः, तं हेतुदन्तम् । द्वौ रदौ यस्य स द्विरदः तं विरदम् । दानस्य मार्गः दानमार्गः, समुद्यद् दानमार्गो यस्य स समुद्यद्दानमार्गः, तं स्मुद्य्द्दान्मार्ग्म्। एका चासौ विपच्च एकविपत्, अघेनैव एकविपत् अघैकविपत् सैव- अघैकविपदेव अगः अघैकविपदगः, गच्छतीति गः, न गः अगः, धुतः अधेकविपदगो येन स धुताचैकविपद्गः तं धुताचैकविपदगम् । नास्ति भङ्गः पराजयो यस्य सः अभङ्गः, अभङ्गम् । तुदतीति तुदन् तं तुदन्तम् । हे इत्यामन्त्रणे भिन्नपदम् । इति तृतीयवृत्तार्थः ॥ 3 ॥ तं 88 de0 vyA0 - स्मरतेति । हे भव्यजनाः ! यूयं द्विरदमिव - हस्तिनमिव जैनचन्द्रं कृतान्तं स्मरत - स्मृतिविषयीकुरुत इत्यन्वयः । 'स्मृ चिन्तायाम् ' धातुः । ' स्मरत' इति क्रियापदम् । के कर्तारः 1 / यूयम् । कं कर्मतापन्नम् ? / कृतान्तं - सिद्धान्तम् । 'राधसिद्ध कृतेभ्योऽन्त, आप्तोक्तिः समयागमौ " इत्यभिधानचिन्तामणिः (kA02, zlo0 156 ) / कमिव ? | द्विरदमिव- हस्तिनमिव । किंविशिष्टं कृतान्तम् ? / 'जैनचन्द्रम्' जिनचन्द्रस्य इदं (मं) जैनचन्द्रम् । पुनः किंविशिष्टम् ? / 'विगतमुत्रम्' विगता मुद्रा - इयत्ता यस्य स तमू, अपरिमितमित्यर्थः । पुनः किंविशिष्टम् ? / ' चकासत्कविपद्गम भङ्गम् ' कविपदानि - उत्प्रेक्षायलङ्कारव्यङ्ग्यसूचकानि पदानि [ कवि पदानि ], गमाः- सदृशपाठाः, भङ्गाः - विकल्पसमूहाः, एतेषां पूर्व 'इन्द्रः, ततः खका सन्तः -शोभमानाः कविपद्गमभङ्गा यस्मिन् स तम् । पुनः किंविशिष्टम् ? / ' हेतुदन्तम् ' हेतवः - साध्यगमकाः प्रतिपक्षदुर्गभेदकत्वात् त एव दन्ता विषाणा यस्य स तम् । "अङ्गुलिः कर्णका दन्तौ विषाणौ स्कन्धआसनम्" इत्यभि Page #385 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिका [17 लन्धु भानचिन्तामणि (kA04, प्रलो0 290) / पुनः किंविशिष्टम् ? / 'समुग्रहानमार्गम् । समुयत्-समल्लसन दानस्यवितरणस्य मार्ग:-कमो यत्र स तम्, सम्यग्ज्ञानद्वारा मुक्तिप्रदायकत्वात् । पुनः किंविशिष्टम् |'धुताधिक्विप्द्ग्म्" / पुनः किंविशिष्टम् । / अमर्ष-अजेयम् । परेरिति शेषः । किं कुर्वन्तं कृतान्तम् ? / तुदन्तं-पीडयन्सस् । कम् । / कृतान्तं-यमम् । एतत्प्रतिपादितानुष्ठानकृतो भवग्रहणाभावेन मरणाभावात् । "यमः कृतान्तः पितृदक्षिणाशा-प्रेतात्पतिर्दण्डधरोऽर्कसूनुः" इत्यभिधानचिन्तामणिः(kA02, zlo0 98) / अत्र दिर न्तस्य प्रलेषः । सोऽपि विगतमुद्रो-गतमर्यादः प्रलम्बो भवति, तस्यापि पदगमभङ्गाः-पदप्रकारक्रमाश्वकासति दन्ताश्च भवन्ति दानमार्गों-मदप्रवाहः, सोऽप्यगं धुनोति अभङ्ग(श्च) कृतान्तं च-विपक्षादिक च तदति ॥ इति तृतीयवृत्तार्थः ॥ 3 ॥ श्रीपुरुदत्तायै प्रार्थमा प्रचलदचिररोचिश्वारुगात्रे ! समुद्यत् सदसिफलकरामेऽभीमहासेऽरिभीते ! / सपदि पुरुषदत्ते ! ते भवन्तु प्रसादाः सदसि फलकरा मेऽभीमहासेरिभीते ॥ 4 ॥ -माकिनी ja0 vi0-prcldcireti| he पुरुषदत्ते!-पुरुषदत्ताभिधे ! ते-तव सम्बन्धिनः प्रसादा:अनुग्रहा: मे-मम सदसि-सभायां सपदि-तत्क्षणं फलकरा:-सिदिकारिणः भवन्तु-सम्पद्यन्ताम् इति क्रियाकारकप्रयोगः । अत्र ' भवन्तु ' इति क्रियापदम् । के कर्तारः 'प्र्सादाः'|क्र्स्स्भूता भवन्तु ? ' फलकराः' / कथम् ? ' सपदि 'कस्य ? 'मे'| कस्मिन् ' स्द्सि'| अवशिष्टानि पुरुषदत्ताया देव्याः सम्बोधनानि । तद्वयाख्यानं त्वेवम्-हे ऽप्रचलदचिरचिश्वारुगाने!'प्रचलन्ती-स्फुरन्ती या अचिररोचिः-तडित् तद्वत् चारु-मनोहरं गात्रं-देहो यस्याः सा तथा तत्सम्बो0 हे प्रचळ । हे ' समुद्यत्सदसिफलकरामे' ! समुपती-मोल्लसन्ती सतीशोभने असिफलके-खडखेटके ताभ्यां रामे!-र्म्न्नीये॥ हे ऽअभीमहासे!' अभीमा-सौम्यः हासो-सनं यस्याः सा तथा तत्सम्बो0 हे अभीहे ' अरिभीते !' भरिभ्यो-वैरिभ्यो या मी:-भयं तस्या ईते !-ईतिभूते । / हे ' अभीमहासेरिमीते ! ' अभी:-भीवर्जिता या महासेरिभी-महामहिषी तां इते !-गते !, महिण्यारूढे इत्यर्थः ॥ __ अथ समास:-अचिरा रोचिर्यस्याः सा अचिररोचिः 'बहुव्रीहिः' / प्रचलन्ती चासावचिररोचिश्च प्रचल. 'कर्मधारयः । प्रचलदचिररोचिर्व चारु प्रचल0 'तत्पुरुषः । प्रचलदनिररोचिचारु गात्रं यस्याः सा प्रचल. 'बहुव्रीहिः' / तत्सम्बो0 हे प्रचल0 / असिच 1 भत्र श्रुतिरिति प्रतिभाति । Page #386 -------------------------------------------------------------------------- ________________ जिनस्तुल्यः ] स्तुतिचतुर्विंशतिका " फलकं च असिफलके ' इतरेतरद्वन्द्रः ' / सती च ते असिफलके च सदसि0 ' कर्मधारयः । समुद्यती च ते सदसिफलके च समुद्यत्स0 ' कर्मधारयः । समुद्यत्सद सिफलकाभ्यां रामा समुद्यत्स0 तत्पुरुषः ' / तत्सम्बो0 हे समुद्यत्स0 / न भीमः अभीमः ' तत्पुरुषः ' / अभीमो हासो यस्याः सा अभी0 ' बहुव्रीहि: ' / तत्सम्बो0 हे अभी0 / अरिभ्यो भीः अरिभीः तत्पुरुषः ' / अरिभिय इतिः अरिभीतिः ' तत्पुरुषः ' / तत्सम्बो0 हे अरिभीते 1 / फलं कुर्वन्तीति फलकराः 'तत्पुरुषः' / न विद्यते भीर्यस्याः सा अभी: 'बहुव्रीहि:' / महती चासौ सेरिभी च महा0 ' कर्मधारयः ' / अभीश्वासौ महा सेरिभी च अभी 0 ' कर्मधारयः ' / अभी महासेरिभी इता अभी 0 ' तत्पुरुषः ' / तत्सम्बो0 हे अभीम0 ॥ इति काव्यार्थः ॥ 4 ॥ 4 ॥ इति श्रीशोमनस्तुतिवृत्तौ श्री कुन्थुनाथस्य स्तुतेर्व्याख्या ॥ 17 ॥ 1 si0 hR0---प्रचलदचिरेति । पुरुषेषु दत्तं यस्याः सा पुरुषदत्ता तस्याः संबोधनं हे पुरुषदत्ते ! ते - तव प्रसादा - अनुग्रहाः मे - मम सदसि सभायां सपदि - तत्क्षणं फलकरा:- कार्यसिद्धिकारिणो भवतु -- स्म्प्द्य्न्तामित्य्र्थ्ः|' भू सत्तायाम् ' धातो: 'आशीः प्रेरणयोः ' (sA0sU0703) कर्तरि परस्मैपदे प्रथमपुरुषबहुवचनम् । अत्र ' भवन्तु ' इति क्रियापदम् । के कर्तारः । प्रसादा: / " प्रसादोऽनुग्रहे काव्य-गुणस्वास्थ्यप्रसत्तिषु " इति विश्वः । कस्याः । ते तव संबन्धिनः । कथंभूताः प्रसादाः ! फलकराः । कथम् ? / सपदि । कस्य ? | मे । कस्मिन् ! | सदसि । "समाजः परिषत् सदः" इति हैम: (kA03, zlo0 149 ) / अवशिष्टानि पुरुषदत्तायाः संबोधनानि तद्वयाख्यानं त्वेवम्-- हे ' प्रचलदचिररोविश्वारुगात्रे !' प्रचलन्तीप्रकर्षेण चलन्ती - इतस्ततः स्फुरन्ती या ' अचिररोचि: ' अचिरा रोचिर्यस्याः सा अचिररोचिः - विद्युत् तद्वत् चारु - मनोज्ञं गात्रं - देहो यस्याः सा तस्याः संबोधनं हे प्रचल0 / हे ' समुद्यत्सद सिफलकरामे ! ' समुद्यती - प्रोल्लसन्ती सती - शोमने असिफलके - खगखेटके ताम्यां रामा - रमणीया तस्याः संबोधनम् । असिश्च फलकं च असिफलके ' इतरेतरद्वन्द्वः ', सती च ते असिफलके च सद0 ' कर्मधारयः 1, समुद्यती च ते सदसिफलके च समुद्यत्सदसिफलके ' कर्मधारयः ', ततः समुद्यत्सदसिफलकाम्यां रामा इति ' तत्पुरुषः ' / हे ' अमीमहासे ! ' न भीमः अभीमः ' तत्पुरुषः । अभीमः - अरौद्रो हासो - हसनं यस्याः सा तथा तस्याः संबोधनं हे अमीम 0 / हे ' अस्मिईते !' अरिम्यो भी:- मयं तस्या इतिरिव इतिः अरिमीतिः तस्याः संबोधनं हे ari0 / / " इति : प्रवासे डिम्बे स्यादतिवृष्ट्यादिषट्सु च " इति विश्वः । ' उपमितं व्याघ्रा 0 ' (pA0 a0 2, pA0 1 sU0 16 ) इति समासः । हे ऽअभी महासेरिभीते !' अमी:- मीवर्जिता या महासेरिभी - महामहिषी तां इते ! गते ! महिष्यारूढे ! इत्यर्थः । न विद्यते मीर्यस्याः सा अभीः इति बहुव्रीहिः ', महती चासौ सेरमी च महासेरमी ' कर्मधारयः । " लुलायो महिषो वाह - द्विपस्कास र सेरिमाः " इत्यमरः ( lo0 996 ) ॥ 4 // " " // इति श्रीमहामहोपाध्याय 0 श्री कुन्थुनाथस्तुतिवृत्तिः ॥ 17 ॥ 191 Page #387 -------------------------------------------------------------------------- ________________ 193 स्तुतिचतुर्विंशतिका [ 17 श्री कुन्धु , sau0 vR0 - प्रचलदचिरेति । हे पुरुषदत्ते !- पुरुषवृत्तानाम्नि देवि! ते तव प्रसादाः - प्रसन्नगुणाः सदसि - सभायां मे मम फलकराः - फलदायकाः सपदि - शीघ्रं भवन्तु इत्यन्वयः । ' भवन्तु' इति क्रियापदम् । के कर्तारः ? / ' प्रसादाः ' / 6 भवन्तु ' सन्तु । कस्याः ? | 'ते' भवत्याः । किंविशिष्टाः प्रसादाः 1 / फलकराः ' फलदायिनः । कस्य? | 'मे' मम । कस्याम् ? | 'सदसि सभायाम् । कथम् ? 1 सपदि ' शीघ्रम् । शेषाणि सम्बोधनपदानि पुरुषदत्ताया ज्ञेयानि । तानि व्याचक्ष्महे वयम् । प्रचलन्तीइतस्ततः झात्कारायमाणा या अचिररोचिः-विद्युत् तद्वत् चारु-मनोज्ञं गात्रं शरीरं यस्याः सा प्रचलदचिरचिञ्चारुगात्रा, तस्याः saM0 हे ऽप्रचलदचिररोचिश्चारुगात्रे !' / समुद्यत् - तेजोजाग्रत् सन् -शोभनः असिः-खड्गः फलकं-खेटकं ताभ्यां रामा-अभिरामा समुद्यत्सदासिफलकरामा, तस्याः saM0 हे ऽसमुद्यत्सदसिफलकरामे !' / पुनः अभीमं - अरौद्रं सौम्यं हांसं यस्याः सा अभीमहासा, तस्याः saM0 हे ऽअभीमहासे:' / पुनः अरयः - शत्रवः तेषां भीः- भयं तेषु इतिरिव इतिः अरिभीतिः, तस्याः saM0 हे ऽअरिमीते । / पुनः अभी: - निर्भया महती सेरिमी-महिषी तां प्रति इता प्राप्ता अभीमहासोरभीता, तस्याः saM0 हे ऽअभी महासेरिभीते!' / 'निर्भयमहामहिष्यारूढे ! इत्यर्थः । इति पदार्थः ॥ अथ समासः -- न चिरं अचिरं, अचिरं रोचिर्यस्याः सा अचिररोचिः, प्रचलन्ती चासौ अचिररोचिश्च प्रचलदचिररोचिः, प्रचलदचिररोचिर्वत् चारु गात्रं यस्याः सा प्रचलदचिररोचिश्चारुगात्रा, तस्याः saM0 हे प्रचलदचिररोचिश्चारुगात्रे ! | असिश्च फलकं च असिफलके, सती च ते असिफलके च सदसिफलके, समुद्यती च ते सदसिफलके च समुद्यत्सदसिफलके, समुद्यत्सदसिफलकाभ्यां रामा समुद्यत्सद सिफलकरामा, तस्याः saM0 हे समुद्यत्सद सिफलकरामे ! / न भीमं अभीमं, अभीमं हासं यस्याः सा अभीमहासा, तस्याः saM0 हे अभीमहासे ! / अरीणां भीः अस्मिईः, अरिभियां इतिवि ईतिस्तस्याः saM0 हे अरिभीते ! | फलानि कुर्वन्ति ते फलकराः । न (विद्यते) भीः (यस्याः सा ) अभीः, महती चासौ सेरिमी च महासेरिभी, अभीश्वासी महासेरिभी च अभी महासेरिभी, अभी महासेरिभीं इता अभीमहासेरिभीता, तस्याः saM0 हे अभी महासेरिभीते ! / इति चतुर्थवृत्तार्थः ॥ 4 ॥ श्रीमत्कुन्थुजिनेन्द्रस्य, स्तुतेरर्थो लिवीकृतः । सौभाग्य सागराख्येण, सूरिणा ज्ञानसेविना ॥ 1 ॥ ॥ इति कुन्थुजिनस्तुतिः ॥ 417 ॥ 68 ॥ de0 vyA0-- प्रचलदाचिराते । हे पुरुषदत्ते ! ते तव प्रसादा: - अनुग्रहाः सदसि फलकराः - कार्यकारिणो मे मम भवन्तु इति सम्बन्धः । ' भू सत्तायाम् ' धातुः । ' भवन्तु ' इति क्रियापदम् । के कर्तारः ? / प्रसादाः । किंविशिष्टाः प्रसादा: ? / फलकराः । कस्याम् ? | सदसि सभायाम् । " समाजः परिषत् सदः " इत्यभिधानचिन्तामणि: (kA0 3, zlo0 145 ) / कथम् ? / सपदि शीघ्रं यथा स्यात् तथेति क्रियाविशेषणम् । 'प्रच दचिरचिश्वारुगात्रे ! ' इति । प्रकर्षेण चलन्ती - इतस्ततः स्फुरन्ती या अचिररोचिः - विद्युत् तद्वत् ( चारु )कान्तं गात्रं - शरीरं यस्याः सा तस्याः संबोधनम् । " चला शम्पाऽचिरप्रभा " इत्यभिधानचिन्तामणिः (kA04, lo0170 ) / 'समुद्यत्सदसिफल करामे !' इति । (विलसद्भयां असिफलकाभ्यां रामा - रमणीया या तस्याः संबोधनम् ) / ' अभीमहासे ! ' इति । अभीमः - अरौद्रः हासो - हसनं यस्याः सा तस्याः संबोधनम् । हासस्तु हसनं हसः " इत्यभिधानचिन्तामणिः (kA0 2, zlo0 210 ) / ' अरिभीते ! ' इति । अरयोविपक्षाः तेभ्यो भीः- भयं तस्या ईते ! - ईतिभूते । इति प्राञ्चः । 'अभी महासेरिभीते ! ' इति । अभी: - निर्भया या महासेरंभी - प्रौढमहिषी तां इते ! अधादारूढं ! | "लुलायः सेरिभो महः " इत्यभिधानचिन्तामणि: (kA0 zlo0 348 ) / एतानि सर्वाण्यपि देव्याः संबोधनपदानि ॥ इति तुरीयवृत्तार्थः ॥ 4 ॥ 4, 1 हासशब्दस्य नपुंसकलिङ्गं चिन्त्यम् । Page #388 -------------------------------------------------------------------------- ________________ 18 श्रीअरजिनस्तुतयः अथ श्रीअरनाथाय प्रणिपातः व्यमुञ्चच्चक्रवर्तिलक्ष्मीमिह तृणमिव यः क्षणेन तं सन्नमदमरमानसंसारमनेकपराजितामरम् । द्रुतकलधौतकान्तमानमतानन्दितभूरिभक्तिभाक्सन्नमदमरमानसं सारमनेकपराजितामरम् ॥ 1 ॥ -द्विपदी ja0 vi0-व्यमुश्चञ्चक्रेति । भो भव्याः! यूयं तं अरम्-अरनामानं जिनम् आनमत-प्रणमत इति क्रियाकारकसण्टडूः । अत्र ' आनमत ' इति क्रियापदम् । के कर्तारः ? ' यूयम् ' / कं कर्मतापनम् ? 'अरम् । कथंभूतम् ? 'सन्नमदमरमानसंसारम् ' मदः-जात्यादिकः मरः-मरणं मान:-अभिमानः संसारः-भवः, सना:-क्षीणा मदमरमानसंसारा यस्य स तथा तम् । पुनः कयं0 1 'द्रुतकलधौतकान्तम् ' द्रुतं-उत्तप्तं कलधौतं-सुवर्ण तद्वत् कान्तं-कमनीयम् । पुनः कथं0 1 'आनन्दितभूरिभक्तिभाक्सन्नमदमरमानसम्' आनन्दितम्-आह्लादितं भूरिभक्तिभाजाप्रभूतभावजुषां सनमता-प्रणमताम् अमराणां-देवानां मानसं-मनो येन स तथा तम् । पुनः कयं0 ? ' सारम् । श्रेष्ठम् । पुनः कथं0 1 ' अनेकपराजितामरम् । अनेकेअपरिमिताः पराजिता-निर्जिता अमरा-देवा येन स तथा तम् । इदं च विशेपणं दिग्विजयसमयापेक्षया ज्ञेयम् । तमिति तच्छब्दसहचारित्वाद् यच्छब्दघटनामाह-यः अर. जिनः इह-अत्र जगति चक्रवर्तिलक्ष्मी-चक्रधरश्रियं तृणमिव-तृणं वीरणादि तदिव क्षणेनसपदि व्यमुश्चत्-त्यक्तवान् । अत्रापि 'व्यमुञ्चत् । इति क्रियापदम् । कः कतो ? 'y:| का कर्मतापन्नाम् ? 'चक्रवर्तिलक्ष्मीम् । किमिव ? ' तृन्न्मिव्'| कुत्र ? ' ई 'केन ? 'क्षणेन । कथंभूतां चक्रवतिलक्ष्मीम्? 'अनेकपराजिताम्' अनेकपा:-करिणः तैः राजितां-शोभिताम् । अनेकपराजितामरम् इति पदं यत् जिनविशेषणत्वेन व्याख्यातं तत् चक्रवर्तिलक्ष्म्या विशेषणत्वेन व्याख्येयम् । तथाहि-अनेकैः परैः-शत्रुभिः अजिता-अपरिभूताम्, अरं-शीघ्रम् ॥ अथ समासः-चक्रेण वर्तते इति चक्रवर्ती 'तत्पुरुषः । चक्रवर्तिनो लक्ष्मीः चक्र0 'तत्पुरुषः । / तां चक्र0 / मदश्च मरश्च मानव संसारश्च मदमर0 ' इतरेतरद्वन्द्वः । सभा मदमरमानसंसारा येन स सन्नमद0 'बहुव्रीहिः । / तं सन्नमद0 / अनेकपैः राजिता अनेक. 'तत्पुरुषः |ता अनेक0 / द्रुतं च तत् कलधौतं च द्रुत0 'कर्मधारयः' / द्रुतकलधौतवत् कान्तः Page #389 -------------------------------------------------------------------------- ________________ 194 स्तुतिचतुर्विशतिका [18 श्रीअरद्वत0 'तत्पुरुषः । तं द्रुत । भूरिश्चासौ भक्तिश्च भूरिभक्तिः 'कर्मधारयः' / भूरिभक्ति भजन्तीति भूरिभ. 'त्त्पुरुस्स्ः। सनमन्तश्च ते अमराश्च सन्नम0 'कर्मधारयः' / भूरिभक्तिभाजश्व ते सनमदमराश्र भूरिभ0 'कर्मधारयः' / भूरिभक्तिभाक्सनमदमराणां मानसं भूरिभ0 'तत्पुरुषः । आनन्दितं भूरिभक्तिभाक्सनमदमरमानसं येन स आनन्दित0 'बहुव्रीहिः । तं आनन्दित । अनेके च ते पराजिताश्च अनेक0 'कर्मधारयः । अनेकपराजिता अमरा येन सः अनेक0 'बहुव्रीहिः' / तं अनेक0 / चक्रवर्तिलक्ष्मीविशेषणपक्षे तु-अनेके च ते परे च अनेकपरे 'कर्मधारयः' / न जिता अजिता ' तत्पुरुषः' |अनेक्प्रैः अजिता अनेक 0 'तत्पुरुषः । तां अनेक0 ॥ इति काव्यार्थः ॥ 1 ॥ si0 vR0-~-व्यमुश्चच्चक्रेति |मो भव्याः ! यूयं तं अरं-अरनाथं आनमत-प्रणमतेत्यर्थः । Arvaka'Nama प्रतीभावे ' धातोः 'आशीःप्रेरणयोः । (sA0 sU0 703 ) कर्तरि परस्मैपदे मध्यमपुरुषबहुवचनम् । अत्र 'आनमत' इति क्रियापदम् । के कर्तारः? / यूयम् । कं कर्मतापन्नम् ? / 'अरम्' गर्भस्थेऽस्मिन् मात्रा सर्वरत्नमयोऽरो दृष्ट इत्यरः तम् । " सर्वोत्तमे महासत्त्व-कुले य उपजायते । तस्यामिवृद्धये वृद्ध-रसावर उदाहृतः ॥ " इति हैम्यां नाममाकावृत्तौ [इति ] वचनाद् अरः । किंविशिष्टं अरम् ! / ' सन्नमदमरमानसंसारं । मदःजात्यादिकः मरः-परणं मान:-अभिमानः संसारः-जन्मजरालक्षणः, मदश्च मरश्च मानश्च संसारश्च ' इत. रेतरद्वन्द्वः', सन्ना:-क्षीणा मदमरमानसंसारा यस्य स तथा तम् । पुनः कथंभूतम् ! / ' द्रुतकलधौतकान्तं । द्रुतं-उत्तप्तं यत् कलधौतं-काश्चनं तद्वत् कान्तं-कमनीयम् । " कलधौतं रूप्यहेम्नोः" इत्यमरः (zlo0 2487) / पुनः कथंभूतम् ! / 'आनन्दितभरिभक्तिभाक्सन्नमदपरमानसं' आनन्दितं-आनन्द प्रापितं भरिमक्तिमानां' भूरिमति-अनुरागं भजन्ति ते भूरिभक्तिभाजः तेषाम्, 'मनां विण' (sA0 sU01232) इति विण, सन्नमतां-प्रणमतां अमराणां-देवानां मानसं-मनो येन स तथा तम् । सन्नमन्तश्च ते अमराश्च सन्नमदमराः, भरिमक्तिमानश्च ते सन्नमदमराश्च मरिभक्तिभाक्सन्नमदमराः इति -- कर्मधारयः', ततः आनन्दितं मरिमक्तिमाक्सन्नमदमराणां मानसं येन इति । बहुव्रीहिः । पुनः कथंभूतम् ? / सारं श्रेष्ठम् । पुनः कथंभूतम् ! / ' अनेकपराजितामरं ' अनेके-अपरिमिता: पराजिताः-निर्जिताः दिग्विजये अमराःमागधादिदेवाः येन स तथा तम् । तमिति तच्छब्दस्य यच्छब्दसापेक्षत्वात् तं कम् ? / यः अरजिनः इह-अत्र जगति चक्रवर्तिलक्ष्मी-सार्वभौमश्रियं तृणमिव-यवसमिव क्षणेन--सपदि व्यमुञ्चत्-त्यक्तवानित्यर्थः । * मुच्ल मोक्षणे' धातोरनद्यतने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिप् । 'तुदादेर्ः। (sA0 sa0 1007) इत्यप्रत्ययः । ' मुचादेर्मुम् ' ( sA0 sU0 1011 ) इति मुम् । 'नश्चापदान्ते झसे' (sA0 sU095) इति मस्यानुस्वारः । ' दिवादावट ' ( sA0 sU0 707 ) / अत्र 'व्यमुञ्चत् ' इति क्रियापदम् । कः Page #390 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका 195 कर्ता । यः । कां कर्मतापन्नाम् ! / चक्रवर्तिलक्ष्मीम् । चक्रभूमण्डले-द्वादशराजमण्डले चक्रवर्तितुं प्रभुत्वलक्षणां वृत्तिघण्टां कर्तुं शीलमस्य णिनिः चक्र-राजसमूहे अवश्यं स्वामित्वेन वर्तते वा, आवश्यके णिनिः । चक्रवर्ती । " चक्रवर्ती बल्लगणे चक्रवाके " इति विश्वः । चक्रेण-चक्रायुधरत्नेन वा वर्तत इति चक्रवर्ती तस्य लक्ष्मीः-श्रीः ताम् । नृपाणां चक्रे-समूहे वर्तते चक्रेण चक्रायुधबलेन वा वर्तत इति चक्रवर्ती । लक्षयति पश्यति नीतिशालिनं इति लक्ष्मीः । लक्ष दर्शनाङ्कनयोः' / 'लक्षेर्मुट च' (uNA0 sa0 440) इतीकारप्रत्ययो मुडागमश्च । अत एव ङयन्तत्वाभावान्न सुलोपः । 'कृदिकारादक्तिनो वा डीप्' इत्यत्र सावर्ण्यग्रहणात् डीबतोऽपि मैवेयः (ज्ञेयः?) तेन लक्ष्मीशब्दस्य नदीवद् रूपाणि भवन्ति, 'कृदिकारात्' इति ङीषि लक्ष्मीत्यपि मवतीति, दुर्घटे रक्षित इत्युज्ज्व्ल्द्त्त्ः। लक्ष्मीः "लक्ष्मीहरेः स्त्रियाम्" इति शब्दप्रभेदः । चक्रवर्ती सार्वभौमः" इति हैमः ( kA03, zlo0 355) / " चक्रवर्ती सार्वभौमो, नूपोऽन्यो मण्डले स्त्रियाम( श्वरः !)" इत्यमरः ( zlo0 1472) / किमिव ? / तृणमिव । कुत्र ? / इह । केन ? / क्षणेन । कथंभूतां चक्रवर्तिलक्ष्मीम् । अनेकपराजितां ' अनेकपा-द्विरदाः तैः राजितां-शोभिताम् । " दन्ती दन्तावलो हस्ती, द्विरदोऽनेकपो द्विपः " इत्यमरः (zle0 1535) / करेण मुखेन च पानात् न एकेन पिबतीत्यनेकपः । 'सुपि.' (pA0 a0 3, pA0 2, sU0 4) इति योगविभागात् कः ॥ ____sau0 vR0-यः कौ-पृथिव्यां षड्जीवनिकायरक्षको भवति स भवोदधेः अरं-परतटं प्रामोत्येव । अनेन सम्बन्धेनायातस्याष्टादशमश्रीअरजिनस्य स्तुतेरर्थो लिख्य्ते-व्य्मुन्य्च्च्च्क्रेति। हे जनाः ! यूयं तं अरनामानं जिनं आनमत इत्य्न्व्य्ः। 'आनमत' इति क्रियापदम् । के क्र्तार्ः। 'यूयम्' / 'आनमत' प्रणमत । कं कर्मतापन्नम् ? / 'अरम्' / "अरो जिनेऽरं चक्राले, शीघ्रगे सत्वरे तटे" इत्य्नेकार्थ्ः। किंविशिष्टं अरम् ? / 'त' प्रसिद्धम् । तच्छन्दो यच्छन्दमपेक्षते । तं कम् ? / यो जिनः इह-संसारे चक्रवर्ति लक्ष्मी-चक्रधरऋद्धि सपदि-शीघ्र क्षणेन-वेगेन तृणमिव-वीरा इत्यन्वयः । 'व्यमुञ्चत्' इति क्रियापदम् । कः कर्ता ? / 'य' जिनः । 'व्यमुञ्चत्' विशेषेण अमुञ्चत्-अत्यजत । कां कर्मतापन्नाम् । 'च्क्र्व्र्तिल्क्स्स्मीम्॥ कस्मिन् ? / 'इह' संसारे । कथम् । / 'क्षणेन' वेगेन । किमिव? / 'तृणमिव' / इह-यथा तृणं मुच्यते तद्वच्चक्रवर्तिलक्ष्मींव्यमुञ्चत् । किंविशिष्टं तं अरजिनम्? / सन्न:-क्षीणः मदो-दर्पः मरो-मरणं मान:-अहङ्कारः संसारो-भवः यस्मात् स सन्न दमरमानसंसारस्तं प्र्मान्स्ण्सार्म्'| किविशिष्टां चक्रवर्तिलक्ष्मीम् । अनेकपा-गजास्तै राजिता-शोभिता अनेकपराजिता तां 'अनेक्प्राजिताम्'| पुनः किंविशिष्टं अरं जिनम् ? / द्रुतं-उत्तप्तं यत् कलधौत-सुवर्ण तद्वत् कान्तः-मनोज्ञः व्रतकलधौतकान्तस्तं 'द्रुतकलधौतकान्तम्' / पुनः किविशिष्टं अरं जिनम् । आनन्दितं-आनन्दं प्रापितं भूरि:-प्रचुरा भक्तिर्येषां ते भूरिभक्तिभाजः तादृशा ये सन्तः-शोभनाः नमन्तः-प्रणमन्तः ये अमरा-देवास्तेषां मानसं-चित्तं येन स आनन्दितभूरिभक्तिभाक्सनमदमरमानसस्तं 'आन्न्दित्भूरिभ्क्तिभाक्स्न्न्म्द्म्र्मान्स्म्'| पुनः किंविशिष्ट अरं जिनम् । / 'sAraM'pradhAnam / पुनः किंविशिष्टं अरं जिनम् ? / अनेके-बहवः पराजिताः-विजयीकृता अमराः-मागधवरदामादयो येन सः अनेकपराजितामरस्तं 'अनेकपराजितामरम्' / एतद् विशेषणं यात्रापेक्षया ज्ञेयम् । इति पदार्थः ॥ अथ समासः-चक्रं अनुवर्तत इति चक्रवर्ती, वा चक्रेण वर्तत इति चक्रवर्ती । चक्रवर्तिनो लक्ष्मीः चक्रवर्तिलक्ष्मीः, तां चक्रवर्तिलक्ष्मीम् । मदश्च मरश्च मानश्च संसारश्च मदमरमानसंसाराः, समा:-क्षीणा गता वा मदमरमानसंसारा यस्मात् स सन्नमदमरमानसंसारः, तं सलमदमरमानसंसारम् । न एकेन पिबन्ती Page #391 -------------------------------------------------------------------------- ________________ स्तुतिचतुविशतिका [18 श्रीअर त्यनेकपाः, यता अनेकान् पान्तीत्यनेकपाः, अनेकपैःराजिताः अनेकपराजिताः, तां अनेकपराजिताम् । अरति-संसारसमुद्रस्य परतटं गच्छत्तीति अरः, तं अरम् । द्रुतं च तत् कलधौतं च दूतकलधौत, इतकल. धौतवत् कान्तःतकलधौतकान्तः, तं द्रुतकलधौतकान्तम् । आनन्दः सञ्जातः अस्मिन्निति आनन्दितः, तम् (आनन्दितम्), भूरिश्चासौ भक्तिश्च भूरिभक्तिः, भूरिभक्तिं भजन्ति ते भूरिभक्तिभाजः, नमन्तश्च ते अमराश्च नमदमरा:, सन्तश्च ते नमदमराश्च सनमदमराः, भूरिभक्तिभाजश्च ते सनमदमराश्च भूरिभक्तिभाकसनमदमराः, भूरिभक्तिभासनमदमराणां मानसं भूरिभक्तिभाक्सनमदमरमानसं, आनन्दितं भूरिभक्तिभाकूसनमदमरमानसं येन स आनन्दितभरिभक्तिमाकूसन्नमदमरमानसः,तं आनन्दितभूरिभक्तिभाकलनमदमरमानसम् । न एके अनेके, (अनेके) पराजिता अमरा येन सः अनेकपराजितामरः, तं अनेकपराजितामरम् । विंशतिवर्णमयी विषमच्छन्दसा 'वैश्वदेवीनाम्ना स्तुतिरियम् ॥ इति प्रथमवृत्ताः ॥ 1 ॥ de0व्या0-vymushcccketi। हेजनाः!तं अरं-अरनाथं यूयं आन्म्त्-प्र्न्न्म्तेत्य्न्व्य्ः। 'म प्रतीभावे, धातुः । 'आनमत ' इति क्रियापदम् । के क्र्तार्ः। यूयम् । के कर्मतापन्नम् ? / अरम् । किंविशिष्ट अरम् । 'सनमदमरमानसंसारं' मदः पूर्वोक्तः मरो-मरणं मानः-स्मयः संसारो-भवग्रहणं एतेषां पूर्व 'दन्छः', ततः सन्न:-क्षीणो मदमरमानसंसारो यस्यति ' बहुव्रीहिः' / पुनः किंविशिष्टम् ? / 'दुतकलधौतकान्तं' द्रुते-गालितं यत् कलधौतं-सुवर्ण तद्वत् कान्तं-कमनीयम् । "कलधौतलौहोत्तमवह्निबीजा." इत्यभिधानचिन्तामणिः (kA04, zlo0 110)|पुन्ः किंविशिष्टम् ? / 'आनन्दितभूरिभक्तिभाक्सनमदमरमानसं, भूरि-अतिशयेन भक्ति-सेवां भजन्तीति भूरिभक्तिभाजः इति 'द्वितीयातत्पुरुषः', आराध्यत्वेन ज्ञानं भक्ति रिति वर्धमानचरणाः, ते च ते सम्-सम्यक् नमन्तश्च ते अमराश्चति 'कर्मधारयः, ततः आनन्दितं-प्रीणितं भरिभक्तिभाक्सन्नमदमराणां मानसं-हृदयं येनेति 'तृतीयाबहुव्रीहिः ॥अर्ण्-shiighrN यथा स्यात् तथेति क्रियाविशेषणम् । पुनःर्किविशिष्टम् । 'अनेकपराजितामरं, अनेके पराजिता-भग्ना दिग्विजयादी अमरा-मगधादिदेवा येन स तम् । "जितो भग्नः पराजितः" इत्यभिधानचिन्तामाणिः (kA03, shlo0469)| यत्तदोनित्याभिसम्बन्धादू यः अरनाथः चक्रवर्तिलक्ष्मी तृणमिव क्षणेन-क्षणमात्रेण व्यमुञ्चत्-अत्याक्षीत् । 'मुश्च मोचने ' धातुः । 'व्यमुश्चत् ' इति क्रियापदम् । कः कर्ता ?|अर्नाथ्ः । कां कर्मतापमाम् ? / चक्रवर्तिलक्ष्मीम् । " चक्रवर्ती सार्वभौमः" इत्यभिधानचिन्तामणिः (phA0 3, zlo0 355) / किविशिष्टां चक्रवतिलक्ष्मीम् । / ' अनेकपराजिता' अनेकपा-हस्तिनः तैः राजितां-भूषिता, चतुरशीतिलक्षमजानामधिपत्वात् । इति प्र्थ्म्वृत्तार्थ्ः॥1॥ जिनवरेभ्यो वन्दना-- स्तौति समन्ततः स्म समवसरणभूमौ यं सुरावलिः सकलकलाकलापकलिताऽपमदाऽरुणकरमपापदम् । तं जिनराजविसरमुज्जासितजन्मजरं नमाम्यहं सकलकला कलाऽपकलितापमदारुणकरमपापदम् ॥ 2 ॥ -द्विपदी - अयमुझेखो भ्रान्तिमूलक इति प्रतिभाति । Page #392 -------------------------------------------------------------------------- ________________ जिनस्ततयः] स्तुतिचतुर्विशतिका ja0 vi0-स्तौतीति । अहं तं जिनराजविसरं-जिनपतिसमूह नमामि-प्रणमामि इति क्रियाकारकपयोगः । अत्र 'नमामि । इति क्रियापदम् । कः कर्ता ? 'अहम् । कर्मतापमम् ? 'जिन्राज्विस्र्म्॥ तं इति तच्छन्दसम्बन्धाद् यच्छन्दघटनामाचष्टे-यं जिनराजविसरं समवसरणभूमौ-समवसृतिक्षितौ सुरावलिः-त्रिदशसन्ततिः समन्ततः-सर्वतः स्तौति स्मवन्दते स्म । अत्र 'स्म' इति अतीतार्थद्योतको निपातः । अत्रापि ' स्तौति ' इति क्रियापदम् । का की ? ' सुराव्लिः'| कं कर्मतापन्नम् ? ' यम् । / कस्याम् ? 'समवसरणभूमौ । / कथम् ? ' समन्ततः । / कथंभूता सुरावलिः ? ' सकलकलाकलापकलिता' सकलेन-समग्रेण कला. कलापेन-विज्ञाननिकरेण कलिता-युक्ता । पुनः कथं0 1 'अपमदा' अपगतदपो । पुनः कथं ? 'सकलकला' कलकलेन-कोलाहलेन सहिता, बाढस्वरेण गुणानुञ्चरन्तीत्यर्थः । पुनः कथं ? 'कला' मधुरा, मधुरस्वरधारित्वात् । कथंभूतं जिनराजविसरम् ? ' अरुणकरं आताम्रपाणिम् । पुनः कथं ? ' अपापदं ' अपंगतविपदम् । पुनः कथं0? ' उज्जासितजन्मजरं' उज्जासिते-प्रतिहते जन्मजरे-जननविनसे येन स तथा तम् । पुनः कथं0 ? ' अपकलितापं । अपमतौ कलितापौ-कलहसन्तापौ यस्मात् स तथा तम् । ( पुनः कथं0 1 ' अदारुणकरं') अदारुणं-अरौद्रं करोति यः स तथा तम् । पुनः कथं ? ' अपापदं । अपाप-पुण्यं ददाति या त तथा तम् ॥ अथ समासः-समवसरणस्य भूमिः समव तत्पुरुषः । तस्यां समव0 / सुराणां आवलिः सुरावलिः ' तत्पुरुषः । / सकलाश्च ताः कलाश्च सकल. 'कर्मधारयः । सकलकलानां कलापः सकल* * तत्पुरुषः । / सकलकलाकलापेन कलिता सकल. ' त्त्पुरुस्स्ः'| अफ्गतो मदो यस्याः सा अपमदा 'बहुव्रीहिः । / अरुणौ करौ यस्य सः अरुणकरः 'बहुव्रीहिः' / तं अरुण । अपगता आपदो यस्मात् सः अपापत् 'भुव्रीहिः। तं अपापदम् । जिनानां जिनेषु वा राजानो जिनराजाः 'त्त्पुरुस्स्ः। जिनराजानां विसरो जिनराज. ' तत्पुरुषः । सं जिनराज । जन्म च जरा च जन्मजरे ' इतरेतरद्वन्द्वः । उज्जासिते जन्मजरे येन स उज्जासि0 'बहुव्रीहिः' / तं उज्जासि0 / सह कलकळेन वर्तत इति सकल. 'त्त्पुरुस्स्ः। कलिश्च तापश्च कलितापौ ' इतरेतरद्वन्द्वः । अपगतो कलितापी यस्मात् सः अपक0 'बहुव्रीहिः । तं अपक0 / न दारुणमदारुणं 'तत्पुरुषः । / अदारुणं करोतीत्यदारुणकर 'तत्पुरुषः । अदारुण । न पापं अपापं 'तत्पुरुषः । अपापं ददातीत्यपापदः 'तत्पुरुष । तं अपापदम् ॥ इति काव्याः ॥ 1 ॥ सि. vR0-स्तीतीति । अहं तं जिनराजविसरं-जिनपतिनिकरं नमामि-प्रणमामीत्यर्थः । 'णम प्रहरवे शब्दे च' धातोः कर्तरि वर्तमाने परस्मैपदे उत्तमपुरुषैकवचनं मिप् । ' अप् कर्तरि । (sA0 sa0 191 ) इत्यप् , ' मोरा' ( sA0 sa0 196 ) इत्यात्वम, ' स्वरहीनं0 ' (सा. Page #393 -------------------------------------------------------------------------- ________________ 198 स्तुतिचतुर्विशतिका [18 श्रीअरस0 11) / तथा च ' नमामि ' इति सिद्धम् । अत्र ' नमामि ' इति क्रियापदम् । कः कर्ता ! / अहम् । के कर्मतापन्नम् ! / 'जिनराजविसरम् । जिनानां जिनेषु वा राजानो जिनराजाः तेषां विसर:-समूहः तम् । "समूहो निवहव्यूह-सन्दोहविसरबजाः" इत्यमरः (zlo0 1065) / तच्छब्दस्य यच्छब्दसापेसत्वात् तं कम् ! / यं निनरानविसरं समवसरणममौ-समवसृतिभुवि सुरावलिः-देवपतिः समन्ततः-सर्वतः स्तौति स्म-वन्दते स्म, अस्तावीदित्यर्थः । ष्टुञ् स्तुतौ' धातोर्वर्तमाने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तिम् । * अम् कर्तरि ' ( sA0 sa0 691) इत्यप् । ' अदादेर्लुक्' (sA0 sa0 880) इति लुकू । ओरौ । (sA0 sU0 193) इत्यौकार्ः। 'स्मयोगे भतार्थता वक्तव्या' (sA0 sa0733) इति भतार्थता । अत्र 'स्तौति स्म' इति क्रियापदम् । का की । सुरावलिः ' सुराणां-देवानां आवलि:सुरावलिः । कं कर्मतापन्नम् ! / यम् । कस्याम् ! / ' समवसरणभूमौ ' समवसरणस्य भूमिः समवसरणभूमिः तस्यां समवसरणभूमौ । कथम् ! / समन्ततः । कथंभूता सुरावलिः । सकलकलाकलापकलिता' सकलेनसमग्रेण कलाकलापेन कलायाः-विज्ञानस्य, " कला शिल्पे कालमेदे " इत्यमरः (zlo0 2761), कलापेन-समूहेन कलिता-संयुता । "कलापो भूषणे बर्हे, तूणीरे संहतावपि'' इत्यमरः (zlo0 2592) / पुनः कथंभूता ? / 'अपमदा' अपगतो मदो-दो यस्याः सा अपमदा । पुनः कथंभूता ! / 'सकलकला' कलकलेन-कोलाहलेन सहिता सकलकला, तारस्वरेण गुणानुच्चरन्तीत्यर्थः । पुनः कथंभूता । कला-मधुरा । कथंमतं जिनराजविसरम् । ' अरुणकर ' अरुणौ-रक्तौ करौ-हस्तौ यस्य स तथा तम्, सामुद्रिके सत्पुरुषाणां करचरणयो रक्तत्वेन वर्णनात् । पुनः कथंभूतम् ! / ' अपापदं ' अपगता आपद्-विपत्तिः-दुर्दशेतियावत् यस्मात् स तम् । पुनः कथंभूतम् ? / ' उज्जासितजन्मनरं ' जन्म च जरा च जन्मजरे ' इतरेतरद्वन्द्वः', उज्जासिते-प्रतिहते जन्मजरे-जननविनसे येन स तथा तम् । ' नरायाः स्वरादौ जरस् वा वक्तव्यः' ( sA0 sU0 205) इति विकल्पपक्षे अमि रूपम् । पुनः कथंभूतम् 1 / अपकलितापं ' अपगतौ कलितापौ-कलहसन्तापौ यस्मात् स तम् । यद्वा अपगतः कले:-कलिकालस्य [कले:-] कलहस्य वा तापो यस्मादित्यर्थः । पुनः कथंभूतम् ! / 'अदारुणकरं' करोतीति करः, दारुणस्य करो दारुणकरः, पश्चान्नसमासः, तं अदारुणकरम् । पुनः कथंभूतम् ! / 'अपापदं' अपाप-पुण्यं ददातीत्यपापदः तं अपापदं, पुण्यप्रदमित्यर्थः ॥ sau0 vR0-स्तौतीति । अहं तं जिनराजविसरं-तीर्थकरसमूहं नमामि इत्य्न्व्य्ः। 'नमामि' इति क्रियापदम् । कः कर्ता ?|'अह्म्'| 'नमामि' (vnde)| कं कर्मतापत्रम् । ' जिन्राज्विस्र्म्। किविधि जिनराजविसरम् ? / उज्जासिता-त्रासिता जन्म-जातिर्जरा-वयोहानिर्मरणादिरूपा येन स उज्जासित. जन्मजरः, तं ' उज्जासितजन्मजरम् । पुनः किंविशिष्टं जिनराजविसरम् । ? अरुणा रक्ता हस्ता यस्य सः अरुणकरः, तं 'अरुणकरम् ' रक्तकमलपाणिमित्यर्थः । पुनः किंविशिष्टं जिनराजविसरम् ? / 'तं' प्रसिद्धम् |त्ण् कम् ? / सुरावलिः-देवश्रेणिः समवसरणभूमौ-समवसरणभूमिकायाम् समन्ततः-चतुर्दिशं यं जिनराजविसरं स्तौति स्म इत्य्न्व्य्ः। 'स्तौति' इति क्रियापदम् । का की ? / 'सुराव्लिः'| स्तौति' स्तुति क्रोति। स्म इति पदं अतीतार्थद्योतकम् । 'अस् भुवि' इत्यस्य धातोः उत्तमपुरुषार्थस्य क्रियाभुत्व्प्र्योग्ः। क्ण्क्र्म्ताप्न्म्। 'यं जिन्राज्विस्र्म्'| कस्याम् । 'समवसरणभूमौ' / कथम्? / 'समन्ततः' चतुर्दिशं यथा स्यात् त्था। किविशिष्टा सुरावलिः । सकलाः-संपूर्णा याः कला-ज्ञानविज्ञानादिकाः तासां कलापः Page #394 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्तिशतिका -समूहः तेन कलिता-युक्ता 'सकलकलाकलापकलिता' / पुनः किंविशिष्टा सुरावलिः ? / 'अपमदा' गतदर्पा । पुनः किंविशिष्टं जिनराजविसरम् । / अपापं-पुण्यं ददातीति अपापदस्तं 'अपाप्द्म्। यद्वा अपगता आपत्-विपत् यस्मात् स अपापत, ते अपापदम् । पुनः किंविशिष्टं जिनराजविसरम् ? / 'अप. कलितापं' (अपगतः) कलितापः-कलहदाघो यस्य सः अपकलितापातं 'अप्क्लिताप्म्'| पुनः किंविशिष्टं जिनराजविसरम् । अदारुणं-सौम्यं करोतीति अदारुणकरः, तं 'अदारुन्न्क्र्म्। पुनः किंविशिष्टा सुरावलिः? / कलो-मधुरः कल:-शब्द:-कलकलस्तेन सहिता 'सकलकला' / एतावता मधुरध्वनिना तीर्थकरगुणगायिनीत्यर्थः । पुनः किंविशिष्टा सुरावलिः ! / 'कला' प्रधाना । इति पदार्थः । / अथ समासः-समन्तादिति समन्ततः । समवसरणस्य भूमिः समवसरणभूमिः, तस्यां समवसरणभूमौ । सुराणां आवलिः सुरावलिः । सकलाश्च ताः कलाश्च सकलकलाः, सकलकलानां कलापः सकलकलाकलापः, सकलकलाकलापेन कलिता सकलकलाकलापकलिता । अपगतो मदो यस्याः सा अपमदा । अरुणाः करा यस्य सः अरुणकरः, तं अरुणकरम् । न पापं अपापं, अपापं ददातीति अपापदः, तं अपापदम् । जिनानां राजानो जिनराजाः, जिनराजानां विसरोजिनराजविसरः, तं जिनराजविसरम् । जन्म च जरा च जन्मजरसी, उज्जासिते जन्मजरसी यस्मात् स उज्जासितजन्मजरः, तं उज्जासितजन्मजरम् । कलश्चासौ कलश्च कलकला, कलकलेन सहिता सकलकला । कलिश्च तापश्च कलितापी, यद्वा कलेस्तापः कलितापः, अपगतः कलितापो यस्य सः अकलिताफः, तं अकलितापम् । न दारुणं अदारुणं, अदारुणं करोतीति अदारुणकरः, तं अदारुणकरम् । अपगता आपत् यस्मात् सः अपापत, ते अपापदम् ॥ इति द्वितीय्वृत्तार्थ्ः॥2॥ de0 vyA0-स्तीतीति । तं जिनराजविसरं-तीर्थंकरसमूहं अहं न्मामि-न्म्स्कार्विस्स्यीक्रोमीत्य्न्व्य्ः|'न्न्म् नमने' धातुः। 'नमामि । इति कियापदम् । कः क्र्ता। अहम् । कंफर्मतापनम् । जिनराजविसरम् । "सन्दोहः समुदायराशिविसरवाताः कलापोव्रजः ॥ इत्यभिधानचिन्तामणिः (का 47) / किंविशिष्टं जिनराजावेसरम् । ' उज्जासितजन्मजरं ' जननं-जन्म जरा-विनसा अनयोः 'इन्द्रः', ततः उज्जासिते-नाशिते जन्मजरे येन स तम् । "प्रोज्जासनं प्रशमनं प्रतिधातनं बधः" इत्यभिधानचिन्तामणिः (kA0 3, प्र्लो034)|पुन्ः किंविशिष्टम् । 'अरुन्न्क्र्ण्। अरुणौ-रक्तौ करो-हस्तौ यस्य स तम् । पुनः किंविशिष्टस् |'अप्क्लिताप्ण् 'अपगतः कले:-कलिकालस्य कलहस्य वा तापः-सन्तापो यस्माद यस्य वा स तम् । पुनःकिंविशिष्टस् |'अदारुन्न्क्र्ण् दारुणं-रोत्रं तन करोतीत्यदारुणकरस्तम्, रुद्र्क्र्माकार्क्मित्य्र्थ्ः। यहा नास्ति दारुणा-रुद्रा करा-प्रभा यस्य स तम् । पुन: किंविशिष्टम् । अपाप्द्ण्। पापं न इत्ते नित्याभसम्बन्धाद् यं जिनराजविसरं 'सुरावलिः सुराणां-देवानां आवलि:-श्रेणिः समन्तत:-सर्वदिक्तः समवसरणभूमौ स्तौति स्म-अस्तवीत् । 'ष्टुञ् स्तुतौ' धातुः । "स्तौति स्म । इति कियापदम् । का की। सुरावलिः । के कर्मतापनम् । जिनराजविसरस 'समवसरणभूमौ' समवसरणस्त-वप्रत्रयमयस्य भूमिः-भूमिका तस्याम् । कथम् ? / समन्ततः । अव्ययमेतत् । किंविशिष्टा सुराव्लिः। 'सकलकलाकलापकालता सकला-समस्ता या कला-विज्ञानं तस्याःछाप:समूहः तेन क्लिता-व्याप्ता। पुनः किंविशिष्टा?'अपापत् , अपगता आपदू-विपतिर्यस्याःसा त्था। जिनराजविसरविशेषणमेतदिति कश्चित् तच्चिन्त्यम् । पुनः किंविशिष्टा |'अप्म्दा ' अपगतो मदो यस्याः सा तथा । "मदो मुन्मोहसंभेदः" इत्यभिधानचिन्तामाणः (kA02, cho0 226) / पुनः kivishisstthaa॥क्ला-म्नोह्रा ॥ इति द्वितीयवृत्तार्थः ॥ 2 ॥ Page #395 -------------------------------------------------------------------------- ________________ 200 स्तुतिचतुर्विशतिका [18 श्रीअरजिनागमाय नम: भीममहाभवाब्धिभवभीतिविभेदि परास्तविस्फुरत् परमतमोहमानमतनूनमलं घनमघवतेऽहितम् । जिनपतिमतमपारमामरनिर्वृतिशर्मकारणं परमतमोहमानमत नूनमलचन्नमघवतेहितम् ॥ 3 ॥ -द्विपदी ja0 vi0-भीमेति । भो भव्याः ! यूयं जिनपतिमतं-सर्वज्ञप्रवचनं नूनं-निश्चयेन आनमत-प्रणमत इति क्रियकारकयोजना । अत्र 'आनमत' इति क्रियापदम् । के कर्तारः? 'यूयम्' / किं कर्मतापन्नम् ? ' जिनपतिमतम् । / जिनपतिमतं कथंभूतम् ? ' भीम्म्हाभ्वाब्धिभ्व्भीतिविभेदि। भीमो-भयङ्करः यो (महान् ) भवाब्धिः-संसारसागरस्तत्र भवा या भीतयः-भियस्तासा विभेदि-भेदनशीलम् । पुनः कथं0 ? 'परास्तविस्फुरत्परमतमोहमानं' परमतानि-अन्यप्रवचनानि मोहो-मिथ्यात्वं मान:-अहङ्कारः, परास्ता-निक्षिप्ता विस्फुरन्तः-viz2अम्भमाणा परमतमोहमाना येन वद तथा तत् । अथवा विस्फुरन परमतानां मोहमानः । मोहाद्-अज्ञानात् मान:-मिथ्याभिमानः स 'परास्तः' परं प्रकृष्टं यथा स्यात् तथा अस्तो येन तत् तथा तत् । पुनः कथं? 'अतनूनं' तनु-कुशं ऊनं च शब्दार्थादिभिर्भूनं यन भवति तत् । पुनः कयं0 1'घनं ' निविडं, प्रमेयगाढमित्यर्थः । कथं ? ' अलं' अत्यर्थम् । पुनः कथं ? ' अहितं । न श्रेयस्कारि । कस्मै 1 'अघयते । पापान्विताय । पुनः कथं0 1 'अपारमामरनितिशर्मकारणम्' अपाराणि-अपर्यन्तानि यानि मामराणां निवृतेः-निर्वाणस्य धर्माणि-सुखानि तेषां कारणं-हेतुम् । पुनः कथं0? 'prmtmoh। parama-प्रकष्ट तमो इन्ति यत् तत् । यदिवा अतिशयेन परमा:-परमतमा ऊहा-विचारणा यस्मिन् तव तथा तत् । पुनः कथं0 1 ईहितम् । अभिलषितम् । केन ? ' अलङ्घनमघवता ' नास्ति लानम्-अभिभवो यस्य तेन मघवता-इन्द्रेण, सामर्थ्यादच्युतस्वर्गनाथेन ॥ अथ समासः-अधिरिवाब्धिः । भवश्वासावब्धिश्च भवाब्धिः । कर्मधारयः । पहाथासौ भवाब्धिश्च महा0 'क्र्म्धार्य्ः॥ भीमश्चासौ महाभवाब्धिश्च भीम0 क्र्म्धार्य्ः। भीममहाभवाब्धेर्भवा भीमम0 'तत्पुरुषः' / भीममहाब्धिभवाश्च ता भीतयश्च भीम0 'क्र्म्धार्य्ः। भीममहामवाधिभवमीतीनो विभेदि भीमम0 ' तत्पुरुषः' / तत् भीमम0 / परेषां मतानि परमतानि तत्पुरुषः । परमतानि च मोहश्च मानश्च परमत. 'इतरेतरद्वन्दः । विस्फुरन्तश्च ते परमतमोहमानाश्च विस्फु0 'कर्मधारयः' / परास्ता विस्फुरत्परमतमोहमाना येन तत् परास्त. 'फुव्रीहिः। अथवा मोहात मानो मोहमानः 'त्त्पुरुस्स्ः। परमताना मोहमानः परमत. 'तत्पुरुष Page #396 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका 201 विस्फुरंश्वासौ परमतमोहमानश्च विस्फु0 'कर्मधारयः' / परं अस्तः परास्तः 'तत्पुरुषः । परास्तो विस्फुरत्परमतमोहमानो येन तत् परास्त 0 'बहुव्रीहिः । (तत् प्रास्त्0)| तनु च तदूनं च तनूनं 'क्र्म्धार्य्ः। न तनूनं अतनूनं 'तत्पुरुषः । तत् अतनूनम् । न हितं अहितं तत्पुरुषः । तत् अहितम् । जिनानां जिनेषु वा पतिः जिनपतिः 'तत्पुरुषः' / जिनपतेर्मतं जिनप0 ' तत्पुरुषः । तव जिन0 / मांश्च अमराश्च मामराः 'इतरेतरद्वन्द्वः । निदृतेः शर्माणि नितिशर्माणि 'तत्पुरुषः । मामराणां निर्वृतिशर्माणि mA0 'तत्पुरुषः न विद्यते पारो येषां तान्यपाराणि 'भुव्रीहिए। अपाराणि च तानि मामरनितिशर्माणि च अपार0 'कर्मधारयः । अपारमामरनितिशर्मणां कारणं अपार0 तत्पुरुषः । तदपारमा0 / परमं च तत् तमश्च परम0 'कर्मधारयः । परमतमो हन्तीति परम0 ' तत्पुरुषः । / तत् परम । यदिवा परमतमा जहा यस्मिन् तत परम0 'बहुव्रीहिः । / तत् परम । न विद्यते लानं यस्य सः अलानः ' बहुव्रीहिः' / अलङ्घनश्चासौ मघवा च अलकन0 'कर्मधारयः' / तेलङ्गन0 / / इति काव्यार्थः ॥ 3 ॥ सि. 10--मीमेति । मो मव्यलोकाः ! यूयं जिनपतिमत-जीर्थेशप्रवचनं नन--निश्चयेन आनमत-प्रणम्तेत्यर्थः । आपूर्वक 'म प्रतीभावे' धातोः ' आशी:प्रेरणयोः : ( sA0 ma0 703 ) कतीर परस्मैपदे मध्यमपुरुषबहुवचनम् । अत्र ' आनमत ' इति क्रियापदम् । के कर्तारः ? / यूयम् । किं कर्मतापन्नम् ! / 'जिनपतिमतं । जिनपतेर्मतं जिनपतिमतं इति । तत्पुरुषः । कथंभूतं निनपतिमतम् ? / भीममहाभवाब्धिभवमोतिविभेदि' भीमो-भयङ्करो यो भव एव अब्धिः भवाब्धिः-संसारसागरः तत्र भवा-जाता या भोतयां भियस्तासां विभेदि-भेदनशीलम् । पुनः कथंभूतम् ? / ' परास्तविस्फरत्परमतमोहमानम् । परेषा-बौद्धादीनां मतानि परमतानि, अन्यप्रवचनानीत्यर्थः, मोहो-मिथ्यात्वं मान:-अभिमानः, परमतानि च मोहश्च मानश्च परमतमोहमानाः । इतरेतरद्वन्द्वः', परास्ता-दूरीकृताः विस्फुरन्तो-viz2अम्ममाणाः परमतमोहमाना येन तत् तथा तत् । पुनः कथंभूतम् ? / ' अतनूनम् ' तनु च ऊनं च यन्न मवतीति अतनूनम् । पुनः कथंभूतम् । धनं-निविडं, प्रमेयगादमित्यर्थः । कथम् ? / अलम् अत्यर्थम् । पुनः कथंभूतम् । अहित-न श्रेयस्कारि । कस्मै ! / 'अबवते' अत्र--पापं विद्यते यस्य स अपवान् तस्मै । पुनः कथंभूतम् ? / ' अपारमामरनिवृतिशर्मकारणम् । मांश्च अमराश्च मामराः 'इतरतरद्वन्द्वः ', अपाराणि-पाररहितानि अमर्यादानीत्यर्थः यानि मामराणां निवृतेः-निर्वाणस्य शर्माणि-सुखानि तेषां कारणं-हेतुः (तत्), तत्त्वज्ञानद्वारा मुक्तिसुखजनकत्वात् । पुनः कथंभूतम ! / ' परमतमोहं ' परम-प्रकृष्टं तमो हन्ति यत् तत् । अथवा अतिशयेन परमाः-परमतमाः उहाविचारणा यस्मिन् तत् तथा तत् । पुनः कथम्भूतम् ? / ईहितं-अभिलषितम् । केन? | 'अलङ्कनमघवता' नास्ति लच नं-अमिभवो यस्य तादृशेन मघवता-इन्द्रेण, सामर्थ्यादच्युतस्वर्गनाथेनेत्यर्थः । अलकनन्चासौ मनवा चेति । कर्मधारयः ॥ 3 ॥ Page #397 -------------------------------------------------------------------------- ________________ 202 स्तुतिचतुर्विशतिका [18 श्रीअर sau0 vR0-भीमेति । भो भव्याः! यूयं जिनपतिमतं-तीर्थकरप्रवचनम् आनमत इत्य्न्व्य्ः। आनमत' इति कियापदम् । के कर्तारः । 'यूयम्' / 'आनमत' प्र्न्न्म्त्। किं कर्मतापत्रम् ? / 'जिन्प्तिम्त्म्'| भीमो-रौद्रो (महा-) महान् यो भवाब्धिः- (संसार) समुद्रः तस्माद् भवा- उत्पन्नाः या भीतयो-भयानि तान् भिनत्तीति तद् 'भीममहाभवाब्धिभवभीतिविभेदि । पुनः किंविशिष्टं जिनपतिमतम् । परास्ताःतिरस्कृताः विस्फुरन्तो-दीप्यन्तो-झगझगायमानाः परेषां-कुतीर्थीयानां मतानी-शासनानि मोह:- अज्ञानं तथा (यद्वा !) मोहाद्-अज्ञानात् माना-गर्वा येन तत् 'परास्तविस्फुरत्परमतमोहमानम्' / पुनः किंविशिष्टं जिनपतिमतम् ? / 'घन' निबिडम् । कथम् ! / 'अलम् । अत्यर्थम्, अप्रमेयप्रमेयमित्यर्थः । पुनः किंविशिष्टं जिनपतिमतम् ? / तनु-कृशं ऊनं-न्यूनं तवयं न इति 'अतनूनम् ' / एतावता महत्, सम्पूर्णमित्यर्थः । पुनः किंविशिष्टं जिनपतिमतम? 'अहितं । ashreyskrN। कस्मै? 'अघवते-पापात्मने' पनः किंविशिष्टं जिन्प्तिम्त्म्?| अपाराअनेके मा-मनुष्याः अमरा-देवाः तेषां निवृत्तिः-मोक्षस्तस्याः शर्माणि-सुखानि तेषां कारणं-हेतुः (तत्) 'अपारमामरनिवृतिशर्मकारणम् । पुनः किंविशिष्टं जिनपतिमतम् ? / परमं-प्रकृष्टं तमः-अज्ञानं तत् प्रति हन्तीति परमतमोहम्', यद्वा परमतमःउस्कृष्टः ऊहो-वितों यस्मिंस्तत् परमतमोहम् । पुनः किंविशिष्टं जिनपतिमतम् ! / ' इहितं' वाञ्छितम् । केन ? / अलनः-अनुल्लङ्गनीयो मघवा-इन्द्रः तेन 'अलङ्गनमघवता', अच्युतेन्द्रेण ईप्सि(हितंवाञ्छितम् । एवंविधं जिनपतिमतं नूनं-निश्चितं आनमत ॥ इति पदार्थः ॥ __ अथ समासः-अपो निधीयन्ते यस्मिन् स अब्धिः, भव एवाब्धिः भवाब्धिः, महांश्चासौ भवाब्धिश्च महाभवाब्धिः, भीमश्चासौ महाभवाब्धिश्च भीममहाभवाब्धिः, भीममहाभवाब्धेर्भवा भीममहाभवाब्धिमवाः, भीममहाधिभवाश्च ता भीतयश्च भीममहाभवाब्धिभवभीतयः,विशेषेण भेदितुं शीलमस्यास्तीति विभेदि, भीममहाभवाब्धिभीतीनां विभेदि, यद्वा भीमहाभवाब्धिभवा भियश्च ईतयश्च भीममहामवाब्धि(भव)भीतयः इत्यपि । परेषां मतं परमतं, विस्फुरच्च तत् परमतं च विस्फुरत्परमतं, विस्फुरत्परमतस्य मोहः विस्फुरत्परमतमोहः, विस्फुरत्परमतमोहश्च मानश्च विस्फुरत्परमतमोहमानः, परास्तोध्वस्तः विस्फुरत्परमतमोहमानो येन तत् परास्तविस्फुरत्परमतमोहमानं तत् । तनु च ऊनं च तनूने, न स्तः तनूने यस्मिन् तद् अतनूनम् । अघं विद्यते यस्यासौ अघवान्, तस्मै अधवते । न हितं अहितं, तद् अहितम् । जिनानां पतिः जिनपतिः, तस्य मतं जिनपतिमतं, तत् जिनपतिमतम् । माश्च अमराव मामराः, अपाराश्च ते मामराश्च अपारमामराः, अपारमामराणां निर्वतिः अपारमामरनि वृतिः, अपारमामरनिर्वृतेः शर्माणि अपारमामरनिर्वृतिशमाणि, अपाग्मामरनिर्वृतिशर्मणां कारणं अपारमामरनिर्वृतिशर्मकारणम् । परमं च तत् तमश्च परमतमः, परमतमो हन्तीति परमतमोहं, यदा 'अतिशयेन परमाः परमतमाः, परमतमा ऊहा यस्मिन् तत् परमतमोहम् । लडाध्यते-उल्लभ्यते इति लगना नलडन्नः अलङग्नः, अलङ्घनश्चासौ मघवा च अलङ्गानमघवा, तेन अलङ्गनमघवता । इति तृतीय्वृत्तार्थ्ः॥3॥ de0व्या0-भीम्ति। हे भव्यजनाः! यूयं जिनपतिमतं-प्रवचनं नूनं-निश्चितं आन्म्त्-प्र्न्न्म्तेत्य्न्व्य्ः। 'णम प्रवीभावे' धातुः । 'आनमत' इति क्रियापदम् । के क्र्तार्ः। यूयम् । किं कर्मतापनम् । जिन रमतम् । किंविशिष्टं जिनपतिमतम् । भीममहाभवाब्धिमवभातिविभदि' भीमः-भयोत्पादको रुद्र इतियावद् यो महाभवाब्धिः-प्रकृष्टसंसारसमुद्रः तस्मिन् भवा-उत्पन्ना या भीतिः-साध्वसं तस्या विभेदिभेदनशीलम् । पुनः किंविशिष्टम् ? / 'परास्तविस्फुरत्परमतमोहमानं विस्फुरन्तश्च ते परमतमोहमानाश्वेनि पूर्व कर्मधारयः', परमतं-बौद्धादिशासनं मोहः-अज्ञानं मानः-स्मयः एतेषां पूर्व 'द्वन्दः', ततः परास्ताविश्वस्ताः(विस्फरत्)परमतमोहमाना येन तत् । पुनः किंविशिष्टम् ? / 'अतनून' तनु-स्वल्पं ऊनं-अपूर्ण, अर्थापे. क्षया ताभ्यो रहित्तम् । पुन: किंषिशिष्टम् ? / अण्डन्न-फेनाप्यमात्तिकमणीयम् । पुनः किंपिशिष्टम् ? / अहित Page #398 -------------------------------------------------------------------------- ________________ जिनस्तुतया] स्तुतिचतुर्विशतिका 203 अपथ्यम् । कस्मै । / 'अघयते । अर्घ-पापं विद्यते यस्यासौ अघवान् तस्मै । पुनः किंविशिष्टम् । / 'अपारमामरनितिशर्मकारणं । माश्व ते अमराश्चेति पूर्व 'द्वन्द्वः', निवृतेः शर्माणि नितिशर्माणि इति 'षष्ठीतत्पुरुषः, ततः अपाराणि च तानि मामरनिर्वतिशर्माणि चति 'कर्मधारयः, तेषां कारणं-हे तभूतम् , तत्वज्ञानहारा मुक्तिसुखजनकत्वात् । पुनः किंविशिष्टम् ? 'परमतमोहं । परम-प्रकृष्टं यत् तम:-अज्ञानं तस्य इम्त-माशकम् । यता परमतमा-अत्युत्कृष्टा ऊहा:-तर्काः यत्र तत् । पुनः किंधिशिष्टम् । / 'अलब्धनमधवहितं ' अलम्घन:-अनतिक्रमणीयो यो मघवा-इन्द्रः तेन ईहितं-वाञ्छितम् । / इति तृतीय्वृतार्थ्ः॥3॥ श्रीचक्रधरायाः स्तुति:याऽत्र विचित्रवर्णविनतात्मज पृष्ठमधिष्ठिता हुतात् समतनुभागविकृतधीरसमदवैरिव धामहारिभिः । तडिदिव भाति सान्ध्यघन मूर्धनि चक्रधराऽस्तु सा मुदेऽसमतनुभा गवि कृतधीरसमदवैरिवधा महारिभिः ॥ 4 ॥ -द्विपदी ja0 vi0-याऽत्रेति । सा चक्रधरा-अप्रतिचका देवी मुदे-प्रीत्यै अस्तु-भवतु इति क्रियाकारकसम्बन्धः । अत्र ' अस्तु' इति क्रियापदम् । का की ? ' चक्रधरा' / कस्यै ? 'मुदे। सेति तच्छब्दसाहचर्याद् यच्छन्दयोजनामाह--या चक्रधरा अत्र-अस्मिञ्जगति भातिशोभते । अत्रापि ' भाति ' इति क्रियापदम् । का की ? 'या। कुत्र ? ' अत्र । या कथंभूता ? ' अधिष्ठिता ' अधिरूढा । किं कर्मतापनम् ? 'विचित्रवर्णविनतात्मज पृष्ठं' विचित्रवर्णो-नानाविधवर्णसहितः, " आजानु कनकगौरम् आनाभेः शङ्खकुन्दहरधवलम्, आकण्ठतो नवदिवाकरकान्तितुल्यम्, आमूर्धतोऽञ्जननिभं गरुडस्वरूपम्" इतिस्वरूपो यो विनतात्मजो-गरुत्मान् तस्य पृष्ठ-गात्रीपरिभागम् । पुनः कथं ? "हुतात्समतनुभाक्' हुतं अत्तीति हुतात्वह्निस्तेन समां-तुल्यां तनु-मूर्ति भजतीति हुतात्समतनुभाक् । कस्मिन् केव भाति ? 'सान्ध्यघनमूर्ध्नि ' सान्ध्यः-सन्ध्यासम्बन्धी यो घनः-मेघः स च विचित्रवर्णो भवति तस्य मूर्टिन-शिरसि तडिदिव' विथुदिव । अत्र चक्रधरा तडित्स्थानीया, गरुडो घनस्थानीय इति ज्ञेयम् । पुनः कर्थभूता चक्रधरा ?' अविकृतधी: अविकृता-न विकारं प्राप्ता धी:-बुद्धिर्यस्याः सा तथा । पुनः कथं? : असमतनुभा' समा-सामान्या तनुः-कृशा, न समतनुः असमतनुः, असाधारणमहतीत्यर्थः, एतादृशी भा-कान्तिर्यस्याः सा तथा । कस्याम् ? ' गवि ' पृथिव्यां स्वर्गे वा । पुनः कथं ? 'कृतधीरसमदवैरिवधा' कृतः-विहितः धीराणां-शूराणां समदाना-मदान्वितानां वैरिणारिपूर्णा वधः-विनाशो यया सा तथा । कैः कृत्वा 1 ('महारिभिः) महद्भिः-बृहद्भिररिभिः-चक्रैः । 1 भयं पाठः श्रीसौभाग्यसागरकृतवृत्यामेव । Page #399 -------------------------------------------------------------------------- ________________ 204 स्तुतिचतविंशतिका ( 18 श्रीअर कयंभूतः ? ' धामहारिभिः । धामभिः-तेजोभिः हारिभिः-कान्तः । कैरिव ? ' असमदवैरिव ' यसमैः-असदृशैः दवैः-बनवलिभिरिव ॥ ____ अथ समासः- विचित्रो वर्णो यस्य स विचित्र 'बहुव्रीहिः' / विनताया आत्मजो विनतास्मनः । तत्पुरुषः । विचित्रवर्णश्वासौ विनतात्मजश्च विचित्र ' कर्मधारयः । विचित्रवर्णविनतात्मजस्य पृष्ठं विचित्र 'त्त्पुरुस्स्ः। (तद् विचित्र्0)| हुतमत्तीति हुतात् 'त्त्पुरुस्स्ः'| हुतादः समा हुतात्समा ' तत्पुरुषः । हुतात्समा चासौ तनुश्च हुता0 'कर्मधारयः' / हुतात्समतनुं भजत इति हुता0 ' तत्पुरुषः । / न विकृता अविकृता । तत्पुरुषः' / अविकृता धीर्यस्याः सा अविकृतधीः 'बहुव्रीहिः । / (न समा असमाः 'त्त्पुरुस्स्ः')| असमाश्च ते दवाश्च असम 'कर्मधारयः । तैरसम0 / धामभिहारीणि धाम तत्पुरुषः । / तैर्धाम । सन्ध्यायां भवः सान्ध्यः (त्त्पुरुस्स्ः|)| सान्ध्यश्चासौ घनश्च सान्ध्यघनः 'क्र्म्धार्य्ः॥ सान्ध्यघनस्य मूर्धा सान्ध्या तत्पुरुषः । तस्मिन् सान्यधनमूर्द्धनि । चक्रं धारयतीति चक्रधरा 'तत्पुरुषः' / समा चासौ तनुश्च समतनुः 'कर्मधारयः । न समतनु: असमतनुः 'तत्पुरुषः', असमतनुः मा यस्याःसा असम0'बहुव्रीहि धीराञ्च ने समदाश्च धीरसमदाः 'क्र्म्धार्य्ः'| धीरसमदाश्च ते वैरिणश्च धीर0 'क्र्म्धार्य्ः॥धीर्स्म्द्वैरिन्नां वधो धीर0 ' तत्पुरुषः । कृतो धीरसमदवैरिवधो यया सा कृतधीर0 ('बहुव्रीहिः' ) / महान्ति च तान्यरीणि च महारीणि 'क्र्म्धार्य्ः। तैर्म्हारिभिः॥ इति काव्याः ॥ 4 ॥ ___ इति श्रीमवृद्धपण्डितश्रीदेवविजयगणिशिष्यपं जयविजयगणिविरचितायां श्रीशोभनस्तुतिष्ठत्तौ श्रीअरजिनस्य स्तुतेआख्या ॥ 18 ॥ si010-याऽत्रेति । सा 'चक्रधरा' धरतीति धरा चक्रस्य धरा (1) अप्रतिषका देवी मुदे-प्रीत्यै अस्तु-भवत्वित्यर्थः - अस् भुवि ' धातोः 'आशी:प्रेरणयोः ' ( sA0 sU0 703 ) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् । 'ap0 ' ( sA0 sU0 691), ' अदादेः ' (सा * sU0 880) इति हुन् । अत्र ' अस्तु' इति क्रियापदम् । का की ? / च्क्र्ध्रा। कस्यै ? / मुदे । सेति तच्छब्दस्य यच्छबसाहचर्यात् सा का ! / या चक्रधरा अत्र-अस्मिन् जगति भाति-शोमते इत्यर्थः । 'भा दीप्तौ' इति धातोः वर्तमाने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् । अत्र 'माति' इति क्रियापदम् । का की। या। कुत्र! / अत्र । कथंभूता ! / अधिष्ठिता-आरूढा । किम् । / 'विचित्रवर्णविनतात्मनपृष्ठम् ' विचित्रा वर्णा यस्मिन् स विचित्रवर्णः, कर्बुर इत्यर्थः । "आजानु कनकगौरम्, आनामेः शङ्खकुन्दहरधवलम्, तथा "आकण्ठतो नवदिवाकरकान्तितुल्यम्, आमूर्धतोऽजननिमं गरुडस्वरूपम् " इतिस्वरूपो यो विनतात्मजो-यो गरुडः तस्य पृष्ठं-पश्चाद्भागस्तत् । " पृष्ठं तु चरमं तनोः" इति हैमः ( kA0 3, zlo0 215) / पुनः कथंभूता ! / 'हुतात्समतनुभाक् ' हुतं-होतव्यद्रव्यं अत्ति-मक्षतीति हुताद्-वन्हिः तेन समां-तुल्यां तनु-मूर्ति मनतीति हुतात्समतनुभाक् । कस्मिन् केव मातीति योज्यम् । सन्ध्यायां भवः सान्ध्यः, सन्ध्यासम्बन्धीत्यर्थः, यो धन Page #400 -------------------------------------------------------------------------- ________________ जिमस्तुतयः ] स्तुतिचतुर्विंशतिका मेघः स च विचित्रवर्णो भवति तस्य मूर्ध्नि - मस्तके, आधारे सप्तमी, तडिदिव - विद्युदिव । यथा सान्ध्यधनशिरसि तडिद् भाति तथा देवी गरुडपृष्ठस्थिता शोभत इति मावः । पुनः कथंभूता चक्रधरा ! | 'अविकृतधीः ' अविकृता--न विकारं प्राप्ता धी:- बुद्धिर्यस्याः सा । पुनः कथंभूता ? / 'असमतनुभा' समा - सामान्या तनुः- कृशा, समाचासौ तनुश्चेति' कर्मधारयः ', न समतनुरसमतनुरिति ' तत्पुरुषः ', असाधारण महतीध्यर्थः, एतादृशी मा - कान्तिर्यस्याः सा तथा । कस्याम् ? / गवि - पृथिव्यां स्वर्गे वा । " गौः स्वर्गे वृषभे रश्मौ, वज्रे शीतकरे पुमान् । 19 अर्जुनीनेत्रदिवाण -- भूवाग्वादिषु योषिति ॥ इति मेदिनी । पुनः कथंभूता ? / 'कृतधीरसमदवैरिवधा कृतो विहितो धीराणां शूराणां धैर्यवतां समदानां मदसहितानां वैरिणां--- रिपूणां वधो - विनाशो यया सा तथा । धीराश्च ते समदाश्च वीरसमदा इति ' कर्मधारयः ' | कैः कृत्वा । ' महारिभिः ' महान्ति च तानि अरीणि चक्राणि च महारीणितैः, बृहद्भिश्चक्रैरित्यर्थः । "रथाङ्गं रथपादोऽरि, चक्रं धारा पुनः प्रधिः" इति हैमः (kA0 3, zlo0 419 ) / कथंभूतैः ? | ' धामहारिभिः ' घाम्ना - तेजसा हारीणि - मनोज्ञानि तैः । कैरिव । ' असमदवैरिव' असमै:असदृशैः दवैः-वनवह्निभिरिवेत्युत्प्रेक्षा । अत्रामेदे रूपकम् । " दवदावौ वनवह्नी " इत्यमरे हैमे ( kA0 zlo0 ( 0 167 ) च । न च समदवैः इत्यत्र समासे विभक्तिलोपः शंक्य: "इवेन नित्यं समासो विमत्तत्यलोपश्च " इति वार्तिकात् । अत्रार्थे " वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये" (sa0 1, lo0 1 ) इति रघुरे दाहरणं द्रष्टव्यम् ॥ 4 ॥ 1 4, ॥ इति महोपाध्याय 0 श्रीअरनिनस्तुतेर्वृत्तिः ॥ 18 ॥ C sau0 vR0 -- यात्रेति । सा (चक्रधरा-) अप्रतिचका देवी मुद्दे प्रीत्यै अस्तु इत्यन्वयः । 'अस्तु' इति क्रियापदम् । का कत्री ? / 'सा' / अस्तु' भवतु । कस्यै ? / 'मुदे' / किंविशिष्टा सा ? / 'चक्रधरा' चक्रं - नेमिं धरतीति ' चक्रधरा' / तच्छब्दो यच्छन्दमपेक्षते । सा का ? / या देवी अत्र जगति भाति इत्यन्वयः । 'भाति' इति क्रियापदम् । का कर्त्री ? | 'सा' / ' भाति ' शोभते । कुत्र । 'अत्र ' [जगति ] / किंविशिष्टा या देवी । ' अधिष्ठिता' आश्रिता । किं कर्मतापन्नम् ? | विचित्रो - विविधप्रकारो वर्णो यस्य सः वाइशो यो विनतात्मजो - गरुडः तस्य पृष्ठ - पृष्ठमध्यभागः तत् 'विचित्रवर्णविनतात्मजपृष्ठ', गरुडवाहने त्यर्थः । "आजानु कनकगौरम्, आनाभेः शङ्खकुन्दहरधवलं" तथा "आकण्ठतो नवदिवाकर कान्तितुल्यम्, आमूऐस्ञ्जननिभं गरुडस्वरूपम् " इतिवचनात् । तथा 66 'दितिर्माता च दैत्यानां देवानामदितिस्तथा । विनता पक्षिणां माता, कडुः पन्नगमातरि ॥ " 205 - इति मातृ-प्रकरणे । अतो विनतात्मजो - गरुडः । पुनः किंविशिष्टा या । समा- राहशी तदुःशरीरं भजतीति समतनुभाक् । कस्मात् ? / ' हुतोत् ' हुतं अतीति हुताद - वन्हिः तत्समानेत्यर्थः । पुनः किंविशिष्टा या । अविकृता -- अविकारिणी धी:-बुद्धिर्यस्याः सा ' अविकृतधीः ' / दुमः किंविशिष्टा या । असमा - अनन्यसदृशी तनुः शरीरं तस्या भा-कान्तिर्यस्याः सा 'असमतनुभा' / 1 अशुद्धं स्थलमिदम् । Page #401 -------------------------------------------------------------------------- ________________ 206 स्ततिचतुर्विशतिका [18 श्रीअर पुनः किंविशिष्टा या । कृतो-विहितो धीराः-युद्धे विकटाः मदेन सहिताः समदाः ताशा ये वैरिणःशत्रवः तेषां वधो-हननं यया सा 'कृतधीरसमदवैरिवधा' / कैः कृत्वा । महान्ति अरीणि-चक्राणि महारीणि तैः 'महारिभिः', महच्चरित्यर्थः । किंविशिष्टैमहारिभिः । / धाम-तेजः तेन हारिभिः-मनोहरैः 'धाम्हारिभिः'| विवि का इव माति ! / 'तडिद् (इव)' विधुदिव भाति इव-यथा तद्वत् । सान्ध्यसमयोत्पमो यो धनो-मेघः तस्य मूर्धा-मस्तकं तस्मिन् सान्ध्यघनमूर्धनि यथा भाति इत्य्न्व्य्ः। 'भाति' इति क्रियापदम् । का की। तडित् ॥'bhaati'shobhte| कस्मिन् । 'सान्ध्यघनमूर्धनिकैः कृत्वा । / 'धाम[हारि]भिः' किर्न्नैः। धाम[हारिभिः कैरिव ? / असमा-असहशाः दवा-चमवलयः असमदवाः, तैः 'असमदकैः । अत्र तडित्स्थानीया देवी, सान्ध्यघनस्थानीयो गरुडा, धामस्थानीयं चर्क, तद् देवी भाति । कस्याम् ! / ' मवि ' स्वर्गे पृथिव्यां वा । एतादृशी देवी प्रीत्यै अस्तु । इति पदार्थः ॥ ___ अथ समासः-विचित्रा वर्णा यस्मिन् स विचित्रवर्णः, विनतायाः आत्मजो विनतात्मजः, विचित्रवर्णवासी विनतात्मजच विचित्रवर्णविनतात्मजः, विचित्रवर्णविनतात्मजस्य पृष्ठं विचित्रवर्णविनतात्मजपृष्ठं, तत् विचित्रवर्णविनतात्मजपृष्ठम् । समा च सा तनुश्च समतनुः, हुतात्समतनुः हुतात्समा तनुः, हुतात्समतन भजतीति हुतात्समतनुभाकान विकृता अविकृता, आंवकृता धीयस्याः सा आव. कृतधीः । न समा असमाः, असमाश्च ते दवाश्च असमदवाः, तैर्स्म्वैः। धामभिः हरन्तीत्येवंशीलानि धामहारीणि, तैः धाम्हारिभिः। सन्ध्यायां भवः सान्ध्यः, सान्ध्यश्चासौ घनश्च सान्ध्यघनः, सान्ध्यघनस्य मूर्धा सान्ध्यघनमूर्धा, तस्मिन् सान्ध्य्घ्न्मूर्ध्नि। चक्रधरतीति च्क्र्ध्रा|अस्माना (तनो:-) शरीरस्य मा-कान्तिर्यस्याः सा असमतनुभा । मवेन सहिताः समदाः, धीराश्च ते समदाश्च धीरसमदाः, धीरसमदाच ते वैरिणश्च धीरसमदवैरिणः, कृतो धीरसमदवैरिणां वधो यया सा कृतधीरसमक्वैरिवषा । महान्ति च तानि अरीणि (च)[ विद्यन्ते येषु तानि ] महारीणि, तैः-म्हारिभिः। गवीति पदस्यार्थ: " गौर्वत्रे सुवृषे धेनौ, वाचि दिग्बान्न्योगिरि। भूमयूखसुखस्वर्गा-सत्यवन्हयक्षिमातृषु ॥ " पति महीपकोषः । इति च्तुर्थ्वृत्तार्थ्ः॥4॥ अरनाथजिनेन्द्रस्य, स्तुतेरर्थी लिबीकृत्ः। सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना ॥ 1 ॥ ॥ इति श्रीअरनाथस्तुतिः सम्पूर्णा ॥ 4 ॥ 18 ॥ 7 // de0 vyA0-याऽत्रेति । सा चक्रधरा देवी मुदे अस्तु-भवतु इत्य्न्व्य्ः। ' असं भुवि ' धातुः । 'अस्तु । इति क्रियापदम् । का की ? / चक्रधरा देवी। कस्यै ! / मुदे-ह्र्स्साय्। " मुत्पीत्यामोदसमो(म)दाः " इत्यभिधानचिन्तामणिः (kA0 2, zlo0 230) / किंविशिष्टा देवी ? / 'हुतात्समतनुभाक्' हुतं-होमवयं असि-भक्षयतीति हुताद्-वह्निः तेन समा-सदृशां तनुं भजतीति हुतात्स्म्त्नुभाव्। पुनः किंविशिष्टा" 'avikatadhIH'avikRtA-अविकारिणी धी:-बुद्धिः यस्याः सा तथा । पुनः किंविशिष्टा |'अस्म्त्नुभा' चिन्त्य (1) पदम् । पुनः किंविशिष्टा |'कृत्धीर्स्म्द्वैविधा' धीराः-धर्यवन्तः समदा-मदेन सह वर्तमानाः. धीराश्च ते समदाश्चेति 'द्वन्द्वः', ततः कृतः-सम्पादितो धीरसमदवैरिणां बधी-विनाशो यया सा तथा । कस्याम? | 'गवि' गौ:-पृथ्वी तस्याम् । "गौर्गोत्रा भूतधात्री क्ष्मा' इत्यभिधानचिन्तामणिः (kA04, zlo02) / पसदोनित्याभिसम्बन्धात् या चक्रधरा देवी अत्र-जगति महारिभिः-महपः भाति-shobhte। 'मादीप्ती, पाता|'भाति, इति क्रियापदम् । का कत्रीचक्रधरा देवी। कः? म्हारिभिः। "रथा रथपादोऽपि Page #402 -------------------------------------------------------------------------- ________________ जिनसतयः] स्तुतिचतुविशतिका पकं पारा पुनः प्रधिः" इत्यभिधानचिन्तामणिः (kA0 3, zlo0 419) / किंविशिष्टा देवी । आप ष्ठिता-अध्यारूढा । किम् ? / 'विचित्रवर्णविनतात्मजपृष्ठं' विचित्रवर्णो यो विमतात्मजो-गरुडः तस्य पृष्ठं-पृष्ठप्रदेशम् । विचित्रः-कर्बुरो वर्णो यस्योति 'बहुव्रीहिः' / "कच्रश्चित्रला (ल:)" इति पारस्करः । केव । / ' तडिदिव ' / कस्मिन् ! / ' सान्ध्य धनमूर्ध्नि ' सान्ध्यः-सन्ध्यायां भवो यो धनो-मेघः तस्य मूर्भि-मस्तके । आधारे सप्तमी । यथा सान्ध्यघनशिरस्थिता तडिद् भानि, तथा देवी गरुडपृष्ठारूढा चकैः शोभते इत्याशयः । किंविशिष्टैः महारिभिः ? / 'असमदवैरिव धामहारिभिः' असमा-अनन्यसदृशा ये दवा:-बनवतयः तैरिव धामा-तेजसा हारिभिः-कान्तैः । "दवो दाबो वनवतिः" इत्यभिधानचिन्तामणिः (kA04, zlo0 167) / न रात्र विभक्तिलोपः शनीयः " इवेन सह नित्यं समासो विभक्त्यलोपश्च" इति चातिकात् ॥ इति तुरीयवृत्तार्थः ॥ 4 ॥ Page #403 -------------------------------------------------------------------------- ________________ 19 श्रीमल्लिजिनस्तुतयः अथ श्रीमल्लिनाथस्य स्तुति: दंस्तनुं प्रवितर मल्लिनाथ ! मे प्रियङ्गुरोचिररुचिरोचितां वरम् । विडम्बयन वररुचिमण्डलोज्ज्वलः प्रियं गुरोऽचिररुचिरोचिताम्बरम् ॥ 1 ॥ - रुचिरा ( 4, 9 ) ja0 vi0 - नुदंस्तनुमिति । हे मल्लिनाथ ! -मल्लिप्रभो ! हे गुरो ! -महात्मन् ! त्वं मेमम वरं - प्रार्थितार्थम्, अत्र बवयोरैक्यं तु यमकवशात् ज्ञेयम्, प्रवितर - देहि इति क्रियाकारकसम्बन्धः । अत्र ' प्रवितर ' इति क्रियापदम् । कः कर्ता ? ' त्वम् ' / कं कर्मतापन्नम् ? ' वरम्' / त्वं किं कुर्वन् ? ' नुदन् ' प्रेरयन् क्षिपन् । कां कर्मतापन्नाम् ? ' तनुं ' शरीरम् । कथंभूतां तनुम् ? ' अरुचिरोचितां ' रुचिरा - मनोहरा उचिता - योग्या, एतादृशी न भवतीत्य रुचिरोचिता ताम् । पुनः किं कुर्वन् ? ' विडम्बयन् ' अवहेलयन् । किं कर्मतापन्नम् ? अचिररुचिरोचिताम्बरम् ' अचिररुच्या - विद्युता रोचितं - उद्भासितं यदम्बरं - नभस्तत् । कथंभूतः सन् ? वरं - प्रधानं यद् रुचिमण्डलं- प्रभामण्डलं तेनोज्ज्वलः - कान्तः सन् । त्वं कथंभूतः ? ' प्रियङ्गुरोचिः ' प्रियङ:वृक्षविशेषः तद्वद् रुचिः - युतिर्यस्य स तथा, नीलद्युतिरित्यर्थः । वरं कथंभूतम् ? ' प्रियं प्रीतिकरम् । इदं च विशेषणं अम्बरस्यापि घटते ॥ अथ समासः - मलिश्वासौ नाथश्च मल्लिनाथः ' कर्मधारयः ' / तत्सम्बो0 हे मल्लि0 / प्रियङ्गुवद् रोचिर्यस्य स प्रियङ्गु 0 ' बहुव्रीहि:' / रुचिरा चासौ उचिता च रुचिरोचिता 'कर्मधारयः । न रुचिरोचिता अरुचिरोचिता " तत्पुरुषः । तां अरुचि0 / रुचीनां मण्डलं रुचि 0 " 4 ' , तत्पुरुषः ' / वरं च तद् रुचिमण्डलं च वररुचि0 ' कर्मधारयः । वररुचिमण्डलेनोज्ज्वलो वररुचि 0 ' तत्पुरुषः ' / न चिरं (रा) अचिरं ( रा ) ' तत्पुरुषः । अचिरं ( रा ) रुचिर्यस्याः सा अचिर0 ' बहुव्रीहिः ' / अचिररुच्या रोचितं अचिर0 " तत्पुरुषः ' / अचिररुचिरोचितं च तदम्बरं च अचिर0 ' कर्मधारयः ' / तदचिर0 ॥ इति काव्यार्थः ॥ 1 ॥ si0 bru0-नुदंस्तनुमिति । परीषहादिमलनयात् मल्लिः । निरुक्तात् गर्भस्थेऽस्मिन् मातुः सर्वर्तुकुसुममाल्यशयनीय दोहदो देवतयाऽपूरीति वा महिः । स चासौ नाथश्च मल्लिनाथः तस्य संबोधनं हे मल्लिनाथ । / हे ' गुरो ! ' गृणाति धर्मोपदेशं यथार्थोपदेष्टा वा गुरुः तस्य संबोधनं हे गुरो ! | [ गृणाति हिताहितत्वं इति 1' प्रवितनु ' इत्यपि पाठः । Page #404 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका गुरुः तस्य saM0 हे गुरो !-हे धर्मोपदेशक ] !' गृ शब्दे' 'कृप्रोरुच्च' (uNA0 sa024 ) इति उप्र्त्य्य्ः। ऋकारस्य च उकारः * उरण्रपरः' (pA0 a0 1, pA0 1, 2051) / त्वं मे-मम वर-समाहित प्रवितर-प्रदेहीत्यर्थः । प्रविपूर्वक त प्लवनतरणयोः' इति धातोः 'आशीःप्रेरणयोः' (sA0 sa0 703) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम्ग । अत्र 'प्रवितर' इति क्रियापदम् । कः कर्ता? / त्वम् । कं कर्मतापन्नम् ! / वरम् । वङ् वरणे' अप्रत्यये वरो देवेभ्यः स्व्स्मीहित्प्रार्थ्न्मित्य्र्थ्ः। यदाह-" तपोभिरिप्यते यत् तु, देवेभ्यः स वरो मतः " इति कात्य्ः। वरमिति मान्त्म्व्य्य्मित्येके। " वरो जामातरि वृतौ, देवतादेरभीप्सिते । षिङ्गे पुंसि त्रिषु श्रेष्ठे, कुङ्कुमे तु नपुंसकम् ॥ 1 ॥ वरी प्रोक्ता शतावर्या, वरा च स्यात् फ्ल्त्रिके। मनागिष्टे वरं क्लीबं, केचिदाहुस्तदव्ययम् ॥ 2 ॥ " इति रायमुकुटाख्यायाममरटीकायाम् । कथंभूतं वरम् ? / प्रियं-कलभम्, प्रीतिकरमित्यर्थः । इद अम्बरस्यापि विशेषणं घटते । त्वं किं कुर्वन् ? / नुदन्-क्षिपन् । काम् ? / तनु-देहम् । " त्वग्देहयोरपि तनुः" इत्यमरः (1) / कथंभूतां तनुम् ! / 'अरुचिरोचिताम्' रुचिरा-मनोहरा उचिता-योग्या, रुचिरा चासौ उचिता च रुचिरोचिता इति 'कर्मधारयः', एतादृशी न भवतीत्यरुचिरोचिता ता, लघुकर्मणां स्तोककालेनैव मुक्तिगमनेन तत्त्यागसम्भवाद् बहुलकर्मणामेव तत्सम्मवेनारुचिरोचितत्वमिति भावः । पुनः किं कुर्वन् ! / विडम्बयन् ' विडम्बयतीति विडम्बयन्-अवहेलयन् । किं कर्मतापन्नम् ! / 'अचिररुचिरोचिताम्बरम् । अचिररुच्या-तडिता रोचितं-उद्भासितं यदम्बरं-नमः तत् । " अम्बरं व्याम्नि वाससि " इत्यमरः ( ? ) / किंविशिष्टः त्वम् ! / 'वररुचिमण्डलौज्वलः' सन् वरः-प्रधानो यो रुचिमण्डलो-मामण्डलस्तेन उज्ज्वल:अवदातः सन् । त्वं कथंभूतः । / ' प्रियङ्गुरोचिः । प्रियङ्गुः-फलिनी तद्वद् रोचिः-कान्तिः यस्य सः, नीलद्युतिरित्यर्थः । यदाहुः ( अभि0 kA0 1, zlo0 49) " रक्तौ च पद्मप्रभवासुपूज्यौ शुक्लौ च चन्द्रप्रभपुष्पदन्तौ । कृष्णौ पुनर्नेमिमुनी विनीलो श्रामालपाश्वा करकत्विषोऽन्ये ॥"-इन्द्र्व्ज्रा इति श्रीहेमरिणः । " प्रियङ्गुः फलिनीकगुपिप्पलीरानिकासु च " इति विश्वः । अत्र मामण्डलविद्युतोः भगवत्तनुव्योम्नोश्च साधम्यादुपमानोपमेयभावः प्रदर्शितः ॥ 1 ॥ sau0 vR0-यो भवाम्मोधेररं-तटं प्राप्तः स कामाविषडन्तररिपूणां विजये मल्ल व मला तथा गर्भस्थे भगवति मातुमल्लिकामालादोहदोत्पनत्वेन नाम्ना मल्ली (1) / अनेन सम्बन्धेनायातस्य मल्लिजिनस्य स्तुतेर्व्याख्यानं लिख्यते नुदंस्तनुमिति । DO Page #405 -------------------------------------------------------------------------- ________________ 210 स्तुतिचतुर्विशतिका [19 श्रीमालि हे मल्लिनाथ !-हे मल्लिस्वामिन् ! हे गुरो|-महन् ! मे-मम मह्यं वा त्वं वरं-मनोऽभिलषितं प्रवितर इत्य्न्व्य्ः। 'प्रवितर' इति क्रियापदम् । कः कर्ता ? / 'त्वम् । / 'प्रवितर' वदस्व । के कर्मतापन्नम् ? / 'baraM'ityatra वयोरेक्यं य्म्क्त्वात्। प्रवितनु' इत्यपि पात्थ्ः। प्रवितनु विस्तारय । त्वं किं कुर्वन । 'नुदन्' पीडयन् । कां कर्मनापन्नाम? / 'तनुं शरीरम् । किं विशिष्टां तनुम्? रुचिरा-मनोज्ञा उचिता-योग्या तद्वयं नास्ति सा अरुचिरोचिता, तो अरुचिरोचिताम्'| किंविशिष्टं वरम् ? / 'प्रियं' इष्टम् । पुनस्त्वं किं कुर्वन् ? / 'विडम्बयन्' तिरस्कुर्वन् । किं कर्मतापनम् । अचिररुचिः-विद्युत् [ तस्यारोचिः-त्विट कान्तिः ते-तव] (तया रोचितं ) अम्बरं-आकाशं 'अचिररुचिरोचिताम्बरम् । पुनः त्वं किंविशिष्टः ? / वरं-प्रधानं यदचिमण्डलं-प्रमामण्डलं तेन तद्वत् वा उज्ज्वलो-निर्मल:-कान्तः 'घररुचिमण्डलोज्ज्वलः' / पुनः किविशिष्टस्त्वम् । / प्रियङः वृक्षविशेषः फलिनीनामा तद्वद् रोचिः-कान्तिर्यस्य स 'प्रियङ्गुरोचिः', नीलवर्ण इत्यर्थः । एतादृशो मल्लिर्मम प्रियं वरं प्रवितर । इति पदार्थः ॥ ॥ ___ अथ समासः-नुवतीति नुदन् । मल्लिश्चासौ नाथश्च मलिनाथः, तस्य स. हे माल्लिनाथ । / प्रियङ्गुव रोचिर्यस्य स प्रिय्द्दुरोचिः। रुचिरा च उचिता च रुचिरोचिते, न विद्यते रुचिरोचिते यस्याः सा अरुचिरोचिता, तां अरुचिरोचिताम् । विडम्बयतीति विडम्बयन् । रुचेमण्डलं रुचिमण्डलं, वरं च तद् रुचिमण्डलं च वररुचिमण्डलं, वररुचिमण्डलेन उज्ज्वलः व्र्रुचिम्न्न्द्द्लोज्ज्व्ल्ः। न विद्यते चिरा-चिरकालस्थायिनी रो(रु)चिर्यस्याःसा अचिररो(क)चिः, अचिररोचिषा(रुच्या)रोचितं अचिर(रु)चिरोचितं. अचिररो(रु)चिरोचितं च तदम्बरंच अचिररुचिरोचिताम्बरम् । इतिप्र्थ्म्वृत्तार्थ्ः॥1॥iindrvjropjaatyupjaativNshsthcchndsaa स्तुतिरियम् ॥ de0व्या-नुदमिति । हे मल्लिनाथ ! स्वं मे-मम वरं प्रवितर-दद्याद् इन्यन्वग्नः । 'तू प्लवनतरणयोः' इति धातुः । प्रवितर ' इति क्रियापदम् । कः कर्ता । त्वम् । के कर्मतापन्नम् ? / बरं-वाञ्छितम् । बवयोरेक्याद वकारस्थाने बकारग्रहणम् । 'गुरो|' इति । गृणीते धर्म इति गुरुः तस्यामन्त्रणम् । "गुरुर्ज्ञानो(धर्मोपदेशक: " इत्यभिधानचिन्तामणिः ( kA0 1, zlo0 77 ) / " हिताहितप्राप्तिपरिहारोपदेष्टा गुरुः " इति नैयायिकाः। किंविशिष्टं वरम् । / प्रियं-वल्लभम् । त्वं किं कुर्वन् ? / नुवन्-परिक्षिपन् । काम् ? / तनु-शरीरम् । किविशिष्टां तनुम् ! / 'अरुचिरोचितां ' अरुचिरा-बहुलकर्माणः तेषां उचिता-योग्या या सा ताम , लधकर्मणा स्तोककालेनैव मुक्तिगमनेन तत्त्यागात् । पुनः किं कुर्वन् । विडम्बयन-हसन् । किम् ? / अचिररुचिरोचिताम्बरं आचिररुचिः-विद्युत् तथा रोचितं-उद्भासितं यदृ अम्बरं-आकाशं तत् । किंविशिष्टस्त्वम् । 'वररुचिमण्डलोज्ज्वलः' वरः-प्रधानो यो रुचिमण्डलो-भामण्डलः तेन उज्ज्वलः-अवदातः । पुनः किंविशिष्टः 1 / "प्रियङ्गरोचिः' प्रियङ्गः-वृक्षभेदः तद्वत् रोचिः-कान्तिर्यस्य स तथा । " प्रियङ्गः फलिनी श्यामा " इत्यभिधानचिन्तामणिः (kA0 4, zlo0 215) / इति प्रथमवृत्तार्थः ॥ 1 ॥ 1 इदं चिन्त्यम् । 2 इदमपि चिन्त्यम् । Page #406 -------------------------------------------------------------------------- ________________ 211 जिनस्तुतयः स्तुतिचतुर्विशतिका जिनपतीनां स्तुतिः जवाद् गतं जगदवतो वपुर्व्यथा कदम्बकैरवशतपत्रसं पदम् । जिनोत्तमान् स्तुत दधतः स्रजं स्फुरत्कदम्बकैरवशतपत्रसम्पदम् ॥ 2 ॥ -रुचिरा ja0 vi0-जवादिति । भो भव्याः ! यूयं जिनोत्तमान-जिनवरान् स्तुत-प्रणमतेति क्रियाकारकसंयोजनम् । अत्र 'स्तुत ' इति क्रियापदम् । के कर्तारः ? ' यूयम् । / कान् फर्मतापन्नान् ? 'जिनोत्तमान् । / किं कुर्वतो जिनोत्तमान् ? 'अव्त्ः। र्क्स्स्त्ः। किं कर्मतापत्रम् ? 'जगत् ' विश्वम् । कस्मात् ? ' जवात् । वेगात् । कयंभूतं जगत् ? 'गतं' यातम् । किं कर्मतापन्नम् ? 'पदं' स्थानम् । पदं कथंभूतम् ? ' अवशतपत्रसम् । अवशा:-परवशाः तपन्त:-तापमनुभवन्तः प्रसा:सत्त्वा यस्मिन् तत् तथा । कैः कृत्वा? 'वपुर्व्यथाकदम्बकैः' वपुःपीडोत्पीडैः । नरकादिगतं जगदवत इति समुदायार्थः । पुनः किं कुर्वतः ? ' दधतः । dhaarytH। ko कर्मतापमाम् ? 'स्रज' मालाम् । कथंभूता स्रजम् ? ' स्फुरत्कदम्बकैरवशतपत्रसम्पदम् ' स्फुरन्ती-दीप्यमाना कदम्बाना-वृक्षविशेषकुसुमानां करवाणा-कुमुदानां शतपत्राणां-कमलानां सम्पत्-समृद्धिर्यस्यां सा तथा ताम् । / अथ समास:--वपुषो व्यथा वपुर्व्यथाः 'त्त्पुरुस्स्ः। वपुर्यथाना कदम्बकानिवपुर्व्यथा0 'तत्पुरुषः । तैवपुर्व्यथा । नवशा अवशाः 'त्त्पुरुस्सा'| अवशाश्च ते तपन्तश्च अवश0 'क्र्म्धार्य्ः। अवशतपन्तससा यस्मिन् तद् अवश0 'बहुव्रीहिः' तत् अवशतप0 / जिनानां जिनेषु वा उत्तमा जिनोत्तमाः 'तत्युरुषः । तान् जिनो0 / कदम्बाश्च कैरवाणि च शतपत्राणि च कदम्ब0 'इतरेतरद्वन्द्वः । / कदबकैरवशतपत्राणां सम्पत् कदम्ब0 'तत्पुरुषः । स्फुरन्ती कदम्बकैरवशतपत्रसम्पद् यस्यां सा स्फुर0 'भुव्रीहिः|' तां स्फुर्0॥ इति काव्यार्थ्ः॥2॥ si0 vR0-जवादिति । मो भव्याः ! यूयं जिनोत्तमान-जिनवरान् स्तुत-प्रणमतेत्यर्थः । 'टुञ्' 'स्तुतौ' धातोः 'आशी:प्रेरणयोः' (sA0sU0 703) कर्तरि परस्मैपदे मध्यमपुरुषबहुवचनम् । 'अप् कर्तरि' (sA0sU0 691) इत्यप्, 'अदादेर्लुकः' (sA0sU0 880) इत्यपो लुक् । अत्र 'स्तुत' इति क्रियापदम् । के कर्तारः । ययम् । कान् कर्मतापन्नान् ! / निनोत्तमान् ' जिनेषु उत्तमाः जिनोत्तमाः तान् । किं कुर्वतः जिनोत्तमान् ! / 'अवतः' अवन्ति-रक्षन्ति ते अवन्तः तान् । किम् ! / जगत्विश्वम् । कथम् 1 ! जवात्-वेगात् । " जवो वेगस्त्वरिस्तुर्णिः " इत्यमरः (!) / कथंभूतं जगत् ! / गतंप्राप्तम् । किम् । / पदं स्थानम् । पदं कथंभूतम् ! / अवशतपत्रसं' न वशाः अवशाः-पराधीनाः परमाधामिकायत्ता इतियावत् तपन्तः-तापमनुमवन्तः प्रसा:-सत्त्वाः यस्मिन् तत् तथा । कैः कृत्वा ! / ' वपुर्व्यथा Page #407 -------------------------------------------------------------------------- ________________ 212 स्तुतिचतुर्विशतिका [ 19 श्रीमल्लिकदम्बकै : ' वपुषो - देहस्य व्यथा-यातना तस्याः कदम्बकै -समू है । नरकादिगतं जगदवन्तीति समदायार्थः । पुनः किं कुर्वतो निनोत्तमान् ? / दधतो-धारयतः । काम ! / स्रज-मालाम् । कथंभृतां सनम ? / ' स्फुरत्कदम्बकैरवशतपत्रसम्पदं । स्फुरन्ती-दीप्यमाना कदम्बानां-वृक्षविशेषकुसुमानां कैरवाणां-कुमुदानां शतपत्राणां-कमलानां सम्पत्-समृद्धिर्यस्याः सा ताम् । " सहस्रपत्रं कमलं शातपत्रं कुशेशयं " इत्यमरः ( zlo0 141) / कदम्बो-नीपः । " नीपः कदम्बः सालस्तु " इति हैमः (kA04, zlo0204) / कैरवं - श्वेतकमलम् । श्वेते तु तत्र कुमुदं, के रवं गर्दभाह यम्' इति हैमः (kA0 4, zlo0 230) / शतपत्रं-कमलम् । कदम्बश्च कैरवं च शतपत्रं च कदम्बकैरवशतपत्राणि ' इतरेतरद्वन्द्वः ॥ 2 ॥ __ sau0 vR0-जवादिति । भो भ्व्याः। यूयं जिनोत्तमान-तीर्थकरप्रधानान स्तुत इत्य्न्व्या। 'स्तुत ' इति क्रियापदम् । के कर्तारः । / 'यूयम् । / 'स्तुत' प्रणमत । कान् कर्मतापलान् ? / 'जिनोत्तमान ' / किं कुर्वतो जिनोत्तमान् ? / 'अवतः' र्क्स्स्त्ः। किं कर्मतापन्नम् ? / 'जगत् ' विश्वम् । कथम् ? / 'जवात् 'वेगेन्। किंविशिष्टं जगत् ? / 'गतं' प्राप्तम् । किं कर्मतापनम् ? / 'पर्व' स्थानम् । कैः कृत्वा । वपुः-शरीरं तस्य व्यथा:-चिन्तापीडादयः तासां कदम्बकानि-वृन्दानि तै: 'वपुर्व्यथाकादम्बकैः' / पुनः किंविशिष्ट जगत् ( पदं ! ) ? / अवशाः-परवशाः तपन्तः-संसारसुखाभिलाषेण तापं प्राप्नुवन्तो ये असाः-सत्त्वा स्मिन् तत् 'avshtptrsm'| जिनात्तमान् कि कुवेतः दधतः' धारयतः । कां कर्मतापताम् । 'स्रज' मालाम् । किंविशिष्टां स्रजम् । स्फुरन्तः-दीप्यन्तः कदम्बा-नीपवृक्षविशेषाः कैरवाःकुमुदादयः शतपत्राणि-कमलादीनि तेषां सम्पत्-ऋद्धिः यस्यां सा ताम् 'स्फुरत्कदम्बकैरवशतपत्रसम्पदम्' / इति प्दार्थ्ः॥ अथ समासः-अवन्ति रक्षन्तीति अवन्तः, तान अवतः । वपुषां व्यथाः वपुर्व्यथाः, वपुर्व्यथानां कदम्बकानि वपुर्व्यथाकदम्बकानि, तैर्वपुर्व्यथाकदम्बकैः । न वशा अवशाः, तपन्ति ते तपन्तः, अवशाः तपन्तस्त्रसा यस्मिन तत् अवशतपत्रसं, तत् अवशतपत्रसम् । जिनेषु उत्तमा जिनोत्तमाः, तान जिनोत्तमान् । दधति ते दधन्तः, तान् दधतः । कदम्बाश्च कैरवाश्च शतपत्राणि च कदम्बकैरव श्च शतपत्राणि च कदम्बकैरवशतपत्राणि, स्फुरन्ति च तानि कदम्बकैरवशतपत्राणि च स्फुरत्कदम्बकैरवशतपत्राणि, स्फुरत्कदम्बकैरवशतपत्राणां सम्पद् यस्यां सा स्फुरत्कदम्बकैरवशतपत्रसम्पदम् । इति द्वितीयवृत्तार्थः ॥ 2 ॥ de0 vyA0---जवादिति । हे भव्यलोकाः । यूयं जिनोत्तमान्-जिनेषु उत्तभान्-श्रेष्ठान तीर्थंकरानित्यर्थः स्तुत-स्तुतिविषयीकुरुत इत्य्न्व्य्ः। 'ट्र स्तुतौ' धातुः। 'स्तुत' इति क्रियापदम् । के क्र्तार्ः। यूयम् । कान कर्मतापन्नान ? जिनोत्तमान । किं कुर्वतो जिनोत्तमान्? / दधतो-धारयतः । काम् । स्रज-मालाम् । किंविशिष्टां स्रजम् । 'स्फुरत्कदम्बकरवशतपत्रसम्पदं, कदम्बो-नीपः, "नीप: कदम्बः सालस्तु" इत्यभिधानचिन्तामणिः ( kA04, प्रलो 204 ), केरवं-श्वेतकमलं, " श्वेते तु तत्र कुमुदं, कैरवं गर्दभाह्वयम्" इत्यभिधानचिन्तामणिः (kA04.zlo0230), शतपत्रं-कमल सेवन्तीति लोकप्रसिद्धं पुष्पं वा, पतेषां पूर्व 'वन्द्र ततः स्फुरन्ती कदम्बकैरवशतपत्राणां सम्पद् यस्यामिति 'बहुव्रीहिः' / पुनः किं कुर्वतो जिनोत्तमान् । / 'अवतः' रक्षतः । किम जगत्-विष्टपम् । कस्मात् ? / जवात् । किंविशिष्टं जगत् । / गतं-प्राप्तम् । किम् । पदं-नरकादिस्थानम् किंविशिष्टं पदम् । / अवशतपत्रसम्' अवशा:-परतन्त्राः परमाधार्मिकाधीनाति यावत् तपन्तः-तापमनुभवन्तः त्रसा:-प्राणिनो यत्र तत् । कैः । 'बपुर्व्यथाकदम्बकैः' वपुषः-शरीरस्य व्यथा-यातनाः तासां कदम्बका:-समूहाः तैः । "वृन्दं चक्रकदम्बके समुदयः पुजोरकरी स्ण्ह्तिः"| त्यभिधानचिन्तामणिः (kA06, shlo047)| इति द्वितीयवृत्तार्थः ॥ 2 ॥ +षे+ Page #408 -------------------------------------------------------------------------- ________________ स्तुतिचतुविशतिका सिद्धान्तश्लाघनम्-- स सम्पदं दिशतु जिनोत्तमागमः shmaavhnntnutmohro'dite| स चित्तभूः क्षत इह येन यस्तपःशमावहन्नतनुत मोहरोदिते ॥ 3 ॥ -रुचिरा ja0 vi0-स सम्पदमिति । स जिनोमागम:-जिनपतिसिद्धान्तः सम्पद-श्रियं दिशतु-ददातु इति क्रियाकारकयोजना । अत्र 'दिशतु' इति क्रियापदम् । कः कर्ता? 'जिनोत्तमागमः 'एका कर्मतापन्नाम् ? ' सम्पदम् । / जिनोत्तमागमः किं कुर्वन् ? ' आवहन् । कुर्वन् । किं कर्मतापत्रम् ? 'शं सुखम् । जिनोत्तमागमः कथंभूतः ? 'अतनुतमोहरः' अतनु-प्रभूतं तमोहरति यः स तथा । अथवा अतनुतमान्-प्रभूततमान् ऊहान् राति-ददातीति अत्नुत्मोह्र्ः। स इति तच्छब्दसम्बन्धाद् यच्छन्द(घटना)माह-येन जिनोत्तमागमेन (इह-लोके) स चित्तभूः-मनोभवः क्षत:ध्वस्तः । अत्रापि 'क्षतः ' इति क्रियापदम् । केन का ? 'येन |क्ः कर्मतापनः? 'चित्त्म्ः। अत्रापि स इति तच्छन्दसाहचर्याद् यच्छब्दघटनामाह-~-यः चित्तभूः 'मोहरोदिते' मोह:-अज्ञानं रोदितं-रोदनं एते द्वे अपि अतनुत-विस्तारयामास । अत्रापि च ' अतनुत ' इति क्रियापदम् । कः कर्ता ? 'यः' / के कर्मतापन्ने ? 'मोहरोदिते । कथंभूते मोहरोदिते ? ' अदिते ' अखण्डिते । तथा यः चित्तभूः 'तपःशमौ' तपः द्वादशविधं शम:-उपशमः ती अहन्-इतवान् । अत्रापि च 'अहन् । इति क्रियापदम् । कः कर्ता ? ' य्ः। को कर्मतापन्नौ ? ' तपःशमौ ॥ अथ समासः-जिनानां जिनेषु वा उत्तमाः जिनोत्तमाः 'तत्पुरुषः' / जिनोत्तमाना आगमो जिनोत्तमागमः 'तत्पुरुषः । न तनु अतनु ' तत्पुरुषः' / अतनु च तत् तमश्च अतनु0 'कर्मधारयः । अतनुतमो हरतीति अतनु 'तत्पुरुषः । अथवा अतिशयेनातनवो अत्नुत्माः। अतनुतमाश्च ते ऊहाश्च अतनु0 'कर्मधारयः । अतनुतमोहान् रातीत्यतनु0 'तत्पुरुषः । न दिते अदिते ' तत्पुरुषः । ते अदिते । चित्ते भवतीति चित्तभूः 'तत्पुरुषः । तपश्च शमश्च तपःशमी 'इतरेतरद्वन्द्वः । तौ तपःशमौ । मोहश्च रोदितं च मोहरोदिते ऽइतरेतरद्वन्द्वः । ते मोहरोदिते ॥ इति काव्यार्थः ॥ 3 ॥ सि. 10-स सम्पदमिति । स निनोत्तमागमः-जिनवरसिद्धान्तः सम्पदं श्रियं दिशतु-ददावित्यर्थः । ' दिश अतिसनने ' धातोः ' आशी:प्रेरणयोः' ( sA0 ma0 703 ) कर्तरि परस्मैपदे Page #409 -------------------------------------------------------------------------- ________________ 214 स्तुतिचतुर्विशतिका [19 श्रीमलि प्रथमपुरुषैकवचनं तुप् । 'तुदादेरः' (sA0 ma0 1007) / तथा च दिशतु ' इति सिद्धम् । अत्र 'दिशत' इति क्रियाप्द्म्। कः कर्ता? / स जिनोत्त्माग्म्ः। जिनेषु उत्तमाः जिनोत्तमाः तेषां आगम:-सिद्धान्तः जिनोत्तमागमः । कां कर्मतापन्नाम्? / सम्पदम् । जिनोत्तमागमः किं कुर्वन् ! / आवहन-कुर्वन् । किं कर्मतापन्नम् ! / शं-सुखम् । कथंमतो जिनोत्तमागमः ! / 'अतनुतमोहरः' अतनु-प्रमृतं तमो हरति-नाशयति यः स तथा । अथवा अतनुतमान-प्रमततमान् उहान् राति-ददातीत्यतनुतमोहरः । स इति तच्छब्दसम्बन्धाद् यच्छब्द( घटना )माह-येन जिनोत्त. मागमेन इह-अत्र जगति स चित्तमः-कंदर्पः क्षतः-क्षपितः, क्षयं नीत इत्यर्थः । अत्रापि * क्षतः ' इति क्रियापदम् । केन की ! | येन । कः कर्मतापन्नः ? / चित्तमः । अत्रापि स इति तच्छब्दसाहचर्याद् यच्छब्द(घटना)माह-यः अवगणितहरिहरादिदेवश्चित्तमः अदिते-अखण्डिते ' मोहरोदिते' मोहश्च रोदितं च मोहरोदिते अतनुत-अप्रथयतेत्यर्थः । 'तनु विस्तारे' धातोः अनद्यतने कर्तरि आत्मनेपदे प्रथमपुरुषैकवचनं तन् ! 'तनादेरुप् ' (sA0 sU0 997 ) / - दिवादावट । ( sA0 sa0 707) / तथा च ' अतनुत ' इति सिद्धम् । अत्र ' अतनुत ' इति क्रियापदम् । कः कर्ता ! / यः । के कर्मतापन्ने ? / मोहरोदिते-अज्ञानरोदने । रोदित इत्यत्र 'क्तो वा सेट्' (sA0 sU0 1277) इति सेट् क्तप्रत्ययस्य कित्वाभावपक्षे गुणः । तथा यश्चित्तूमः 'तपःशमौ' तप.- अनुष्ठानविशेषः द्वादशविधं वा धर्मविशेषो वा शम:- उपशमः तौ अहन् -हतवान् इत्यर्थः । हन् हिंसागत्यो:' इति धातोरनद्यतने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिए । 'अप् कर्तरि' (sA0sU0 691) इत्यप् । 'अदादेलक' (sA0sU0 880) / 'दिवादावट' (sA0sU0 707) 'दिस्योर्हसात्' (sA0sU0 886) इति दिपो लोपः । तथा च 'अहन् । इति सिद्धम् । अत्रापि * अहन् । इति क्रियापदम् । कः कर्ता । य्ः। को कर्मतापन्नौ । 'तपःशमौ' तपश्च शमश्च तपःशमी । इतरेतरद्वन्द्वः । "तपो लोकान्तरेऽपि च । चान्द्रायणादौ धर्मे च, पुमान् शिशिरमाघयोः " इति मेदिनी ॥ 3 ॥ sau0 vR0-स सम्पदमिति । स जिनोत्तमागमः-तीर्थकृत्सिद्धान्तः [ मे-मम] सम्पद-श्रियं दिशतु इत्य्न्व्य्ः। 'दिशतु' इति क्रियापदम् । कः कर्ता । 'जिनोत्तमागमः' / 'विशतु ' ददातु । कां कर्मतापक्षाम् । सम्पदम्' (कस्य?'मे' म्म्|)| जिनोत्तमागमः किं कुर्वन् । 'आवहन प्रापयन कथयन् वा। किं कर्मतापनम् ? |'sh' सुखम् । पुनः किंविशिष्टः जिनोत्त्माग्म्ः। अतनुतमाः-प्रचुरा ऊहा-विचारा तान् राति-ददातीति 'अत्नुत्मोह्र्ः'| किंविशिष्टो जिनोत्तमागमः ? / 'सः' प्र्सिद्ध्ः। तच्छब्दो यच्छब्दमपे. क्स्स्ते। स्का। येन जिनोत्तमागमेन इह-संसारे चित्तभूः-कामः स दुर्धरःक्षतः इत्यन्वयः । 'क्षतः' इति क्रियापदम् । केन का?| 'येन' जिनोत्त्माग्मेन्। 'क्षतः' htH। कः कर्मतापनः ? / 'चित्तभूः' कस्मिन् ? / 'इह' स्ण्सारे। कथंभूतश्चित्तभूः । / 'सः' / (स) कः ? / यः कामः मोहः-अज्ञानं रोदितं ते द्वे अतनुत इत्य्न्व्य्ः। 'अतनुत । इति क्रियापदम् । कः कर्ता ? / 'य' काम्ः। अतनुत-व्यस्तारयत के कर्मतापने? / 'मोहरोदिते' / किविशिष्टे मोहरोदिते ? / 'अदिते' अख्न्न्द्दिते-अच्छिन्ने। पुनः (यः) चित्तमू:-कामः तप:शमौ अहन इत्य्न्व्य्ः। 'अहन्' इति क्रियापदम् । कः कर्ता ? / 'यः' चित्त्भूः। 'अहन्' हन्ति स्म्। कौ कर्मतापसौ ? / तपो-बाह्याभ्यन्तररूपं शम-उपशमः, तौ द्वौ यो विनाशयति स चित्तभूर्येन जिनागमेन ध्वस्तः । इति प्दार्थ्ः॥ Page #410 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका अथ समासःजिनेषु उत्तमाः जिनोत्तमाः, जिनोत्तमानां आगमः जिनोत्तमागमः । अतिशयेन तनवः इति तनुतमाः, न तनुतमा अतनुतमाः, अतनुतमाश्च ते ऊहाश्च अतनुतमोहाः, अतनुतमोहान राति-ददातीति अतनुतमोहरः । न दिते अदिते, ते अदिते । चित्ताद् भवतीति चित्तभूः । तपश्च शमश्च तपःशमौ ( तौ tpH0)| मोहश्च रोदितं च मोहरोदिते (ते मोह0 ) / इति तृतीयवृत्तार्थः ॥ 3 ॥ de0vyA0-स स्म्प्द्मिति। स जिनोत्तमागमः सम्पदं-लक्ष्मी दिशतु-ददातु इत्य्न्व्य्ः। 'दिश अतिसर्जने' धातुः। 'दिशतु' इति क्रियापदम् । कः कर्ता ? / 'जिनोत्तमागमः' जिनेषु उत्तमाः-तीर्थंकराः तेषाम्. यद्वा जिनानां उत्तमः-श्रेष्ठो य आग्म्ः-सिद्धान्त्ः। "आप्तोक्तिः समयागमौ" इत्यभिधानचिन्तामणिः (का. 2, प्रलो0 156) / कां कर्मतापन्नाम् ? / सम्पदं-लक्ष्मीम् । किं कुर्वन् आग्म्ः। आवहन्-प्रापयन् । किम् । शं-सुखम् । किंविशिष्ट आगमः । अतनुतमोहरः 'न तनु अतनु इति नञ्समासः, एवंविधं यत् तमःअज्ञानं हरतीति तथा, यद्वा अतनुतमान्-अत्युत्कृष्टान् ऊहान्-तर्कान रातीति अत्नुत्मोह्र्ः। यत्तदोर्नित्याभिप्सम्बन्धादू येन-जिनोत्तमागमेन स-वक्ष्यमाणः चित्तभूः-कन्दर्पःक्षतः-क्षयं प्रापित्ः। स क्ः। य: चित्तभूः 'तपःशमी ' तपो द्वादशविध शमः-उपशमः अनयोऽईन्द्रः' ती अहन्-हतवान् । 'हन हिंसागत्योः, इति धातुः । च-पुनः अदिते-अखण्डिते मोहरोदिते अतनुत- अप्रथयत । 'तनु विस्तारे' धातुः। 'अतनुत' इति क्रियापदम् । कः क्र्ता?| चित्तभूः । के कर्मतापन्ने ? / 'मोहरोदिते, मोहो-मिथ्याभिनिवेशो रोदितंविप्रलापः अनयोऽईन्द्रः' ॥ इति तृतीयवृत्तार्थः ॥ 3 ॥ श्रीकपर्दिस्मरणम्--- द्विपं गतो हृदि रमतां दमश्रिया प्रभाति मे चकितहरिद्विपं नगे । वटाह्वये कृतवसतिश्च यक्षराट् प्रभातिमेचकितहरिद विपन्नगे ॥ 4 ॥ -~-रुचिरा ja0 vi0-द्विपमिति । यक्षराद-यक्षराजः कपर्दिनामा मे-मम हृदि-हृदये रमतां-क्रीडतु तिष्ठत्वितियावत् इति क्रियाकारकयोजनम् । अत्र 'रमता' इति क्रियापदम् । कः कर्ता? ' य्क्स्स्राद्॥ कस्मिन् ? ' ह्दि'| कस्य ? 'मे'| किं कुर्वति हृदि ? 'प्रभाति ' शोभमाने । कया ? 'दमश्रिया' upshmsmpdaa। कथंभूतो यक्षराट? 'द्विपः गतः' गजमारूढः । कथंभूतं द्विपम् ? चकितहरिद्विपम्' चकित:त्रस्तो हरिद्विपः -सुरेन्द्रहस्ती । यस्मात् स तथा तम् । यक्षराट् पुनः कथंभूतः ? 'कृतवसति:' विहितवसतिः । चः समुच्चयार्थः । कस्मिन् ? ' नगे' वृक्षे । नगे कथं0 ! ' वटालये' न्यग्रोधनानि । पुनः कथं0 1 'विप्न्न्गे। विगतसर्प । यक्षराट् पुनः कथं0 1 'प्रभातिमेचकितहरित । प्रभया-- कान्त्या अतिशयेन मेचकिताः-श्यामीकता हरितो-दिशो येन स तथा ॥ Page #411 -------------------------------------------------------------------------- ________________ 216 स्तुतिचतुविशतिका [19 श्रीमल्लि अय समासः-दमस्य श्रीः दमश्रीः 'तत्पुरुष । तया dmshriyaa। हरेर्द्विपो हरिद्विपः 'त्त्पुरुस्स्। चकितो हरिद्विषो यस्मात् स चकित. 'बहुव्रीहिः । तं चकित0 / वट इत्यायो यस्य स वटादयः 'बहुव्रीहिः । / तस्मिन् वटा0 / कृता वसतिर्येन स कृत 'बहुव्रीहिः । यक्षाणां यक्षेषु वा राट् यक्षराट् ' तत्पुरुषः । अतिशयन मेचकिताः अतिमे0 'तत्पुरुषः । / अतिमेचकिता हरितो येन सोऽतिमे0 'बहुव्रीहिः । प्रभयाऽतिमेचकितहरित प्रभाति. 'तत्पुरुषः । विगताः पन्नगा यस्मात् स विपन्नगः 'बहुव्रीहिः । तस्मिन् विप0 ॥ इति काव्यार्थ्ः॥4॥ ॥इति श्रीशोमनस्तुतिवृत्तौ श्रीमल्लितीर्थपतेः स्तुतेआख्या ॥ 19 ॥ si010-द्विपमिति । यक्षराट-यक्षाधिपतिः कपर्दिनाआ मे-मम हृदि-हृदये रमतां-क्रीडत इत्यर्थः । 'रमु क्रीडायाम् ' धातोः 'आशीःप्रेरणयोः ' (sA0 sU0 703 ) कतरि आत्मनेपदे प्रथमपुरुषैकवचनं ताम् । 'ap0' (sA0 ma0 191 ) / तथाच 'रमताम्' इति सिद्धम् । अत्र * रमताम् । इति क्रियापदम् । कः कर्ता ! / ' यक्षराट् ' यक्षेषु राजतीति यक्षराट् । क्विवन्तः 'ऋटुरषाणां मर्धा' इति सावयेन 'षो डः' (sA0 sa0 277 ) इति षस्य डत्वम् । कस्मिन् ! / हृदि । कस्य । / मे। किं कुति हृदि ? | प्रमाति-शोभमाने । कया ? / 'दमश्रिया' दमस्य-उपशमस्य श्रीः दमश्रीः तया, उपशम. सम्पदा । कथंभूतो यक्षराट् ! / गतः-प्राप्तः, अर्थादारूढः । कम् ! / ' द्विपं ' द्वाभ्यां शुण्डाग्राभ्यां पिबतीति द्विपः तम् । सुपि स्थः' (pA0 a0 3, pA0 2, sU0 4) इति योगविभागात् कः । कथंभूतं द्विपम् ! / 'चकितहरिद्विपम्' चकितः-त्रस्तो हरेः-इन्द्रस्य द्विपो-हस्ती यस्मात् स तथा त्म्। अतिशयबलवत्त्वेन ऐरावणस्यापि भयोत्पादकत्वादिति भावः । पुनः कथंभूतो यक्षराट् । 'कृतवप्ततिः' कृता-विहिता वसतिः-स्थानं गृहमितियावत् येन स तथा । " वसती रात्रिवेश्मनोः" इत्यमरः ( zlo0 2468 ) / चः समुच्चयार्थः । कस्मिन् ! / 'न्गे। न गच्छतीति नगः- वृक्षः तस्मिन् न्गे। कथंमते ! / ' वटाह्वये' वट इत्याह्वयः-अमिधानं यस्य स तथा तस्मिन् । "उदन्वोऽथाह्वयोऽमिधा । गोत्र्स्ण्ज्ञ्यानाम्धेया0॥ इति हैम: (kA0 2, zlo0 174) / पुनः किं विशिष्टे ? / 'विपन्नगे' विगताः पन्नगाः-सर्पा यस्मात् तथा तस्मिन् । पुनः किं विशिष्टो यक्षराट् ? / 'प्रभातिमेचकितहरित् ' प्रभया-कान्त्या अतिशयेन मेचकः सजातो यासां ताः अतिमेचकिता-अतिश्यामीकृता हरितो-दिशो येन स तथेति -- बहुव्रीहिः । / " मेचकः कृष्णनीलः स्यात् , अतसीपुष्पसन्निमः " इति शब्दार्णवः । "मेचकः शितिकण्ठाभः' इति तु दुर्गः । रुचिराच्छन्दः । "जमौ जसौ गुरु रुचिस चतुर्ग्रहै:" | इति च तल्लक्षणम् ॥ 4 ॥ ॥ इति महामहोपाध्यायश्रीभानु0 श्रामल्लिनाथजिनस्य स्तुतिवृत्तिः ॥ 19 ॥ sau0 vR0-छिपमिति । स यक्षराद-कपर्दिनामा यक्षराद मे-मम हृदि-चित्ते रमतां इत्य्न्व्य्ः। 'रमतां ' इति क्रियापदम् । कः कर्ता ? / 'यक्षराद' / 'रमतां' कीडताम् । कस्मिन् ! / 'हदि । कस्य । / 'मे'| किंविशिष्टो यक्षराट् ! / 'कृतवसतिः' कृतनिवासः । कस्मिन् ? / 'नगे' वृक्स्से। किंविशिष्टे नगे? | 'वटाह्वये न्यग्रोधनाम्नि । पुनः किंविशिष्टो यक्षराट् ? / 'गतः' प्राप्तः, अधिरूद्ध्ः। कं कर्मता Page #412 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका पनम् । / 'द्विप' गजम् । गजवाहन इत्यर्थः । किंविशिष्टं द्विपम् ? / चकितः-त्रासितः हरेः-इन्द्रस्य द्विपोहस्ती येन स चकितहरिद्विपस्तं 'चकितहरिद्विपं', ऐरावणजित्वरमित्यर्थः । किंविशिष्टे हृदि । 'प्रभाति' प्रकर्षण भासनशीले । कया ? / 'दमश्रिया' विषयजयलक्षणशोभया । पुनः किंविशिष्टो यक्षराट् । प्रमया-कान्त्या अतिशयेन मेचकिताः-चित्रिताः पिञ्जरीकृता हरितो-दिशो येन सः 'प्रभातिमेचकितहरित । / किंविशिष्टे नगे ? / विगता-दूरं गताः पन्नगाः-सर्पा यस्मिन् स विपन्नगः तस्मिन् 'विप्न्न्गे'| एतादृशो यक्षो मे-मम प्रसन्ने हृदि रमताम् । इति पदार्थः ॥ ___ अथ समासः-द्वाभ्यां मुखशुण्डाभ्यां पिबतीति द्विपः, तं द्विप्म्। दमस्य श्रीः दमश्रीः, तया dmshriyaa। प्रकर्षेण मातीति प्रभात्, तस्मिन् प्रभाति । हरेर्द्विपः हरिद्विपः, चकितो हरिद्विषो यस्मात् स चकितहरिद्विपः, तं चकितहरिद्विपम् । वट इत्यायो यस्य स वटाद्वयः, तस्मिन् वटाहये । कृता वसतिर्येन स कृतवसतिः । यक्षाणां राजा(द) इति यक्षराद् । प्रभया अतिमेचकिता हरितो येन स प्रभातिमेचकितहरित् । विगताः पन्नगा यस्मिन् स विपन्नगः, तस्मिन् विपन्नगे ॥ इति तुर्य्वृत्तार्थ्ः॥4॥ श्रीमन्मल्लिजिनेन्द्रस्य, स्तुतेरथों लिबीकृत्ः॥ सौभाग्यसागराख्यण, सूरिणा ज्ञानसेविना ॥ 1 ॥ ॥ इति श्रीएकोनविंशतितममल्लिजिनस्तुतिः ॥ 1 / 19 / 76 // de0 vyA0-द्विपमिति । यक्षराट्र-यक्षाधिपतिः मे-मम हृदि-हृदये र्म्तां-प्रिक्रीद्द्तामित्य्र्थ्ः। 'मु क्रीडायां' धातुः । 'रमताम्' इति क्रियापदम् । कः कर्ता ? / यक्षराद् । कस्मिन् ? / हृदि । कस्य । / मे-मम । किंविशिष्टे हृदि? / प्रभाति-शोभमाने । कया? | 'दमश्रिया' दमः-उपशमः तस्य श्री:-लक्ष्मीः तया । किविशिष्टो यक्षः( यक्षराट् ) गतः-प्राप्तः, अथोदारूद्ध्ः। कम् ? / द्विपं-हस्तिनम् । किआवा 'चकितहरिद्विपम् ' चकितः-त्रासितः हरिद्विपः-ऐरावणो यस्मात् स तम् । बलाधिक्यादिति भावः । पुनः किंविशिष्टः । 'कृतवसतिः' कृता-विहिता वसति:-आश्रमो येन स तथा । कस्मिन् ? / नगे-वृक्षे । किंविशिष्टे नगे । 'वटाह्वये' बट इति आह्वयः-अभिधानं यस्य स तस्मिन् । "उदन्तोऽथाहयोऽभिधा', इत्यभिधानचिन्तामणिः (kA02,zlo0 174) / पुनः किंविशिष्टे ? / 'विपन्नगे' विगता पनगा-द्विजिहा यत्र स तस्मिन् । पुनः किंविशिष्टः ? / 'प्रभातिमेचकितहरित' प्रभा-कान्तिः तया अतिशयेन मेचकिताःश्यामीकृताः हरितः-दिशो येन स त्था। "काष्टाऽऽशा दिक् हरित् ककुप्" इत्यभिधानचिन्तामणिः (kA02, shlo080)| इति तुरीयवृत्तार्थः ॥ 4 ॥ उपेन्द्र्व्ज्राच्छ्न्द्ः॥ लक्षणं तु पूर्व्मेवोद्दिस्स्त्त्मिति॥ Page #413 -------------------------------------------------------------------------- ________________ 20 श्रीमुनिसुव्रतजिनस्तुतयः अथ श्रीमुनिसुव्रतनाथस्य संस्तवनम् जिनमुनिसुव्रतः समवताज्जनतावनतः ___ से मुदितमानवा धनमलोभवतो भवतः । अवनिविकीर्णमादिषत यस्य निरस्तमनःसमुदितमानबाधनमलो भवतो भवतः ॥ 1 ॥ -नर्कुटकम् (7, 10) ja0 vi0-जिनमुनीति । स जिनमुनिसुव्रतः-मुनिसुव्रतनामा जिनः भवतः-युष्मान् भवतः-संसारतः समवतात्-सम्यग् रक्षतु इति क्रियाकार्क्स्म्ब्न्ध्ः। अत्र 'समवतात् । इति क्रियापदम् । कः कर्ता ? 'जिनमुनिसुव्रतः । कान् कर्मतापन्नान् ? ' भक्तः । कुतः ? 'भवतः । / जिनमुनिसुव्रतः कथंभूतः 'जनतावनतः' जनतया-जनसमूहेन avntH-prnntH। पुनः कथं0 1 'निर्स्त्प्न्ःस्मुदित्मान्बाध्न्म्ल्:| निरस्ता-अपकीर्णा सनःसमुदिता-हृदये समुद्रता संहिता वा मानः-गः बाधनं-बाधा मल:-कर्मरूपः, ततो निरस्ताः मनःसमुदितमानवाधवमला येन स तथा । स इति तच्छब्दाभिसम्बन्धाद् यच्छब्दमाह-यस्य भगवतः धनंद्रव्यं 'मुदितमानवाः' / हृष्टनराः आदिषत-गृहीतवन्तः । अत्रापि 'आदिषत' इति क्रियापदम् । के कर्तारः? 'मुदितमानवाः' / किं कर्मतापन्नम्? 'धनम्' / मानवेत्यत्र बवयोरैक्यं यमकवशाज्ज्ञेयम् । धनं कयंभूतम् ? ' अवनिविकीर्ण भुवि राशीकृतम् । यस्य किं कुर्वतः 1 'भवतः जायमानस्य । कथंभूतस्य भवतः ? 'अलोभवतः' लोभरहितस्य । दीक्षा कक्षीकुवेत इति हृदयम् ॥ अथ समासः-शोभनानि व्रतानि यस्य स सुव्रतः । बहुव्रीहिः । मुनिवत सुव्रतः मुनि 'तत्पुरुषः । यदिवा मुनिश्चासौ सुव्रतश्च मुनि0 'कर्मधारयः । जिनश्वासौ मुनिसुव्रतश्च जिनक 'कर्मधारयः' / जनतयाऽवनतो जन. 'तत्पुरुषः । मुदिताश्च ते मानवाश्च मुदित. 'कर्मधारयः । / न लोभवान् अलोभवान् " तत्पुरुषः । तस्य अलोभवतः । अवनौ विकीर्ण अवनि0 तत्पुरुषः । तत् अवनिविकीर्णम् । मानश्च बाधनं च मलच मान0 'इतरेतरद्वन्द्वः' / मनसि समुदिताः मनःसमु0 'तत्पुरुषः । मनःसमुदिताश्च ते मानबाधनमलाश्च मनःसमु0 कर्मधारयः । निरस्ता मनःसमुदितमानबाधनमला येन स निरस्त. 'भुव्रीहिः'| इति काव्यार्थ्ः॥1॥ 1'समुदित.' इत्यपि पात्थ्ः। Page #414 -------------------------------------------------------------------------- ________________ जिनखतपः] स्तुतिचतुविशतिका 219 si0 vR0 जिनमुनीति । मन्यते जमतस्त्रिकालावस्थामिति मुनिः ममेरुञ्च' (uNA0 sU0 592) इति IH । सुष्ठ व्रतानि अस्यति सुव्रतः । मुनिश्चातौ सुव्रतश्च मुनिसुव्रतः । गर्मस्थेऽस्मिन् माता मुनिवत् सुत्रता माता इति वा मुनिसुव्रतः । जिनश्चासौ मुनिसुव्रतश्च जिनमुनिसुव्रतः इति ' कर्मधारयः |s मिनमुनिसुनतः मवतः-युष्मान् भवतः-संसारात् समवतात्-सम्यग् रक्षतु इत्यर्थः । संपूर्वक " रक्षणे' धातोः 'आशीःप्रेरणयोः । (sA0 sU0 703) कर्तरि परस्मैपदे प्रथमपुरुभैकवचनं तुप् । 'ap0 ' (sA0 sU0 691) / तुपस्तातडादेशः । तथाच 'समवतात्' इति सिद्धम् । अत्र 'समवतात् ' इति क्रियापदम् । कः कर्ता । जिनमुनिसुव्रतः । कान् कर्मतापन्नान् ? / ' भवतः ' भवच्छब्दस्य द्वितीयाबहुवचनम् । कुतः ! / ' भवतः । भवात् इति मवतः । सार्वविभक्तिकस्तस् । कथंभूतो जिनमुनिसुव्रतः । 'जनतावनतः' जनानां समूहो जनता ग्रामजनबन्धुसह' इति तल तलन्तं च स्त्रीलिङ्ग मवति, जनतया भवनतः-प्रणतो जनतावनतः । पुनः कथंभूतः । 'निरस्तमनःसमुदितमानबाधनमलः' निरस्ता-दूरीकृता मन:समुदिताः-हृदये समुद्गताः संहिता वा मानबाधनमला येन स तथा । मानश्च बाधनं च मलध मानबाधनमलाः 'इतरेतरद्वन्द्वः', मनःसमुदिताश्च ते मानबाधनमलाश्च मनःममुदितमानबाधनमलाः इति 'कर्मधारयः' / तच्छब्दाभिसम्बन्धाद् यच्छब्दघटनामाह-यस्य भगवतो धनं-द्रव्यं 'मुदितमानवाः' मुदिताहर्षिताश्च ते मानवाश्च-माः आदिस्स्त्-गृहीत्व्न्त्ः। आपूर्वक : डुदाम् दाने' धातोः कर्वरि आत्मनेपदे प्रथमपुरुषबहुवचनं अन्त । ' भूते सिः ' ( sA0 sa0 724) / 'मातोन्सोदातः' इस्पन्तस्यातादेशः । 'दिबादावट ' ( sA0 sU0 707 ) / 'दादेः ' ( sA0 sU0 1112) इतीत्वम् । 'किलात् । ( sA0 sa0 141) इति षत्वम् । तथा च ' आदिषत ' इति सिद्धम् । अत्र 'आदिषत ' इति क्रियापदम् । के कर्तारः । / मुदितमानवाः । किं कर्मतापन्नम् ? / धनम् । मानवेत्यत्र नक्योरक्यं यमकवशादिति ज्ञेयम् । कथंभूतं धनम् । ' अवनिविकीर्ण ' अवनौ-भुवि विकीर्ण-परिक्षिप्तं, राशीकृतमिति. यावत् । 'कृ विक्षेप' / 'ऋत इर्' (sA0sU0 820) 'प्वोर्वि हसे' (sA0sU0 316) इति दोघः । यस्य किं कुर्वतः ? / ' मक्तः ' जायमानस्य । कीदृशस्य भवतः ! / 'अलोम्व्त्ः। न लोमो-गाद्धर्य विद्यते यस्य स अलोमान् तस्य अलोभवतः । दीक्षा कक्षीकुर्वत इत्यर्थः ॥ 1 ॥ sau0 vR0-यः कर्मशत्रुजयने मल्लो भवति स मुनिवत् सुव्रतो भवति । तथा गर्भस्थे भगवति जननी सुव्रता जाता। अनेन सम्बन्धेनायातस्य विंशतितमश्रीमुनिसुव्रतजिनस्य स्तुतिष्याख्यान व्याख्याय्ते-जिन्मुनीति। स जिनमुनिसुव्रतः-मुनिसुव्रतनामा तीर्थकृत् भवतः-युष्मान् भवतः-संसारात् (समवतात् इत्य्न्व्य्ः। 'समवतात्' इति क्रियापदम् । कः कर्ता ? / 'जिनमुनिसुव्रतः' / 'समवतात्' संरक्षतु । कान् कर्मतापमान् ? / 'भवतः । / कुतः । ' भवतः ' ) / किंविशिष्टः जिनमु. निसुव्रतः ? / जनतया-जनसमूहेन अवनतः-प्रणतः 'जनतावनतः ' / पुनः किंविशिष्टः जिनमुनिसुव्रतः । निरस्तः-निराकृतः मनसि-चित्ते समुदितः-उदयं प्राप्तः मानः-अहंकारः बाधनं-पीडा (मल:-) कर्ममलो येन स 'निरस्तमनःसमुदितमानबाधनमलः' / यमकत्वावत्र बवयोरैक्यम् । किं. 1 'प्रामजनबन्धुभ्यस्तल् ' इति पाणिनीये ( 4 / 2 / 43), सिद्धहेमे तु 'ग्रामजनबन्धुगजसहायात् tal ( 6 / 2 / 28 ) / Page #415 -------------------------------------------------------------------------- ________________ 220 स्तुतिचतुविशतिका [ 20 श्रीमुनिसुव्रत विशिष्टान् भ्व्त्ः॥ न विद्यते लोभ:-चतुर्थकषायो येषां ते अलोभवन्तः तान् 'अलोभ्व्त्ः'| पुनः किंविशिष्टः जिनमुनिसुव्रतः । 'स' s-प्र्सिद्ध्ः। tacchabdo ycchbdmpeksste| yttdonitysmbndhH| sa kaar| yasya jinamunisuvratasya धनं-द्रव्यं मुदितमानवा-हृष्टजना आदिषत इत्य्न्व्य्ः। 'आविषत' इति क्रियापदम् । के क्र्तार्ः। 'मुदितमानवाः' / 'आविषत' गृहीत्व्न्त्ः। किं कर्मतापनम् ? / 'ध्न्म्'| कस्य! / 'यस्य' जिनमनिसवतस्य । किविशिष्ट धनम: / 'अवनिविकीर्ण, अवनौ-प्रथिव्यां विकीर्ण-विस्तारितम् । किंविशिष्टस्य यस्य ? / 'भक्तः' वार्षिकदानोद्यतजायमानस्य धनं मुदितमानवैर्गृहीतम् । इति पदार्थः ॥ ___ अथ समासः-जयति रागादीन शत्रूनिति जिनः, मनुते तत्त्वमिति मुनिः, सुष्टु-शोभनानि व्रतानि यस्य स सुव्रतः, मुनिश्चासौ सुव्रतश्च मुनिसुव्रतः, मुनिसुव्रतश्चासौ जिनश्च मुनिसुव्रतजिनः (?) / सम्यक् प्रकारेण अवताव समवतात् । जनानां समूहो जनता, जनतया अवनतः जनतावनतः । मुत् साता येषां ते मदिताः, मुदिताश्च ते मानवाश्च मुदितमानवाः । नास्ति लोभो येषां ते अलोभवन्तः, तान् अलोभ्व्त्ः। अवनौ विकीर्ण अवनिविकीर्ण, तद् अवनिविकीर्णम् । मानश्च बाधनं च मलश्च मानबाधनमलाः, समुदिताश्च ते मानबाधनमलाश्च समुदितमानबाधनमलाः, मनसि समुदिताः मानबाधनमलाः मनासमुदितमानबाधनमलाः, निरस्ता मनःसमुदितमानबाधनमला येन स निरस्तमनःसमुदितमानबाधनमल: / इति प्रथमवृत्ताः ॥ 1 ॥ इति सप्तदशवणेमयी विषमाक्षरवृहत्तिका(1)च्छन्दसा स्तुतिरियम् ॥ हेव्या0-जिन्मुनीति। स जिनमुनिसुव्रतो भवतो-युष्मान् भवतः-संसारात् समवतात्-रक्षतात् इत्यन्वयः । 'अव रक्षणे' धातुः। 'समवतात्' इति क्रियापदम् । कः कर्ता । 'जिनमुनिसुव्रत: जिनश्चासौ मनिसव्रतश्चेति कर्मधारयः' | कान् कर्मतापन्नान् ?| भवतः । कस्मात्? भवतः । किविशिष्टो जिनमुनिसुव्रतः? / 'जनतावनत: जनानां समूहो जनता तया avntH-prnntH। पुनः kiNvishissttH। 'निरस्तमन:समुदितमानबाधनमलः, मानः-अहंकृतिः बाधनं बाधा-पीडा मलो-दुरध्यवसायः एतेषां पूर्व 'द्वन्दः', मनसि समुदिताः-उदयं प्राप्ताः मनःसमुदिताः, ततः ते च ते मानबाधनमलाश्चेति 'कर्मधारयः, ततः निरस्ताः-परिक्षिप्ताः मनःसमुदितमानबाधनमला येमेति 'तृतीयाबहुव्रीहिः । यत्तदोर्नित्याभिसम्बन्धाद् यस्य मुनिसुव्रतस्य धनं-द्रव्यं मुदितमानवा आदिस्स्त्-गृहीत्व्न्त्ः। 'आदिषत' इति क्रियापदम् । के क्र्तार्ः॥'मुदित्मान्वाः' मुत जाता येषां ते मुदिताः,तेच ते मानवाश्चेति 'क्र्म्धार्य्ः'| किं कर्मतापन्नम् । धनम् । कस्य |'य्स्य्' मुनिसुव्रतस्य । nasya'alobhavato भवतः , अलोभिनो जायमानस्य, दीक्षा ग्रहीतुकामत्वात् । किंविशिष्टं धनम् ? / 'अवनिविकीर्णम्' अवनौ-पृथिव्यां विकीर्णं-निक्षिप्तम् ॥ इति प्रथमवृत्तार्थः ॥ 1 ॥ जिनसमुदायप्रणामः प्रणमत तं जिनवजमपारविसारिरजो दलकमलानना महिमधाम भयासमरुक् । यमतितरां सुरेन्द्रवरयोषिदिलामिलनो दलकमला ननाम हिमधामभया समरुक् ॥ 2 ॥ Page #416 -------------------------------------------------------------------------- ________________ जिनस्तुतयः ] स्तुतिचतुर्विंशतिका 221 , ja0 vi0--प्रणमतेति । भो भव्याः ! यूयं तं जिनव्रजं - तीर्थङ्कर समूहं प्रणमत - नमत इति क्रियाकारकयोजना । अत्र ' प्रणमत ' इति क्रियापदम् । के कर्तारः ? ' यूयम् ' / कं कर्मतापन्नम् ? ' जिनव्रजम् ' / कथंभूतं जिनव्रजम् ? ' महिमधाम' महत्त्वस्थानम् । पुनः कथंभूतम् ? 'भयासं' भयं अस्यति-क्षिपतीति भयासस्तम् । तमिति तच्छन्द साहचर्याद् यच्छन्दमाह-यं जिनव्रजं सुरेन्द्रवरयोषित् - देवेन्द्रस्य प्रधानभूता स्त्री शची अतितराम् - अत्यर्थं ननाम - प्रणतवती । अत्रापि 'ननाम ' इति क्रियापदम् । का कर्त्री ?' सुरेन्द्रवरयोषित् । कं कर्मतापनम् ? ' यम्' / कथंभू सुरेन्द्रवरयोषित् ? ' अपारविसारिरजोदलकमलानना ' अपाराणि - अपर्यन्तानि विसारीणि- प्रसरणशीलानि रजोदलानि - परागकणा यस्मिन् तादृशं यत् कमलं - पद्मं तदाननं मुखं यस्याः सा तथा । पुनः कथं0 ? 'अरुक्' नीरोगा । पुनः कथं 0 1 'इलामिलनोदलकमला' इलामिलनेन - क्षितिघट्टनेन उद्गतः अलकेषु - कुरुलेषु मलः - रजो यस्याः सा तथा । अनेन विशेषणेन भक्तेः प्राबल्यसूचि । पुनः कथं0 16 'समरुक् ' सदृशरुचिः । कया ? ' हिमधामभया ' हिमधामा -- चन्द्रः तस्य भया - दीप्त्या ॥ अथ समासः - जिनानां व्रजो जिनव्रजः ' तत्पुरुषः ' / तं जिन0 / रजसां दलानि रजोद0 ' तत्पुरुषः । विसारीणि च तानि रजोदलानि च विसारि0 ' कर्मधारयः ' / अपाराणि विसारिरजोदलानि यत्र तदपार0 ' बहुव्रीहिः ' / अपारविसारिरजोदलं च तत् कमलं च अपार 0 'कर्मधारयः ' / अपारविसारिरजोदलकमलवद् आननं यस्याः सा अपार* ' बहुव्रीहिः ' / महतः भावः महिमा । महिम्नो घाम महिम0 'तत्पुरुषः' / तं महिम0 / भयमस्यतीति भयास: ' तत्पुरुषः । तं भयासम् । न विद्यन्ते रुजो यस्याः सा अरुक् ' बहुव्रीहि: ' / सुराणामिन्द्रः सुरेन्द्र: 'तत्पुरुषः' / वरा चासौ योषित् च वरयोषित् 'कर्मधारयः ' / सुरेन्द्रस्य वरयोषित् सुरे0 ' तत्पुरुष ' / इलाच मिलनं इला मिलनं ' तत्पुरुषः ' / अलकेषु मल: अलकमळ : 'तत्पुरुषः । उद्गतोऽलकमलो यस्याः साउदल0 ' बहुव्रीहि:' / इलामिळनेन उदलकमला इलामि0 ' तत्पुरुषः ' / हिमानि धामानि यस्य स हिमधामा 'बहुव्रीहिः ' / 'हिमधाम्नः भा हिम0 ' तत्पुरुषः ' / तया हिम0 / समा रुक् यस्याः सा समरुक् ' बहुव्रीहिः ' / इति काव्यार्थः ॥ 2 ॥ , " , si0 vR0--प्रणमतेति । भो मन्याः ! यूयं तं जिनवजं - तीर्थकर समूहं प्रणमत - नमतेत्यर्थः । प्रपूर्वकणम प्रह्वीभावे ' धातोः 'आशीः प्रेरणयोः' (sA0 sU0 701 ) कर्तरि परस्मैपदे मध्यमपुरुषबहुवचनम् । अत्र ' प्रणमत ' इति क्रियापदम् । के कर्तारः । यूयम् । कं कर्मतापन्नम् । ' जिनवनं ' जिनानां व्रजो नित्रजस्तम् । कथंभूतं निव्रजम् । 'महिमधाम ' महिम्नो महत्त्वस्य धाम - स्थानम् । धीयते इति धाम । 6 घान् धातो: ' मनिन् । " धाम देशे गृहे रश्मौ, चिह्न स्थानापराधयोः " इति विश्वः । पुनः किंविशिटम् ! | ' मयासं' भयं पीतिं अस्यति- क्षिपतीति भयासः तं मयासं, मयनाशकमित्यर्थः । तमिति Page #417 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विंशतिका [20 श्रीमुनिसुत तच्छब्दप्ताहचर्याद् यच्छब्दमाह - यं जिनवनं ' सुरेन्द्रवरयोषित् ' सुरन्ति - ऐश्वर्यमनुभवन्तीति सुराः 'सुर प्रप्तवैश्वर्ययोः ' ' इगुपधज्ञाप्रीकिरः कः 1 ( pA0 a0 3, pA0 1 अस्ति इत्यागमः -- अर्शआदिभ्योऽच् ' ( pA0 a0 1, pA0 सुराः । तथाच रामायणे sU0 135 ), क्षीरादौ (दु) त्या सुरा एषा 2, sU0 127 ) / सुरापरिग्रहः d वा 222 'सुरापरिग्रहाद् देवाः, सुराख्या इति विश्रुताः । अपरिग्रहणात् तस्या, दैतेयाश्चासुराः स्मृताः ॥ 1 ॥ " 66 इति तथेति । सुष्ठु राजन्त इति वा 'राजू दीप्तौ' 'अन्येभ्योऽपि दृश्यते' (pA0a03, pA03, sU0130) तिङ् । यद्वा सुन्वन्ति - खण्डयन्ति सेवकदुःखमिति वा ' पुञ् अभिषत्रे' अभिषत्र :- स्नपनं पीडनं स्नानसन्धानादिः (1) / सुन्वन्ति - अभिषुण्वन्ति समुद्रमिति वा 'सुसूधागृधिम्य: क्रन् ' ( uNA0 sU0 182 ) इति ऋन् । मक्तदन्तं (?) सुष्ठु रान्ति-आददते वा 'रा दाने ''आतोऽनुपसर्गे कः ' ( pA0 a0 3, pA0 2, sU0 3 ) सुराः । इन्दति-परमैश्वर्यं अनुभवतीति इन्द्रः । ' इदि परमैश्चर्ये ' ' ऋजेन्द्राग्रवज्रविप्रकुप्र(ब) चुप्र(ब्र) क्षु रखर भद्रोग्रमेर मेलशुक्रतीव्र वर्णेर ( शुक्लगौरवन्देरा ) माला: ' ( uNA0 sU0 181 ) इति सूत्रेण रन्प्रत्ययान्तो निपातितः । योषति - गच्छति पुरुषमिति योषित् । सुराणां देवानामिन्द्रः सुरेन्द्रः- शक्रः तस्या वरा-प्रधाना सा चासौ योषिच्च सुरेन्द्रवरयोषित् । ' युष भोजने ' सौत्रः 'हसरुहियुषिभ्य इति : 1 ( uNA0 sU0 97 ) इति इत्प्रत्ययः । देवेन्द्रस्य प्रधानभूता स्त्री शचीत्यर्थः । अतितरां - अत्यर्थं ननामप्रणतवतीत्यर्थः । णमधातोः कर्तरि परोक्षे परस्मैपदे प्रथमपुरुषैकवचनम् । 'म प्रहृत्वे ' अग्रे णपू । ' आदेः ष्णः स्नः ' (sA0 sU0 748 ) इति णकारस्य नकारः । ' द्विश्च' (sA0 sU0 710 ) इति द्विर्भावः । ' अत उपधायाः' (sA0 sa0 717 ) इति वृद्धिः । तथाच ' ननाम ' इति सिद्धम् । अत्र ' ननाम ' इति क्रियापदम् । का कर्त्री ? / ' सुरेन्द्रवरयोषित् ' सुराणामिन्द्रः - शक्रः तस्य वरा - प्रधाना सा चासौ योषिच्च सुरेन्द्र्व्र्योस्सित्। कं कर्मतापन्नम् ? / यम् । कथंभूता सुरेन्द्रवरयोषित् ? / 'अपारविसारिरजोदलकमलानना' अपाराणीयत्तानवच्छिन्नानि विसारीणि-प्रसरणशीलानि यानि रजांसि - परागरेणूनि दलानि - पर्णानि च, अथवा रजोदलानि - परागकणा एव यस्मिन् तादृशं यत् कमलं - पद्मं तदिव आननं मुखं यस्याः सा तथा । रजांसि च दलानि च रजोदलानि इति 'द्वन्द्वः ', अथवा रजसां दलानि रजोदला नीति' ' तत्पुरुषः ', विसारीणि च तानि रजोदलानि च विसारिरजोदलानीति ' कर्मधारयः ', अपाराणि विसारिरजोदलानि च अपारविसारिरजोदलानीति ' कर्मधारयः ', अपारविसारिरजोदलानि यस्मिन् तत् अपारविसारिरजोदलं इति ' बहुव्रीहिः, ' अपारविसारिरजोदलं च तत् कमलं च अपारविसारिरजोदलकमलमिति ' कर्मधारयः ', अपारविसारिरजोदलकमलमित्र आनं यस्येति 'बहुव्रीहिकर्मधारयौ (9) ' / पुनः कथंभूता ? / ' अरुकू' न विद्यते रुक् - रोगो यस्याः सा तथा । पुनः कथंभूता ? / ' इलामिलनोदलकमला ' इलाया:- पृथिव्याः मिलनं - संघट्टनं तेन उद्गतो - विलग्नः अलकेषुचूर्णकुन्तलेषु मलो यस्याः सा तथा । अनेन विशेषणेन तस्या भक्त्यतिशयो ध्वनितः । पुनः कथंभूता ? / 'समरुक् 1' र ऐश्वर्यदीप्त्योः' इति पाणिनीयधातुपाठे । 2 'स्नानं सुरासन्धानं च ' इति प्रतिभाति । Page #418 -------------------------------------------------------------------------- ________________ जिनतयः ] स्तुतिचविशतिका सा समा-- तुल्या रुक् - कान्तिर्यस्याः सा तथा । कया ? / ' हिमघाममया' हिमं शीतलं घाम-तेजो यस्य स हिमघामा - चन्द्रः तस्य भा-प्रभा तया हिमघाममया ॥ 2 ॥ sau0 vR0 - प्रणमतेति । भो भव्याः । तं जिनवजं - तीर्थकर समूहं प्रणमत इत्यन्वयः । 'प्रणमत' इति क्रियापदम् । के कर्तारः । 'यूयम्' / 'प्रणमत ' प्रणामं कुरुत । कं कर्मतापन्नम् ? / 'जिनवजम् ' / किंविशिष्टं जिन व्रजम् ? / 'महिमधाम' महत्वगृहम् । पुनः किंविशिष्टं जिनव्रजम् ? / भयानि - इहलोकपरलोकादीनि अस्यति- क्षिपतीति भयासः तं ' भयासम् । पुनः किंविशिष्टं जिनव्रजम् ? / 'अरुक् ' ( ? ) रोगरहितमित्यर्थः । पुनः किंविशिष्टं जिनव्रजम् । ' तं ' प्रसिद्धम् । प्रक्रान्तप्रसिद्धार्थे तच्छब्दो यच्छ ब्दमपेक्षते । तं कम् ? / सुरेन्द्रवरयोषित् - इन्द्रप्रधानशची यं जिनव्रजं अतितरां ननाम इत्यन्वयः । 'ननाम ' इति क्रियापदम् । का कर्त्री ? / 'सुरेन्द्रवरयोषित्' / 'ननाम' प्रणमति स्म । कं कर्मतापन्नम् । . 'जिनम् । कथम् । 'अतितराम् । किंविशिष्टा सुरेन्द्रवरयोषित् ? / अपाराणि - अपर्यन्तानि विसारीणि-विस्तरणशीलानि रजांसि - परागा येषु तानि तादृशानि क्लानि पत्राणि येषु तानि कमलानि-पद्मानि तद्वत् सुगन्धि आननं यस्याः सा 'अपारविसारिरजोदलकमलानना' / पुनः किंविशिष्टा सुरेन्द्रवरयोषित् ? / इला-पृथ्वी तस्या मिलनं सङ्गमस्तेन ऊर्ध्वभूता अलकाः केशास्तेषां मलो यस्याः सा 'इलामिलनोदलकमला ' / भक्तिबाहुल्येन पृथिव्यां शिरोनमनत्वादित्यर्थः । पुनः किंविशिष्टा सुरेन्द्रवरयोषित् ? / 'समरुक्' तुल्यकान्तिः । कया सह? / हिमधामा - चन्द्रस्तस्य भा-प्रभा तया हिमधामभया' / इति पदार्थः ॥ * 6 अथ समासः - जिनानां व्रजः जिनव्रजः, तं जिनव्रजम् । (न) पाराणि अपाराणि, विसरणशीलामि विसारीणि, अपाराणि तानि विसारीणि च अपारविसारीणि, अपारविसारीणि च तानि रजांसि च अपारबिसारिरजांति, अपारविसारिरजांसि च तानि दलानि च अपारविसारिरजोदलानि, अपार विसारिरजोदलानि च तानि कमलानि च अपारविसारिरजोदलकमलानि, अपारविसारिरजोदलकमलवत् आननं यस्याः सा अपारविसारिरजोदलकमलानना । महिनां धाम महिमधाम, तत् महिमधाम । भयानि अस्यतीति भयासः, तं भयासम् । न विद्यन्ते रुजः- रोगा यस्य सः अरुक् । सुराणां इन्द्रः सुरेन्द्रः, वरा चासौ योषिच्च वरयोषित, सुरेन्द्रस्य वरयोषित् सुरेन्द्रवरयोषित् । अत्र जातावेकवचनम् । इलायां मिलनं इलामिलनं, ( इलामिलनेन उत् - उद्गतः ) अलकानां मल: अलकमलः, इलामिलनेन उत्- प्रकटीभूतः अलक कमलो यस्याः सा इलामिलनोदलकमला । हिमवदः धाम यस्य सः हिमधामा, हिमधाम्नो भा हिमधामभा, तया हिमधामभया । समा-सदृशी रुग् यस्याः सा समरुक् । इति द्वितीयवृचार्थः ॥ 1 ॥ de0 vyA0-- प्रणमतेति । तं 'जिनव्रजम्' जिनानां तीर्थंकराणां व्रजं समूहं यूयं प्रणमत - नमस्कार बषयीकुरुत इत्यन्वयः । ' णम प्रह्वीभावे' धातुः । ' प्रणमत' इति क्रियापदम् । के कर्तारः ? | यूयम् । कं कर्मतापन्नस् ? / जिनव्रजम् । किंविशिष्टं जिनव्रजम् ? / 'महिमधाम महिमा-माहात्म्यं तस्य धाम - गृहम् । " धामागारं निशान्तं च " इत्यभिधानचिन्तामणिः ( kA0 4, zlo0 58 ) / पुनः किंविशिष्टम् ? | 'भयासं' भयं अस्यति- क्षिपतीति तम् । पुनः किंविशिष्टम् ? | ' अरुकू' नास्ति रुक् - रोगी यस्य तम् ( 1 ) / यत्तोर्नित्याभिसम्बन्धाद् यं जिनवजं अतितराम्-अतिशयेन यथा भवति तथा सुरेन्द्रवरयोषित् - इन्द्रमहिषी ननामानंसीत् । ' [ प्र]णम प्रह्वीभावे' धातुः । 'ननाम' इति क्रियापदम् । का कर्त्री ? | 'सुरेन्द्रवरयोषित' सुराणां इन्द्रः सुरेन्द्रः इति षष्ठीतत्पुरुषः ', ततः सुरेन्द्रस्य वरा चासौ योषिदेति ' कर्मधारयः ' / " योषा विद्विशेषास्तु " इत्यभिधानचिन्तामणि: ( ( kA0 3, zlo0 168 ) / किंविशिष्टा सुरेन्द्रबरयोषित ! / 'अपारविसारिरजोदुख कमलानना' अपाराणि - अपर्यन्तानि बिसारीणि प्रसरणशीलानि रजांसि - परामाः Page #419 -------------------------------------------------------------------------- ________________ 224 स्तुतिचतुर्विंशतिका [ 20 श्रीमुनिसुव्रत दलानि - पर्णानि च यस्य एवंविधं यत् कमलं - तामरसं तदाननं मुखं यस्याः सा तथा । " बर्हे पर्ण छदं दलं " इत्यभिधानचिन्तामणिः ( kA0 4, zlo0 189 ) / पुनः किंविशिष्टा ? | 'इला मिलनोदलकमला इलायाः - पृथिव्याः मिलनं सम्पर्कः तेन उत्-उत्थितः अलकेषु - कुन्तलेषु मलो यस्याः सा तथा । पुनः किंविशिष्टा । 'समरुक्' समा-सदृशा रुकू - कान्तिः यस्याः सा तथा । कया ? / 'हिमधामभया' हिमधामाचन्द्रः तस्य भा-कान्तिस्तया । एतेन शरीरस्य सौन्दर्यातिशयः सूचितः । इति द्वितीयवृत्तार्थः ॥ 2 ॥ क सिद्धान्तस्तवनम् --- त्वमवनताञ्जिनोत्तमकृतान्त ! भवाद् विदुषो ST सदनुमानसङ्गमन ! यात मोदयितः । शिवसुखसाधकं स्वभिदधत् सुधियां चरणं वसदनुमानसं गमनयातत ! मोदयितः ! ॥ 3 ॥ नर्कु 0 ja0 vi0 -- त्वमवेति । हे जिनोत्तमकृतान्त ! - तीर्थकृत्सिद्धान्त ! त्वं भवान् अवनतानप्रणतान् विदुषः- सम्यग्ज्ञानवतः भवात् - संसारात् अव --रक्षेति क्रियाकारक सण्टङ्कः । अत्र 'अव ' इति क्रियापदम् । कः कर्ता ? / 'त्वम्' / कानप कर्मतापन्नान् ? 'विदुषः' / कथम्भूतान् विदुषः ? 'अवनतान् ' / कस्मात् 1 6 भवात् ' / कथंभूतस्त्वं ? ' याततम दयितः ' याततमसः - गतमोहा: मुनय इत्यर्थः तेषां दयितः प्रियः । त्वं किं कुर्वन् ? ' ' स्वभिदधत् ' सुष्ठु अभिदधानः । किं कर्मतापन्नम् ? ' चरणं ' अनुष्ठानम् । कथंभूतम् 1' शिवसुखसाधकं ' मुक्तिसुखावर्जकम् । पुनः किं कुर्वत् 1' वसत् ' तिष्ठत् । कथम् ? ' अनुमानसं मानसमनुलक्षीकृत्य । केषाम् ? ' सुधियां ' धीमताम् । अवशिष्टानि सिद्धान्तस्य सम्बोधनानि तद्द्व्याख्या त्वेवम्-हे ऽसदनुमानसङ्गमन !" सद् - विद्यमानं शोभनं वा अनुमानसङ्गमनं - अनुमानस्य सङ्गतिर्यस्य स तथा तत्सम्बो0 हे सदनु0 | हे ' गमनयातत ! ' गमाः- सदृशपाठाः नयाः - नैगमादयः तैः आतत ! - विस्तीर्ण ! | हे ' मोदयितः !' मोदयतीति मोदयिता, तत्सम्बो0 हे मोदयितः ! ॥ , 6 ; अथ समासः --- जिनानां जिनेषु वा उत्तमाः जिनोत्तमाः ' तत्पुरुषः ' / जिनोत्तमानां कृतान्तः जिनोत्तम 0 ' तत्पुरुषः ' / तत्सम्बो0 हे जिनोत्त0 / अनुमानस्य सङ्गमनं अनुमा0 'तत्पुरुषः ' / सद् अनुमानसङ्गमनं यस्य स सदनु0 'बहुव्रीहि:' / तत्सम्बो0 हे सदनु0 / यातं तमो येषां ते यात ' बहुव्रीहिः । याततमसां दयितः यात0 तत्पुरुषः । शिवस्य सुखं शिव0 ' तत्पुरुषः ' / शिवसुखस्य साधकं शिव0 ' तत्पुरुषः ' / तत् शिव0 / मानसमनु अनुमानसं 'अव्ययीभावः ' / गमाश्च नयाश्च गमनया: ' इतरेतरद्वन्द्व : ' / गमनयैः आततः गम0 " तत्पुरुषः ' / तत्सम्बो0 हे गम0 / इति काव्यार्थः ॥ 3 ॥ Page #420 -------------------------------------------------------------------------- ________________ जिनस्तुतयः ] स्तुतिचतुर्विंशतिका 225 ( sA0 si0 dhR0 त्वमवेति । जिनेषु उत्तमाः - प्रधानाः तीर्थङ्कराः तेषां कृतान्तो - राद्धान्तः तस्य संबो धनं हे जिनोत्तमकृतान्त ! त्वं भवान् अवनतान् -प्रणतान् विदुषः - पण्डितान् भवात् - संसारात् अव-रक्षेत्यर्थः । ' अव रक्षणे ' धातो: ' आशीः प्रेरणयोः ' ( sA0 sU0 703 ) कर्तरि परस्मैपदे मध्यमपुरुषकवचनम् । क्रियायाः साधनिका तु पूर्ववत् । अत्र ' अव ' इति क्रियापदम् । कः कर्ता ? | कर्मतापन्नान् ? / ' विदुषः ' विदन्तीति विद्वांसः तान् विदुषः । ' विदेः शतुर्वसुः ' ( pA0 a0 7, pA0 1, sU0 36 ), ' वसोर्व u:' (sA0 sU0 302 ) इति वकारस्योकारः, ' अम्शसोरस्य sU0 126 ) इत्यकारलोपे, 'विलात् 0 ' ( sA0 sU0 141 ) इति षत्वं, ' वसोः सम्प्रसारणं ' ( pA0 a0 1, pA0 4, sU0 111 ) इति वकारस्योकारः पूर्वरूपत्वं चाकारस्य । कथंभूतान् विदुषः ! | अवनतान् । कस्मात् ? / भवात् । कथंभूतस्त्वम्? | 'याततमोदयितः' यातं गतं तमो मोहो येषा ते याततमसो मुनयः तेषां दयितो- त्रल्लमः, अज्ञानवर्जितानां प्रिय इत्यर्थः । त्वं किं कुर्वन् । ' स्वभिदधत् ' सुष्ठु अभिदधानः । किं कर्म । चरणं - अनुष्ठानम् । कथंभूतम् । 'शिवसुखसाधकं ' शिवं निःश्रेयसं तस्य सुखशर्म तस्य साधकं - जनकम् । पुनः किं कुर्वत् । वसत् - तिष्ठत् । कथम् । ' अनुमानसं 'मानसमनुलक्षीकृत्य, मानसं मानसं अनु इति अनुमानसं 'अव्ययीभावः' / केषाम् ? / 'सुधियां' सुष्ठु - शोभना धीर्येषां ते सुधियः तेषाम् । अवशिष्टानि सिद्धान्तस्य सम्बोधनपदामि, तद्व्याख्या चैवम् -- हे ' सदनुमानसङ्गमनं !' सद्-विद्यमानं शोमनं वा यद् अनुमानं तस्य सङ्गमनं - सङ्गतिर्यस्मिन् यस्य वा स तथा तस्य संबोधनं हे सद0 / " लिङ्गपरामर्शोऽनुमानम् " इति मणिकृतः । " परामृश्यमाणं लिङ्गमनुमानम् " इत्युदयनाचार्याः । हे ऽगमनयातत !' गमः - सदृशपाठाः नया - नैगमादयः, गमाश्च नयाश्च गमनया: 'इतरेतरद्वन्द्वः', गमनयैः आ - समन्तात् ततो- विस्तृतो गमनयाततः, तस्य संबोधनं 0 हे गम0 ! | हे * मोदयित: ! " मोदयतीति मोदयिता, तस्य संबोधनं हे मोदयितः ! ॥ 3 ॥ 1 1 sau0 vR0 - त्वमवेति । हे जिनोत्तमकृतान्त ! हे तीर्थकरप्रधान सिद्धान्त ! | हे सदनुमानसङ्गमन !हे प्रधानानुमानप्रसङ्ग । / हे गमाः सदृशपाठाः नया-नैगमाद्यास्तैः कृत्वा आतत !-विस्तीर्ण ! हे ऽगममयात !" / मोदयतीति मोदयिता तस्य saM0 हे मोदयितः ! हे हर्षकारक ! / त्वं भवात् - संसारात् विदुषः- पण्डितान् अव इत्यन्वयः । 'अव ' इति क्रियापदम् । कः कर्ता ? ! ' त्वम् ' ' अव ' रक्ष । कान् कर्मतापान् ? | 'विदुषः ' / कस्मात् ? / 'भवात्' / किंविशिष्टान् विदुषः ? / 'अवनतान् ' प्रणतान् । किंविशिष्टस्त्वम् । यातं गतं तमः - अज्ञानं येषां ते याततमसो - मुनयः तेषां दयितो-वल्लभो ' याततमोदयितः । पुनस्त्वं किं कुर्वन् । ' वसत् ' (?) वासं कुर्वन् । किं कर्मतापन्नम् । ' अनुमानसं' मानसं - चित्तं अनु-लक्ष्यीकृत्य । केषाम् । 'सुधियां' पण्डितानाम् । पुनस्त्वं किं कुर्वन् । ' स्वभिदधत् ' सुष्ठु - शोभनं अभिदधत् - कथयन् । किं कर्मतापनम् । ' चरणं ' चारित्रम् । किंविशिष्टं चरणम् ? | शिवो मोक्षः तस्य सुखं स्वाभाविकं अचलमक्षयमव्याबाधरूपं तस्य साधकं - परमकारणम् । एतादृश हे जिनोत्तमकृतान्त । त्वं अव-रक्ष । इति पदार्थः ॥ 1 , अथ समासः - जिनानां उत्तमः जिनोत्तमः, जिनोत्तमस्य कृतान्तः जिनोत्तमकृतान्तः, तस्य saM0 हे जिनोत्तमकृतान्त ! | विदन्ति ते विद्वांसः, तान् विदुषः । सत् च तत् अनुमानं (च) सद्नुमानं, सदनुमानस्य मनं - मिलनं यस्य स सवनुमानसङ्गमनः, तस्य saM0 हे सदनुमानसङ्गमन ! यातं तमो येषां ते यात29 Page #421 -------------------------------------------------------------------------- ________________ 226 स्तुतिचतुर्विंशतिका [20 श्रीमुनिसुव्रत तमसः, याततमसां दयितो याततमोदयितः । शिवस्य सुखानि शिवंसुखानि, शिवसुखानां साधकं शिवसुखसाधकं तत् शिवसुखसाधकम् । सुष्ठु शोभनं अभिदधत् स्वभिदधत् । सु-शोभना धीर्येषां ते सुधियः, तेषां सुधियाम् । चर्यते संसारतीरं प्राप्यते अनेन इति चरणम् । मानसं अनु-लक्षीकृत्य इत्यनुमानसम् । गमाञ्च नयाश्च गमनयाः, गमनयैः आततः गमनयाततः, तस्य saM0 हे गमनयातत ! / मोदयतीति मोदयिता, तस्य saM0 हे मोदयितः । / इति तृतीयवृत्तार्थः ॥ 3 ॥ de0 vyA0 त्वभवेति । हे ' जिनोत्तमकृतान्त !' जिनोत्तमाः- तीर्थकराः तेषां कृतान्तः - सिद्धान्तः, तस्यामन्त्रणम् । त्वं भवात् - संसारात् विदुषः पण्डितान् अव-रक्षेत्यन्वयः । 'अव रक्षणे' धातुः । 'अब ' इति क्रियापदम् । कः कर्ता ? / त्वम् । कान् कर्मतापन्नान् ? / विदुषः । कस्मात् ? / भवात् । किंविशिष्टान् विदुषः । अवनतान् प्रणतान् । किंविशिष्टस्त्वम् ? / ' याततमोदयितः ' यातं गतं तमः - अज्ञानं पापं येषां ते याततमसः अर्थान्मुनयः तेषां दयितो- वल्लभः । त्वं किं कुर्वन् ? / स्वभिदधत् धारयन् । किम् ? | चरणम्चारित्रम् । " चारित्रचरणे अपि " इत्यभिधानचिन्तामणि: ( krA0 3, zlo0 507 ) / किंविशिष्टं चरणम् ? | 'शिवसुखसावकम् ' शिवसुखं मुक्तिसुखं तस्य साधकं प्रापकम् । शिवस्य सुखं शिवसुखमिति ' षष्ठीतत्पुरुषः' / पुनः किं कुर्वत् ? / वसत् - निवसत् । किम् ? / 'अनुमानसम् मानसं मानसं प्रति अनुमानसम् ( मानसं ) लक्षीकृत्येत्यर्थः । केषाम् ? / 'सुधियाम्' सुष्ठु - शोभना धीः- बुद्धिः येषां ते तथा तेषाम् । 'सदनुमानसङ्गमन !' इति । सत्-शोभनं यद् अनुमानं तस्य संगमनं -सङ्घट्टनं यस्मिन् तस्यामन्त्रणम् । "liGgaparAmaza'numAnam " इति नैयायिकाः । गमनयातत !' इति । गमाः सदृशपाठाः नयाः - प्रमाणैकदेशाः एतेषां 'द्वन्द्वः', तैः A-समन्तात् ततो- विस्तीर्णः यः स तस्यामन्त्रणम् । ' मोदयितः !' इति । मोदं हर्षे कारयतीति मोदयिता तस्यामन्त्रणम् । एतानि सर्वाणि जिनसिद्धान्तस्य सम्बोधनपदानि । इति तृतीयवृत्तार्थः ॥ 3 ॥ श्री गौरीसंस्तव: -- इ अधिगतगोधिका कनकरुक् तव गौर्युचिताङ्कमलकेराजि तामरसभास्यतु लोपकृतम् । मृगमदपत्रभङ्गतिलकैर्वदनं दधती कमलकरा जितामरसभाऽस्यतु लोपकृतम् ॥ 4 ॥ 20 ॥ , - नर्कुओ ja0 vi0 - अधिगतेति । भो भव्यात्मन् ! गौरी-गौर्याख्या देवता तव-भवतः लोपकृतं - विनाशकृतं अर्थात् विपक्षादिकं अस्यतु - क्षिपतु अथवा विनाशयतु इति क्रियाकारकयोगः । अत्र 'अस्तु' इति क्रियापदम् । का कर्त्री ? ' गौरी ' / कं कर्मतापन्नम् 1' कोपकृतम् ' / कस्य ? ' तत्र ' / गौरी कथंभूता ? ' अधिगतगोधिका ' अधिगता प्राप्ता गोधा - देववाहनविशेषो यया सा तथा । अत्र स्वार्थे कः प्रत्ययः । पुनः कथं0 1' कनकरुक्' सुवर्णच्छविः । गौरी किं कुर्वती ? ' दधती' विभ्राणा । किं कर्मतापन्नम् 9 ' वदनं सुखम् । कथंभूतं वदनम् ? ' उचिताङ्कं ' उचिता - योग्या अङ्का - लाञ्छनानि यस्य तत् तथा । कैः कृत्वा 1 " 1'0 राजितामरस' इत्यपि सम्भवति । Page #422 -------------------------------------------------------------------------- ________________ जिनस्तुतयः स्तुतिचतुर्विशतिका 227 'मृग्म्द्प्त्र्भ्न्ग्ग्तिल्कै|' मृगमदेन-कस्तूरिकया ये पत्रभङ्गतिलका:-पत्रच्छेदोपलक्षितविशेषकास्तैः कृत्वा|पुन्ः कयं. 1 'अलकराजि' कुरळोद्भासि । "कुरुलो भ्रमराळक" इत्यभिधानचिन्तामणौ (kaa03,shlo0233)| पुनः कथं01 'तामरसभासि' पद्मवद् bhaasnshiilm। पुनः कथं0 1 अतुलोपकृतं' स्वकान्तिसम्भागप्रदानादिना अतुलं-असदृशं उपकृतं-उपकारो यस्य तत् त्था। अथवा अतुळं यया स्यात् तथा उपकृतं-उपकारे स्थितम् । पुनः कथंभूता गौरी ? 'कमळकरा' कमळं करे यस्याः सा वया, अथवा कमळवत् करौ यस्याः सा तथा । पुनः कयं0 ' जितामरसभा' जिता-निष्पभीकता रूपनेपथ्यप्रागल्भ्यादिभिः अमराणां सभा यया सा त्था॥ अथ समासः-अधिगता गोधा यया सा अधिगतगोधिका 'बहुव्रीहिः । कनकवद् रुक् यस्याः सा कनक0 'बहुव्रीहि: / उचिता अङ्का यस्मिन तव उचिताडूं.0 'बहुव्रीहिः । (तत् uci0|) अलकै राजि अल. 'तत्पुरुषः । तदल । तामरसवद् भासि तामर0 'त्त्पुरुस्स्ः। तत् ताम0 / अतुलं उपकृतं यस्य तदतुलो0 'बहुव्रीहिः' तद् अतुलोपकृतम् । अथवा अतुलं उपकृतं येन tadatulofa 'बहुव्रीहिः । त्द्तुलो0| मृगस्य मदो मृगमदः 'तत्पुरुषः । पत्रभरुपलक्षितास्तिलकाः पत्र0 'तत्पुरुषः मुगमदेन पत्रभङ्गतिलका मृगमद0 तत्पुरुषः' / तैर्मुग0 / कमलं करे यस्याः सा कमल' बहुव्रीहिः । / अथवा कमलवत् करौ यस्याः सा कमळ 0 'बहुव्रीहिः । अमराणां सभा अमर0 'तत्पुरुषः । जिता अमरसभा यया सा जिता. 'बहुव्रीहिः । / लोपं करोतीति लोपकृत् -- तत्पुरुषः । तं कोपकृतम् । इति काव्यार्थः ॥ 4 ॥ ॥ इति श्रीशोभनस्तुतिकृत्तौ श्रीमुनिसुव्रतजिनपतेः स्तुतेआख्या ॥ 20 ॥ सि. vR0-अधिगतेति । हे मव्यात्मन् ! गौरी-गौरीनाम्नी देवी तव-भवतो लोपकृतं-विनाशकृतं अर्थाद् विपक्षादिकं अस्यतु-क्षिपत्वित्यर्थः । असु क्षेपणे ' धातोः 'आशी:प्रेरणयोः । (sA0 ma0 703 ) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् । ' दिवादेर्यः' (sA0 sU0 963), ' स्वरहीनं । ( sA0 sa0 36 ) / तथाच * अस्यतुं ' इति सिद्धम् । अत्र -- अस्यतु । इति क्रियापदम् । का की ! 'गौरी' गौरवर्णत्वाद् गौरी । के कर्मतापन्नम् ? | लोपकृतम् ' लोपं-विनाशं करोतीति लोपकृत् तम् । कस्य ! / तव । कथंभूता गौरी ! / ' अधिगतगोधिका ' अधिगता-प्राप्ता गोधा-देववाहनविशेषो यया सा तथा । गोधा एव गोधिका, स्वार्थे कः । अन्ये तु गोधिका अधिगता अधिगतगोधिका । क्वचिदमाद्यन्तस्य परत्वमिति गोधिकाशब्दस्य परनिपातः इति व्याख्यान्ति तच्चिन्त्यमिव प्रतिभाति । पुनः कथंभूता ? / 'कनकरुक् ' कनकं-काञ्चनं तदिव रुक् छविर्यस्याः सा क्न्क्रुक्। गौरी किं कुर्वती ? / द्ध्ती-बिभ्रान्ना। किम । वदनं-मुखम् । कथंभूतं वदनम् ? / 'उचिताइक' उचिता-योग्या अका-लाञ्छनानि यस्य तत् तथा । " अङ्कः समीपे उत्सङ्गे, चिह्ने स्थानापराधयोः" इत्यमरः (!) / कैः कृत्वा । / ' मृगमदपत्रमङ्गतिलकै: ' मगमदेन-कस्तूरिकया ये पत्रभङ्गतिलकाः-पत्रच्छेदोपलक्षितविशेषकाः तैः कृत्वा । पुनः कथंम Page #423 -------------------------------------------------------------------------- ________________ 228 स्तुतिचतुर्विंशतिका [ 20 श्रीमुनिसुव्रत तम् +- / ' अलकराजि ' अलकैः - कुन्तलैः राजते इत्येवंशीलं अलकराज । पुनः कथंभूतम् । ' तामरसभासि ' तामरसं--कमलं तद्वद् भासते इति तामरसमासि, पद्मवद् मासनशीलमित्यर्थः । पुनः कथंभूतम् ? / 'अतुलोपकृतं' अतुलं असदृशं उपकृतं उपकारो यस्य तत् । कृपाकटाक्षविलोकनमात्रेणैव सुखजनकत्वादिति भावः । कथंभूता गौरी ! / ' कमलकरा ' कमलं करे यस्याः सा, कोडायै तग्रहणादिति भावः । यदिवा कमवत् करौ यस्याः सा तथेत्यर्थः । पुनः कथंभूता ? / ' जितामरसमा ' जिता- निष्प्रभीकृता स्वरूपनेपय्यादिभिः अमराणां सभा यया सा तथा ॥ नर्कुटकं छन्दः ॥ " यदि भवतो नजौ मजजला गुरु नर्कुट कम् " इति च तल्लक्षणम् ॥ 4 ॥ ॥ इति महोपाध्यायश्रीभानुचन्द्र0 श्रीमुनिसुव्रतजिनस्तुतिवृत्तिः ॥ 20 ॥ sau0 0 -- अधिगतेति । गौरी-गौरी नाम्नी देवी तव ' लोपकृतं ' लोपो विघ्नाक्षेमादि कृतं कर्तारं अस्यतु इत्यन्वयः । ' अस्थतु' इति क्रियापदम् । का कर्त्री ? | 'गौरी'| 'अस्यतु' क्षिपतु-निराकरोतु । कं कर्मतापन्नम् ? | 'लोपकुतं ' विघ्नकर्तारम् । कस्य ! | 'तव' ते । किंविशिष्टा गौरी ? / अधिगता - अधिपिता गोधिका देववाहनविशेषो यया सा 'अधिगतगोधिका', चन्दनगोधावाहनेत्यर्थः । पुनः किंविशिष्टा गौरी ? | 'कनकरुक् ' सुवर्णच्छविः । पुनः किं कुर्वती गौरी ? / ' दूधती' धारयन्ती । किं कर्मतापनम् ? / 'वदनं' मुखम् । किंविशिष्टं वदनम् । 'उचितं ' योग्यम् अकं - चिंखादिकं यस्मिन् तत् ' उचिताम् । कैः कृत्वा ? | मृगमदः - कस्तूरिका पत्रभङ्गाः- पत्रवलयः पियलि इति भाषा तिलकं ललामं मृगमदपत्रभङ्ग froatia : ' मृगमदपत्रभङ्गतिलकैः । पुनः किंविशिष्टा गौरी ? / अलकाः - केशास्तेषां राजि:श्रेणिः तस्यां तामरसानि - कमलानि तेषां भा-कान्तिर्यस्याः सा अलकराजितामरसभासी । पुनः किंविशिष्टा गौरी ? | कमलकरा' कमलहस्ता । पुनः किंविशिष्टा गौरी ? | लावण्यादिगुणैः 'जितामरसभा ' निर्जितसुरपर्षत् । कथम् । अतुलः (लं) - अमेयः (यं) उपकृतं - उपकृतिगुणो यथा भवतीति तथा 'अतुलोपकृतम् । अमेयोपकारगुणाधिक्येन निर्जितसुरपर्षत् तादृशी गौरी देवी तव लोपकृतं *अस्यतु-क्षिपतु । इति पदार्थः ॥ < 1 z अथ समासः -- अधिगता गोधिकां देववाहनविशेषो यया सा अधिगतगोधिका । कनकबद् रुकू यस्याः सा कनकरुक् । उचितानि अङ्कानि चिह्नानि रेखादीनि यस्मिन् तत् उचिताङ्कं तत् उचिताङ्कम । अलकानां राजिः अलकराजिः, अलकराज्यां तामरसानि अलकराजितामरसानि, अलकराजितामरसानां भा यस्यां सा अलकराजितामरसभांसी । अतुलं उपकृतं यस्मिन् तत् अतुलोपकृतं यथा स्यात् तथा । अथवा वदनस्यापि vishessnnmidm। मृगमदच पत्रभङ्गाञ्च तिलकानि च मृगमदपत्र भङ्गतिलकानि, तैः सृगमदपत्रभङ्गतिलकैः । कमलं करे यस्याः सा कमलकरा । अमराणां सभा अमरसभा, जिता अमरसभा यया सा जितामरसभा । लोपं करोतीति लोपकृत्, तं लोपकृतम् ॥ इति तुर्यवृत्तार्थः ॥ 4 ॥ श्री कूमावजिनेशस्य, स्तुतेरर्थो लिबीकृतः । सौभाग्य सागर ख्येण, सूरिणा ज्ञानसेविना ॥ 1 ॥ ॥ इति श्रीविंशतितममुनिसुव्रतजिनस्तुतिः ॥ 4 / 20 / 80 // de0 vyA0-अधिगतेति । गौरी देवी तव छोपकृतं विनाशकारकं अस्यतु - क्षिपतु इत्यन्वयः । ' अस क्षेपणे' धातुः । 'अस्तु' इति क्रियापदम् । का कर्त्री ? / गौरी देखी। कं कर्मतापत्रम् ? / खोपकृतम् । कस्य ? | तव । किंविशिष्टा गौरी ? / 'अधिगतगोधिका' अधिगता - आरूढा गोधिका यथा सा तथा । गोधिका देववाहन 1' चिह्न रेखादिक' इति प्रतिभाति । Page #424 -------------------------------------------------------------------------- ________________ जिनस्तुतयः स्तुतिचतुर्विंशतिका 229 विशेषः । पुनः किंविशिष्टा ? / 'कनकरुक । कनक-सुवर्ण तद्वद् रुक-कान्तिर्यस्याः सा तथा, सुवर्णवर्णेति भावः । पुनः किंविशिष्टा? 'कमलकरा' कमलं-नलिनं करे-हस्ते यस्याः सा तथा, क्रीडायै तद्ग्रहणात् । यद्वा कमलबत् करी-हस्ती यस्याः सा तथा । पुनः किंविशिष्टा ?|'जिताम्र्स्भा' अमराणां सभा अमरसभा इति षष्ठीतत्पुरुषः', ततः जिता-पराजिता अमरसभा-देवपर्षद् यया सा तथा शरीरसौन्दर्यात् तादृशनेपथ्यादिपरिधानाद् वा । किं कुर्वती देवी ? / दधती-धारयन्ती । किम् ? / वदन-वक्रम् । किंविशिष्टं वदनम् ? / 'उचिताम्' उचितं-योग्यस्थाने कृतं अडूं-लाञ्छनं यस्य तत् । "कलङ्काकी लाञ्छनं च" इत्यमरः (प्र्लो0178)| कैः ? / 'मृगमदपत्रभङ्गतिलकैः । मृगमदो-मृगनाभिः, "मृगनाभिर्मृगमदः" इत्यभिधानचिन्तामणिः (kA03, zlo0308), तस्य पत्रभङ्गाः-पत्रच्छेदाः तैरुपलक्षिता ये तिलकाः-पुण्डाविशेषाः तेः। पुनः किंविशिष्टम् ? / 'अलकराजि' अलका:-कुरुलाः तः राजत इत्यवंशीलं अलकराजि । पुन: किंविशिष्टम् ? / 'तामरसभासि' तामरसं-कमलं तद्वद् भासते इत्येवंशीलं तामरसभासि । पुनः किंविशिष्टम् । / 'अतुलोपकृतम्' अतुलं-असदृशं उपकृतं-उपकारो यस्य तत् ॥ इति तुरीयवृत्तार्थः ॥ 4 ॥ Page #425 -------------------------------------------------------------------------- ________________ 21 श्रीनमिजिनस्तुतयः अथ श्रीनमिनाथस्य संकीर्तनम् - स्फुरद्विद्युत्कान्ते ! प्रविकिर वितन्वन्ति सततं मायासं चारो ! दितमद ! 'नमे' घानि लेपितः ! | नमगव्यश्रेणीभवभयभिदां हृद्यवचसा -- शिखरिणी (6, 11 ) ज. वि. - स्फुरद्विद्युदिति । हे नमे ! हे नमिनाथ ! जिनपते ! त्वं मम मे सततं सर्वदा अघानि - पापानि प्रांबेकर - निरस्य इति क्रियाकारकसंयोजनम् । अत्र ' प्रविकिर ' इति क्रियापदम् । कः कर्ता ? ' त्वम् । कानि कर्मतापन्नानि 9 ' अघानि पापानि । कस्य ? ' मम ' | कथम् ? ' सततम् ' / अघानि किं कुर्वन्ति 1' वितन्वन्ति ' विस्तारयमाणानि । कं कर्मतापन्नम् 1 ' आयासं 'श्रमम्, भवभ्रमण क्लेशमित्यर्थः । अवशिष्टानि सर्वाण्यपि श्रीनमेः सम्बोधनानि, तद्व्याख्या चैवम् - हे ऽस्फुरद्विद्युत्कान्ते ! ' चश्च तडित्प्रभ ! | हे ' चारो ! ' दर्शनीय ! | हे ' दितमद ' ! खण्डितदर्प 1 / हे ' लपितः 1' लपति-कथयतीत्येवंशीलो लपिता तरसम्बो* हे लपितः ! | केषाम् ? ' हृद्यवचसां ' हृदयङ्गमवचनानाम् । कथंभूतानां हृद्यवचसाम् 1 'नमद्भव्यश्रेणीभवभयभिदा ' प्रणमद्भव्यसन्ततेः संसारभीतिभेदकानाम् । हे ' अमायासञ्चार ! ' न विद्यते मायायाः - शाठ्यस्य सञ्चारः - प्रचारो यस्मिन् तत्सम्बो0 हे amA0 ! | हे ' उदितमदनमेघानिक !' उदित:- उद्गतो यो मदनमेघः - कामरूपो जलदः तत्र अनिल !- समीर !, तद्विघटनहेतुत्वात् । हे ' पितः ! ' जनक !, निष्कारण हितकारित्वात् ॥ ममायासञ्चारोदितमदनमेघानिल ! पितः ! ॥ 1 ॥ 6 , 6 " अथ समासः - स्फुरन्ती चासौ विद्युच्च स्फुर0 'कर्मधारयः । स्फुरद्विद्युत्वत् कान्तिर्यस्य स स्फुर0 बहुव्रीहिः ' / तत्सम्बो0 हे स्फुर0 / दितो मदो येन स दितमद: ' तत्पुरुषः । तत्सम्बो0 हे दिन0 / भव्यानां श्रेणी भव्य 0 तत्पुरुषः । नमन्ती चासौ भव्यश्रेणी च नमद्भव्य 0 ' कर्मधारयः ' / भवस्य भयं भवभयं ' तत्पुरुषः ' / भवभयं भिन्दन्तीति भव0 ' तत्पुरुष:' / नमद्भव्य श्रेण्या भवभयभिदो नमद्भव्य0 ' तत्पुरुषः ' / तेषां नमद्भव्य 0 | हृद्यानि च तानि वचांसि च हृद्य, 'कर्मधारयः' / तेषां हृद्य । मायायाः सञ्चारो माया. 'तत्पुरुषः ' / न विद्यते मायासश्वारो यस्य सः अमाया0 ' बहुव्रीहिः । तत्सम्बो0 हे माया0 / मेघ इव मेघः । मदनश्वासौ मेघश्व मदन0 ' कर्मधारयः । उदितश्चासौ मदनमेघश्च उदित0 'कर्म 1 प्रथमाय वा । Page #426 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका धारयः । / अनिल इवानिलः । उदितमदनमेघेऽनिला उदित0 'तत्पुरुषः । तत्सम्बो0 हे उदितः । इति काव्यार्थ्ः॥1॥ si0 40-स्फुर्द्विआदिति। परीषहादिनाऽनमनान्नमिः, गर्मस्थेऽस्मिन् वैरिनपैः रुद्धे परे भगवत्पुण्यशक्तिप्रेरितां प्राकारोपरिस्थितां भगवन्मातरमालोक्य ते वैरिनपाः प्रणता इति वा नमिः, तस्य संबोधनं हे नमे !-नमिनामजिनपते ! त्वं मम सततं-सर्वदा अघानि-पापानि प्रविकिर-विक्षिपेत्यर्थः । प्रपूर्वक 'क विक्षेपे' धातोः ' आशीःप्रेरणयोः' (sA0 sU0 703) मध्यमपुरुषैकवचनं हि । ' apa0 / (sA0 sU0 191), ' ऋत इर् ' (sA0 sa0 820), ' अतः' (sA0 sU0 705) इति हेर्लक्, 'स्वरहीनं ' (sA0 sa0 36) / तथाच 'प्रविकिर' इति सिद्धम् । अत्र 'प्रविकिर' इति क्रियापदम् । कः कतो ! / त्वम् । कानि कर्मतापन्नानि ? / अघानि । "अयं तु व्यसने प्रोक्त-मघं दुरितदुःखयोः" इति विश्वः । कस्य । मम । कथम् ? / सततम् । अघानि किं कुर्वन्ति ? / वितन्वन्ति । 'तनु विस्तारे ' वितन्वन्ति तानि विस्तारयमाणानि । किम् ? / आयासं-श्रम, भवभ्रमणक्लेशमित्यर्थः । अवशिष्टानि सर्वाणि नमेः संबोधनानि, तेषां व्याख्या यथा-हे ' स्फुरद्विद्युत्कान्ते! ' स्फुरन्ती-इतस्ततः चलन्ती या विद्युत्-तडित् तद्वत् कान्ति:शरीरद्युतिर्यस्य स तस्य संबोधनं हे स्फुर0 / हे ऽचौर!' चरतीति चरः चर एव चारः । प्रइज्ञादित्वादण । तस्य संबोधनं हे चार ! दर्शनीय इत्यर्थः । हे ऽदितमद ! / / दितः-खण्डितो मदो-दो मुन्मोहसंभेदो वा येन स तथा तस्य saM0 / हे ऽलपितः ! लपति-कथयतीत्येवंशीलः लपिता तस्य saM0 हे लपितः । 'लप परिमाषणे । कर्तरि क्तः । केषाम् ? / ' हृद्यवचतां । हृद्यानि-हृदयंगमानि च तानि वचासि च हृद्यवचांसि तेषां हयवचसाम् । कथंमतानां हृद्यवचसाम् ! / 'नमगव्यश्रेणीभवमयमिदां' नमन्ती-नमस्कारं कुर्वन्सी या मन्यानां मवन्तीति भवन्त्येभिरिति वा मव्याः 'मन्यगेय.' (pA0 a0 3, pA0 4, sU068)इति निपातः तेषां सम्यग्दृशामित्यर्थः श्रेणी-पंक्तिः तस्याः मवभयं भवस्य-संसारस्य भयं--मीति मिन्दन्ति-विदारयन्ति तानि तथोक्तानि तेषां नमद्भव्यश्रेणीमवमयमिदाम् । " श्रेणी लेखास्तु राजयः" इत्यमरः (zlo0 151) / हे ऽअमायासञ्चार!' नास्ति मायायाः-निकृतेः-शाठ्यस्य सञ्चारः-प्रचारो यस्मिन् स तथा तस्य sN0| हे ऽउदितमदनमेघानिल! ' उदितः-उदयं प्राप्तः यो मदन:-कामः स एव मेघः-पर्जन्यः तस्य तस्मिन् वा अनिल इव अनिलो-वायुः तस्य saM0 / प्रादुर्मतकन्दर्पमेधविघट्टने पवनकल्प इति निष्कर्षः । हे पितः' पाति रक्षतीति पिता तस्य संबोधनम्, निष्कारणहितकारित्वादिति भावः ॥ 1 ॥ sau0 वृक्ष-यो मुनिवत् सुव्रतो-महात्मा भवति तं प्रति सर्वेऽपि नमन्ति । तथा गर्भस्थे भगवति मातुर्दर्शनेन सर्वेऽपि शत्रवो नताः । अनेन सम्बन्धेनायातस्यैकविंशतितमश्रीनामिनाथजिनस्य स्तुते. रयों लिख्य्ते-स्फुर्द्विधुदिति। हे ऽनमे!' हे नमिजिनपते ! / पुनः स्फुरन्ती-दीप्यन्ती या विधुव-तखित तद्वद कान्ति:प्रमा यस्य स स्फुरद्विद्युत्कान्तिः तस्य saM0 हे ऽस्फुर्द्विद्युत्कान्ते॥ हे चारो! हे म्नोज्ञ्य्!| हे ऽदितमद !' हे खण्डितदर्प ! 'हे अमायासञ्चार !' नास्ति मायायाः सञ्चार:-प्रचारो यस्मिन त 1 इदं चिन्त्यमिव प्रतिभाति । 2 'प्रवा_श्रद्धावृत्तिभ्योऽण् ' इति सारस्वते (सू. 619) / Page #427 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिका [21 श्रीमामि स्यामन्त्रणे) ashaatthyprcaar!| हे ऽउदितमदनमेघानिल !' हे प्रकटितकामघमप्रचण्डपबन , तनिर्धाटकत्वात् । हे ऽपितः!' हे निष्कारणेन जगज्जन्तुरक्षकत्वात् जनक ! / त्वं मे-मम अघानि-पापानि सततसदा प्रविकिर इत्य्न्व्य्ः। 'प्रविकिर' इति क्रियापदम् । कः कर्ता ? / 'त्व्म्'| 'प्रविकिर' निरस्य-दूर क्स्सिप्। कानि क्र्म्ताप्नामि। 'अघानि' पापानि । कस्य ? / 'मे' मम । कथम् ! / 'सततं' निरन्तरम् । किविशिटानि अघानि । 'वितन्वन्ति । विस्तारं कुर्वन्ति । के कर्मतापत्रम् ? / 'आयासं' श्रम भवभ्रमणलक्षणम् । कस्य । / 'मम' / किंविशिष्टस्त्वम् ? / 'लपितः' हृद्यकथकः । केषाम ? / यानि-मनोहराणि यानि चासि हृधवासि तेषां हृयवचसाम् । किंविशिष्टानां हृद्यवचसाम् । / नमन्ती-प्रणमन्ती मा भव्यानां-मुक्तिगमनयोग्यानां श्रेणी-राजिः तस्याः भवभयं-संसारमयं तस्य भेदनशीलाना 'ममद्भव्यश्रेणीभवभयभिवाम् । तादृशस्त्वं मम दुरितानि प्रविकिर-दूरं प्रक्षिप । इति पदार्थः । / अथ समासः-स्फुरन्ती चासौ विद्युच्च स्फुरद्विद्युत्, स्फुरद्रिआदिव कान्तिर्यस्य स स्फुरविधुकान्तिः, सस्य saM0 हे स्फुरद्विद्युत्कान्ते ! / दितो मदो येन स दितमदः, तस्य saM0 हे दितमद ! / लपतिभाषते इति लपित्तः । नमन्तश्च ते भव्याश्च नमव्याः , नमद्भव्यानां श्रेणी नमद्भव्यश्रेणी, भवस्य भयं भवभयं, नमद्भव्यश्रेण्या भवभये नमजव्यश्रेणीभवभयं, नमद्भव्यश्रेणीभवभयं भिन्दन्ति तानि नमद्भव्य. श्रेणी भवभयभीन्दि, तेषां नमद्भव्यश्रेणीभवभयभिदाम् । हृद्यानि च तानिवासि च हृद्यवचांसि, तेषां हृधवचसाम् । मायायाः सञ्चारो मायासञ्चारः, नास्ति मायासञ्चारो यस्य सः अमायासञ्चारः, तस्य saM0 हे अमायासश्चार ! / उदितश्चासौ मदनश्च उदितमदनः, उदितमदन एव मेघः उदितमदनमेधः, ( उदितमदममेघे) अनिल इवानिलः, उदितमदनमेधानिलः, तस्य saM0 उदितमदनमेघानिल! / पातीति पिता पित्ः॥ क्वचिदूतस्यन्तरे लपित इति विशेषणं संबोधनमप्यस्ति तत्र लपते इति लपिता तस्य saM0हे लपितः ! इत्यपि समासः । शिखरिणीच्छन्दसा स्तुतिरियम् । इति प्रथमवृत्तार्थः ॥ 1 ॥ देवव्या0-स्फुरद्विआदिति । हे नमे!-नमिजिन ! त्वं मम अघानि-पापानि सततं प्रविकिर-प्रकर्षण विक्षेपय इत्य्न्व्य्ः। 'कविक्षेपे' धातुः । 'प्रविकिर' इति क्रियापदम् । कः क्र्ता। त्वम् । कानि कर्मतापलानि । / अघानि । कथम् ॥स्त्त्-निर्न्त्र्ण् यथा स्यात् तथेति क्रियाविशेषणम् । किं कुर्वन्ति अघानि? | वितन्वन्ति-विस्तारयमाणानि । किम् । आयासं-परिश्रमम् । संसारदुःस्वमितियावत् । 'स्फुरवियुत्कान्से !! इति । स्फुरन्ती-इतस्ततश्वलन्ती या तडिद्-विद्युत् तद्वत् कान्तिः-प्रभा यस्य स तस्यामन्त्रणं, सुवर्णवर्णशरीरत्वात् । 'चारो !' इति । चारो !-दर्शनोय ! इति प्रान्य्च्ः। 'दितमद !' इति । दितः-खण्डितो मदः-मुन्मोहसम्मेदो येन स तस्यामन्त्रणम् । 'लपितः !' इति । प्रजल्पक ! इत्यर्थः । केषाम् ! / 'हृद्यवचसाम्' हृद्यानिमनोज्ञानि वासि-वचनानि येषां तेषाम् । किविशिष्टानां हृधवचसाम् ? / 'नमद्भव्यश्रेणीभवभयभिदाम् । नमन्ती-प्रणामं कुर्वन्ती या 'भव्यश्रेणी' भव्याना-भव्यप्राणिनां श्रेणी-सन्ततिः तस्याः 'भवभयं । भवस्यसंसारस्य भयं-साध्वसं भिन्दन्ति-विदारयन्तीति तथा तेषाम् । 'अमायासञ्चार!' इति । नास्ति माययाकपटेन सञ्चारः-प्रचारौ यस्य स तस्यामन्त्रणम् । 'उदितमदनमेधानिल ! ' इति । उदितः-उदयं प्राप्तः यो मदन:-कन्दः स एव मेघः-पर्जन्यः सस्मिन्, विघटनहेतुत्वात् अनिल इव अमिलो यः स तस्यामन्त्रणम् । 'पितः' ! इति आमन्त्रणे पदम्, जनक इव हितकारित्वात् । एतानि सर्वाण्यपि नमः सम्बोधमपदानि ॥ इति प्र्थ्म्वृत्तार्थ्ः॥1॥ . Page #428 -------------------------------------------------------------------------- ________________ 233 जिनस्तुतयः] स्ततिचतुर्विंशतिका जिनेश्वराणां जयः नखांशुश्रेणीभिः कपिशितनमन्नाकिमुकुटः सदा नोदी नानामयमलमदारेरिततमः । प्रचक्रे विश्वं यः स जयति जिनाधीशनिवहः सदानो दीनानामयमलमदारेरिततमः ॥ 2 ॥ -शिख0 ja0 वि.-नखांश्चिति । सोऽयं-प्त एष जिनाधीशनिवड:-तीर्थकरनिकरः सदा-सर्वदा अलं-अत्यर्थ जयति-सर्वतः अतिशायीभवति इति क्रियाकारकसम्बन्धः । अत्र 'जयति । इति क्रियापदम् । कः कर्ता ? 'जिनाधीशनिवहः । कथम् ? 'स्दा'| पुनः कथम् ? 'अळम् । / जिनाधीशनिवहः कथंभूतः 1 'कपिशितनमन्नाकिमुकुटः ' कपिशिता:-पिङ्गिताः नमनाकिमुकुटा:-- प्रणमत्सुरशिरोमणयो येन स तथा । काभिः कृत्वा ? ' नखांशुश्रेणीभिः ' न्ख्म्यूख्मालाभिः। पुनः कथं0 1 'नोदी' प्रेरणशीलः, दूरीकरणशील इत्यर्थः । कस्य ? ' नानाम्य्म्ल्म्दारे। नाना-अनेकरूपाः ये आमया:-रोगाः मला:-कर्ममलाः मदा:-जात्यादिरूपाः त एवारिः तस्य । पुनः कथं0 1 'सदानः । दानसहितः । केषाम् ? ' दीनानां ' कृपणानाम् । पुनः कथं ? / अदारेरिततमः । दारैः-स्त्रीभिः ईरितो-ध्यानाचालितः, न दारेरितः अदारेरितः, अतिशयेन अदारेरितः अदारेरिततमः । स इति तच्छब्दसम्बन्धाद् यच्छब्दयोजनामाह-यो विश्व-जगत इततमः-गतमोहं प्रचक्रे-कृतवान् । अत्रापि 'प्रचक्रे । इति क्रियापदम् । कः कर्ता ? ' यः । / किं कर्मतापनम् ? 'विश्वम् । / कथंभूतम् ? ' इततमः ॥ अथ समासः-नखाना अंशवः नखांशवः ' तत्पुरुषः । / नखांशूनां श्रेण्यः नखा0 'तत्पुरुषः । ताभिः नखां0 / नमन्तश्च ते नाकिनश्च नम0 'कर्मधारयः । नमनाकिना मुकुटाः नम0 ' तत्पुरुषः' / कपिशिता नमनाकिमुकुटा येन स कपिशित. 'बहुव्रीहिः । / भामयाश्च पलाश्च मैदाश्च आमयमलमदाः 'इत्रेत्र्द्व्न्द्ः। नाना च ते आमयमलमदाश्च नानामय0 कर्मधारयः । अरिरिवारिः । नानामयमळमदा एवारिनोनामय0 'क्र्म्धार्य्ः। तस्य नानामयः । इतं तमो यस्मात् तद् इततमः 'बहुव्रीहिः । जिनानां जिनेषु वा अधीशा निनाधीशाः 'तत्पुरुषः । जिनाधीशानां निवहो जिना0 ' तत्पुरुषः । / सह दानेन वर्तते य: स सदानः 'तत्पुरुषः ॥दारैरीरितो दारेरितः ' तत्पुरुषः । न दारेरितः अदारेरितः । तत्पुरुषः । अतिशयेनादारेरितः अदारेरिततमः । इति काव्यार्थः ॥ 2 ॥ Page #429 -------------------------------------------------------------------------- ________________ 234 स्तुतिचतुविशतिका [ 21 श्रीरमिसि. vR0-नखांश्चिति । सोऽयं-स एष जिनाधीशनिवहः-तीर्थकरसमूहः सदा-सर्वदा अर-अत्यर्थ जयति-सर्वतः atishaayiimvtiityrthH| 'नि जये' धातोः कर्तरि वर्तमाने परस्मैपदे प्रथमपुरुषैकवचनम् । क्रियासाधनिका पूर्ववत् । अत्र ' जयति । इति क्रियापदम् । कः का ? / 'जिनाधीशनिवहः । जिनानां जिनेषु वा अधीशा:-स्वामिनः तेषां निवहो-निकुरम्बो जिनाधीशनिवहः । "समूहो निवहव्यूह-सन्दोहविसरबनाः " इत्यमरः ( zlo0 1015) / कथंभूतो निनाधीशनिवहः ? / 'कपिशितनमन्नाकिमकुटः' कपिशिताःपिशङ्गीकृता नमन्तो ये नाकिनः-देवाः तेषां मुकुटा:-किरीटानि येन स तथा । " पिशङ्गः कपिशो हरिः ". इति हैमः ( kA0 6, zlo0 32 ) / "मौलिः कोटीरमुष्णीषं, किरीटं मुकुटोऽस्त्रियाम्" इति वैजयन्ती । " मौलिः किरीट कोटीरमुष्णीष " इति ( अभिधान )चिन्तामणौ ( kA0 3, zlo0 315 ) / काभिः कृत्वा ? / ' नखांशुश्रेणीमिः' नखाः-करशूकाः तेषां अंशवो-मयूखास्तेषां श्रेणयः-पतयः ताभिः । पुनः कथंभूतः ? / ' नोदी ' नुदतीत्येवंशीलो नोदी, दूरीकरणशील इत्यर्थः । ' नुद स्फेटने ' ' सुप्यनातौ0' (pA0 a0 3, pA02, sU0 78 ) इति णिनिः । कस्य ? / 'नानामयमलमदारेः' नाना-विविधप्रकारा ये आमया-रोगाः मला:-पापानि मदा:-जात्याद्यहङ्कृतयस्त एव अरिः तस्य, आमयाश्च मलाश्च मदाश्च आमयमलमदाः । इतरेतरद्वन्द्वः' / नाना च ते आमयमलमदाश्च नानामयमलमदाः 'कर्मधारयः । अरिरिवारिः, नानामय (मलमदा एव अरिः नाना0) इति 'कर्मधारयः' / पुनः कथंभूतः ? / सदानः-दानसहितः । केषाम् ? / दीनानां-कृपणानाम् । पुनः कथंभूतः । * अनारेरिततमः' दौरैः-स्त्रीमिरीरितो-ध्यानाच्चालितः दारेरितः, न दारेरितः अदारेरितः, अतिशयेन अदारेरितः अदारेरिततमः, स्त्रीमिआक्षिप्तचित्तो नेत्यर्थः । अतिशयेऽर्थे तमप् । स इति स कः ? / यो जिनाधीशनिवहः विश्व-जगत् इततमः-गतमोहं चक्रे-चकारेत्यर्थः । डुकृञ् करणे' धातोः परोक्षे आत्मनेपदे प्रथमपुरुषैकवचनम् । विश्व ' ( sA0 sU0 710 ) इति द्वित्वम् । / / ( sA0 sa0 768 ) इत्यनेन ऋकारस्याकारः । ' कुहोश्चः ' ( sA0 sU0 746.) / रं' ( sA0 sa0 39 ) / ' स्वरहीनं 0 1 ( sA0 sa0 36 ) / तथाच ' चक्रे ' इति सिद्धम् । अत्र च ' चक्रे ' इति क्रियापदम् । कः कर्ता ? / यः । किं कर्मतापन्नम् ! / विश्वम् । कीदृशम् ! / ' इततमः " इत-गतं तमः-अज्ञानं शोको वा यस्य तत् इततमः । " तमोऽन्धकारे स्वर्भानौ, तमः शोके गुणान्तरे " इत्यमरः (!) ॥ 1 ॥ sau0 vR0-नखांश्विति । अयं-प्रत्यक्षो मानसगतः स्थापनागतो वा स-प्रसिद्धो जिनाधीशनिवहः-तीर्थकरसमूहः सदा-सर्वदा जयति इत्यन्वयः । 'जयति' इति क्रियापदम् । कः क्र्ता। 'jinaadhiishnivhH'| 'जयति' सर्वातिशयोत्कर्षेण वर्तते । किंविशिष्टो जिनाधीशनिवहः । कपिशिताः-पिचरीकृताः नमन्तो ये नाकिनो-देवास्तेषां मुकुटानि-किरीटानि येन सः 'kpishitnmnnaakimukuttH'|काभिः? / नखानां करजानां अंशव:-किरणास्तेषां श्रेण्यो-राजयः ताभिः नखांशुश्रेणीभिः । किंविशिष्टो jinaadhiishnivhH|'nodii'prernnshiilH, वार्य्मान्न्त्वात्। कस्य । नानाप्रकारा आमया-रोगाः मला:-कर्ममलाः मदा:-जात्यादयः त एव अरय:-शत्रवः, जाती एकवचनं, नानामयमलमदारिः tasya'nAnAmaya 1'अरिः-शत्रुः' इति प्रतिभाति । Page #430 -------------------------------------------------------------------------- ________________ जिमसातयः स्तुतिचतुर्विंशतिका 235 म्ल्म्दारो'| पुनः किंविशिष्टो जिनाधीशनिवहः ? / 'सः' प्र्सिद्ध्ः। तच्छब्दो बच्छब्दमपेक्षते । सकायोजिनाधीशनिवहः अलं-अत्यर्थविश्व-जगत इत-गतं तमः-अज्ञानं यस्मात तत इततमःगता. ज्ञानं प्रचके इत्य्न्व्य्ः। 'पचके' इति क्रियापदम् । कः कर्ता ? / 'य' 'जिनाधीशनिवहः । 'प्रचक्रे' प्रकर्षेण कृतवान् । किं कर्मतापनम् ? / 'विश्वं ' जगत् । किंविशिष्टं विश्वम् । इततमः' / कथम् । 'अलं' अत्य्र्थ्म्। किंविशिष्टो य्ः?| ('सदानः) अभयदानादिना वार्षिकदानादिना वा shitH। केषाम् ? | 'दीनानाम् ' दुःखितानाम् । पुनः किंविशिष्टो यः । न विद्यते दारैः-स्त्रीभिः ईरिततमः--अतिशयेन प्रेरण यस्य saH'adAreritatamaH' / एतादृशो जिनसमूहो जयति । इति पदार्थः ॥ ___ अथ समासः-नखानां अंशवः नखांशवः, नखांशूनां श्रेण्यः नखांशुश्रेण्यः, तामिः nkhaaNshushrenniibhiH| नमन्तश्च ते नाकिनश्च नमन्नाकिनः, नमन्नाकिनां मुकुटाः नमनाकिमुकुटाः,कपिशिताः नमनाकिमुकुटा येन स कपिशितनमनाकिमुकुटः । नुदः-प्रेरणं अस्यास्तीति नोदी । नानाविधा आमया नानामयाः, नानामयाश्च मलाश्च मदाश्च नानामयमलमदाः, नानामयमलमदा एव अरिः नानामयमलमदारित, तस्य नानाम्य्म्ल्म्दार्ः। इतं-गतं तमः-अज्ञानं यस्मात् तत् इत्त्म्ः|जिनानां अधीशा जिनाधीशाः, जिनाधीशानां निवहः जिनाधीशनिवहः । दानेन सहितः सदानः । अतिशयेन ईरित इति ईरिततमः, नास्ति दारैः ईरिततमः अदारेरिततमः । इति द्वितीय्वृत्तार्थ्ः॥1॥ de0vyA0-नखांश्चिति । स जिनाधीशनिवहो-जिनपतिसमूहः अलं-अत्यर्थे जयति-सर्वोत्कर्षण वर्तत इत्य्न्व्य्ः|'जि जये' धातुः । 'जयाति' इति क्रियापदम् । कः कर्ता! निनाधीशनिवडः । कथम् अलंअत्यर्थं यथा स्यात् तथेति क्रियाविशेषणम् । किंविशिष्टो जिनाधीशनिवहः । 'कपिशितनमन्नाकिमुकुटः, नमन्तश्च ते नाकिनश्चेति पूर्व 'कर्मधारयः, ततः कपिशिताः-पिशङ्गीकृताः कर्चुरीकृता इतियावत् नमनाकिना-प्रणमद्देवानां मुकुटा:-किरीटा येनेति 'तृतीयाबहुव्रीहिः । " पिशङ्कः कपिशो हरिः" इत्यभिधानचिन्तामणिः (kA06, zlo0 32) / काभिः । 'नखांशुश्रेणीभिः । अंशूनां श्रेण्यः अंशुश्रेण्य इति पूर्व 'षष्ठीतत्पुरुषः, ततः नखा:-कररुहाः तेषां अंशुश्रेण्यः-किरणसमूहाः ताभिरिति vigrhH। किंविशिष्टः । नोदी-प्रेरकः । कस्य ? / 'नानामयमलमदारेः ' आमयो-रोगः, " आम आमय आकल्पः (त्यम्)" इत्यभिधानचिन्तामणिः (kA0 3, zlo0 127 ), मल:-कर्मलेपः मदः-अहंकृतिः एतेषां 'द्वन्दः', पश्चानानापदेन 'कर्मधारयः,, तेषां अरि:-शत्रुर्यः स तस्य । पुनः kiNvishissttH। 'सदानः दानं-वितरणं तेन सह वर्तमानः । केषाम् । / दीनाना-दु:खितानाम् । पुनः kiNvishissttH॥' अदरिरिततमः । दारा:-कलत्राणि रिततमः-अतिशयेन व्याक्षिप्तचेती नेत्यर्थः । यत्तदोनित्याभिसम्बन्धाद् यो जिनाधीशनिवहः विश्वंविष्टपं इततमः-गततमः चके-चकार । 'डुकृञ् करणे' धातुः। 'चक्रे हाते क्रियापदम् । कः क्र्ता। jinaadhiishnivhH| किं कर्मतापन्नम् ? विश्वम् । किविशिष्टं विश्वम् । इततमः हत-गतं तमः-अज्ञाने यस्य तत् ॥ इति द्वितीय्वृत्तार्थ्ः॥2॥ सिद्धान्तपरिचय: जल-व्याल-व्याघ्र-ज्वलन-गज रुग्-बन्धन-युधो __गुरुवाहोऽपातापदघनगरीयानसुमतः । कृतान्तस्त्रासीष्ट स्फुटविकटहेतुप्रमितिभागुरुर्वाऽहो ! पाता पदघनगरीयानसुमतः ॥ 3 ॥ -शिख0 Page #431 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विंशतिका [ 11 श्रीनाम " ja0 vi0 -- जलव्यालेति । अहो इत्यामन्त्रणे तच्चैवं योज्यते - अहो भव्याः ! | कृतान्तः- सिद्धान्तः त्रासीष्ट - रक्ष्यात् इति क्रियाकारकयोजना । अत्र त्रासीष्ट ' इति क्रियापदम् । कः कर्ता 1 कृतान्त: ' | कान् कर्मतापन्नान् ? , असुमतः ' प्राणिनः । कस्मात् सकाशात् त्रासीष्ट ? जळव्यालव्याघ्रज्वलनगजरुग्बन्धनयुधः ' जलं - समुद्रादिसम्बन्धि वारि व्यालः- पन्नगः व्याघ्रो -द्वीपी ज्वलनो - वह्निः गजः - करी रुग् - जलोदरादिरोगः बन्धनं-करच - रणादिनियत्रणं युत्-सङ्ग्रामः तस्मात् । कृतान्तः कथंभूतः ? ' गुरुः " महान् । पुनः कथं0 / 6 6 वाहः ' वाहः-अश्वः स इव वाहः । वाहो हि ग्रामादियाने सुमतः स्यात् तेनासौ वाहः । कथंभूतः ? ' अपातापदघनगरीयानसुमतः ' पातः- च्यवनं आपद् - विपत् अघं-पापं, ततो न विद्यन्ते पातापदधानि यस्याः सा चासौ नगरी युक्तया मुक्तिरेव तस्यां यानं - गमनं तत्र सुमतः - सुष्ठु सम्मतः । एष मुक्तिगमनसाधनमित्यभिप्रेत इत्यर्थः । कृतान्तः पुनः कथं 1' स्फुटविक टहेतु प्रमितिभाक् ' स्फुटाः- अविसंवादिनी: विकटा:- अश्लिष्टाः हेतुप्रमिती :- लिङ्गप्रमाणानि भजतीति यः स तथा । पुनः कथं0 ? ' उरुर्वा ' अत्र वाशब्दचकारार्थः तेन उरुश्च - विशालश्च । पुनः कथं 0 1 पाता ' त्राता । पुनः कथंभूतः 1 ' पदघनगरीयान् ' पदेषु - वाक्यावयवेषु घनः - अर्थनिविडः गरीयान् - महत्त्वातिरेकयुक्तः ॥ " 236 " अथ समासः - जलं च व्यालश्च व्याघ्रश्च ज्वलनश्च गजश्च रुक् च बन्धनं च युत् च जलव्याल0- समाहारद्वन्दः ' / तस्मात् जलव्यालव्याघ्रज्वलन गजरुग्बन्धनयुधः । पातश्च आपच अघं च पातापघानि ' इतरेतरद्वन्द्वः । न विद्यन्ते पातापदघानि यस्याः सा अपाता0 6 बहुव्रीहिः ' | अपातापदघा चासौ नगरी च अपाता0 ' कर्मधारयः । अपातापदघनगर्यां यानं अपाता0 तत्पुरुषः ' / सुष्ठु मतः सुमतः ' तत्पुरुषः ' / अपातापदघनगरीयाने सुमतः अपाता* " " तत्पुरुषः ' / हेतवश्च प्रमितयश्च हेतु 0 ' इतरेतरद्वन्द्वः' / विकटाव ता हेतुप्रमितयश्च विकट0 ' कर्मधारयः ' / स्फुटाश्च ता विकटहेतुप्रमितयश्च स्फुटवि0 ' कर्मधारयः ' / स्फुटविकटहेतुप्रमितीर्भजतीति स्फुटवि0 ' तत्पुरुषः ' / घनश्वासौ गरीयांश्च घनगरीयान् 'कर्मधारयः ' / पदेषु घनगरीयान् पद 0 ' तत्पुरुषः ' / इति काव्यार्थः ॥ 3 ॥ si0 vR0 - जलव्यालेति । अहो इत्यामन्त्रणे । तच्चैवं योज्यते - अहो भन्याः ! कृतान्तःसिद्धान्तः असुमतः त्रासीष्ट - रक्षतामित्यर्थः । ' त्रैङ् G पालनयो:' इति धातोः आशिषि कर्तरि आत्मपदे प्रथमपुरुषैकवचनं सीष्ट । ' सन्ध्यक्षराणामा ' ( sA0 sU0 803 ) इत्यात्वम् । तथाच ' त्रासीष्ट ' इति सिद्धम् । अत्र 'त्रासीष्ट ' इति क्रियापदम् । कः कर्ता ? / कृतान्तः । कान् कर्मतापन्नान् ! / ' असुमतः ' असवः-प्राणाः विद्यन्ते येषां ते असुमन्तः तान् । कस्मात् ? / जलव्यालव्याघ्रज्वलनगजरुग्बन्धनयुधः ' जलं - समुद्रादि व्यालः- सर्पः व्याघ्रः - सिंहः ज्वलनो - वन्हिः गजः -- करी रुग् - रोगः बन्धनं - काराक्षेपः युत्-सङ्ग्रामः, जलं च व्यालश्च व्याघ्रश्च जलनश्च गजश्च रुकू च बन्धनं च युच्च जलव्यालव्याघ्रज्वलनगज Page #432 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका 237 रुग्बन्धनयुधः । इतरेतरद्वन्द्वः । तस्मात् । पुनः कथंमतः । गुरुः-महान् । गृणाति हिताहितमितेइ गुरुः । 'कृयोरुच्च' ( uNA0 sU0 24 ) इति उः, उकारान्तादेशो रपरः । पुनः कथंभूतः । / 'वाह' वाह्यते इति वाहः, वाह इव वाहः-तुरङ्गमः, वाहो हि ग्रामादियाने सुमतः स्यात् तेनासौ वाहः । कथंमतः । / * अपातापदघनगरीयानसुमतः' पातः-च्यवनं आपद्-विपत् अघ-पापं, ततो न विद्यन्ते पापापदघानि यस्यां सा चासो नगरी अर्थान्मुक्तिरेव तस्यां यानं-गमनं तत्र सुमतः-सुष्ठु संमतः-सुतरामभिप्रेतः, एष मुक्तिगमनसाधनमित्यभिप्रेत इत्यर्थः । कृतान्तस्येदं विशेषणमिति कश्चित् । पुनः कथंमतः कृतान्तः ? / स्फुटविकटहेतुप्रमितिमाक्' स्फुटा-अविसंवादिनीः विकटा-अश्लिष्टाः हेतुप्रमिती:-लिङ्गप्रमाणानि मजति यः स तथा । हेतवश्च प्रमितयश्च हेतुप्रमितयः । इतरेतरद्वन्द्वः, ' विकटाश्च ता हेतुप्रमितयश्च विकटहेतुप्रमितयः " कर्मधारयः', स्फुटाश्च ता विकटहेतुप्रमितीमजतीति स्फुटविकटहेतुप्रमितिमाक् । पुनः कथंभूतः । उरु:विशालः । अत्र वाशब्दश्चकारार्थः । तेन उरुश्च-विशालश्च । पुनः कथंभूतः ? / 'पाता' पातीति पाता-त्राता दुर्गतिनिपतत्प्राणिनां रक्षकत्वात् इति भावः । पुनः कथंभूतः ? / 'पदघनगरीयान् । पदेषु-वाक्यावयवेषु घन:-अर्थनिबिडः गरीयान्-महत्त्वातिरेकयुक्तः, घनश्चासौ गरीयांश्च धनगरीयान् , पदेषु धनगरीयान् पदधन. गरीयान् इति तत्पुरुषः ॥ sau0 vR0-जलव्यालेति । अहो इत्याम्न्त्र्न्ने। भो भव्याः ! कृतान्त:-सिद्धान्तः असमतःप्राणिनः त्रासीष्ट इत्य्न्व्य्ः। 'त्रासीष्ट' इति क्रियापदम् । कः कर्ता ? / ' कृतान्तः' / त्रासीष्ट' रक्षतात् । कान् कर्मतापन्नान् ? / 'asumtH'praanninH| कस्मात् सकाशात् । जलं-सरःसरित्समदान्धुसम्बन्धि व्याला:-सर्पाः व्याघ्राः-द्वीपिशार्दूलादयः ज्वलनः वह्निः गजाः-करिणः रुजः-जलोदरादयः बन्धनंकरपादादिनिगडं युत-सङ्ग्रामः इत्याद्यष्टभयेभ्यः जलव्यालव्याघ्रज्वलनगजरुक्बन्धनयुधः तस्मात् 'जलव्यालव्याघ्रज्वलनगजरुग्रबन्धनयुधः' / पुनः किंविशिष्टः कृतान्तः ? / 'गुरुः' महान् । पुनः किंविशिष्टः कृतान्तः ? / 'वाहः' अश्व इव अश्वः । पुनः किं विशिष्टः कृतान्तः । न विद्यते पात:च्यवनं आपद्-विपत् अघं-पापं यस्यां सा अपातापदघा तादृशी या नगरी अर्थान्मुक्तिः तस्यां यानंगमनं मागोवा तस्मिन् सु-शोभनो मतः-अभिमत:-अभिलषितः 'अपातापदघनगरीयानसमतः । तादृशः कृतान्तः-सिद्धान्तः मुक्तिगमनयोग्यः वाह iva mtH। anyo'pi yo घाहा भवति स परप्रापणे अभिमतो भवति । पुनः किंविशिष्ठः कृतान्ता है। स्फुटा:-प्रकट बिकता-अतिरम्भीरा अर्थगहनत्वात् तादृशा य हेतवः-कारणानि दृष्टान्ता वा प्रमितय.-प्रमाणानि प्रत्यक्षपक्षादानि अनुमानोपमानप्रमुखाणि (ताः) भजति स 'स्फुटविकटहेतुप्रमितिभाक् । पुनः कांवशिष्टः कृतान्तः? ! उरुः' विशाल वाशब्दः समुच्चयार्थे चकारार्थ वा । पुनः किंविशिष्टः कृतान्तःपाता रक्षकः अर्थात jgtH। पुनः किंवि. शिष्टः कृतान्तः । पदानि स्यादित्यादीनि सुश्लिष्टसुमधुरादीनि वा तैः कृत्वा घनो-निविर्3अः [ते ] गरीयान्-अतिशयेन गुरुः 'पदघनगरीयान् ' / एतादृशः कृतान्तः प्राणिनो रक्षतात् । इति प्दार्थ्ः॥ अथ समासः-जलानि च व्यालाश्च व्याघ्राश्च ज्वलनश्च गजाश्च रुजश्च बन्धनानि च युधश्च जलव्यालव्याघ्रज्वलनगजरुग्बन्धनयुधः । गृणाति-वदति तत्त्वं हिताहितं इति गुरुरावाह्यते-आरुह्यते इति वाहःपतनं-च्यवनं-पातः, पातश्च आपच्च अघच पातापदधानि,न विद्यन्ते पातापदघानि यस्यां सा अपातापदघा,अपातापरा चासौ नगरी च अपातापदघनगरी, अपातापदघनगी यानं अपातापदषनगरी Page #433 -------------------------------------------------------------------------- ________________ 218 स्तुतिचतुर्विशतिका [21 श्रीवान यानं, सु-शोभनो मतः सुमतः, अपातापदघनगरीयाने सुमतः अपातापदधनपरीवानसुमतः । हेतवच प्रमितयश्च हेतुप्रमितयः, विकटाश्च ताः हेतुप्रमितयश्च विकटहेतुप्रमितयः, स्फुटाश्च ता विकटहे तुप्रमितयश्च स्फुटविकटहेतुप्रमितयः, स्फुटविकटहेतुप्रमितीः भजतीति स्फुटविकटहेतुप्रमितिभाक् । पातिरक्षतीति पाता। पदानां पदैर्वा घनं पदधनं, अतिशयेन गुरुर्गरीयान, पदयनेन गरीयान् पदघनगरी. यान् । असकः-प्राणा विद्यन्ते येषां ते असुमन्तः, तान् असुमतः । इति तृतीयवृचार्थः ॥ 3 ॥ de0 vyA0-जलव्यालेति । कृतान्तः-सिद्धान्तः असुमतः-प्राणिनः त्रासीष्ट-रक्षतात् इत्य्न्व्य्ः। 'वासीष्ट' इति क्रियापदम् । कः कर्ता ? / कृतान्तः । कान् कर्मतापनान् । असुमतः । कस्मात् । / 'जलव्यालव्याधज्वलनगजरुग्बन्धनयुधः' जलं-समुद्रादि व्याल:-सर्पः व्याघ्रः-सिंहः (?) ज्वलनो-वह्निः मजोमत्तमातङ्गः रुक-रोगः बन्धनं काराक्षेपः युत्-संग्रामः एतेषां 'द्वन्द्वः' तस्मात् । किंविशिष्टः कृतान्त्ः। वाहः-तुरङमः । अत्राभेद्रूप्काल्न्ग्कार्ः। "वाहो वाजी हयो हरिः, इत्यभिधानचिन्तामणिः (kA04. shlo0299)| पुनः kivishissttH। गुरुः-हिताहितप्राप्तिपरिहारोपदेष्टा । पुनः kiNvishissttH|' अपातापदघनगरीयानसुमतः' न विद्यते पातश्च आपच्च अघं च यस्याः सा अपातापदघा, एवंविधा या नगरी अर्थान्मुक्तिः तस्यां याने-gamane sumtH-सुत्राम्भिप्रेत्ः। वाहस्य विशेषणं वा । पुनः किंविशिष्टः? / 'स्फुटविकटहेतुप्रमितिभाक' स्फुटाः-स्पष्टाः शब्दतः विकटा-दुर्गमाः अर्थतः ते च ते हेतवः-साध्यगमकास्तेषां प्रमितिः-यथार्थज्ञानं (तां) भजतीति भाक्, विप्प्रत्ययान्तम् । पुनः किंविशिष्टः ? / उरुः-विशालः । वा वैकल्पिकः । पुनः kiNvishissttH। 'पाता' पातीति पाता-रक्षकः, दुर्गतिपतत्प्राणिरक्षकत्वात् । पुनः kiNvishissttH॥ 'पदधनगरीयान् । पदानि-वर्णसमूहाः सुपतिङन्तानि वा तैर्धनो (-निबिडः) निवहः अत एव गरीयान-गरिष्ठः ॥ इति तृतीय्वृत्तार्थ्ः॥3॥ कालीदेव्याः स्तुति विपक्षव्यूहं वो दलयतु गदाक्षावलिधरा 'समा नालीकालीविशदचलना नालिकवरम् । समध्यासीनाऽम्भोभृतघननिभाऽम्भोधितनयासमानाली काली विशदचलनानालिकबरम् ॥ 4 ॥ 21 ॥ -शिख. ja0vi0 - विपक्षेति ! काली-काल्याख्या देवी व:-युष्माकं विपक्षव्यूह-वैरिसमूहं दलयतुविनाशयतु इति क्रियाकारकप्रयोगः । अत्र 'दलयतु । इति क्रियापदम् । का की ? 'काली। कि कर्मतापनम् ? ' विपक्षव्यूहम् । / केषाम् ? ' व्ः'| काली कथंभूता ? 'गदाक्षावलिधरा' गदा-प्रहरणविशेषः अक्षावलिः- माला ते धारयतीति गदाक्षावलिधरा । पुनः कथं0 1 'असमा' असरची । पुनः कथं0 1 'नालीकालीविशदचलना ' नालीकाली-कमलावली तद्वद् विशदौ Page #434 -------------------------------------------------------------------------- ________________ जिस्ततया] स्तुतिचतुर्विशतिका 239 उज्ज्वली चलनौ-पादौ यस्याः सा तथा । काली किं कुर्वाणा ? 'समध्यासीना' सम्यक् अधिरोहन्ती । किं कर्षताफ्नम् ? ' नालिकवरं ' प्रधानपद्मम् । नालिकवरं कथंभूतम् ? ' विशदचलनानालिकबरं । विशन्तः-निलीयमानाः अचला:-स्थिराः एतादृशा ये नानालिनः नानालयो वा-विचित्रमधुकराः तैः कवरं-कर्बुरम् । अत्र यमकवशात् बक्योरैक्यम् । काली पुनः कथं0 1 ' अम्भोभृतघननिभा जलभरितमेघप्रभा, श्यामवर्णेत्यर्थः । पुनः कथं0? ' अम्भोचितनयासमानाली । अम्भोधितनया-क्ष्मीः तस्याः असमाना-अनन्यसमा आली-सखी । ___ अथ समासः-विपक्षाणां न्यूहः विपक्षव्यूहः 'त्त्पुरुस्स्ः॥ तं विपक्ष । गदा च अक्षावलिय गदाक्षावली ' इतस्तरद्वन्द्वः । / गदाक्षावली धारयतीति गदाक्षावलिक 'त्त्पुरुस्स्ः। मसमा असमा तम्पुरुषः । नालीकानामालीनालीकाली 'तत्पुरुषः । नालीकाकीबद् विशदौ नालीका0 'तत्पुरुषः' / नालीकालीविशदौ चलनौ यस्याः सा नाली0 'भुव्रीहिः'| नालीकेषु वरं नालीक0 ' तत्पुरुषः' / अम्भोभिभृतः अम्भोभृतः 'तत्पुरुषः । अम्भोभतश्चासौ घनश्च अम्भो0 'कर्मधारयः' / अम्भोभूतघनवत् निभा यस्याः सा अम्भोभत0 'भुव्रीहिः'| अम्भोधेस्तनया अम्भोधि0 'तत्पुरुषः । न समाना असमाना 'तत्पुरुषः । असमाना चासो आली च असमा0 'कर्मधारयः' / अम्भोधितनयाया असमाना आली अम्भोधि0 'त्त्पुरुस्स्ः'| नाना-विविधाश्च ते अलिनश्च नानालिनः 'कर्मधारयः । न चला अचलाः 'तत्पुरुषः । अचलाच ते नानालिनश्च अचलनाना 'कर्मधारयः । विशन्तश्च ते अचल नानालिनश्च विशदचल. 'कर्मधारयः । / विशदचलनानालिभिः कबरं विशद0 'त्त्पुरुस्स्ः'| तत् विशद0 / इति काव्यार्थः ॥ 4 ॥ ॥इति शोमनस्तुतिवृत्तौ श्रीनमिजिनपतेः स्तुतेआख्या ॥ 21 ॥ si0 vR0 विपक्षेति । काली-कालीनाम्नी देवी वो-युष्माकं विपक्षव्यूह -शत्रुवात-वैरिसमूह दलयतु-विनाशयतु इत्यर्थः । ' दल दलने ' धातोण्यन्तस्य * आशीःप्रेरणयोः । (sA0 sa0 703 ) कर्तरि परस्मैपदे प्रथमपुरुषकवचनं तुम्। ' चुरादेः [ निः] ' ( sA0 sU0 1039 ) इति निः । / अप् कतार । (sA0 sa0 691) इत्यप् । ' गुणः । (sA0sa0 192) इति गुणः । 'ए अय् ' ( सा. s041)| ' स्वरहीनं0 1 (sA0 sa0 36 ) / तथाच -- दलयतु' इति सिद्धम् । अत्र * दलयतु ' इति क्रियापदम् । का की । काली । कं कर्मतापन्नम् ? / 'विपक्षव्यूह ' विपक्षणां-शत्रूणां न्यहो-निकरस्तम् । " व्यहः स्याद् बलविन्यासे, निर्माण वृन्दतर्कयोः" इति विश्वः । केषाम् ? | वः । षष्ठीबहुवचने युष्माकमित्यस्य वसादेशः । कथंभूता काली ? | 'गदाक्षावलिधरा' गदा-शस्त्रविशेषः अक्षावलि:-माला गदा च अक्षावली च गदाक्षावली * इतरेतरद्वन्द्वः, ' ते धरतीति गदाक्षावलिधरा । पुनः कथंभूता ! / असमा -असदृशी, निरुपमेत्यर्थः । पुनः कथंमता ! / 'नालीकालीविशदचना' नालीकानां-क्रमलानां आलि: अम्भोभृतघनेन निभा अम्भो0 ' तत्पुरुषः' इति प्रतिभाति । Page #435 -------------------------------------------------------------------------- ________________ 240 स्तुतिचतुर्विशतिका [21 श्रीनमिश्रेणी तद्वद् विशदौ-निर्मलो ( चलनौ-) पादौ यस्याः सा तथा । काली किं कुर्वाणा: / स्म्ध्यासीनास्म्य्ग्धिरोह्न्ती। कम् ? / ' नालीकवरं ' नालं विद्यते येषु तानि नालीकानि तेषु नालीकेषु-कमलेषु वरं-प्रधान नालीकवरम् । कथंभूतं नालीकवरम् । विशदचलनानालिकबर' विशन्तो-निलीयमानाः अचलाः-स्थिराः एवंभूता ये नाना-विविधप्रकाराः अलयो-भ्रमराः तैः कबरं-कर्बुरम् । विशन्तश्च ते अचलाश्च ते नानालयश्च विशदचलनानालय इति पूर्व ' कर्मधारयः' / अत्र यमकवशाद् बवयोरक्यम् । काली पुनः कथंमता । ' अमोमृतघननिमा ' अम्म:-जलं तेन भृतः-पूर्णः यो घनः-मेघः तेन निभा-तुल्या या सा तथा, सजलजलघरकन्नीलवणेति फलिनार्थः । पुनः कथंभूता ? ' अम्भोधितनयासमानाली ' अम्भोधितनया-लक्ष्मीः तया समानाः -तुल्याः आल्या-सख्यो यस्याः सा त्था। क्षीरोदतनया रमा इत्यमरः (क्स्सेप्क्)| "हरिप्रिया पद्मवाला क्षीरोदतनयाऽपि च " इति हैमः ( kA0 2, zlo0 140 ) / शिखरिणीवृत्तम् ॥ " रसइ रुद्वैश्छिन्ना यमनसम ला गः शिखरिणी " इति च लक्षगमुन्नेयम् ॥ 4 ॥ ॥ इति महामहोपाध्याय. श्रीनमिनाथजिनस्य स्तुतिवृत्तिः ॥ 21 ॥ sau0 वृक्ष-विपक्षेति । कालीनाम्नी देवी वो-युष्माकं विपक्षाः-वैरिणः तेषां व्यूहः-समूहः तं विपक्षयूह दलयतु इत्यन्वयः । 'दलयतु' इति क्रियापदम् । का की ? / 'काली' / 'दलयतु' पिनष्टु । कं कर्मतापन्नम् ? / 'विपक्षव्यूहम् ' / केषाम् ? / 'वः' युष्माकम् । किंविशिष्टा काली ? / 'गदाक्षावलिधरा' गदा-प्रहरणविशेषः अक्षावलिः-जाण्यमाला ते द्वे धरतीति गदाक्षावलिधरा । पुनः किंविशिष्टा काली! 'असमा' laavnnyaishvryaadigunnairnaanysdshii| पुनः किंविशिष्ठा कालीनालीकानि-कमलानि तेषां आली-श्रेणिः तद्वद् विशदौ-निर्मलौ चल नौ-चरणो यस्याः सा 'naaliikaaliivishdclnaa'| पुनःकाली किं कुर्वाणा ? / सम्यक् प्रकारेण अध्यासीना-आरूढा 'समध्यासीना' / किं कर्मतापन्नम् । 'नालिकवरं ' कमलेषु प्रधान, बवयोरैक्यं यमकत्वात् । पुनः किंविशिष्टा काली । अम्भोभिः भूता-पूर्णों यो धनो-मेघः तस्य (तेन?) निभा-सदृशी, धनश्यामवर्णा । पुनः किंविशिष्टा काली। अम्भोधिः-समुद्रः तस्य तनया-लक्ष्मीः तया समाना-सदृशी आली-सखी यस्याः सा अम्भोधित्न्यास्मानाली। किंविशिष्टं नालिकवरम् ? / विशन्तः-प्रविशन्तः अचला:-स्थिरा--लीना नानाप्रकारा-विचित्रा अलय:अलिनो या तैः कबरं-मिश्रितं 'विशदचलनानालिकबरम्' / बत्योरैक्यम् । एवंविधा काली देवी युष्माकं विपक्षव्यूहं पिनष्टु । इति पदार्थः ॥ ___ अथ समासः-विरुद्धपक्षा विपक्षाः, विपक्षाणां न्यूहः विपक्षन्यूहः, ते विपक्षव्युहम् । अक्षाणां आवलिः ( अक्षावलिः), गदा च अक्षावलिश्च गदाक्षावली, gar3हाक्षावली धारयतीति gar3हाक्षावलिघर!, न विद्यते समा-सशी यस्याः सा असमा, नालीकानां आली नालीकाली. नालीकालीवद विशदौ चलनी यस्याः सा नालीकालीविशदचलना । नालि के षु वरं नालिक वरं तत् नालिक वरम् । सम्यक् प्रकारेण अध्यासीना स्म्ध्यासीना। अम्भोभिः भृतः अम्भोभृतः, अम्भोभृतश्चासौ घनश्च अम्मोभृतघनः, अम्भोभृतधनस्य (घनेन?) निभाअम्भोभृत्घ्न्निभा। अम्भांसि धीयन्ते अस्मिन्निति अम्भोधिः अम्भोधेस्तनया अम्भोधितनया-लक्ष्मीः, तया समाना-सदृशी आली-सखी यस्याः सा अम्भोधित्न्यास्मानाली। नाना-विचित्राः अलयः अलिनो वा नानालयः, न चला अचला; अचलाश्च ते नानालयश्च अचलनानालयः, विशन्तश्च ते अचलनानालयश्च विशदचलनानालयः, विशदचलनानालिभिः कवरं विशदचलनानालिकबरम् । ityekrvishtitmshriinminaathjinstutiH||4|21| 84 // 1 यथा प्रत्येकस्तुतिचतुष्टयसमाप्तौ पद्यं दृश्यते, तथाऽत्र न इति विशेषः । Page #436 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका 241 yA0-विपक्षेति । काली देवी वो-युष्माकं 'विपक्षव्यूहं' विपक्षाः-शत्रवः तेषां न्यूह-समूह दलयतु-मर्दयतु इत्य्न्व्य्ः। 'दलयतु' इति क्रियापदम् । का क्त्री?| काली। कं कर्मतापन्नम् । / विपक्षव्यूहम् । किंविशिष्टा देवी?'गदाक्षावलिधरा ' गदा-शस्रविशेषः अक्षावलिः-जपमाला अनयोऽईन्द्व, ते बिभर्ति-धारयतीति त्था। पुनः किंविशिष्टा । 'असमा' नास्ति बलेनेति शेषः समः-महशो यस्याः सा त्था। पुनः किंविशिष्टा ? / 'नालीकालीविशदचलना' नालीकं-कमलं तस्य आली-परम्परा तद् विशदीउज्ज्वली चलनी (-पादो) यस्याः सा त्था। "बिसप्रसूतं नालीकं" इत्यभिधानचिन्तामणिः (kA04, श्लोक 227) / पुनः kiNvishissttaa?| समध्यासीना-अध्यारूढा । किम् । नालिकवरं-प्रधानकमलम् । नालिकेषु वरं नालिकवरं इति स्मास्ः। बवयोरभेदादत्र वकारस्थाने बकारग्रहणम् । पुनः किंविशिष्टा ?'अम्भोभृत्घ्न्निमा। अम्भ:--पयस्तेन भृतः-पूर्णो यो घनो-मेघः तेन निभा-सदृशा, सजलजलधरवत् कृस्स्न्न्व्र्न्नेत्य्र्थ्ः। पुनः किंविशिष्ता । 'अम्भोधितनयासमानाली' अम्भोधितनया-लक्ष्मीः तस्याः समानाः सदृशाः आल्य:सख्यो यस्याः सा त्था। किंविशिष्टं नालिकवरम् ? / 'विशदचलनानालिकबरम् ' विशन्ती-निलीयमानाः अचला:-स्थिरा नाना-अनेके ये अलयो-भ्रमराः तैः कबरं-मिश्रितम् । "करम्बः कबरो मिश्रः " इत्यभिधानचिन्तामणिः (kA06, shlo0105)|| इति तुरीय्वृत्तार्थ्ः॥4॥ Page #437 -------------------------------------------------------------------------- ________________ 22 श्रीनेमिजिनस्तुतयः अथ श्रीनेमिनाथाय नमस्कार: चिक्षेपोर्जितराजकं रणमुखे यो' लक्ष्यसङ्ख्यं क्षणा. दक्षामं जैन ! भासमानमहसं 'राजीमती' तापदम । तं 'नेमि' नम नम्रनिर्वृतिकरं चक्रे यदूनां च यो दक्षामञ्जनभासमानमहसं राजीमतीतापदम् ॥ 1 ॥ -शार्दूल. ja0 vi0-विक्षेपोर्जितेति । हे जन ! त्वं तं नेमि-नेमिनामानं जिनं नम प्रणिपत इनि क्रियाकारकसंयोजनम् । अत्र 'नम' इति क्रियापदम् । कः कर्ता ? ' त्व्म्॥ के कर्मतापत्रम् ? 'नेमिम् । कथंभूतं नेमिम् ? ' भासमान' विराजमानम्, अथवा जनैर्भासमानं 'जनभासमानम् । एतत्पक्षे सम्बोधनमध्याहृत्य वाच्यम् । पुनः कथं0 1 'अहसं ' अविद्यमानहासम् । पुनः कथं0 1'राजीमतीतापदं । राजीमती-उग्रसेनपृथिवीपतेः पुत्री तस्यास्तापदम्, सम्भोगमनोरथविफलीकरणात् तापदायिनम् । पुनः कथं0 1 ' नम्रनितिकरं । नम्राणा-नमनशीलानां निति:-सौख्यं शिवं वा करोति स तथा तम् । पुनः कथं0 1 anyjnbhaasmaanmhsN| अञ्जनभया-कज्जलकान्त्या सयानं-सदृशं महा-तेनः यस्य स तथा तम् । तमिति तच्छब्दा. विनाभावित्वाद् यच्छब्दघटनामाह- य ऊर्जितराजकं-बलवद्राजसमूहं रणमुख-समरारम्भे क्षणात-वेगेन चिक्षेप-निरस्तवान् । अत्रापि 'चिक्षेप' इति क्रियापदम् । कः कर्ता ? 'य्ः॥ कि कर्मतापनम् ? ' (अर्जित)राजकम् ' / कस्मिन् ? 'र्न्न्मुखे। कथम् ? 'क्षणात् । / (अर्जित)राजकं कथंभूतम् ? ' लक्ष्यसङ्ख्यं ' लक्ष्या सख्या यस्य तत् त्था। अथवा अकारप्रश्लेषण अलक्ष्या-अविभाव्या सङ्ख्या -परिमाणं यस्य तत् तथा । पुनः कथं0 1 'अक्षामं ' समर्थम् । पुनर्यच्छब्दयोजनामाह-च-पुनः यो यदूना-यादवानी राजी श्रेणी अतीतापदं-अतिक्रान्तविपदं चक्रे-कृतवान् । अत्रापि 'चक्रे' इति क्रियापदम् । कः कतो ? ' य्ः॥ का कमतापमाम् ! 'राजीम् । / केषाम् ? 'यदूनाम् ' / राजी कथंभूताम् ? ' अतीतापदम् । / पुनः कयंभूताम् ? 'दक्षा' असम्मूढास् ॥ ___ अथ समासः-राज्ञा समूहः राजकम् । ऊर्जितं च तद् राजकं च ऊर्जित0 'तत्पुरुषः । तव अर्जित । रणस्य मुखं रणरखं ' तत्पुरुषः । तस्मिन् रणमुखे । लक्ष्या सङ्ख्या यस्य 1. लक्षसख्यं ' इत्यपि पाठः । 2 जनभासमानं ' इत्यपि संभवति । Page #438 -------------------------------------------------------------------------- ________________ जिनस्तुतः ] स्तुतिचतुर्विंशतिका 243 इ वत् लक्ष्यसङ्ख्यं ' बहुव्रीहिः ' / अथवा न लक्ष्या अलक्ष्या ' तत्पुरुषः ' / अलक्ष्या सङ्ख्या यस्य तत् अलक्ष्यसङ्ख्यं 'बहुव्रीहि:' / न क्षामं अक्षामं ' तत्पुरुषः । तद् अक्षामम् । जनइभोसमानः जन0 ' तत्पुरुषः ' / तं जन0 / न विद्यते इसो यस्य सः अहसः ' बहुव्रीहिः ' / तं अहसम् । तापं ददातीति तापदः ' तत्पुरुषः ' / राजीमत्यास्तापदो राजी 0 ' तत्पुरुषः ' / राजी0 / निर्वृतिं करोतीति निरृतिकर: ' तत्पुरुषः ' / नम्राणां निर्वृतिकरो नम्रनि0 ' तत्पुरुषः ' तं नम्र0 / अञ्जनस्य भा अञ्जनमा ' तत्पुरुषः ' / अञ्जनभया समानं अञ्जन0 ' तत्पुरुषः ' / अञ्जन भासमानं महो यस्य सः अञ्जनभासमान महा: ' तत्पुरुषः ' / तं अञ्जन * | अतीता आपदो यस्याः सा अतीतापत् ' बहुव्रीहिः ' / तां atI0 / इति काव्यार्थः ॥ si0 0 0 - चिक्षेपोर्जितेति । हे जन ! त्वं तं नेर्मि- नेमिनामानं जिनं नम- प्रणिपत इत्यर्थः । प्रहृत्वे शब्दे च ' धातोः ' आशीः प्रेरणयोः ' ( sA0 sU0 703 ) कर्तरि परस्मैपदे मध्यम पुरुषकवचनम् । अत्र 'नम ' इति क्रियापदम् । कः कर्ता ? / त्वम् । कं कर्मतापन्नम् । ' नेमिं ' धर्मचक्रस्य नेमिवन्नेमिः तं नेमिम्। नेमिशब्द इन्नन्तोऽप्यस्ति, "नेमिनं नौमि मक्त्या" इति प्रयोगात् । कथंभूतं नेमिम् ! | * भासमानं' मासते-शोभते इति भासमानः तं मासमानं, यदिवा जनैर्मास (मा) नं जनमासमानम् । एतत्पक्ष संबोधनमध्याहृत्य वाच्यम् । पुनः कथंभूतम् । ' अहसं' न विद्यते हासो हास्यं यस्य स तथा तम् । "धैर्धरो हासिका हास्यं, हासस्तु हसनं हसः " इति हैम: (kA0 2, zlo0 210 ) / पुनः कथंभूतम् ! | ' राजीमतीतापदम् ' राजीमती उग्रसेनवारिण्योः पुत्री तस्याः तापं ददातीति तापदः तम् । ' आसोऽनुपसर्गे कः ' ( pA0 a0 3, pA0 2, sU0 1 ) / प्रव्रज्याग्रहणेन तन्मनोरथविफलीकरणादिति भावः । पुनः कथंभूतम् ? / ' नम्रनिर्वृतिकरं ' नत्राणां - नमनशीलानां निर्वृर्ति - सौख्यं शिवं वा करोतीति तथा तम् । पुनः कथंभूतम् ? / ' अञ्जनभासमानमहसं ' अञ्जनं कज्जलं तस्य मा - कान्तिः तया समानं - सदृशं महः - तेजो यस्य स तथा तम् । "महश्वो (स्तू ?.) त्सवतेजसोः" इत्यमरः (zlo0 2797) / श्यामशरीरत्वेन कज्जलप्रभासाधर्म्यम् । तमिति तच्छब्दाविनामावित्वाद् यच्छन्दघटनामाह - यो नेमिः ऊर्जितराजकं - बलवद्राजसमूहं रणमुखे-सङ्ग्रामारम्भे क्षणात् - क्षणमात्रेण चिक्षेप - निरस्तवानित्यर्थः । ' क्षिप प्रेरणे ' धातोः परोक्षे परस्मैपदे प्रथमपुरुषैकवचनं p । 'द्विश्व' (sA0 sU0 710 ) इति धातोर्द्वित्वम् । 'सस्वरादिर्द्विरद्विः ' (sA0 sU0 711 ) इति कषयोर्मध्ये कस्य स्वरसहितस्य द्वित्वम् । तथा च किसि इति जाते ' कुहोश्चुः ' (sA0 sU0 746 ) इति चुत्वम् । ' उपधाया लघोः ' (sA0 sU0 739 ) इति गुणः । तथाच 'चिक्षेप' इति सिद्धम् । अत्र ' चिक्षेप ' इति क्रियापदम् । कः कर्ता । यः । कं कर्मतापन्नम् ? / 'राजकं " राज्ञा समूहो राजकम् । 'गोत्रो ट्रोरभ्रराज 0 ' ( pA0 a0 4, pA0 2, sU0 19 ) इति वुञ् । ऊर्जो - बलं जातं अस्य इति ऊर्जितं, ऊर्जितं च तद् राजकं चेति 'कर्मधारयः' / "स सम्राडथ राजकम् (श्ले/ 0 1474) / राजन्यकं च नृपति-क्षत्रियाणां गणे क्रमात् " इत्यमरः ( zlo0 1479 ) / कस्मिन् ! / रणमुखे । " मुखं मिःसरणे व 1 पूर्वापरीभावस्तु मुद्रिते अभिधानचिन्तामणिनामके प्रन्थे । 1 4 Page #439 -------------------------------------------------------------------------- ________________ 244 स्तुतिचतुर्विशतिका [29 श्रीनेमि. प्रारम्भोपाययोरपि" इति vishvH। राजकं कथंभूतम् ! / 'लक्षसङ्ख्यम् ' लक्षाः सङ्ख्या-परिमाणं यस्य तत् त्था। अथवा भकारस्य प्रश्लेषः । अलक्ष्या-अविमान्या सङ्ख्या यस्मात् तत् तथेत्यर्थः । पुनः कथंभूतम् ! | 'अक्षाम' नक्षाम अक्षाम, समर्थमित्यर्थः । क्षायो म्ः। (sA0 sU0 1313) इति निष्ठातकारस्य मकारः । पुनर्यच्छब्द योजयति । च-पुतः यो यदनां-यदुवंशोत्पन्नानां यादपानां रानी-पतिमतीतापदं चक्रे कृतवानित्यर्थः । 'डुकृञ् करणे ' धातोः कर्तरि परोक्षे आत्मनेपदे प्रथमपुरुषेकवचनम् । ' द्विश्च ' (sA0 sa0 710) इति द्वित्वम् । 'र: / ( sA0 sa0 768 ) इति पूर्वऋकारस्याकारः । 'कुहोश्चुः ' (सा. ma0 711) इति चुत्वम् । 'ऋ ' (सा. sU0 39 ) / ' स्वरहीनं.' ( sA0 sa0 16) / तथा ' चक्रे ' इति सिद्धम् । अत्र ' चक्रे ' इति क्रियापदम् । कः, कर्ता ! / य्ः। कां कर्मतापन्नाम् ? / राजीम् । केषाम् ? / यदूनाम् । कथंभूतां राजीम ? / ' अतीताप्द्ण्। अतीता-अतिक्रान्ता आपदो-दुरवस्था यस्याः सा ताम् । पुनः कथंभताम् ? / दक्षा-निपुणाम् ॥ 1 ॥ sau0 वृक्ष-यो द्रव्यमावशत्रून् नामयति-वशीकरोति सः अरिष्टेषु-उपद्रवेषु नेमिः-चकमिव भवति तथा गर्भस्थे भगवति जनन्या अरिष्टरत्नमयं चक्रं शय्यापार्श्वे दृष्टम् । अनेन सम्बन्धेनायातस्य द्वाविंशतितमश्रीअरिष्टनिमि)नानो जिनस्य स्तुतेआख्यानं लिख्यते-चिक्षेपोर्जितेति । हे जन!-हे भव्यलोक ! त्वं ते नेमि-नेमिजिनं नम इत्य्न्व्य्ः। 'नम' इति क्रियापदम् । कः क्र्ता। 'त्वम् । 'नम' प्रणम । के कर्मतापक्षन । / ('नेमि') नोमिनाथम् । किविशिष्टं नेमिम् । नम्राणां-नमनशीलानां निर्वृतिः-मोक्षः सुखं वा तं करोतीति 'नम्रनिर्वृतिकरम्' / पुनः किंविशिष्टं नेमिम ? / 'अहसं' अपगतहास्यम् । पुनः किंविशिष्टं नेमिम् । राजीमत्यां-(उग्रसेन) पुया तापदं-तापदायक, काममनोरथविफलीकरणत्वाद । पुनः किंविशिष्टं नेमिम् ? / अञ्जन-कज्जलं तस्य भा-कान्तिः तत्समानं- सदृक्षं श्यामवर्णमित्यर्थः । पुनः किंविशिष्टं नेमिम् ? / 'तं तं प्रसिद्धम् । तच्छब्दो यच्छन्दमपेक्षते । तं कम् । यो नेमिः रणमुखे-सबन्यामप्रारम्भे ऊर्जितराजकं-उत्कटराजसमूहं क्षणात्-वेगेन चिक्षेप इत्य्न्व्य्ः। 'चिक्षेप' इति क्रियापदम् । कः कर्ता ? / 'य्ः'| 'चिक्षेप' बभन्न वित्रासयामास । किं कर्मतापनम् ? / ऊर्जितराजकम् । कस्मिन् ? / 'र्न्न्मुखे। किंविशिष्टं ऊर्जितराजकम् ? / 'लक्षसख्यं' लक्षशः संख्यात्मकं, यद्वा अकारप्रश्लषे नास्ति लक्षशः (लक्ष्या) संख्या यत्र तत् अलक्ष्यसंख्यम् । पुनः किंविशिष्टं ऊर्जितराजकम् ? / 'अक्षामं ' न दुर्बलं, प्रौढपरिकरमित्यर्थः । च-पुनः यो नेमिः यदूना-याववानां राजी-श्रेणिः तां अतीतापदं-गतविपदं चक्रे इत्य्न्व्य्ः। चक्रे' इति क्रियापदम् । कः कर्ता? / यः नेमिः। 'चके' कृतवान् । कां कर्मतापन्नाम्? / 'राजी' श्रेणिम् । केषाम् ? / 'यदूनाम् ' किंवि. शिष्टा राजीम् । / 'दक्षा' kushlaam। पुनः किंविशिष्टां राजीम् । अतीता-अतिक्रान्ता आपदू-विपद् यस्याःसा अतीतापत taaN'atiitaapdm'| पुनः किविशिष्टां राजीम् । जनेषु-लोकेषु दीप्यमानं महः-तेजो यस्याः सा ताम् 'जगभासमानमहसम्' / इदमपि विशेषणं नेमिमिति पदेऽपि लगति । एवंविधं श्रीनेमिजिनं भो भव्याः ! यूयं प्रणमत । इति प्दार्थ्ः॥ अथ समासः-राज्ञा समूहो राजकं, अर्जितं-उद्धतं च तद् राजकं च ऊर्जितराजकम् । रणस्य मुखं रणमुखं, तस्मिन् रणमुखे । नास्ति लक्षशः (लक्ष्या) सङ्ख्या यस्मिंस्तत् अलक्ष्यसङ्घयम् । न क्षार्म अक्षामं, तद् अक्षामम् । जनेषु भासमानं महो यस्य स जनमासमानमहाः, ते जनभासमानमहसम् । न विद्यते इसो-हासो यस्य सः अहसः, तं अहसम् । तापं ददातीति तापदः, राजीमत्याः तापदो राजी. Page #440 -------------------------------------------------------------------------- ________________ जिनस्वतयः] स्तुतिचतुर्विशतिका 245 मतीतापक, राजीमतीतापदम् । अञ्जनस्य भा अञ्जनमा, अञ्जनभया समानः अञ्जनमासमानः, ते अजनमासमानम् । नमनशीला नम्राः, नम्राणां निवृतिः नम्रनितिः, नननिवृतिं करोतीति नम्र निवृतिकरः, तं नम्रनिवृतिकरम् । अतीता-गता आपदू यस्याः सा अतीताएत्, तां अतीतापदम् । इति प्रथमवृत्तार्थः 31 ॥ shaarduulvikriidditm|| de0 vyA0-चिक्षेपोर्जितेति । हे जन : हे भव्यलोक ! तं नेमि-नेमिनाथं त्वं नम-नमस्कुरु इत्य्न्द्य्ः। 'गम प्रवीभावे' धातुः । 'नम' इति क्रियापदम् । कः कर्ता ? / त्वम् । कं कर्मतापन्नम् । / nemis । किविशिष्ट नेमिम् । 'नम्रनिर्वतिकरम् । नम्राणां-प्रहीभूतानां निर्वृति-सुखं कैवल्यं मकरोतीति तथा (स्म्)| पुनः किंविशिष्टम् । भासमान-शोभमानम् । पुनः किंविशिष्टम् अहसं-हास्थरहितम् । पुनः किंविशिष्टम् । 'राजीमतीतापदम् राजीमती-राजदुहिता तस्याः तापदं-दुःखप्रदम्, प्रव्रज्याग्रहणेन त्न्म्नोर्थ्विफ्लीक्र्न्नात्। पुनः किंविशिष्टम् । / 'अञ्जनभासमानमहसम्' अञ्जनं-कज्जलं तस्य भा-कान्तिः तया समान--सदृशं महःतेजो यस्य स ते, श्यामशरीरत्वात् । यत्तदानित्याभिसम्बन्धादू या नामः यदूनां-यादवानां राजी-पाई. अतीतापदं चके-चकार । 'इकुजू करणे' धातुः। 'चके' इति क्रियापदम् । कः कर्ता नेमिः। कां कर्मतापसाम्राजीम् । केषाम् ? / यदूनाम् । किविशिष्ट राजीम् ? / 'अतीताप्द्म्। अतीता--अतिकान्ता आपद्विपत्तिर्यस्याः सा ताम् । पुनः किंविशिष्टाम् । दक्षा-चतुराम् । च-पुनः यो नेमिः ऊर्जितराजकं-बलवद्राजसमूहं क्षणात-क्षणमात्रेण रणमुखे-सद्ग्राममुखे चिक्षेप-क्षेपयामास । 'क्षिप प्रेरणे' धातुः। 'चिक्षेप' इति क्रियापदम् । कः कर्ता ? / नेमिः । किं कर्मतापन्नम् ? |'ऊर्जित्राज्क्म् । राज्ञां समूहो राजकं, ऊर्जितं च ता राजकं चेति. पश्चात् 'कर्मधारयः । किंविशिष्टं ऊर्जितराजकम् । लक्षसैन्स्यं लक्षसहस्याकम् । पुनः किंविशिष्टम् । / अक्षाम-उपचितम् । न क्षामं अक्षामं इति 'नसमासः , प्रचुरस्वसेवकजनोपेतत्वात ॥ इति प्रथमवृत्तार्थः ॥ 1 ॥ जिनश्रेण्याः स्तुतिः-- प्राब्राजीजितराजका रज इव ज्यायोऽपि राज्यं जवाद् या संसारमहोदधावपि हिता शास्त्री विहायोदितम् । यस्याः सर्वत एव सा हरतु नो राजी जिनानां भवा___ यासं सारमहो दधाव पिहिताशास्त्रीविहायोऽदितम् ॥ 2 ॥ -शार्दूल. ja0 vi0-पाव्राजीजितेति । सा जिनानां राजी-तीर्थकरश्रेणी न:-अस्माकं भवायासं-संसारखेदं हरतु-दूरीकरोतु इति क्रियाकारकसम्बन्धः । अत्र ' हरतु ' इति क्रियापदम् । फा की ? 'राजी'| केषाम् ? 'जिनानाम् ' / के कर्मतापनम् ? 'भवायासम् । / केषाम् ? 'n। सेति तच्छब्दसाहचर्याद् यच्छब्दयोजनामाह-या जिनानां राजी प्रावाजी-प्रव्रज्यामग्रहीत् । अत्रापि 'मावाजीत' इति क्रियापदम् । का की ? 'या'| किं कृत्वा ? 'विहाय । त्यक्त्वा । Page #441 -------------------------------------------------------------------------- ________________ 246 स्तुतिचतुर्विंशतिका [ 22 श्रीनेमि " किं कर्मतापत्रम् ? ' राज्य ' राजव्यापारम् । कस्माम् ?' जवात् ' वेगात् । किमिव ? ' रज इव रेणुमिव । राज्यं कथभूतम् ? ' ज्यायोऽपेइ ' महदपि । पुनः कथं ? ' उदितं ' माप्तोदयम् । या कथंभूता ? ' जितराजका ' जितं वशीकृतं राजकं - राजसमूहो यया सा तथा । पुनः कथं0 1 'हिता' श्रेयस्करी । कस्मिन्नपि 1 'संसारमहोदधावपि भवमहार्णवेऽपि । पुनः कथं 0 1 ' शास्त्री ' शिक्षयित्री, जीवाजीवादितत्त्वोपदेशदायिनीत्यर्थः । पुनर्यच्छन्द योजनामाह- -यस्याः - :- जिनानां राज्याः सारमह: - प्रधानतेजः सर्वत एव समन्तादेव दधाव वेगात् प्रससारेति क्रियाकारकयोगः । अत्र 'दधाव ' इति क्रियापदम् । किं कर्तृ ? ' सारमहः । कस्याः ?' यस्याः ' / कथम् ? 'सर्वत एव' / सारमहः कथंभूतम् ? 'पिहिताशास्त्रीविहाय: ' आशास्त्रियो- दिङ्नार्यः विहायः - गगनं एतानि पिहितानि - स्थगितानि येन तत् तथा । पुनः कथं0 1' अदितं ' अखण्डितम् । / अथ समासः -- जितं राजकं यया सा जित0 ' बहुव्रीहिः ' / महांवासौ उदधिव महोदधिः 'कर्मधारयः ' महोदधिरिव महोदधिः । संसारवासी महोदधिव संसारमहो0 ' कर्मधाग्यः ' / तस्मिन् संसार0 / भवस्यायासो भवायासः ' तत्पुरुषः ' / तं भवायासम् । सारव तन्महश्व सारमहः ' कर्मधारयः । स्त्रिय इव स्त्रियः । आशाश्च ताः स्त्रियश्च आशास्त्रियः ' कर्मधारयः ' / आशास्त्रियश्व विहायच आशास्त्रीविहायः ' इतरेतरद्वन्द्व : ' / विहितानि आशा स्त्रीविहायसि येन तत् पिहिता0 ' बहुव्रीहि: ' / न दितं अदितं ' तत्पुरुषः इति काव्यार्थः ॥ 2 ॥ 1 si0 vR0 - प्रात्राजीज्जितेति । सा जिनाना - वीर्यकृता राजी-सतिः - श्रेणी नः - अस्माकं भवायासंसंसारखेदं हरतु - दूरीकरोतु इत्यर्थः । ' हृन् हरणे ' धातोः ' आशीः प्रेरणयोः ' ( sA0 sU0 703 ) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् । 'ap0' (sA0 sU0 691 ) / ' गुणः ' ( sA0 sU0 692 ) इति गुणः । ' स्त्ररहीनं 0 ' ( sA0 sU0 36.) / अत्र 'हरतु' इति क्रियापदम् । का कर्त्री ? / राजी । केषाम् ? | जिनानाम् । कं कर्मतापन्नम् ? / 'भवायासं' मवस्य आयासो भवायासस्तम् । केषाम् ! | नः । सेति तच्छन्दसाहचर्याद् यच्छब्दयोजनामाह । या जिनानां राजी प्रात्राजीत् - प्रव्रज्यामग्रहीत् । प्रपूर्वक ' ब्रज गतौ क्षेपणे च' धातोः कर्तरि मूते सौ परस्मैपदे प्रथमपुरुषैकवचनं दिप् । 'दिवादावट्' (sA0 sU0 707) / 'भूते सिः' (sA0 sU0 724 ) / ' सिसतासीस्यपामिट् ' ( sA0 sU0 720 ) इति सेरिडागमः । सेरिति दिपः ईडागमः । 'इट ईटि (sA0 sU0737 ) इति सेर्लेपः । 'सवर्णे दीर्घः' (sA0 sU0 12 ) / ' णित्पे ' (sA0 sU0 719 ) इति परस्मैपदे णित्वे । ' अत उपधायाः ' (sA0 sU0 717 ) इति वृद्धिः । ' स्वरही नं 0 ' ( sA0 sU0 36 ) / तथा च ' प्रात्राजीत्' इति सिद्धम् । अत्र ' प्रात्राजीत ' इति क्रियापदम् । का कर्त्री । या । किं कृत्वा ! | संत्यज्य - त्यक्त्वा । किम् । राज्यं - साम्राज्यं, राज्यव्यापारमितियावत् । ' राजश्वशुरायत् ' ( pA0 a0 4, pA0 1, sU0 137 ) इति यत् । कस्मात् : / 1 Page #442 -------------------------------------------------------------------------- ________________ मिलतया खतियाविनातिका जवात वेगात् । किमिव । रम इव-रेणुरिख । यथा वस्त्रविलग्नरनःपरिशाटने विलम्बो न भवति तयाऽविलम्वेष त्यक्तमिति माव्ः। "रेणुर्द्वयोः स्त्रियां धूली (लि:)पांशुर्ना न द्वयो रजः" इत्यमरः (zlo0 1614) / "क्य रनसि स्युलीपांशुरेणवः " इति हैमः ( kA04, zlo0 36 ) / रज्यन्से वस्त्राण्यनेन इति रजः । रञ्ज रागे '(सर्वधातुभ्यः ) असुन् । ( uNA0 sa0 128) इत्यसुन् 'असि अके अने' ( वार्तिके 4067) 'घिनणि च' (वार्तिके 4068) रञ्जलोंपो वाच्यः यद्वा ' भरञ्जिभ्यां कित्' ( uNA0 sU0 116) इत्यसुन् । 'रजकरजनरजःस्पसङ्ख्यानम्' (वार्तिके 4069) इति नलोपः । रजसी र नासि इत्यादि रूपाणि "रजेनापि रजः सम" मिति शब्दप्रमेदः । राज्यं कथंभूतमपि । ज्यायोऽपि-प्रशस्यमपि । ज्य च' (pA0 a0 5, pA0 3, sU011) प्रशस्यशब्दस्य ज्यादेशः । ज्यादीयसिः' इति ईयस ईकारस्याकारः । पुनः कथंभूतम् ! / उदितं-उत्कर्ष प्राप्तम् । ( उत्पूर्वक ) ' इण मतौ । मावे क्त्ः। या कथंभूता ! / 'जितराजका ' जितं-वशीकृतं रानक-राज्ञां समूहो यया सा । पुनः कथंमता ! |हेताहित्कारिन्नी । कस्मिन्नपि । "संसारमहोदधावपि' संसरणं संसारः भावे घञ् स एव महान्-प्रकृष्टो यः उदधिः-समुद्रः तस्मिन् । पुनः कथंभूता ! / शास्त्री-शिक्षयित्री । ' शासु अनुशिष्टौ ' शीलार्थे तु( तृन् ) प्रत्ययः । द्विसप्ततिकलायाः पूर्व भगवता एव शिक्षणादिति मावः । यदिवा शास्त्री जीवादितस्वोपदेशदायिनीत्यर्थः । पुनर्यच्छब्दयोजनामाहू-च-पुनर्यस्या-जिनराज्याः सारमहः-प्रधानतेजः सर्वत एव-समन्तादेव दधान-गात् प्रसमारेत्यर्थः । 'दधाव' इति । स गतौ ' इति धातोर्धावाने मोक्षे कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं णप् । 'विश्व' (सा. sU0 710 ) इति धातोल्विम् । 'हस्वः' (sA0 ma0713) इति ह्र्स्व्ः। 'झपानां जवछपाः' (sA0 sa0 014) इति पूर्वधकारस्य दत्वम् । अत उपधायाः' (सा. sU0 757) इति वृद्धिः । तथा च ' दधाव । इति सिद्धम् । आदेशस्तु सार्वधातुके दृश्यते । आईभतुके तु तदमावाद् दधावेति चिन्त्यमिव प्रतिमाति । अत्र 'दधाव' इति क्रियापदम् । किं कर्त ! 'सारमहः' सारं च तन्महश्च सारमहः । कस्याः ? / यस्याः । कथम् ? / सर्वत एव । कथंभूतं सारमहः । / 'पिहिताशास्त्रीविहायः ' आशास्त्रियो-दिगङ्गनाः विहायो-गगनं, आशास्त्रियश्च विहायश्च आशास्त्रीविहायांसि, एतानि पिहितानि--आच्छादितानि येन तत् तथा । विमहाति सर्वयिति विहाय्ः। असुनि साधुः । पुन: कथंभूतम् ! / ' अदितं न दितं अदिती अखण्डितम् । 'दो अवखण्डने " यतिस्पतिमास्था (pA0 a07, pA0 4, sU0 10 ) इति इकारोन्वादेशः ॥ 2 ॥ sau0v0-प्रावाजीजितेति। सा जिनानां राजी-तीर्थकृतां श्रेणिः ना-अस्माके मवापार संसारखेदं हरतु इत्य्न्व्य्ः। 'हरतु' इति क्रियापदम् । का की ! / 'राजी' / केषाम् । / 'जिव्र्नाम्'|' हरतु ' अपनयतु । कं कर्मतापनम् । 'भवायासम् ' / केषाम् । / 'नः' अस्माकम् । कथं. भूता जिनानां राजी । 'सा' सा-प्रसिद्धा । तच्छब्दो य्च्छ्द्म्पेक्स्स्ते। सा काया जिनानां राजी प्राब्राजीव इत्य्न्व्य्ः। 'मावाजीद ' इति क्रियापदम् । का कवी |'याऽप्रावाजीद् ' दक्षिआमन. हीत् । किं कृत्वा ? / 'विहाय' त्यक्त्वा । किं कर्मतापनम् । 'राज्यं' धूप्त्व्म्। कथम् । / 'जवात् ' वेगेन । किमिव ? / 'रज इव ' यथा रजः वेगेन त्य्ज्य्ते। किंविशिष्टं राज्यम् ! / 'ज्या 'ज्यादादीयसः' इति पाणिनीये ( a0 6, pA0 4, sU0 16.) / 2 चिन्त्यमेतत् 'धावु गतिशुग्यो रित्यस्य बातोः सद्भावात् । Page #443 -------------------------------------------------------------------------- ________________ 249 स्तुतिचतुविंशतिका [ 21 श्रीनेमि " योऽपि' महदपि । किं विशिष्टा राजी ? / जितं पराजितं राजकं - राजसमूहो यया सा 'जितराजका' / पुनः किंविशिष्टा राजी ? / 'हिता' हितकारिणी । कस्मिन् । ' संसारमहोदधौ अपि संसारसमुद्रेऽपि । पुनः किंविशिष्टा जिन्नानां राजी ? | 'शास्त्री' शिक्षयित्री, जीवाजीवादितत्त्वोपदेशदायिनत्यिर्थः । पुनः किंविशिष्टा राजी ? / पुनर्यच्छब्दमपेक्षते । यस्याः राज्याः सारमहः - प्रधानं तेजः सर्वत एव - सर्वस्मिअपि जगति दधाव इत्यन्वयः । 'धाव' इति क्रियापदम् । किं कर्तृ । ' सारमहः ' / ' दधाव ' / प्रससार । कस्याः ? / ' यस्याः ' / कथम् ? / ' सर्वत एव ' सर्वत्र । किंविशिष्टं सारमह : ? / पिहितानि - स्थगितानि आशा-दिशः स्त्रियो-योषितः विहायः - आकाशं येन तत् 'पिहिताशास्त्रीविहायः । पुनः विशिष्टं सारमहः । ' अदितं ' अखण्डितं, परिपूर्णमित्यर्थः । इति पदार्थः । * " अथ समासः - राज्ञां समूहो राजक, जितं राजकं यया सा जितराजका । अतिशयेन वृद्धं ज्यायः, तत् ज्यायः । राज्ञो भावो राज्यं, तद् राज्यम् । संसरणं संसारः, उदकानि धीयन्ते स्थाप्यन्ते अस्मिन् इति उदधिः, महांश्चासौ उदधिश्व महोदधिः, संसार एव महोदधिः संसारमहोदधिः, तस्मिन् स्ण्सार्म्होद्धौ। शास्ति-शिक्षयतीति शास्त्री । भवस्य आयासः भवायासः, तं भवायासम् । सारं च तन्महश्च सारमहः । आशाश्च स्त्रियश्च विहायश्च आशास्त्रीविहायांसि, पिहितानि आशास्त्रीविहायांसि येन तत् पिहिताशास्त्रीविहायः । न दितं aditm। पक्षे उदितं उदयप्राप्तं राज्यमित्यर्थः । इति द्वितीयवृत्तार्थः ॥ 2 ॥ (2 de0 vyA0-- प्रात्राजज्जितेति । सा जिनानां राजी - तातेः नः अस्माकं भवायासं-संसारपरिभ्रमं हरतु - नाशयतु इत्यन्वयः । ' हृञ् हरणे' धातुः । ' हरतु' इति क्रिया पद्म । का कर्त्री ? / राजी । केषाम् ? / जिनानाम् । कं कर्मतापन्नम् ? / भवायासम् । भवस्य आयासं भवायासं इति ( ' तत्पुरुष ' ) समासः । केषाम् ? | नः । किंविशिष्टा जिनानां राजी ? / 'जितराजका ' जितं भग्नं राजकं - राज्ञां समूहो यया सा तथा । 'स्याद् राजपुत्रकं राजन्यकं राजकमाजकं " इत्यभिधानचिन्तामणिः ( kA0 6, zlo0 53 ) / पुनः किंविशिष्टा ? | हिता-हितकारिणी । कस्मिन् ? / 'संसारमहोदधौ' संसरणं संसारः भावे घञ् स एव महानप्रकृष्टो यः उदधिः- समुद्रः तस्मिन् । पुमः किंविशिष्टा ? / शास्त्री - शिक्षयित्री, द्विसप्ततिकलायाः पूर्वं भगबतैव शिक्षणात् । यत्तदोर्नित्याभिसम्बन्धादू या जिनानां राजी जवात् शीघ्रं मात्राजीत् प्रवन्धामग्रहीत् । ' प्राव्राजीत् ' इति क्रियापदम् । का कर्त्री ? | जिनानी राजी। किं कृत्वा ? / विहाय - सन्त्यज्य । किम् ? / राज्यं - साम्राज्यम् । कथम् ? / जवात- अविलम्बेन यथा स्यात् तथेति क्रियाविशेषणम् । किमिव ? / रज इव । यथा रजस्त्यागे विलम्बो न भवति तथा अविलम्बेन राज्यं त्यक्तमित्यभिप्रायः । च पुन: यस्या:- जिन8 ' सारं प्रधानं महः - तेजः सर्वतः - समन्तात् दधाव - प्रससारेत्यन्वयः । राज्याः इति क्रियापदम् । किं कर्तृ? | 'सारमह:' सारं प्रधानं महः - तेजः । कथम् ? | सर्वतः । किं विशिष्टं सारमहः ? | ' पिहिताशास्त्रीविहायः आशास्त्री - दिग्वनिता विहायः- आकाशं अनयोः 'द्वन्द्वः, ततः पिहितेआच्छादिते आशास्त्रीविहायसी येनेति । अदितं अखण्डितम् । न दितं अदितमिति नञ्समासः । पुनः किं विशिष्टम् ? / उदितं - उदयं प्राप्तम् । किं विशिष्टं राज्यम् ? | ज्यायोऽपि प्रशस्यमपि श्लाघनीयमपि । पुनः किंविशिष्टम् । उदितं गतार्थमेतत् ॥ इति द्वितीयवृत्तार्थः ॥ 2 ॥ " सारमहः दधाव , > Page #444 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका 249 जिनवाणीगौरवम् कुर्वाणाऽणुपदार्थदर्शनवशाद् भास्वत्प्रभायास्त्रपा___ मानत्या जनकृत्तमोहरत ! मे शस्ताऽदरिद्रोहिका । अक्षोभ्या तव भारती जिनपते ! प्रोन्मादिनां वादिनां मानत्याजनकृत् तमोहरतमेश ! स्तादरिद्रोहिका ॥ 3 ॥ -~-शार्दूल. ja0 vi0-कुर्वाणेति । हे जिनपते !-जिनराज ! तव-भवतः भारती-वाक् मे-मम अरिद्रोहिका-अरीणां द्रोहकारिणी स्तात्-भवतु इति क्रियाकारकान्वयः । अत्र 'स्तात् । इति क्रियापदम् । का की ? 'भारती' / कस्य ? 'तव' / कयंभूता ? 'अरिद्रोहिका । कस्य ? ' मेन चायं मेशब्दोऽस्मच्छब्दविशेषादेशत्वात् सम्बोधनपदाग्रे कथं प्रयुक्तः । यदुक्तम् "सम्बोधनपदादग्रे न भवन्ति वसादयः" (sA0 mU0 345 ) इत्याशनीयम् । मेइत्यस्य षष्ठयन्तप्रतिरूपाव्ययत्वात निपातत्वेन अस्मच्छब्दविशेषादेशत्वाभावादिति । भारती किं कुर्वाणा? 'कुर्वाणा' विदधाना । कां कर्मतापनाम् ? 'त्रपा' लज्जाम् । कस्याः ? ' भास्व्त्प्भायाः॥ कस्मात् ? ' अणुपदार्थदर्शनवशात् । अणवः-मूक्ष्माः ये पदार्था:-परमाण्वादयः तेषां यद् दर्शनं-व्यक्तीकरणं तद्वशात्तदायत्तभावत्वात् । इयं अणूनपि पदार्थान् दर्शयति, न थम् अतोऽहं जिताऽस्मीत्येवंरूपां भास्वत्मभायास्त्रपां करोतीति हार्दम् । भारती कथंभूता ? 'शस्ता' प्रशस्ता । पुनः कथं ? 'अदरिद्रोहिका' अदरिद्रा-अतुच्छा ऊहा यस्याः सा तथा । अत्र स्वार्थे कन् । पुनः कथं0 ? ' अक्षोभ्या' अचालनीया । पुनः कथं0 1 'मानत्याजनकृत् ' अभिमानमोक्षणकारिणी । केषाम् ? वादिनां' प्र्तीर्थिकानाम्। वादिनां कथम्भूतानाम्? प्रोन्मादिनां' प्रकर्षणोन्मादवताम्, दर्पादसमञ्जसचेष्टानामित्यर्थः । पुनः कथंभूता भारती ? 'तमोहरतमा' अतिशयेन तमोहरा-अज्ञानविनाशिनी । अवशिष्टे च द्वे जिनफ्तेः सम्बोधने, तद्याख्या यथा-हे ऽजनकृत्तमोहरत!' मोह:मोहनीयं कर्म रतं-कामकेलिः, ततः जनानां लोकानां कृत्ते-छिन्ने-सर्वथा निरस्ते मोहरते येन स तथा तत्सम्बोधनं हे जन । कया हेतुभूतया ? ' आनत्या' प्रणामेन । हे ऽईश ! " स्वामिन् ! ॥ __अथ समासः-अणवश्च ते पदार्थाश्च अणुपदार्थाः 'कर्मधारयः । अणुपदार्थानां दर्शनं aNu0 'तत्पुरुषः । अणुपदार्यदर्शनस्य वशः aNu0 'तत्पुरुषः । तस्मादणु0 / भास्वतः प्रभा भास्वत्मभा 'तत्पुरुषः' / तस्याः भास्वत्पभायाः । मोहश्च रतं च मोहरते ' इतरेतरद्वन्दुः । कृत्ते मोहरते येन स कृत्त. 'बहुव्रीहिः । जनानां कृत्तमोहरतः जनकृत्त. 'तत्पुरुषः' / तत्सम्बो0 हे जनकृत्त । न दरिद्रा अदरिद्राः 'तत्पुरुषः' / अदरिद्रा ऊहा 32 Page #445 -------------------------------------------------------------------------- ________________ 250 स्तुतिचतविशतिका [22 श्रीनमियस्याः सा अदरिद्रो0 'भुव्रीहिः॥n क्षोभ्या अक्षोभ्या ' त्त्पुरुस्स्ः॥ जिनानां जिनेषु वा पतिः जिनपतिः 'तत्पुरुषः । तत्सम्बो0 हे जिन । प्रकर्षेणोन्मादिनः प्रोन्मादिनः 'तत्पुरुषः । तेषां प्रोन्मा0 / मानस्य त्याजनं मान0 'तत्पुरुषः । मानत्याजनं करोतीति मान ' तत्पुरुषः । तमो हरतीति तमोहरा त्त्पुरुस्स्ः'| अतिशयेन तमोहरा तमो0 / अरीणां द्रोहिका ari0 ' तत्पुरुषः' / इति काव्यार्थः ॥ 3 ॥ सि. vR0-कर्वाणेति । हे जिनपते ! हे जिननायक ! तव-मवतः मारती-वाणी मे-मम अरिद्रोहिका-अरीणां द्रोहकारिणी स्वात्-मवतु इत्यर्थः । अस् भुवि ' धातोः ' आशीःप्रेरणयोः । (sA0 sU0 703) कर्तरि परस्मैपदे प्रथमपुरुषकवचनम् । अत्र 'स्तात् ' इति क्रियापदम् । का की ! / मारती । विभीति भारती पृषोदरादिः । कस्य । तव । कथंभूता ! / अरिद्रोहिका । कस्य । मे-मम । न चायं मेशब्दः युष्मच्छब्दविशेषादेशत्वात् सम्बोधनपदादरे कथं प्रयुक्तः! [यदुक्तम् ] "सम्बोधनादादग्रे न भवन्ति वसादयः" (sA0sa0 344) इत्याशङ्कनीयम् । मे इत्यस्य षष्ठयन्तप्रतिरूपाव्ययत्वात् निपातत्वेन युष्मच्छब्दविशेषादेशाभावादिति । मारती किं कुर्वाणा ! / 'कुर्वाणा' कुरुत इति कुर्वाणा-विदधाना । काम् । / त्रपां-लज्जाम् । कस्याः । 'मास्वत्प्रभायाः' मास्वान्-सूर्यः तस्य प्रमा-प्रकाशः तस्याः । कस्मात् ? / 'अणुपदार्थदर्शनवशात्! अणवःसूक्ष्मा ये पदार्थाः-निगोदजीवपरमाण्वादयः तेषां दर्शनं व्यक्तीकरणं तस्माद् । भारती सक्ष्मानपि पदार्यान् दर्शयति, न त्वहं तदर्शने समर्थेति तया जिताऽस्मीत्येवंशीलां मास्वत्प्रमायास्त्रपां करोतीति मावः । मारती कयंम्ता ! / शस्ता-प्रशस्ता । पुनः कथंभूता ? / ' अदरिद्रोहिका ' अदरिद्रा-अतुच्छा उहा यस्यां सा । स्वाथै कन् । पुनः कथंभूता ! / ' अक्षोम्या' न क्षोमयितुं-चालयितुं शक्या--अक्षोम्या । पुनः कथंभूता । ' मानत्याननकृत्' मान:-अभिमानः तस्य त्याजनं-मोक्षणं करोतीति त्था। 'विप्' (sA0 sa0 1249) / 'हस्वस्य पिति कृति0' (sA0 sa0 1246) इति तुक् । केषाम् ? / वादिनां-परतीथिकानाम् । कथंभूतानां वादिनाम् । 'प्रोन्मादिनां' प्रकर्षण उन्मादः-चित्तविप्लवो येषां ते तथा तेषाम्, प्रकर्षणोन्मादवतामित्यर्थः, दर्यादसमञ्जसचेष्टावतामिति मावः । पुनः कथंभूता मारती ? / ' तमोहरतमा ' अतिशयेन तमःअज्ञानं हरति-नाशयतीति त्था। अतिशयार्थे त्म्प्। अवशिष्टे च द्वे जिनपतेः सम्बोधने, तयोस्त्वेवं व्याख्याहे जनकृत्तमोहरत । जनानां-लोकानां कृत्ते-छिन्ने मोहरते येन स तथा तस्य सम्बो. हे जन । मोहो-मोहनीयं कर्म रतं-कामकेलिः, मोहश्च रतं च मोहरते इतरेतरद्वन्द्वः' / हे ईश !-स्वामिन् । / कया कृत्वा ! / आनत्या-प्रणामेन ॥ 3 ॥ __sau0 vR0-कुर्बाणेति । हे जिनपते! हे जिनराज ! हे ईश!-स्वामिन् ! पुनर्जनाना-लोकाना कृत्ते-छविते मोहः-अज्ञानं रतं-सुरतं येन स जनकृत्तमोहरतः तस्य saM0 हे जनकृत्तमोहरत ! तवभवतः भारती-वाणी मे-मम अरिद्रोहिका-शत्रुविनाशिनी स्ताद इत्य्न्व्य्ः। 'स्तात्' इति क्रियापदम् । का की। 'भार्ती'| 'स्तात् ' भवतु । भारती कस्य । / 'त्व्'| किंविशिष्टा! 'अरिद्रोहिका' / कस्त? / 'मे' मम । किंविशिष्टा भारती? / 'शस्ता' प्रशस्ता । पुनः किं कुर्वाणा भारती? Page #446 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका 251 'कुर्वाणा' विदधाना । कां कर्मतापन्नाम् ? / 'पा' लज्जाम् । कस्याः? / मास्वान्-सूर्यः तस्य प्रभा-कान्तिः तस्याः 'भास्वत्पभायाः', सूर्यकान्तेरपि लज्जा कुवेतीत्य्र्थ्ः। कस्मात् । अणु:-परमाणुः स एव पदार्थः द्रव्यरूपतया (तस्य) दर्शनं-अवलोकनं तस्य वशः-स्वायत्तीकरणं ज्ञानेन तस्मात् 'अणुपदार्थदर्शनवशात्' तद्वशात्-तदायत्तभावत्वात् । इयमणुपदार्थान् दर्शयति न तु अहं, अतोऽहं जिताऽस्मि इत्येवंरूपां भास्वत्प्रभायास्त्रपां करोतीति हार्दम् । पुनः किंविशिष्टा भार्ती?| तमः-अज्ञानं तत् प्रति हरतीति तमोहरा, अतिशयेन तमोहरा इति 'तमोहरतमा' / पुनः किं विशिष्टा भारती? / अदरिद्रा:-सम्पूर्णा ऊहा-वितर्का यस्यां सा 'अद्रिद्रोहिका'| स्वार्थ कन् । पुनः किविशिष्टा भारती? मानो-दर्पः अहंकारो वा तस्य त्याजनं-त्यागः तत् करोतीति 'मानत्याजनकृत् । कया? / 'आनत्या' प्रणतिभावेन । पुनः किंविशिष्टा भारती ? / 'अक्षोभ्या' न क्षोभयितुं shkyaa। केषाम् ? / 'वादिनां' कुतीथिकानाम्। किंविशिष्टानां वादिनाम् ? / 'प्रोन्मादिनां' प्रकर्षेण यथा तथा जल्पनशीलानाम् । अत्र मे इति युष्मच्छब्दस्य विशेषादेशरूपं संबोधनपदादने बद्धं तन्न भवति "संबोधनपदादो न भवन्ति वसादयः " (sA0sU0 345) इति वचनात् कथं घटते तदाह-मे इत्यस्य षष्ठचन्तप्रतिरूपाव्ययत्वात् अस्मच्छब्दस्य विशेषार्थत्वाग्निपातत्वेन विशेषादेशाभावात् इति न वसादयः । इति प्दार्थ्ः॥ अथ समासः-कुरुते इति कुर्वाणा । अणवश्च ते पदार्थाश्च अणुपदार्थाः, अणुपदार्थानां दर्शनं अणुपदार्थदर्शनं, अणुपदार्थदर्शनस्य वशः-आयत्तः अणुपदार्थदर्शनवशः, तस्मात् अणुपदार्थदर्शनवशात् । भाः-कान्तिः विद्यते यस्यासी भास्वान्, भास्वतःप्रभा भास्वत्प्रमा, तस्याः भास्व्त्प्भायाः|mohshc रतं च मोहरते, जनानां कृते मोहरते येन स जनकृत्तमोहरतः, तस्य saM0 हे ज्ञ्कृत्त्मोह्र्त्!| न दरिद्रा अदारिद्राः, अदरिद्रा ऊहा यस्यां सा अदारिद्रोहिका । क्षोभयितुं योग्या क्षोभ्या, न क्षोभ्या अक्स्सोभ्या। जिनानां पतिः जिनपतिः, तस्य saM0 हे जिनपते । / प्रकृष्ट उन्मादो येषां ते प्रोन्मादिनः, तेषां प्रोन्मादिनाम् । वदनं वादः, वादः अस्ति e(ये)SAM इति वादिनः, तेषां वादिनाम् |मान्स्य् त्याजनं मानत्याजनं,मानत्याजनं करोतीति मानत्याजनकृत् । तमांसि हरतीति तमोहरा, अतिशयेन तमोहरा (त्मोह्र्त्मा)| अरीणां द्रोहः अरिद्रोहः, तं अरिद्रोहं करोतीति अरिद्रोहकारिका ॥ इति तृतीयपदार्थः ॥ 3 ॥ de0 vyA0-कुर्वाणति । हे जिनपते ! मतार्थम् । हे ईश!-स्वामिन् ! ते-तब भारती मे-मम अरिद्रोहिका-शत्रुक्षयकारिणी स्तात् इत्य्न्व्य्ः। 'स्तात् ' इति क्रियापदम् । का की। भारती-वाणी । "वाग् ब्राह्मी भारती गौर्गीः" इत्यभिधानचिन्तामणिः (kA02, zlo0 155) / कस्य । ते-तव । किंविशिष्टा भार्ती। अरिद्रोहिका । कस्य । मे-मम । पुनः kiNvishissttaa। शस्ता-प्रशस्ता, आविसंवादित्वात् । पुनः kiNvishissttaa?| 'अदरिद्रोहिका' न सन्ति दरिद्रा-अर्थशून्या ऊहा:-तर्का यस्याः सा त्था। पुनः kiNvishissttaa। अक्स्सोभ्या-अचाल्नीया। न क्षोभ्या अक्षोभ्या इति स्मास्ः। पुनः किंविशिष्टा ? / 'मानत्याजनकुत्' मानस्याहाइ कारस्य त्याजनं करोतीति तथा । 'क्विप् च'(pA0a03. pA02, sU076), 'हस्वस्य पिति कृति तुक' (pA0a0 6. pA0 1, su071)| केषाम् ? / बादिनां-प्रेतीथिकानाम्। किंविशिष्टानां वादिनाम् ? 'प्रोन्मादिनां' प्रकर्षेण उन्माद:-चित्तविप्लवो येषां ते तथा । " उन्मादश्चित्तविप्लवः" इत्यभिधानचिन्तामणिः (का. 2, zlo0 234) / पुनः किंविशिष्टा ? / 'तमोहरतमा' तमः-अज्ञानं हरतीति तमोहरा, अतिशयेन तमोहरा त्मोह्र्त्मा। अतिशयेऽर्थे त्म्पूप्र्त्य्य्ः। किं कुर्वाणा भार्ती?| कुर्वान्ना। काम् त्रिपां-लज्जाम् । क्स्याः?| 'भास्वत्प्रभायाः' भास्वतः-सूर्यस्य प्रभा-कान्तिः त्स्याः|(क्स्मात् !)'अणुपदार्थदर्शनवशात् । अणवः-अत्यन्तं सुक्ष्माः चक्षुरग्राह्या इतियावत् ते च ते पदार्थाः-जीवादिनवपदार्थाः तेषां यद् दर्शनं-व्यक्तीकरणं तस्मात. हेत्वर्थ पञ्चमी । "प्रमितिविषयाः पदार्थाः' इति वैशेषिकादयः । 'परस्पराविनिल ठितक्षणक्षयिलक्षण 'अरिद्रोहिका ' इति पदं मूलकाव्ये, तस्मादयं विग्रहो भ्रान्तिमूलकः । Page #447 -------------------------------------------------------------------------- ________________ 252 स्तुतिचतुर्विशतिका [25 श्रीनोमि निरंशाः परमाणवः पदार्थाः । इति बौद्धाः । 'जनकृत्तमोहरत !' इति । मोहश्च रतं चेति पूर्व 'इन्द्रः', ततः जनानां -भव्यप्राणिनां कृते -छिन्ने मोहरते - अज्ञानसुरते येन इति तृतीयाबहुव्रीहिः' तस्यामन्त्रणं । भगवतः ननु अपुरुषार्थोऽयम् । सुखस्यापि हानेरिति चेन्न, बह्तदःखानुदि गोऽयम् । सुखस्यापि हानेरिति चेन्न, बहुतदुःखानुविद्धतया सुखस्यापि दुःखवद्धेयत्वात्, मधुवि पसंसक्तानभोजनजन्यसुखवत् । यद्वा कृत्तं मोहरत-अज्ञानस्य सुखं येनेति विवक्षणे न कोऽपि दोस्स्ः। क्या। आनन्या-प्रणामेन । इति तृतीयवृत्तार्थः ॥ 3 ॥ अम्बादेव्याः स्तुतिः हस्तालम्बितचूतलुम्बिलतिका यस्या जनोऽभ्यागमद् विश्वासेवितताम्रपादपरतां वाचा रिपुत्रासकृत् । सा भूतिं वितनोतु नोऽर्जुनरुचिः सिंहेऽधिरूढोल्लसद्विश्वासे वितताम्रपादपरताऽम्बा' चारिपुत्राऽसकृत् ॥ 4 ॥ 22 ॥ -शार्दूल. ja0 vi0-इस्तेति । सा अम्बा-अम्बिका देवी, अत्रापि बवयोरैक्यं यमकवञ्चादेव, न:-अस्माकं भूति-सम्पत्ति वितनोतु-विस्तारयतु इति क्रियाकार्क्योग्ः। अत्र 'वितनोतु' इति क्रियापदम् । का की? 'अम्बा' / कां कर्मतापन्नाम् ? 'भूतिम्' / केषाम् ? 'नः' / अम्बा कथंभूता ? 'हस्तालम्बितचतलुम्बिलतिका' हस्ताग्रे आलम्बिता-अवलम्बिता-लोलायमाना चूतस्य-आम्रदुमस्य लुम्बिरूपा लतिका यस्याः सा तथा । पुनः कथं0 1 'रिपुत्रासकृत् ' वैरिणां त्रासकारिणी । कया ? 'वाचा' गिरा, हकारवेणेत्यर्थः । पुनः कयं0 1 'अर्जुन्रुचिः। चामीक्र्च्छ्विः। पुनः कथं0 1 'अधिरूढा ' आसीना । कस्मिन् ? 'सिंह' केसरिणि । कथंभूते केसरिणि (सिंहे) 1 'उल्लसद्विश्वासे' उल्लसन् विश्वासो-विश्रम्भो यस्य स तथा त्स्मिन्। पुनः कथंभूता अम्बा? 'वितताम्रपादपरता' विततः-विस्तीर्णः य आम्रपादप:-चूतक्षः तत्र रता-आसक्तचित्ता । पुनः कथं0 1 'चारिपुत्रा' चारिणी-विहरणशीलौ पुत्रौ यस्याः सा तथा । सेति तच्छब्दसम्बदत्वाद यच्छन्दघटनामाह-यस्याः अम्बायाः जन:-लोकः 'विश्वासेवितताम्रपादपरता" विधेन-जगता सेविता-आराधितौ ताम्रौ-रक्तौ ईदृशौ यो पादौ-चरणौ तयोः परता-तदेकशरणता अभ्यागमत्-जगाम । अत्रापि 'अभ्यागमत्' इति क्रियापदम् । कः कर्ता 9 ज्ञ्ः॥ का कर्मतापभाम् ? 'विश्वासेवितताम्रपादपरताम् ' / कथम् ? ' असकृत् । अनारतम् ॥ अथ समास:-हस्ते आलम्बिता हस्तानम्बिता 'तत्पुरुषाचूतस्य लुम्बिआ चूत0'तत्पुरुष छतिकेव ल्तिका|cuutlumbishcaasau लतिका च चूत0 'कर्मधारय । हस्तालम्बिता चूतलुम्बिलतिका 1' लम्बि0' इत्यपि पात्थ्ः। Page #448 -------------------------------------------------------------------------- ________________ जिनस्तुतयः ] स्तुतिचतुर्विंशतिका सर O " यस्याः सा हस्ता0 'बहुव्रीहिः" / विश्वेनासेवितौ विश्वासेवितौ 'तत्पुरुषः' / ताम्रौ च तौ पादौ च ताम्रपादौ ' कर्मधारयः' / विश्वासेवितौ च तौ ताम्रपादौ च विश्वासे0 'कर्मधारयः' / विश्वासेवितताम्रपादयोः परता विश्वासेवित 0 ' तत्पुरुषः ' / तां विश्वासेवित । त्रासं करोतीति श्रासकृत् 'तत्पुरुषः ' / रिपूणां त्रासकृत् रिपुत्रा 0 ' तत्पुरुषः ' / अर्जुनस्येव रुचिर्यस्याः सा अर्जुन 0 ' बहुव्रीहि:' / उल्लसन् विश्वासो यस्य स उल्लसद्विश्वास: ' बहुव्रीहिः ' / तस्मिन् उल्लस0 / आम्रश्वासौ पादपश्च आम्रपादपः ' कर्मधारयः ' / विततश्चासौ आम्रपादपश्च वितता0 ' कर्मधारयः' / वितताम्रपादपे रता वितता0 ' तत्पुरुषः ' / चारिणौ पुत्रौ यस्याः सा चारिपुत्रा 'बहुव्रीहिः ' / इति काव्यार्थः ॥ 4 ॥ ॥ इति श्रीशोभन स्तुतिवृत्तौ श्री नेमिजिनेन्द्रस्य स्तुतेर्व्याख्या ॥ 6 1 si0 vR0--हस्तेति । सा अम्बा - अम्बिकादेवी, अत्रापि बवयोरैक्यं यमकक्शादेव, नः - अस्माकं भूर्ति - सम्पदं वितनोतु - विस्तारयत्विस्यर्थः । विपूर्वक तनु विस्तारे ' धातोः ' आशीः प्रेरणयोः ' ( sA0 sU0 703 ) लोटि कर्तरि परस्मैपदे प्रथम पुरुषैकवचनम् । अत्र ' वितनोतु' इति क्रियापदम् । का कर्त्री ! | अम्बा । कां कर्मतापन्नाम् ? / मूतिम् । " भूतिर्भस्मनि सम्पदि " इत्यमरः ( lo0 2473 ) / केषाम् ? / नः । कथंभूता अम्बा ! / ' हस्तालम्बितचूत लुम्बिलतिका' हस्ताग्रे आलम्बिता - अवलम्बिता - लोलायमाना स्थिता चूतस्य - आम्रस्य लुम्बिरूपा लतिका - शाखा यया सा तथा । " शिखाशाखालताः समाः" इति हैम : (kA0 4, zlo0 185) / पुनः कथंभूता । 'रिपुत्रासकृत् ' रिपूर्णा- वैरिणां त्रासं - मयं आकस्मिकमयं वा करोतीति रिपुत्रास्कृत्। कया ! | वाचा-गिरा, हक्कारवेणेत्यर्थः । पुनः कथंभूता ? | 'अर्जुनरुचिः' अर्जुनस्येव सुवर्णस्येव रुचि : - दीप्ति: यस्याः सा तथा । तपनीयचामीकरचन्द्रभर्मार्जुननिष्क कार्तस्वरकर्बुराणि इति हैमः ( kA0 4, zlo0 110 ) / पुनः कथंभूता ? / अधिरूढा - आसीना । कस्मिन् ? / सिंहेकेसरिणि । कथंभूते सिंहे ? / ' उल्लमद्विश्वासे ' उल्लसन्-उल्लासं प्राप्नुवन् विश्वासो - विस्रम्भो यस्य स तथा तस्मिन् । पुनः कथंभूता अम्बा ! / ' वितताम्रपादपरता ' विततो- विस्तीर्णो यः आम्रपादपः- चतवृक्षः तत्र रता--आसक्तचित्ता । पुनः कथंभूता ? | 'चारिपुत्रा' चारिणौ - विहरणशीलौ पुत्रौ - सुतौ यस्याः सा तथा । प्राग्मवापेक्षयैतद् विशेषणं, षष्ठांगः - ज्ञाताधर्मकथांगस्तस्मादस्याः पूर्वजन्मवक्तव्यता बोद्धव्यों । यत्तदोर्नित्यसम्बन्धात् यस्याः अम्बायाः जन:- लोक: विश्वासेवितताम्रपादपरतां अभ्यागमत् - जगाम इत्यन्वयः । 'गमॢ गतौ धातोः कर्तरि भूते सौ परस्मैपदे प्रथमपुरुषैकवचनं दिए। 'लित्पुषादेर्ड : ' (सा. सू. 711) इति संरपवादपक्षे ङः । 'दिबादावद्' (सा. सू. 707), 'इ यं स्वरे (सा.सू.33), 'स्वरहीनं परेण संयोज्यम्' (सा.सू. 36) तथाच 'अभ्यागमत् इति सिद्धिम् । अत्र 'अभ्यागमत्' इति क्रियापदम् । क कर्ता ? | जनः । कां कर्मतापन्नाम् ? / 1 भयमुखचिन्तनीयः, मुद्रितषष्ठा तदनुपलब्धेः । 2 ' इणिको सिलोपे गा वक्तव्यः' इति सारस्वते ( sU0 895) / Page #449 -------------------------------------------------------------------------- ________________ 254 स्तुतिचतुर्विशतिका [29 श्रीमोमि 'विश्वासेवितताम्रपादपरताम्' विश्वेन-जगता आसेवितौ अर्चितौ वा ताम्रौ-रक्तवर्णी पादौ-चरणौ तयाः परतां - तदेकशरणताम् । कथम् ! / असकृत्-निरन्तरम् । शार्दूलविक्रीडितं छ्न्द्ः। लक्षणं तु पूर्वमेवोक्तम् ॥ 4 ॥ ॥ इति महोपाध्यायश्रीभानु श्रीनेमिनाथजिनस्य स्तुतिवृत्तिरियम् ॥ __ सौ. vR0-हस्तेति । सा अम्बानाम्नी देवी न:-अस्माकं भूति-लक्ष्मी वितनोतु इत्य्न्व्य्ः। 'वितनोतु' इति क्रियापदम् । का की ? / 'अम्बा' / वितनोतु' विस्तार्य्तु। कां कर्मतापनाम् ? / 'भूतिम्'| केषाम् ? / 'नः' अस्माकम् । किंविशिष्टा अम्बा ? / 'अर्जुनरुचिः' सुवर्णच्छविः । पुनः किंविशिष्टा अम्बा। विततः-विस्तीर्णो य आम्रपादपः-सहकारतरुः तत्र रता-आसक्ता वितताम्रपादपरता', सहकारतरूनिवासिनीत्यर्थः । पुनः किंविशिष्टा अम्बा ? / रिपूणां-वैरिणां त्रासं-अकस्माभयं करोतीति 'रिपुत्रासकृत् 'रिपुभ्य्कारिन्नीत्य्र्थ्ः। कया ? / 'वाचा' हक्कारेण । पुनः किंविशिष्टा अम्बा ? ' हस्ते-करे आलम्बिता-लोलायमाना चूतस्य-सहकारस्य लुम्बिः-प्रलम्बा (?) लतिका यया सा 'ह्स्ताल्म्बित्चूत्लुम्बिल्तिका'| पुनः किंविशिष्टा अम्बा ? 'अधिवढा' अध्यारूढा । कस्मिन् ? / 'सिंहे' कण्ठीरवे । किंविशिष्टे सिंहे ? / उलसन-जायद विश्वासः-प्रतीतिलक्षणो यस्य स उल्लसद्विश्वासः तस्मिन् 'ullsdvishvaase'| पुनः किंविशिष्टा अम्बा ? / 'सा' सा-प्र्सिद्धा। तच्छब्दो यच्छब्दमपेक्षते । सा का ? / जनो-लोको यस्याः अम्बाया विश्वं-जगत् तेन आसेवितौ-आराधितौ ताम्रौरक्तौ पादौ-चरणौ तयोः परतां-तत्परतां विश्वासेवितताम्रपादपरतां' अभ्यागमत् इत्यन्वयः । 'अभ्यागमत् ' इति क्रियापदम् । कः कर्ता ? / 'जनः' / 'अभ्यागमत् ' प्रापत् । कां कर्मतापन्नाम् ? / 'विश्वासेवितताम्रपादपरता जगदाराधितताम्रचरणसंगतिम् । क्थ्म्। ? / 'असकृत्' nityshH। क्स्याः?| 'यस्याः । देव्याः। पुनः किंविशिष्टा अम्बा ? / चारिणौ-विहरणशीलौ पुत्रौ यस्याः सा 'चारिपुत्रा', बवयोरैक्यं यमकत्वात् । एतादृशी अम्बा नः-अस्माकं भूतिं वितनोतु । इति पदार्थः ॥ अथ समासः-चूतस्य लुम्बिः चूतलुम्बिः चूतलुम्बिः एव लतिका चूतलुम्बिलतिका, हस्ते आलम्बिता हस्तालम्बिता, हस्तालम्बिता चूतलुम्बिलतिका यया सा ह्स्ताल्म्बित्चूत्लुम्बिल्तिका। विश्वेन आसेवितौ विश्वासेवितो, ताम्रौ च तौ पादौ च ताम्रपादौ, विश्वासेवितौ च तो ताम्रपादौ च विश्वासेवितताम्रपादौ, परस्य भावः परता, विश्वासवितताम्रपादयोः परता विश्वासेवितताम्रपादपरता. तो विश्वासेवितताम्रपादपरताम् । चारिणौ पुत्रौ यस्याः सा चारिपुत्रा । न सकृत् असकृत् । अर्जुनवद् रुचिर्यस्या असौ अर्जुन्रुचिः। हिनस्तीति सिंहः; वर्णविपर्यये, तस्मिन् सिंहे । उलसंश्चासौ विश्वासश्च उल्लसद्विश्वासः, तस्मिन् उल्लसद्विश्वासे, यद्वा उल्लसन् विश्वासो यस्य स उल्लसद्विश्वासः तस्मिन् । आम्रश्चासौ पादपश्च आम्रपादपः, विततश्चासौ आम्रपादपश्च वितताम्रपादपः, वितताम्रपादपे रता वितताम्रपादपरता । रिपूणां त्रासो रिपुत्रासः, रिपुत्रासं करोतीति रिपुत्रासकृत् ॥ इति चतुर्थवृत्तार्थः ॥ 4 ॥ श्रीमनेमिजिनेन्द्रस्य, स्तुतेरो लिवीकृत्ः। सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना ॥ ॥ इति श्रीद्वाविंशति(तम)श्रीनेमिनाथस्य स्तुतेआख्यानम् ॥ 4 / 29 / 88 // दे. ज्या-ह्स्तेति|सा अम्बिका देवी न:-अस्माकं भूति-ऋद्धिं वितनोतु-विस्तारयतु इति स्म्ब्न्ध्ः। 'तनु विस्तारे' धात्ः। वितनोतु' इति क्रियाप्द्म्। का की ? / अम्बिका । कां कर्मतापनाम् । भूतिम् ? / "ऋद्धिः विभतिः सम्पत्तिः" इत्यभिधानचिन्तामणिः (का. 3, श्लो. 21) / केषाम् । नः । किंविशिष्टा Page #450 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुविशतिका 255 अम्बिका ? / 'अर्जुनरुचिः । अर्जुनः(न?)-सुवर्णं तद् रुचिः-कान्तिः यस्याः सा तथा । पुनः kiNvishissttaa। अधिरूद्धा-आरूद्धा। कस्मिन् ? / सिण्हे-ह्र्य्क्स्से। किंविशिष्टे सिंहे ! / 'उल्लसद्विश्वासे' उल्लसन्-उल्लासं प्राप्नुवन विश्वासो यस्मिन् स तस्मिन् । पुनः किंविशिष्टा ? / 'वितताम्रपादपरता' विततो-विस्तीर्णो य आम्रपादप:सहकारवृक्षः तस्मिन् रता-आसक्ता, दत्तचित्ता इतियावत् । पुनः किंविशिष्टा ? / 'चारिपुत्रा' चारिणीगमनशीलौ पुत्रौ-अङ्गजौ यस्याः सा तथा । पूर्वभवापेक्षयैतद् विशेषणम् । पुनः किंविशिष्टा । 'रिपुत्रासकृत् ' रिपूणां त्रासं करोतीति तथा । "बासस्त्वाकस्मिकं भयं" इत्यभिधानचिन्तामणिः (kA02, zlo0235) कया? 'वाचा' शापेन वचनव्यापारेण वा । पुनः किंविशिष्टा ? / 'हस्तालम्धितचूतलुम्बिलतिका' हस्ते-करे आलम्बिता-गृहीता चूतस्य-आम्रस्य (लुम्बिरूपा) लतिका-शाखा यया सा तथा । "शिखाशाखालताः समाः" इत्यभिधानचिन्तामणिः (kA04, zlo0 185) / यत्तदोर्नित्याभिसम्बन्धादू यस्याः अम्बिकाया जनः-लोकः असकृत्-- निरन्तरं विश्वासेवितताम्रपादपरतां अभ्याग्म्त्-आय्यौ। 'अभ्यागमत्' इति क्रियापदम् । कः कर्ता जनः । का कर्मतापन्नाम् । 'विश्वासेवितताम्रपादपरता' विश्वेन-जगता A-समन्तात् सेविती-सपर्याविषयीकृती ताम्रपादौ-ताम्रवर्णक्रमी तयोः परतां तदाधीनतामित्यर्थः ॥ इति च्तुर्थ्वृत्तार्थ्ः॥ 4 ॥ शार्दूलविक्रीडितं छ्न्द्ः॥ तल्लक्षणं तु प्रागेव प्रदर्शितम् ॥ Page #451 -------------------------------------------------------------------------- ________________ ___ 23 श्रीपार्थजिनस्तुतयः अथ श्रीपार्श्वनाथाय प्रार्थना मालामालानबाहुर्दधददधदरं यामुदारा मुदाऽऽरा ल्लीनाऽलीनामिहाली मधुरमधुरसा सूचितोमाचितो मा पातात् पातात् स 'पार्थो । रुचिररुचिरदो देवराजीवराजीपत्राऽऽपत्रा यदीया तनुरतनुरवो नन्दको नोदको नो ॥ 1 ॥ --स्रग्धरा (7, 7, 7) ja0 vi0-मालति । स पार्थः-पार्श्वनामा जिनः, माशब्दोऽस्मच्छब्दस्य द्वितीयकवचनान्तो विशेषादेशसिद्धो मामित्यस्यार्थे वोते, पातात्-नरकादिषु पतनात् पातात-रक्षतात् इति क्रियाकारकयोजनम् । अत्र 'पातात् । इति क्रियापदम् । कः कर्ता ? 'पार्थः' / पार्थः किं कुर्वन् ? 'दधत् । धारयन् । कां कर्मतापन्नाम् ? 'माला' स्रजम् । अत्राग्रे यामिति यच्छब्दस्य सत्त्वात् तामिति तच्छब्दोऽप्यध्याहियते । यां माला अलीनां-भ्रमराणां आली-श्रेणी आरात्-अन्तिके लीना--श्लिष्टा सती अदधत्-पीतवती । अत्रापि * अदधत् । इति क्रियापदम् । का की ? ' आली' / केषाम् ? ' अलीनाम् ' / कां कर्मतापन्नाम् ? 'याम्' / कथम् ? 'आरात् । / कुत्र ? 'इह' अत्र जगति । पुनः क्थ्म्?|' अरं' शीघ्रम् । कया ? 'मुदा' हर्षेण । अलीनामाली कथंभूता ? ' उदारा ' प्रचुरा । पुनः कयंभूता ? 'मधुरमधुरसा' मधुरेसुस्वादे मधुनि-मकरन्दे रसः-तीव्राभिलाषो यस्याः सा तथा । पार्थः कथंभूतः ? 'आलानबाहुः' आलानाविव-गजबन्धनस्तम्भाविव बाहू-भुजौ यस्य स तथा । पुनः कथं ? 'सूचितोमाचितः । सूचिता-सुष्ठुचिता या उमा-कीर्तिः तया आचित:-संयुक्तः । पुनः कथं ? 'रुचिररुचिरदः' रुचिररुचयः-कान्तद्युतयः रदा:-दन्ताः यस्य स तथा । पुनः कथं ? 'अतनुरवः । अतनु:-अनल्पः रवः-ध्वनियस्य स तथा । पुनः कथं0 1 'नन्दकः, आनन्दयिता । पुनः कथं0 1 'नोदको नो नोदक:-क्षेपकः, नो इति निषेधार्थे । स पार्श्व इत्यत्र तच्छ. ब्दसम्बद्धत्वाद् यच्छन्दघटनामाह-यदीया तनु:-यस्य पाचप्रभोः तनु:-शरीर आपत्रा-आपझ्यखाणकारिणी । 'अस्ति' इति क्रियाऽध्याहियते । ततः 'अस्ति' इति क्रियापदम् । का फर्जी ? 'तनुः' / किमीया ? 'यदीया' / कथम्भूता ? 'आपत्रा' / पुनः कथं0? 'देवराजीवराजीपत्रा' देवसम्बधिनी या राजीवराजी-देव( कमल )पंक्तिः सव पत्रं-वाहनं यस्याः सा तथा ॥ अथ समासः-आलानाविव आलानौ । आलानौ बाहू यस्य स आलानबाहुः 'बहुब्रीहिः । / मधुरं च तत् मधु च मधुरमधु 'कर्मधारयः । / मधुरमधुनि रसो यस्याः सा मधुर. Page #452 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विंशतिका 'बहुव्रीहिः । / सुष्ठु उचिता सूचिता ' तत्पुरुषः' / सूचिता चासौ उमा च सूचितोमा 'कर्मधारयः' / सूचितोमया चितः सूचितो. तत्पुरुषः' / रुचिरा रुचिर्येषां से रुचिररुचयः 'कर्मधारयः । रुचिररुचयो रदा यस्य स रुचि0 / भुव्रीहिः॥ देवानां राजीवानि देव0 'तस्पुरुषः । / देवराजीवानां राजी देव. 'वत्पुरुषः । पत्रमिय पत्रम् । देवराजीवराजी पत्रं यस्याः सा देव0 'बहुव्रीहिः' / आपद्भ्यखायत इत्याफ्त्रा 'तत्पुरुषः । न तनुः अतनुः 'तत्पुरुषः । / अतनुः रवो यस्य सा अतनुरवः 'बहुव्रीहि । इति काव्याः ॥ 1 ॥ सि. 40-मालेति । स पार्श्वः-पाच मिधानो जिनः मा-मां पातात-अवतादित्यर्थः 'पा र्क्स्स्न्ने। धातोः 'आशी:प्रेरणयोः (sA0 ma0 703) कर्तरि परस्मैपदे प्रथमपुरुषकवचनं तु । ' अप्.. (sA0 ma0 191) / तुपस्तातडादेशः । अत्र * पातात् । इति क्रियापदम् । कः कर्ता । ' पार्थ्:| स्पृशति-जानाति सर्व ज्ञानेन इति पार्श्वः । ' स्पृश संस्पर्शने । / पृषोदरादिः । गर्मस्थेऽस्मिन् माता शयनीयस्था निशि तमस्यपि कृष्णसर्पमपश्यत् इति पार्श्वः, ज्ञानेन सर्वान् भावान् पश्यतीति वा पार्श्वः, पार्श्वनामा यक्षो-वैयावृत्त्यकरः सेवकोऽस्य अस्तीति वा पार्श्वः । 'अर्श आदिभ्योऽच्' (pA0a0 5, pA0 2, sU0 127) पार्श्वनाथस्यैकदेशः पाव वा इति यथा । के कर्मवापन्नम् ! / 'मा' माशब्दोऽस्मच्छब्दस्य द्वितीयैकवचनान्तो विशेषादेशसिद्धौ मामित्यस्यार्थे वर्तते । पातात् कस्मात् । / ' पातात् । पतनंपातस्तस्मात् , नरकादिषु पतनादित्यर्थः । पावः किं कुर्वन् ! / दधत्-धारयन् । कां कमेतापन्नाम् । मालां-स्रनम् । अत्राग्रे यामिति शब्दस्य सत्त्वात् तामिति तच्छब्दोऽप्यध्याहियते । यां मालां मलीनांमधुकराणां आली-लेखा आरात्-अन्तिके-समीपे लीना-आश्लिष्टा सती अदधत्-पपो, पीतवतीत्यर्थः । 'धेट पाने' धातोः भते सौ कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् । क्रियासानिका पूर्ववज्ज्ञया । अत्र 'भद. धत्' इति क्रियापदम् । का की? / आली । केषाम्? / अलीनाम् । कां कर्मतापन्नाम् ? याम् । कथम् ? / आराद् । "आराद् दूरसमीपयोः" इति विश्वः । कुत्र ? / इह-जगति । पुनः कथम् ? / अरं-शीघ्रम् । क्या। मुदा-हर्षेण । कथंभूता अलीनामाली ? / ' उदारा ' प्रचुरा-महती । " उदारो दातृमहतोः" इत्यमरः (लो. 2019 ) / पुनः कथंभूता ? / ' मधुरमधुरसा । मधुरं-मिष्टं यन्मधु-पुष्परसः तस्मिन् रसः-तीमामिलायो रागो वा यस्याः सा । " मधु मद्ये पुष्परसे " इत्यमरः ( zlo0 2540) / " शृङ्गारादौ विषे वीर्ये, गुणे रागे द्रवे रसः" इत्यमरः ( zlo0 2789 ) / कथंमतः पार्श्वः । 'आलानबाहुः । आलानाविव गजबन्धनस्तम्भाविव बाह-भनौ यस्य स तथा । पुनः कथंभूतः । ' सूचितोमाचितः ' सुष्ठु उचिता या उमा-कीर्ति स्तया चितो-व्याप्तः । "उमाऽतसी हैमवती हरिद्राकीर्ति कान्तिषु'' इति विश्वः । पुनः कथंभूतः । / ' रुचिररुचिरदः ' रुचिरा-मनोहरा रुचि:-ज्योतियेषां ते रुचिररुचयः, एतारशा रदाः-दन्ता यस्य स तथा । "रोचिरुस्ररुचिशोचिरुस गो- ज्योतिरर्चिरुपधृत्यमीशवः " इति अभिधानचिन्तामणी Page #453 -------------------------------------------------------------------------- ________________ spa8 स्तुतिचतुर्विंशतिका [ 23 श्रीपार्च (kA0 2, श्लो. 13) / पुनः कथंभूतः ! / ' अतनुरवः । अतनुः-अनल्पः रो-ध्वनियस्य स तथा, वाण्या योजनगामित्वात् । पुनः कथंभूतः ? / नन्दक:-नन्दयिता । पुनः कथंभूतः ! / नोदकःक्षेपकः । नो इति निषेधार्थे । स पार्श्व इति स कः ! / यदीया तनुः-यस्य पार्श्वप्रमोः तनुः-शरीरं भापत्रा-आपट्यस्त्राणकारिणी, अस्तीति क्रियाध्याहारः । ततः * अस्ति' इति क्रियापदम् । का की है। तनुः । कथंभूता? / यदीया । पुनः कथंभूता? / 'आपत्रा' आपदभ्यस्रायते-रक्षतीति आपत्रा । 'सुपि0' (pA0 a0 1, pA0 2, sU0 4 ) इति योगविभागात् कः । पुनः कथंभूता ! / ' देवराजीवराजीपत्र' देवसम्बन्धिनी या रानीवानां-कमलानां रानी-श्रेणी सैव पत्रं-वाहनं यस्याः सा तथा । " पत्रं बाहनपक्षयोः " इत्यमरः (श्लो. 2693) ॥ 1 ॥ sau0 vR0-यो रिष्टेषु-विनेषु नेमिः-चक्रं भवति तस्य पार्श्व सद्भिः सदा सेव्यमानं भ्व्ति। यहा मर्मस्थे भगवति जनन्या स्वप्ने शय्यापार्श्वे कृष्णसर्पदर्शनात् तथा पार्श्वनागकुमारशासनाधिष्ठायकत्वात् । अमेन सम्बन्धेनायातस्य प्रयोविंशतितमजिनस्य श्रीपार्श्वनाथस्य स्तुतिव्याख्यानं लिख्यते-मालेति । स (पार्थ:-) पार्श्वनाथजिनः मा पातात् पातात् इत्यन्वयः । 'पातात्' इति क्रियापदम् । कः कर्ता? / ('पार्च) पार्व्जिन्ः। 'पातात् र्क्स्स्तात्। कं कर्मतापनम् ? / 'मा' विशेषादेशे अस्मच्छब्दस्य द्वितीये नस्य मां इत्यस्य माइति निपातः! कस्मात । 'पातात 'नरकादिपा(तात् । पार्श्वः किं कुर्वन् । / 'वषत् ' विभ्रत् । कां कर्मतापन्नाम् ? / 'माला' स्रजम् । किंविशिष्टः पार्श्वः ? / आलानौ-गजबन्धनस्तम्मी तब बाहू-भुजौ यस्य सः 'आलानबाहुः' / पुनः अलीना-भ्रमराणां आली-श्रेणिः यो माला आरा-अन्तिके अरं-अत्यर्थं मुदा हर्षेण अधत् इत्य्न्व्य्ः। 'अवधत्' इति क्रियापदम् । का की ? / 'आली'-केषाम् ! / 'अलीनाम्'| 'अदधत् ' पीतवती, धेटो दधादेशः अनद्यतन्याम् । कां कर्मतापनाम ? / 'यो ' मालाम् । कथम् ? / 'अरं' अत्यर्थम् । कया ? / 'मुद्रा' हर्षेण । कथंभूता अलीनां आली! / 'उदारा प्र्धाना-म्ह्ती। पुनः किंविशिष्टा अलीनां आली ? / मधुरः-सुस्वादुः मधुः-मकरन्दः तस्य तस्मिन् वा रसो-हर्षो यस्याः सा 'मधुरमधुरसा'"तसो हर्षे जले दुग्धे, शृङ्गारादौ रसा dharA"iti म्हीप्ः। पुनः किविशिष्टः पार्श्वः ? / सु-शोभना उचिता-योग्या उमा-कीर्तिः तया चितः-व्याप्तः 'सूचितोमाचित्ः। "उमा धान्यविशेषे स्याद् , गौरी श्रीकीर्तिकान्तिषु" इति सुधाकलशवचनात् । पुनः किंविशिष्टः पावरुचिरा-मनोहरा रुचिः-कान्तियेषां ते तादृशारदा-दशना यस्य saH'rucirarucirataH पनः किंविशिष्टः पार्श्वः ? / 'सः' स्ः-प्र्सिद्ध्ः। तच्छन्दो य्च्छ्ब्द्म्पेक्स्स्ते। सः कः? / यदीया तनु : मतिः-यस्य शरीरं आपत्रा विपद्रक्षका अस्ति इत्य्न्व्य्ः। 'अस्ति । इत्यध्याहार्यम् । 'अस्ति' इति क्रियापदम् । का की ? / 'तनुः । / 'अस्ति ' विद्यते । किंविशिष्टा तनुः ? / 'यदीया' श्रीपार्श्वनाथसम्बधिनी । पुनः किंविशिष्टा तनुः । 'आपत्त्रा' / पुनः किंविशिष्टा तनुः ? / देवानां-सुराणां [वा] राजी. वानि-कमलानि सेषां राजी-श्रेणिः सा एवं पत्रं-वाहनं यस्याः सा 'देवराजीवराजीपत्रा । / पुनः किंविशिषः पार्थ:? / अतनु:-महान् रव:-शब्दो यस्य सः देशनासमये योजनगामी स्वर:-रवः इत्यर्थः । पुनः किंविशिष्टः पार्श्वः । 'नन्दकः ' आनन्दकारी । पुनः किंविशिष्टः पार्श्वः ? / 'नोदक' क्स्सेप्का-क्लिस्स्त्त्कारी। कथम् ? / 'नो' निषेधे । इति प्दार्थ्ः॥ अय समासः-आलानाविव वाहू यस्य स आलानबाहुः । मधुरं च तत् मधुच मधुर-मधु, मधुरमधुनि रखो बस्था सा मधुरमधुरसा । सु-शोभना उचिता सूचिता, सूचिता चासौ उमा च सूचितोमा Page #454 -------------------------------------------------------------------------- ________________ जिनस्तुतयः स्तुतिचतुर्विशतिका सूचितोमया चितः सूचितोमाचितः । रुचिरा रुचिः येषां ते रुचिररुचयः, रुचिररुचयो रदा यस्य स रुधिररुचिरतः । देवनिर्मितानि राजीवानि देवराजीवानि, देवराजीवानां राजी देवराजीवराजी, देवराजीवराजी एव पत्रं यस्याः सा देव्राजीव्राजीप्त्रा। आपदः-विपदः त्रायते इति आपत्ता । यस्प इयं यदीया । न तनुः अतनुः, अतनुः रवो यस्य सः अतनुरवः । नन्दयतीति न्न्द्क्ः|इति प्रथमवृत्तार्थ ॥1॥ekviNshtivrnnmyiisrgdhraacchndsaa स्तुतिरियम् ॥ दे.व्या.--मालेति । स पार्श्व:-पार्श्वनाथ: मां पातात्-रक्षतात् इत्य्न्व्य्ः|' पा रक्षणे' धातुः । 'पातात् । इति क्रियापदम् । कः कर्ता ? (पार्श्वः)पार्श्वनाथः । कं कर्मतापन्नम् ? / मास् । कस्मात् !! 'पातात्' पतन पातः तस्मात् । पतनं पदात pribhrNshH। किंविशिष्टः paarshvnaathH। .आलानबाहः, आलानं-गजबन्धनस्तम्ब: तद् बाहू-भुजी यस्य स त्था। "तोत्रं घेणुकमालानं, बन्धस्तम्भोऽशः sRNiH"ityabhidhAnacintAmaNiH (kA04, shlo0296)|punHkivishissttH / सूचितोमाचित्ः'| सुतरां सुष्टु वा उचिता-योग्या या उमा-फीति तया चितो-व्याप्तः । पुनः किंविशिष्टः ?'रुचिररुचिरदः । रुचिरा-मनोहरा रुचिः-कान्तियेषां ते एवंविधा रदा-दन्ता यस्य स तथा । पुनः किंविशिष्टः । अतनुरवः' अतनु:-अनल्पो रवः-शब्दो यस्य स तथा, मेघगम्भीरघोषत्वात् । पुनः kiNvishissttH। नन्दकः-आनन्दजनकः समृद्धिकारक इति प्राश्वःनो निस्सेधे। पुनः किंविशिष्टः ? नोदकः-प्रेरकः । किं कुर्वन् पार्श्वनाथः ? / दधत्-धारयन् । काम् । / मालां-पुष्पन्नजम् । इह-अस्मिल्लोके यां मालाम् अलीनां-भ्रमराणां आली-पंकिः मुदा-हर्षेण अद्ध्त्-प्पी। 'धेट पाने ऽधातुः । ' अदधत् ' शत क्रियापदम् । का कत्री ?' आली । केषाम् ? / अलीनाम् । कां कर्मतापन्नाम् ? / मालाम् । कया ? / मुदा । कथम् ! / अरम्-अत्यर्थ यथा स्यातू तथेति क्रियाविशेषणम् । किविशिष्टा आली?| उदारा-स्फारा । पुनः kiNvishisstthaa| लीना-आश्लिष्टा । कथम् ? / आरात्-शीघ्रम्, aagtyetishessH| किंविशिष्ट मालाम् ! 'मधुरमधुरसाम् ' मधुर-मिट यन्मधु-मकरन्दः तस्य रसः-पुष्पनिर्यासो यस्यां सा ताम् । आल्या विशेषणमिति कश्चित् तचिन्त्यम् । यसदोर्षि. त्याभिसम्बन्धाद् यदीया तनुः-शरीरं 'आपत्रा' आपद्-विपत्तिः तस्याः सकाशात् त्रायते इति आपत्ता, वर्तत इति shessH। किंविशिष्टा तनुः । देवराजीवराजीपत्रा' देवैर्निर्मिता या 'राजीवराजी' राजीवानि-कम लानि तेषां राजी-पंक्तिः सैध पत्रं-वाहनं यस्याः सा तथा, तदुपरि चरणविन्यासादिति भाव्ः। "यान युग्यं पत्रं वाहं (y)" इत्यभिधानचिन्तामणिः (kA03, zlo0 423) / इति प्रथमवृत्तार्थः ॥ 1 ॥ डिच्लेर्जिनेश्वराणां स्तुतिः राजी राजीववक्रा तरलतरलसत्केतुरङ्गत्तुरङ्ग व्यालव्यालग्नयोधाचितरचितरणे भीतिहृद् याऽतिह्द्या। सारा साऽऽराजिनानामलममलमतेर्बोधिका माऽधिकामा-- दव्यादव्याधिकालाननजननजरात्रासमानाऽसमाना ॥ 2 ॥ -स्रम् ja0 vi0-रामीति । सा जिनानां-तीर्थकृता राजी-श्रेणी, माशब्दोऽस्मच्छब्दस्य द्वितीयैकवचनान्तो विशेषादेशे सिद्धो मामित्यस्यार्थे वर्तते, 'अधिकामात् । अधिक-उस्कटो य आयो Page #455 -------------------------------------------------------------------------- ________________ 160 स्तुतिचतुर्विशतिका [23 श्रीपार्थरोगस्तस्माद, अथवा आधि:- मनापीडा काम:-कन्दर्पः तस्मात् ( अलम् ) अव्यात्-पायात इति क्रियाकार्फ्योग्ः। अत्र 'अव्यात्' इति क्रियापदम् । का की ? 'राजी' / केषाम् ? 'निनानाम् । / कं कर्मतापनम् ? 'माऽकस्मात् ? 'अधिकामात्' 'आधिकामाद् वा । जिनानां राजी कथंभूता ? 'राजीववक्त्रा' कमलवदना । पुनः कथं01 'अतिहृद्या' अतिशयेन हृद्य्न्ग्ग्मा। पुनः कथं 1 'सारा' उत्कृष्टा । पुनः कथं0 1 ' बोधिका ' बोधिजनका । कस्य ? ' अमसमतेः ' निर्मलधियो जनस्य । पुनः कथं0 1 'अव्याधिकालाननजननजरात्रासमाना' व्याधिःरोगः कालाननं-यममुखं जननं-जन्म जरा-वार्धक त्रास:-आकस्मिकं भयं मानः-अहङ्कारः, एते न विद्यन्ते यस्याः सा । पुनः कथं0 1 ' असमाना' asdRshaa। सेति तच्छब्दसंयोगाद् यच्छन्दयोजनामाह~-या जिनानां राजी भीतिहृद्-भ्याफारिन्नी। अत्र [ अपि] ' अस्ति' इति क्रिया अध्याहियते । ततश्च ' अस्ति । इति क्रियापदम् । का की ? 'या' / कथंभूता? 'भीतिहत् ॥ कस्मिन् ? 'तरलतरलसत्केतुरङ्ग-तुरङ्गन्यालव्याळपयोषाचितरचितरणे तरलतरा:कम्मतराः ससन्त:-दीप्यमानाः केतवो-ध्वजा येषां ते तथा रङ्गन्तः-चलन्तः ये तुरङ्गाः- अषा: व्याला:-दुष्टदन्तिनः तेषां व्यालमा-भेटिताः कृताधिरोहणा वा एवंविधा ये योधाः-भटाः तैराचित:-आकीर्ण: रचितो-विहितो यो रणः-सङ्कामः तस्मिन् । कथम् ! ' आरात् । दूरात् अन्तिकाद् वा ॥ ___ अथ समास:-राजीवमिव राजीवम् । राजीवं वक्त्रं यस्याः सा राजीव0 'बहुव्रीहिः । / सन्तश्च ते केतनश्च लसत् 'कर्मधारयः' / अतिशयेन तरलास्तरलतराः । तरलतरा सत्केतवो येषां वे सरल. 'बहुव्रीहिः । रङ्गन्तश्च ते तुरङ्गाश्च रङ्गत्तु0 'कर्मधारयः । रङ्गतुरङ्गाय व्यालाच रजत 'इतरेतरद्वन्दः' / रङ्ग रङ्गव्यालानां व्यालमा रजतु0 'तत्पुरुषः । रखतुरडव्यालव्यालपाच ते योधाश्च तरलतरलसत्केतुरङ्गत्तु0 'कर्मधारयः' / तरलतरलस. केतवश्व ते रङ्गतुरङ्गव्यालव्यालययोधाश्च तरल. 'क्र्म्धार्य्ः। तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालमयोधैराचितः तरल. ' त्त्पुरुस्स्ः'| रचितश्चासौ रणश्च रचित. 'क्र्म्धार्य्ः। तरलतरलसत्केतुरन्सुरङ्गव्यालख्यालमयोषाचितथासौ रचितरणच तरस0 कर्मधारयः । तस्मिन् तरल0 / भीति हरतीति भीतिहद त्त्पुरुस्स्ः॥ अतिशयेन हद्या अतिहया 'तत्पुरुषान विषते मनो यस्यां सा अमला बहुव्रीहिः । / अमला मतिर्यस्य सोऽमलमतिः 'बहुव्रीहिः । तस्यामळमतेः । अधिकश्वासावामश्च अधिकामः 'कर्मधारयः । तस्मादपिकामात् । अथवा आषिश्च कामश्चाधिकामं ' समाहारद्वन्दः । / तस्मादाधिकामात् । कालस्याननं कालाननं ' तत्पुरुषः । व्याधिश्च कालाननं च जननं च जरा च त्रासश्च मानश्च ज्याषिकाला. 'इतरेवरैन्दः' न विद्यन्ते व्याधिकालाननजननजरात्रासमाना यस्यां सा अगाषिकासा. 'पबीदिन समाना असमाना 'तत्पुरुषः' इति काग्वार्थ्ः॥2॥ Page #456 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका सि. 40-रानीति । सा जिनानां राजी-तीर्थकृतां पतिः, माशब्दोऽस्मच्छब्दस्य द्वितीयैकवचनान्तो विशेषादेशे सिद्धो मामित्यस्यार्थे वर्तते, ' अधिकामात् ' अधिकः-उत्कृष्टः यः आमो-ओगः तस्मात्, अथवा आधिः-मानसी व्यथा कामः-कन्दर्पः तस्मात् ( अलम् ) अन्यात्-पायात इत्यर्थः । ' अव रक्षणे ' धातोः आशिषि कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं यात् । अत्र * अन्यात् ' इति क्रियापदम् । का की? | राजी । केषाम्? / जिनानाम् । कं कर्मतापन्नम्? / मा । कस्मात्? / अधिकामात् आधिकामाद् वा । जिनानां राजी कथंभूता? / 'राजीववक्रा' राजीवानि-कमलानि तद्वद् वर्क -मुखं यस्याः सा तथा । "परं शतसहस्राभ्यां, पत्रं राजीवपुष्करे " इति हेमः ( kA0 1, zlo0 227) / पुनः कथंभूता । / अतिहया-अतिशयेन हृदयङ्गमा । पुनः कथंभूता है। सारा-उत्कृष्टा । पुनः कथंभूता ! / बोधिका-बोधमनका । कस्य । ' अमलमतेः ' अमला-निर्मला मतिः-प्रज्ञा यस्य स तथा तस्य । पुनः कथंभूता ! / ' अन्याधिकालानरजननजरात्रासमाना' व्याधिः-रोगः कालाननं-यममुखं जननं-जन्म जरा-विस्रसा त्रास:-मयं मानः-अमिमानः, व्याधिश्च कालाननं च जननं च जरा च त्रासश्च मानश्च व्याधिकालाननजननजरात्रासमानाः 'इतरेतरद्वन्द्वः', एते न विद्यन्ते यस्याः सा तथा । पुनः कथंभूता ! / ' असमाना' न विद्यते समानः-सदृशः कोऽपि यस्याः सा अस्माना। सेति सा का ! | या जिनानां राजी भीतिहृत्-भयापहारिणी, अस्तीति क्रियाध्याहारः । ततः * अस्ति ' इति क्रियापदम् । का कर्वी है। या । कथंभूता । भीतिहत् । कस्मिन् । 'तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालग्नयोधाचितरचितरणे' अतिशयेन तरलाः तरलतराः ते च ते लसन्तो-दीप्यमानाः केतवः-ध्वजा येषां ते तथा रङ्गन्तः-चलन्तो ये तुरङ्गाः-अश्वाः व्याला:-दुष्टदन्तिनः तेषां व्यालग्नाः .-मेटितः कृताधिरोहणा वा, एवंविधा ये योधा-भटाः तैः आचितः-आकीर्णः रचितो-विहितो यो रण:समामः तस्मिन् । कथम् ? / 'आरात्' दूरात् अन्तिकाद् वा । लसन्तश्च ते केतवश्व लसत्केतव इति * कर्मधारयः । , तरलतरा लसत्केत वो येषां ते तरलतरलसत्केतवः 'बहुव्रीहिः ', रङ्गन्तश्च ते तुरङ्गाश्च रङ्गत्तुरङ्गाः ' कर्मधारयः', रङ्गत्तुरङ्गाश्च ते व्यालाश्च रङ्गतुङ्गव्यालाः । इतरेतरद्वन्द्वः', रङ्गत्तुरङ्गव्यालानां ब्यालनाः रगत्तु 0 ' तत्पुरुषः ', रङ्गत्तुरङ्गव्यालव्यालग्नाश्च ते योधाश्च रङ्ग 'कर्मधारयः' तरलतरलसत्के तवश्व ते रगत्तुरङ्गव्यालव्यालग्नयोधाश्च तरल 0 'कर्मधारयः', तैः आचितः तरल 0 ' तत्पुरुषः ', रचितश्चासौ रणश्च रचितरणः ' कर्मधारयः' / तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालग्नयोधाचितश्चासौ रचितरणश्च तरलतरलसत्केतुरङ्गत्तुरङ्गन्यालव्यालग्नयोधाचितरचितरणः तस्मिन् । भीति हरतीति भीतिहत् ॥ 2 ॥ sau0 vR0-राजीति । सा जिनानां राजी-तीर्थकृतां श्रेणिः अधिका-उत्कृष्टः आमो-रोगः तस्मात् आधिकामात्, यद्वा आधिः-मानसी व्यथा कामो-विषयः तस्मात् आधिकामात् मा-मां प्रति अन्यात् इत्य्न्व्य्ः। अव्यात्' इति कियापदम् । का की ? / 'राजी' / केषाम् । 'जिनानाम् । 'अन्यात् । पायात्-रक्षतात् । कं कर्मतापनम् ? / 'मा' / अस्मच्छब्दस्य द्वितीयैकवचनं मां इत्यस्य विशेषादेशे मा इति निपातः । त्वा मामा' इति सूत्रेण । कस्मात् अव्यात् । 'अधिकामात् ' वा 'आधिकामात्' / किविशिष्टा जिनानां राजी ? / राजीवानि-पद्मानि तद्वत् वाणि-मुखानि यस्याः (सा) 'राजीववका , ' पद्मवदनेत्यर्थः । पुनः किंविशिष्टा जिनानां राजी ? / 'सारा' प्रधाना । पुनः किंवि. Page #457 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिका [ 21 श्रीपार्श्व शिष्टा जिनानां राजी?| 'बोधिका' बोधिदात्री। कस्य? / अमला-निर्मला मतिर्यस्य सः अमलमतिः तस्य अमलमतेः, निर्मलबुद्धिजनस्येत्यर्थः । कथम् ? / 'अलं' अत्यर्थम् । पुनः किंविशिष्टा जिनानां राजी?| न सन्ति व्याधिः-रोगः कालाननं-यममुख-मरणं जननं-जन्म जरा-वयोहानिः-वार्धक त्रासा-आकस्मिकं भयं मानः-अहंकारः एतानि यस्याः सा 'अव्याधिकालान्न्ज्ञ्न्ज्रात्रास्माना'| पुनः किंविशिष्टा जिनानां राजी ? / 'असमाना' अनन्यसदृशा । पुनः किंविशिष्टा जिनानां राजी ? / 'अतिहृद्या' अतिमनोहरा । पुनः किंविशिष्टा जिनानां राजी ? / 'सा' सा-प्र्सिद्धा। तच्छब्दो यच्छब्दमपेक्षते । सा का ? / या जिनानां राजी भीतिहृत्-भयही अस्ति । 'अस्ति' इति पदमध्याहार्यम् । 'अस्ति' इति क्रियापदम् । का की ? / 'या' जिनानां राजी|' अस्ति' विद्य्ते। किंविशिष्टा या। 'भीतिहत्' / कस्मिन्? / तरलतरा-अतिशयेन चपलतरो लसन्त:-दीप्यमानाः ये केतवः- ध्वजाः रङ्गन्तोवल्गन्तो ये तुरङ्गा-अश्वा येषु व्याला-दुष्टगजाः तेषु व्यालग्ना-आरूढा भेदि टि)ता वा ये योधाः-सुभटाः तैः [आचितरं-प्रकटीकृतं यद् वितरं-प्रचुरं] (आचितं-व्याप्तं यदू रचितं ) रणं-युद्धं तस्मिन् तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालग्नयोधाचितरचितरणे । एतादृशा रणभयत्री जिनानां राजी मा आरात्-दूरात् अन्तिके वा अव्यात्-पायात् । इति प्दार्थ्ः॥ अथ समासः-राजर्जावानीव वाणि यस्याः सा राजीववका । अतिशयेन तरलाः तरलतराः, लसन्तश्च ते केतवश्च लसत्केतवः, तरलतराश्च ते लसत्केतवश्च तरलतरलसत्केतवः, रन्तश्च ते तुरताश्च रक्तुरङ्गाः, तरलतरलसत्केतवश्च रङ्गत्तुर काश्च येषु ते तरलतरलसत्केतुरन्तुराः , तरलतरलसत्केतुरङ्गतुरङ्गाश्च व्यालाच तरलतरलसत्केतुरङ्गतुरङ्गव्यालाः, तरलतरलसत्केतुरङ्गतुरच्यालैः व्यालमाः तरलतरलसत्केतुरङ्गत्तुरच्यालव्यालमाः, तरलतरलसत्केतुरङ्गतुरच्यालव्यालमाश्च ते योधाश्च तरलतरलसत्केतुरङ्गातुरच्यालन्यालमयोधाः, तरलतरलसत्केतुरतुराव्यालव्यालमयोधैः आचितः-आकीर्णः तरलतरलसत्केतुरङ्गतरङ्गव्यालव्यालग्नयोधाचितः, रचितश्चासौ रणश्च रचितरणः, तरलतरलसत्केतुरङ्कत्तुरङ्गव्यालव्यालमयोधाचितश्चासौ रचितरणश्च तरलतरलसत्केतुरतुराव्यालव्यालमयोधाचितरचितरणः, तस्मिन् तरलतरलसत्केतुरङ्गत्तुरच्यालख्यालमयोधाचितरचितरणे । भीति हरतीति भीतिहत् । हृदि भवा हृद्या, हृदि हिता वा हृया, अतिशयेन हृद्या अतिहृद्या । अमला मतिर्यस्य सः अमलमतिः, तस्य अमलमतेः । बोधिं करोति कथयति वा बोधिका। अधिकश्चासौ आमश्च अधिकामः, आधिश्च कामश्च आधिकामम् [ अधिकामाधिकामः ] तस्मात् (अधिकामात ) आधिकामात् (वा)| व्याधिश्च कालाननं च जननं च जरा च त्रासश्च मानश्च व्याधिकालाननजननजरात्रासमानाः, न विद्यन्ते व्याधिकालाननजननजरात्रासमाना यस्यां सा अव्याधिकालान्न्ज्ञ्न्ज्रात्रास्माना। नास्ति समान:-तुल्यो यस्याःसा अस्माना। इति de0 vyA0-राजीति । सा जिनानां-तीर्थकरागां राजी-पतिः अलम्-अत्यर्थं यथा स्यात् तथा मां अव्यात्-रक्षात् इत्य्न्व्य्ः। 'अव रक्षणे' धातुः। अव्यात्' इति क्रियापदम् । का कीराजीकेवाम्। जिनानाम् । के कर्मतापनम् ? | माम् । किंविशिष्टा जिनाना राजी?| 'राजीववक्त्रा' राजीवं-कमलं तबद्ध वक्रं-मुखं यस्याः सा त्था|" पत्रं राजीवपुष्करे" इत्यभिधानचिन्तामणिः (का*4, श्लो* 227) / पुनः किंविशिष्ट अतिहया' अतिशयेन हृदयड्गमा । पुनः किंविशिष्टा । बोधिका-बोध्ज्ञ्का। कस्य । 'अमलमतेः । अमला-निर्मला मतिः-बुद्धिः यस्य स तस्य । पुनः किंविशिष्टा ! / 'अव्याधिकालाननजननजरात्रासमाना, व्याधिः-पीडा कालाननं-यममुखं मरणमितियावत् जननं-उत्पतिः जरा-विनता प्रास:आकस्मिकं भयं मानः-स्मयः एतेषां पूर्वं 'द्वन्द्वः' ततो न विद्यन्ते व्याधिकालाननजननजरात्रासमाना यस्याः सा Page #458 -------------------------------------------------------------------------- ________________ जिनसतयः स्तुतिचतुर्विंशतिका तथति स्मास्ः। पुनः किंविशिष्टा? 'असमाना' (नास्ति) सहशो यस्याःसा तथा, धर्मचक्रवर्तित्वात् । यत्तदोनित्यामिसम्बन्धात् । (या) जिनानां राजी भीतिहृत्, वर्तत इत्य्ध्याहार्ः। 'वर्तते' इति क्रियापदम् । का की। जिनानां राजी । किं विशिष्टा जिनानां राजी? / 'भीतिहत' भीति-दरं हरतीति भीतिहत् । कस्मिन् ? / 'तरल - तरलसत्के तुरङ्गत्तुरङ्गव्यालव्यालग्नयोधाचितरचितरणे' अतिशयेन तरला: तरलतराः चश्चला इत्यर्थः, ते च ते नाः केतवः-पताका येषु एतादृशां रङगतां-चलता तुरगाणां व्यालानां-वृष्टदन्तिनां च विशेपेण लग्नाये योधाः-सुभटाःचितो-व्यातोरचितः-प्रारब्धो यो रण:-संग्रामः तस्मिन् ॥ इति द्वितीय्वृत्तार्थ्ः॥2॥ जिनवाण्या विचारः सद्योऽसद्योगभिद् वागमलगमलया जैनराजीनराजी नूता नूतार्थधात्रीह ततहततमःपातकाऽपातकामा । शास्त्री शास्त्री नराणां हृदयहृदयशोरोधिकाऽवाधिका वा देया देयान्मुदं ते मनुजमनु जरा त्याजयन्ती जयन्ती ॥ 3॥--स्त्र्ग्. ja0 vi0-सद्योऽसद्योगेति । जैनरानी-जिनसम्बन्धिनी वाक्-वाणी ते-तव मुदंहर्ष देयात्-वितीर्यादिति क्रियाकारकान्वयघटना । अत्र देयात् । इति क्रियापदम् । का की ? 'वाक् । कां फर्मतापन्नाम् ? ' मुदम् । / कुत्र ? ' इह ' अत्र जगति । कथम् ? ' सद्यः । तत्क्षणम् । वाक् किमीया ? जैनराजी । / कथंभूता ? ' असद्योगभित् । असन्-अशोभनो यो योग:--अकार्यादिव्यापारः तं भिनत्ति सा तथा । अथवा असन्त:-असाधवः तइयोगः-संसर्गः तं भिनत्ति सा तथा । पुनः कथं ? ' अम्ल्ग्म्ल्या। अमला-निर्मला ये गमाः-सदृशपाठ: तेषां लयः- श्लेषो यस्यां सा तथा । पुनः कथं ? ' इनराजीनूता ' इनाः-चक्रवर्तिवासुदेवादयः पतयः सूर्या वा तेषां राजी-श्रेणी तया नृता-स्तुता । पुनः कथं0 ? 'नूतार्थधात्री' नूताःनवीना ये अर्थाः-भावास्तेषां धात्री-धारणशीला । पुनः कथं0 ? 'ततहततमःयातकापातकामाः । तता:-अमृताः हताः-क्षयं नीताः तमः-अज्ञानं पातकं-पापं अपात:-पातरहितः काम:कन्दः, तता हतास्तमःपातकापातकामा यया सा तथा । ततहततमपातका अपातकामा चेति विशेषणद्वयं पृथग् व्याख्यायते तदापि युक्तमेव । तथाचायमर्थ:-तते हते तमःपातके यया सा तथा, न विद्यते पातकामी यस्याः सा तथेति । पुनः कथं0 ? ' शास्त्री' शास्त्रसम्बन्धिनी । पुनः कथं ? ' शास्त्री' शासिका । केषाम् ? ' नराणाम् । पुनः कथं ? 'हृदयहृत् ' मनोहरा । अथवा शास्त्रीत्येक विशेषणम् । स्त्रीनराणां हृदयहृदिति चैकं विशेषणमिति विशेषणद्वयं व्याख्येयम् । तथा हि शास्त्रिणः-शास्त्रवन्तः बहुश्रुता इत्यर्थः, तेषामीशा-स्वामिनी, तैः सेवनी 1'शानीशा स्त्रीनराणां' इत्यपि पदच्छेदः । Page #459 -------------------------------------------------------------------------- ________________ 264 स्तुतिचतुर्विशतिका [23 श्रीपार्थयत्वात् । स्त्रीणा-योषितां नराणां-पुंसां हृदयहृत्-मनोहरा । पुनः कथं0 1 'अयशोरोधिका' अयशसां-अकीर्तीनां रोधिका-प्रसरविघातकारिका । पुनः कथं0 1 'अबाधिका' न पाधाजनिका । ' वा 'शब्दश्वार्थः स च समुच्चयार्थो ज्ञेयः । पुनः कथं0 1 ' आदेया ' ग्रामा । वाक् किं कुर्वती ? 'त्याजयन्ती' मोचयन्ती । कां कर्मतापन्नाम् ? 'जरा' विस्रसाम् । कथम् ? 'मनुजमनु' मानवमनु-लक्षीकृत्य । मनुजाना जरा विनाशयतीति फलितार्थः । पुनः किं कुर्वती ? ' जयन्ती' जयमासादयन्ती, केनाप्यपरिभूयमानत्वात् ॥ अथ समासः-न सन् असन् ' तत्पुरुषः । असंश्चासौ योगश्च असयोगः क्र्म्धार्य्ः। अथवा न सन्तः असन्तः । तत्पुरुषः । असद्भिर्योगः असद्योगः ' तत्पुरुषः । असद्योग भिनत्तीत्यसद्योगभित् ' तत्पुरुषः । / न विद्यते मलो येषां ते अमलाः 'बहुव्रीहिः' / अमलाश्च ते गमाश्च अमलगमाः 'कर्मधारयः' / अमलगमाना लयो यस्यां सा अमळगम0 'बहुव्रीहिः । / जिनानां जिनेषु वा राजानः जिनराजाः । तत्पुरुषः । जिनराजानामियं जैनराजी । इनाना राजी इनराजी ' तत्पुरुषः । इनराज्या नूता इनरा0 ' तत्पुरुषः । नूताश्च तेऽर्थाश्च नृतार्थाः 'क्र्म्धार्य्ः। नूतार्थानां धात्री नूना0 ' तत्पुरुषः । तताश्च ते हताश्च ततहताः 'क्र्म्धार्य्ः। न विद्यते पातो यस्य सोऽपात: 'भुव्रीहिः'| अपातश्चासौ कामश्च अपातकामः 'क्र्म्धार्य्ः। तमश्च पातकं च अपातकामश्च तमःपा0 / इतरेतरद्वन्द्वः । ततहतास्तमःपातकापातकामा यया सा ततहत0 'बहुव्रीहिः । / पृथग्विशेषणपक्षे तु तते च ते हते च तहते कर्मधारयः' / तमश्च पातकं च तमापातके ' इतरेतरद्वन्द्वः । ततहते तमःपातके यया सा ततह. ' क्र्म्धार्य्ः'| पातश्च कामश्च पातकामौ ' इतरेतरद्वन्द्वः । / न विद्यते पातकामौ यस्याः सा apA0'बहुव्रीहिः । शास्त्रीणामीशा शास्त्रीशा -- तत्पुरुषः । स्त्रियश्च नराश्च स्त्रीनराः 'इतरेतरद्वन्दः । तेषां स्त्रीनराणाम् । हृदयं हरतीति हृदयहृत् -- तत्पुरुषः । न यशांसि अयशांसि ' तत्पुरुषः । / अयशसा रोधिका अयशो0 'तत्पुरुषः । न बाधिका अबाधिका 'तत्पुरुषः । इति काव्याः ॥ 3 ॥ si0 10-सद्योऽसद्योगेति । सा जिनराजानामियं जैनराजी जिनराजसंबन्धिनीत्यर्थः वाकवाणी ते-तव मुदं-हर्ष देयात्-वितीयोदित्यर्थः । 'डुदाञ् दाने' धातोः कर्तरि परस्मैपदे प्रथमपुरुषेकवचनं यात् । ' दादरे ' ( sA0 sU0 807 ) इत्याकारस्यैकारः । तथा च ' देयात् ' इति सिद्धम् । अत्र 'देयात् ' इति क्रियापदम् । का की ? / वाक् । कां कर्मतापन्नाम् ! / मुद-हर्षम् । कुत्र ! / इह-अत्र जगति । कथम् ! / सद्यः-तत्क्षणम् । वाक् किमीया। जैनराजी । कथंभूता वाक् ? / 'असद्योगमित्' असतशोभनो यो योगः-असद्यापारः तं मिनत्ति सा तथा । यदि वा असन्तो-असाधवः तैः योगः-संसर्गः । मिनत्तीति त्था। असद्योगं मनोवाकायन्यापारं मिनत्तीत्यर्थो वा । पुनः कथंभूता ! / ' अमलगमलया' अमला-निर्मला ये गमाः-सहशपाठाः तेषां लयः-श्लिष्टता यत्र सा तथा । पुनः कथंभूता ! / ' इनराजी Page #460 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका नूता ' इनाः-चक्रवर्त्यादयः प्रभवः सूर्या वा तेषां राजी-श्रेणी तया नूता-स्तुता । " इनः प्रमौ च सूर्ये च " इत्यमरः (1) / कथंभूता ! / ' नूतार्थधात्री । नूतना-नवीना ये अर्था-मावाः तेषां धात्री-धारणशीला, यदिवा नूतान्-नवान् अमिधेयान् प्रयोजनानि वा दधातीति नूतार्थधात्री । " अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु " इत्यमरः ( zlo0 2501 ) / पुनः किंविशिष्टा ! / ' ततहततमःपातकापातकामा' तमः-अज्ञानं पातकं-पापं अपातः-पातरहितः कामः-कन्दर्पः, तमश्च पातकं च अपातकामश्च -- इतरेतरद्वन्द्वः', तता हताः तमःपातकापातकामा यया सा तथा । अपातकामेति पृथग् विशेषणं वा । पात:-पतनं कामः-स्मरः अनयो 'ईन्द्वः' / तथा च न विद्यते पातकामौ यस्याः सा तथेति । पुनः कथम्भूता? shaastrii। 'शासु अनुशिष्टौ' शास्यते अनेन इति शास्त्रम्, शास्त्रस्येयम् । शास्त्रीशास्त्रसम्बन्धिनीत्यर्थः । तस्येदम्' (पा. a. 4, पा. 3, सू. 120) इत्यान्नू। टिहाणञ्.' (pA0 a0 4, pA0 1, sU0 15) इति ङीप् । " निदेशग्रन्थयोः शास्त्रं" इत्यमरः (zlo0 2694) / पुनः कथंभूता ? / शास्त्री-शिक्षयित्री ! केषाम् । / नराणाम् । पुनः कथंभूता ? / 'हृदयहृत् । हृदयं हरति-वशीकुरुते इति हृदयहृत् । अथवा शास्त्रीशेत्येकं विशेषणं, स्त्रीनराणां हृदयहृदिति चैकं विशेषणमिति विशेषणद्वयं ज्ञातव्यम् । तथाहि-कथंमता वाक् ? / शास्त्रीशा-शास्त्रं जानन्ति ते शास्त्रिणः-बहुश्रुताः तेषां ईशा--स्वामिनी, तैः सेवनीयत्वात् । पुनः कथंभूता ! / 'स्त्रीनराणां हृदयहृत् ' स्त्रीणां योषितां नराणां-पुंसां हृदयहृत्-मनोहरा । पुनः कथंभूता ? / ' अयशोरोधिका ' अयशसां-अपकीर्तीनां रोधिकाप्रसरविघातकारिका । पुनः कथंभूता ? / ' अबाधिका ' न बाधत इत्यवाधिका, सर्वेषां सुखजनकत्वात् । पुनः किंविशिष्टा ? / ' आदेया' आदीयते इत्यादेया, ग्रहणयोग्येत्यर्थः । अविसंवादित्वेन सर्वैरपि तहणादिति भाव्ः। वाक् किं कुर्वती । त्याज्य्न्ती-मोच्य्न्ती। काम ? / जरां-विस्रताम् । कथम् ! / मनुनमनु' मानवमनु-लक्षीकृत्य, मनुजानां जगं विनाशयतीति फलितार्थः । किं कुर्वती ! / जयन्ती-जयमासादयन्ती, केनाप्यपरिमयमानत्वात् ॥ 3 ॥ sau0 vR0-सद्योऽसद्योगेति । जैनराजी-तीर्थकरसम्बन्धिनी वाकू-वाणी [ यस्याः सा ते-तव मुदं-हर्ष देयात् इत्य्न्व्य्ः। 'देयात् ' इति क्रियापदम् । का की ? / 'वाय' वान्नी। 'देयात् ' वितीर्यात, ददातु इत्यर्थः । कां कर्मतापन्नाम् ? / मुदं' हर्षम् । कस्य ? / 'ते' तव । कुत्र ? / ' इह ' संसारे । कथम् ? / 'सद्यः' शीघ्रम् । किंविशिष्टा वाक्। जैनराजी' तीर्थ्क्र्स्त्का। पुनः किंविशिष्टा वाक्?| असन्तः-अशोभनाः दुष्टा योगा-मनोवाक्कायव्यापारास्तान भिनत्तीति 'असद्योगभित्,' यद्वा असन्तः-असाधवः तेषां योगः-संयोगस्तं प्रति भिनत्तीति ' असद्योगभित्' / पुनः किंविशिष्टा वाक् ! / अमला-निमला:सदर्थत्वात् गमाः-सदृशपाठालापकाः तेषां लयः-स्थानं यस्याः सा 'अमलगमलया' / पुनः किंविशिष्टा वाक ? / इनाः-स्वामिनः चक्रवर्तिबलदेववासुदेवादयः यद्वा इनाः-सूर्यादयः इन्द्रादयो वा तेषां राजी-श्रेणिः तया नूता-स्तुता 'इनराजीनूता' / पुनः किंविशिष्टा वाक् ? / नूतः-स्तुतः नवीनो वा योऽर्थः-सूत्रभाषणं तस्य धात्री-धरणीव धरणी वा मातेव माता 'नूतार्थ्धात्री'| पुनः किंविशिष्टा वाक । ततं-विस्तीर्ण हतं-निरस्तं तमः अज्ञानं [वा पातकं-पापं यया सा 'ततहततमःपातका' / पुनः किंविशिष्टा वाक? निराकतः पात:-पतनं कामो-मदनो यया सा 'अपातकामा, 'यद्वा नास्ति पातकं-पापं 1 " इनः सूर्य प्रभो राजा " इति अमरकोशे (ko0 2557) / Page #461 -------------------------------------------------------------------------- ________________ 266 स्तुतिचतुर्विंशतिका [ 23 श्रीपार्श्व आमो रोगो यस्याः सा ' अपातकामा ' / एतद्विशेषणद्वयमपि एकपदमप्यस्ति । पुनः किंविशिष्टा वाक् ? | ' शास्त्री ' शिक्षयित्री, यद्वा शास्त्राणां प्रन्थानां ईशा- स्वामिनी । पुनः किंविशिष्टा वाक् ? / हृदयं चित्तं हरतीति' हृदयहृत', हृदयङ्गमा इत्यर्थः । केषाम् । ' स्त्रीनराणां योषित्पुरुषाणाम् । पुनः किंविशिष्टा वाक ? | अयशः-अकीर्तिः तं ( तद् ) रुणद्धीति 'अयशोरोधिका' / पुनः किंविशिष्टा वाक् ? | नास्ति बाधा - पीडा यस्याः सा ' अबाधिका । वाशब्दः समुच्चयार्थे । पुनः किंविशिष्टा वाकू ? / ' आदेया ' सर्वभव्यामतां ग्राह्यवचना, हितकारिणी इत्यर्थः । पुनः वाकू किं कुर्वती । ' त्याजयन्ती ' अपनयन्ती । कां कर्मतापन्नाम् ? / ' जरां ' विस्रसाम् । कथम् ? अनु लक्षीकृत्य । कं कमतापत्नम् ? / 'मनुजं ' मानवम् । पुनः वाक् किं कुर्वती । ' जयन्ती' जयनशीला, न कैरपि पराजिता । एतादृशी जैनी वागू युष्माकं मुदं देयात् । इति पदार्थः ॥ " अथ समासः - असन्तश्च ते योगाश्च असद्योगाः, असद्योगान् भिनत्तीति असद्योगभिदू, यद्वा न सन्तः असन्तः, असतां योगः असद्योगः, असद्योगं भिनत्तीति असद्योगभित् । उच्यते इति वाक्कू । न मला अमलाः, अमलाश्च ते गमाञ्च अमलगमाः, अमलगमानां लय:स्थानं यस्याः सा अमलगमलया । जिनेषु राजानः जिनराजाः, जिनराजानां इयं जैनराजी । इनानां राज्य : इनराज्य:, इनराजीभिः नूता इनराजीनूता । नूताच ते अर्थाश्च नूतार्थाः नूतार्थानां धात्री नूतार्थधात्री । तमञ्च पातकं च तमःपातके, हते च ते तमःपातके च हततमः पातके, तते हततमःपात के यथा सा ततहत तमःपातका । पातश्च कामञ्च पातकामी, न स्तः पातकामौ यस्याः सा अपातकामा, यद्वा ततहततमः पातका च अपातकामा च या सा । ततहततमः पातकापातकामा । शास्ति शिक्षयतीति शास्त्री । यद्वा शास्त्राणां ईशा शास्त्रीशा । स्त्रियश्च नराश्च स्त्रीनराः, तेषां स्त्रीनराणाम् । हृदयं हरतीति हृदयहृत् । न यशांसि अयशांसि, अयशसां रोधिका अयशोरोधिका । न विद्यते बाधा यस्यां सा अवधिका [वा ] | आदातुं योग्या आदेया । इति तृतीयवृत्तार्थः ॥ 3 ॥ ( de0 vyA0 -सयोऽसयोगेति । सा जैनराजी bAg2a-वाणी इह-अस्मिन् लोके ते-तुभ्यं सयः- तत्कालं मुदं - हर्ष देयात् - दद्यादित्यन्वयः । 'दा दाने' धातुः । 'देयात्' इति क्रियापदम् । का कर्त्री ? | vAqa । कां कर्मतापन्नाम् । / मुदम् । करय ? | ते तव । कस्मिन् ? / इह । कथम् ? | सद्यः । किंविशिष्टा वाकू ? 'जैनराजी' जिनराजानामियं जैनराजी । पुनः किंविशिष्टा ? | 'अमद्योगभित्' असन्तम्- अशोभनं योगं कायादिव्यापारं यद्वा असद्भि:-असाधुभिः योगं-सम्बन्धं भिनतीति तथा । पुनः किंविशिष्टा ? / ' अमलगमलया' अमला - निर्मला ये गमाः सदृशपाठाः तेषां लय:- श्लिष्टता यत्र सा तथा । पुनः किंविशिष्टा । ' इनराजीनूता ' इनानां राज्ञ सूर्याणां वा राजी- पंक्तिः तया नूता-स्तुता । पुनः किंविशिष्टा । 'नूतार्थधात्री' नूता-नवीना ये अर्थास्तेषां धात्री - धरणशीला । पुनः किंविशिष्टा । ' ततहततमः पातका तमः - अज्ञानं पातकं पापं अनयोः 'द्वन्द्वः', पश्चात् तते विस्तृते हते - नाशिते तमःपात के ययेति विग्रहः । पुनः किंविशिष्टा । अपातकामा ' नास्ति पातः - च्यवनं कामः कन्दर्पो यस्यां सा तथा । पातश्च कामश्वेति पूर्वे ' इन्द्रः । पुनः किंविशिष्टा ? | शास्त्रीशास्त्रसम्बन्धिनी । शास्त्री - शासिका । 'शासु अनुशिष्टौ ' / ' तस्येदम्' (pA0 a0 4, pA0 3, sU0 120 ) / पुनः किविशिष्टा ? | 'हृदयहृत्' हृदयं हरतीति हृदयहृत्, मनोहारिणीत्यर्थः । केषाम् ? / नराणां मनुष्याणाम् । पुनः किंविशिष्टा ? | 'अयशारोधिका ' न यशः अयशः इति 'नञ्समासः, तस्य रोधिका - प्रसरणविघातिनी । पुनः किंविशिष्टा ? / 'अबाधिका' बाधा-पीडा तो न करोतीत्यबाधिका, सर्वेषां सुखजनकोपदेशदातृत्वात् । पुनः किंविशिष्टा ? / ' आदेया' आदातुं योग्या आदेया, ग्रहणयोग्येत्यर्थः, अविसंवादित्वेन सर्वैरपि तद्ग्रहणात् । वाक् किं कुर्वती ! | स्थाजयन्ती - मोचयन्ती । काम् ? / जरां वयोहानिम् । कथम् ? / मनुजमनु पुमांसं पुमांसं अनु- लक्षीकृत्य । पुनः किं कुर्वती ? / जयन्ती - जयमासादयन्ती । इति तृतीयवृत्तार्थः ॥ 3 ॥ ( Page #462 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका 267 श्रीवैरोट्यायाः स्तुतिः-- याता या तारतेजाः सदसि सदसिभृत् कालकान्तालकान्ता___'पारि पारिन्द्रराजं सुरवसुरवधूपूजिताऽरं जितारम् । सा त्रासात त्रायतां त्वामविषमविषभृद्भूषणाऽभीषणा भी---- हीनाऽहीनाग्र्यपत्नी कुवलयवलयश्यामदेहाऽमदेहा ॥ 4 ॥ 23 ॥ -खग्. ja0vi0--यातेति । हे भव्यात्मन् ! सा ' अहीनाग्र्यपत्नी । अहीन:-धरणेन्द्रः तस्य अश्यपत्नी-पट्टराज्ञी वैरोट्यादेवीत्यर्थः, त्वां-भवन्तं त्रासात्-भयात् त्रायतां--क्षत्विति क्रियाकार्क्प्र्योग्ः। अत्र 'त्रायताम्' इति क्रियापदम् । का की ? ' अहीनाग्यपत्नी कं कर्मतापन्नम् ? ' त्वाम् ' / कस्मात् ? ' त्रासात्' / सेति तच्छब्दयोगाद् यच्छब्दयोजना माह-या अहीनाम्यपत्नी पारिन्द्रराज-गजेन्द्र (अजगरन्द्रं ?) याता-गता प्राप्ततियावत् । अत्र 'अस्ति' इति क्रियापदम् । का की ? 'या' या कथंभूता ? ' याता'| कं कर्मतापन्नम् ? 'पारिन्द्रराजम् । / कथंभूतं पारिन्द्रराजम् ? ' अपारिं । अपगतवैरिणम् । यतः पुनः कथं ? 'जितारं' जितं-पराजितं आरं-अरीणां समूहो येन स तथा तम् । अहीनाग्यपत्नी पुनः कथंभूता ? 'तारतेजाः' उज्ज्वलप्रभा । कस्याम् ? ' सदसि सभायाम् । पुनः कथं ? 'सदसिभृत् । शोभनतरवारिधरा । पुनः कथं0 ? 'कालकान्तालकान्ता' काला:-श्यामाः कान्ता:-कमनीयाः अलकान्ताः-कुरुलाग्राणि यस्याः सा तथा । पुनः कथं0 ? 'सुरवसुरवधूपूजिता ' सुरवा:सुस्वराः याः सुरवध्वो-देवाङ्गन्नास्ताभिः पूजिता-महिता । (कथम् ?) ' अरं' अत्यर्थम् । पुन: कथं0 ? -- अविषमविषभृद्भूषणा' अविषपा:-सौम्याः विषभृत:-सर्पाः त एव भूषणं-शृङ्गारो यस्याः सा तथा । पुनः कथं0 ? 'अभीषणा' अरौद्रा । पुनः कथं ? ' भीहीना' भयरहिता । पुनः कथं0 1 'कुवलयवलयश्यामदेहा' कुवलयानि-नीलोत्पलानि तेषां वलयं-समूहस्तद्वत श्यामो देहो यस्याः सा तथा । पुनः कथं0 1 -- अमदेहा' अमदा-मदरहिता ईहा-चेष्टा यस्याः सा तथा ॥ अथ समासः-तारं तेजो यस्याः सा तार0 'बहुव्रीहिः' / संश्वासावसिश्च सदसिः 'क्र्म्धार्य्ः'| सदसिं बिभर्तीति सद0 'त्त्पुरुस्स्ः'| अलकानामन्ता अलकान्ताः 'त्त्पु-रुस्स्ः'| कान्ताश्च ते अलकान्ताश्च कान्ता0 'कर्मधारयः' / कालाः कान्तालकान्ताः यस्याः सा कालकान्तालकान्ता बहुव्रीहिः । अपगता अरयो यस्य सोऽपारिः। बहुव्रीहिः' / त्म्पारिम्। पारिन्द्राणां पारिन्द्रेषु सुराणां वध्वः सुरवध्वः त्त्पुरुस्स्ः॥survaashc ताः सुरवध्वश्च सुर0 'क्मेधार्य्ः॥ सुरवसुरवधूभिः पूजिता सुरवसुर0 ' तत्पुरुषः' / अरीणां समूहः आरं ' तत्पुरुषः । जितं आरं येन स जितारः 'बहुव्रीहिः' / तं जितारम् । विषं बिभ्रतीति विषभृतः 'तत्पुरुषः । न विषमा Page #463 -------------------------------------------------------------------------- ________________ 268 स्तुतिचतुर्विशतिका [23 श्रीपार्श्वाविषमाः ' तत्पुरुषः । अविषमाश्च ते विषभृतश्च अविषम 0 'कर्मधारयः । / अविषमविषभृतो भूषणं यस्याः सा अविषम0 'भुव्रीहिः॥ (न भीषणा अभी0 'तत्पुरुषः । ) भिया हीना भीहीना ' तत्पुरुषः । अहीनां इनः अहीनः 'तत्पुरुषः' / अग्न्या चासौ पत्नी च अग्न्यपत्नी 'कर्मधारयः । अहीनस्याग्यपत्नी अहीना0 ' तत्पुरुषः । कुवलयानां वलयं कुवलय. 'तत्पुरुषः । कुवलयवलयवत् श्यामः कुवल. 'तत्पुरुषः । कुवलयवल यश्यामो देहो यस्याः सा कुवल. 'बहुव्रीहिः । न विद्यते मदो यस्याः सा अमदा 'बहुव्रीहिः' / अमदा ईहा यस्याः सा अमदेहा 'बहुव्रीहिः । इति काव्याः ॥ 4 ॥ ॥ इति श्रीशोभनस्तुतिवृत्तौ श्रीपार्श्वपरमेश्वरस्य स्तुतेर्व्याख्या ॥ 23 ॥ si0 10यातेति । हे भव्यात्मन् ! सा अहीनाग्र्यपत्नी अहीनो--धरणेन्द्रः तस्याग्र्यपत्नीमुख्यराज्ञी वैरोट्या देवीत्यर्थः । पद्मावतीत्यपि स्तुतिस्तोत्रादौ धरणेन्द्रपत्नीति दृश्यते [सिद्धसेनसूरिणा मतैका. धिक्यविंशतिस्थानप्रकरणे ( विशे स्थाने ) " देवीओ चक्केसरी 1 अन(जि)या 2 दुरिया( रि) 3 कालि 4 महाकाली 5 / अच्चुभ 6 संता 7 जलो(जाला) ( सुतारया 9 सोअ 10 स(सि)विच्छा 11 ॥ पवरा 12 पि(विज)यं 13 कूसा 14 पन्नयत्ति(पणत्ती) 15 निव्वाणि 16 अच्चुया 17 धरणी 18 / वैरुट्ट 19 द(छु)त्त 20 गंधारी 21 अंबा( ब ) 22 पउमावई 23 सिद्धा 24 ॥ " इति वचनात् तथा हेमाचार्येणाप्येवमुक्तम् ( अभि0 kA0 1, zlo0 46 ) " नरदत्ताऽथ गान्धार्य-म्बिका पद्मावती त्था॥ सिद्धायिका चेति जैन्यः, क्र्माच्छास्न्देव्ताः॥" ___ इति ] परं श्रीभगवतीसूत्र-प्रवचनसारोद्धार-पार्श्वचरित्रादौ कुत्रापि तथा दर्शनामावात् धरणेन्द्रस्य पद्मावती पत्नीति न प्रतिमाति । तेनैतद् विचार्यमार्यधुर्यैरिति । [ पञ्चमाङ्गस्य दशमशतकस्य पञ्चमोद्देशके इत्युक्तम्-" धरणस्त णं मंते ! नागकुमारिंदस्त नागकुमाररणो कति अग्गमहिसीओ पन्नत्ताओ ? ( अज्जो ! छ अग्गमहिप्तीओ पन्नत्ताओ ) तंनहा-अला. 1 सक्का 2 सतरा 3 सोदामणी 4 इंदा 5 घगविजुत्ता 6, तत्थ णं एगमेगाए देवीए छ छ देविसहस्सा परिवारो pa0, पभ गं ताओ एगमेगाए देवीए अन्नाई छ छ देविसहस्साई परियारं विउवित्तए " इत्याद्युक्तम् । ] त्वां-मवन्तं त्रासाद-मयात् त्रायतां-रक्षतु इत्यर्थः । ' त्रैङ् दैङ् पालनयोः । इति धातो: ' आशीःप्रेरणयोः । ( sA0 ma0 703 ) कर्तरि आत्मनेपदे प्रथमपुरुषैकवचनं ताम् । ' अप .' ( sA0 sU0 191) / 'ऐ आय् ' ( sA0 sU0 47 ) / ' स्वरहीनं0 / ( sA0 sU0 36 ) / तथाच 'त्रायताम् । इति सिद्धम् । अत्र त्रायताम् ' इति क्रियापदम् । का की ? / अहीनाग्र्यपत्नी । कं कर्मतापन्नम् । त्वामे । कस्मात् ! / त्रासात् । सेति तच्छब्दयोगाद् यच्छन्दयोजनामाह-या अहीनाग्यपत्नी पारिन्द्र 1 कोऽयं सूरिरिति जिज्ञासातृप्त्यथै दृश्यता श्रीएकविंशतिस्थानप्रकरणस्य मुनिश्रीदेवविजयलिखिता प्रस्तावना (पृ.1-2) / 2 'सामा' iti paatthsttrsthH| Page #464 -------------------------------------------------------------------------- ________________ 269 जिनस्तुतयः] स्तुतिचतुर्विशतिका रानं-अनगरेन्द्रं याता-गता प्राप्ततियावत् । अत्र * अस्ति । इति क्रियापदम् । का कर्ती । या। कं कर्मतापन्नम् ? / ' पारिन्द्रराजम् ' पारिन्द्राणां-अनगराणां राजा पारिन्द्रराजः, ' राजाहासखिभ्यष्टच ' (pA0 a0 5, pA0 4, स. 91 ) इति टच, तम् । " चक्रमण्डल्यनगरः पारिन्द्रो वाहसः शयुः " इति हैमः ( kA0 4, zlA0 371 ) / कथंभूतं पारिन्द्रराजम् ? / ' अपारिं' अपगता-दूरीभूता अरयः-विपक्षा यस्य स तथा तम् । पुनः कथंभूतम् । ' जितारं । नितं-भग्नं आरं-अरीणां समूहो येन स तथा तम् । कथंमता अहीनाग्र्यपत्नी ! / ' तारतेजाः ' तारं-उज्ज्वलं तेनो यस्याः सा तारतेनाः । कस्याम् । सदसि-सायाम् । पुनः कथंभूता ? / ' सदसिभृत् ' सन्-शोमनो यः असिः-खड्गः तं बिभर्तीति सदसिमृत्, क्विवन्तः । "तरवारिकौक्षेयकमण्डलाग्रा-असिक्रष्टिरिष्टी" इति हैम: (kA0 3, shlo0446)| पुनः कथंभूता ? | 'कालकान्तालकान्ता ' काला:-श्यामाः कान्ताः-कमनीयाः अलकान्ताः-कुन्तलाप्राणि यस्याः सा तथा । " अन्तः प्रान्तेऽन्तिके नाशे, स्वरूपेऽतिमनोहरे " इति विश्वः । पुनः कथंभता ? / 'सुरवसुरवधूपूजिता ' सुरवाः-सुस्वराः याः सुरवध्वः-देवाङ्गनास्ताभिः पूनिता-महिता । भरं-अत्यर्थम् । पुनः कथंभूता ? / ' अविषमविषभृद्भूषणा ' न विषमा अविषमा:-सौम्याः ये विषभृतः-विषधराः-सास्त एव भूषणं-शृङ्गारो यस्याः सा तथा । पुनः कथंभूता ? / अमीषणा-न मयानका । न भीषणा अमीषणा, अरोद्रेत्यर्थः । पुनः कथंभूता ? / ' मीहीना ' मिया-मयेन हीना-रहिता [ भीहीना ] / पुनः कथम्भूता? / ' कुवलयवलयश्यामदेहा ' कुवलयानि-नीलोत्पलानि तेषां वलयं-समूहः तद्वत् श्यामो-नीलो देहः-शरीरं यस्याः सा तथा । पुनः कथंभता ? / ' अमदेहा' अमदा-मदरहिता ईहा-चेष्टा यस्याः सा तथा ॥ 4 ॥ सन्धराख्य छन्दः । लक्षणः तु प्राक् प्रतिपादितम् ॥ 4 ॥ ॥ इति महोपाध्यायश्रीभानुचन्द्रगणिशिष्यमहोपाध्यायसिद्धिचन्द्रविरचित0 श्रीपार्श्वनाथस्तुतिवृत्तिः ॥ 23 ॥ sau0 वृक्ष-यातेति । सा 'अहीनाम्यपत्नी' अहयः-सर्पाः तेषां इनः-स्वामी धरणेन्द्रः तस्य अथ्या-प्रधाना पत्नी-वैरोट्यानाम्नी देवी त्वां त्रासात्-अकस्माद्भयात् त्रायताम् इत्यन्वयः । 'त्रायताम् ' इति क्रियापदम् । का की ? / 'अहीनाग्य्प्त्नी'| 'त्रायतां' रक्षताम् । के कर्मतापन्नम् ? / 'त्वां' भवन्तम् । कस्मात् ? / 'त्रासात्' / किंविशिष्टा अहीनाम्यपत्नी ? / 'सा' सा-प्रसिद्धा । तच्छब्दो य्च्छ्ब्द्म्प्क्स्स्ते। सा का ? / या अहीनाग्यपत्नी पारिन्द्रराज याता इत्य्न्व्य्ः। 'याता' इति क्रियापदम् । का की ? / या। 'याता' प्राप्ता । कं कर्मतापन्नम् ? / 'पारिन्द्रराज' पारिन्द्रः-अलगर्दव्यालः तस्य राजा तं पारिन्द्रराजम्-अजगरं प्रति गता-प्राप्ता, अजगरस्तस्या वाहनमित्यर्थः । किंविशिष्टः पारिन्द्रराजम्? / 'अपारि' अपगतवैरिणम् । पुनः किंविशिष्टा या? / तारं-देदीप्यमानं तेजो यस्याः सा 'तारतेजाः' / कस्याम्? / 'सदसि' सभायां सुरपर्षदि । पुन' किं विशिष्टा या? / सन्-शोभनः असिः-खड्गः तं प्रति बिभर्तीति 'सदसिभृत् ' / पुनः किंविशिष्टा या ? / कालाः-श्यामाः कान्ता-मनोज्ञा अलकानां-चिकुराणां अन्ताअग्रभागा यस्याः सा 'काल्कान्ताल्कान्ता'| पुनः किंविशिष्टा या ? / सु-शोभनो रवा-शब्दो यासां तास्तादृश्यो याः सुरवध्वः-देवस्त्रियः ताभिः पूजिता-अचिंता 'सुरवसुरवधूपूजिता । कथम् । 'अरं' Page #465 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिका [ 23 श्रीपाच अत्यर्थम् । पुनः किविशिष्टा या! / 'जिता' जयनशीला । किं कर्मतापनम् ? / 'आरम् ' अरिवृन्दम् । यद्वा 'जितार' पारिन्द्रराजस्यापि विशेषणं क्रिय्ते। पुनः किंविशिष्टा या ? / अविषमा:-सौम्या विषभृत:सर्पाःत पर तेषां वा भूषणानि यस्याः सा 'अविषमविषभभूषणा' / पुनः किंविशिष्टा या॥ 'अभीषणा' अक्रूरा । पुनः किंविशिष्टा या? / भी:-भयं तेन (तया) हीना-रहिता भीहीना । पुनः किंविशिष्टा या। कुवलय-नीलोत्पलं, तस्य वलयं-मण्डलं तद्वत श्यामो-नीलो देहो यस्याः सा 'कुवलयवलय. श्यामदेहा' नील्कृस्स्न्न्योर्क्य्त्वात्। पुनः किंविशिष्टा या। अमदा-अनौद्धत्यकारिणी ईहा-चेष्टा इच्छा-वाञ्छा वा यस्याः सा 'अमदेहा' / एतादृशी वैरोट्या त्वां त्रासाद्-भयात् त्रायतां-रक्षतात् । इति पदार्थः । / अथ समासः-तारं तेजो यस्याः सा तारतेजाः । सन् चासौ असिश्च सदसिः, सदसिं बिभर्तीति सहसित् । अलकानों अन्ताः अलकान्ताः, कान्ताश्च ते अलकान्ताश्च कान्तालकान्ताः, कालाः कान्तालकान्ता यस्याः सा काल्कान्ताल्कान्ता। अपगता अरयो यस्मात् स अपारिः, तं अपारिम् । पारिन्द्राणां राजा इति पारिन्द्रराजः, तं पारिन्द्रराजम् । 'राजाहासखिभ्यष्टच' (pA0 a05, pA0 4, suu091)| "पारिन्द्रो वाहसःशयुः" इति हैमकोषः (kA04, zlo0 371) / सुष्टु रवो यासां ताः सुरवाः, सुराणां वध्वः सुरवध्वः, सुरवाश्च ताः सुरवध्वश्च सुरवसुरवध्वः, सुरवसुरवधूभिः पूजिता सुर अप्र्जिता। अरीणां सम्रहः आरं, आरंजितं येन स जितारः, तं जितारम् । न विषमः अविषमः, विषं बिभर्तीति विषभृत्, अविषमश्चासौ विषभृत् अविषमविषभृत्, अविषमविषभृद् एव भूषणं यस्याः सा अविषमविषभृद्भूषणा; यद्वा अविषमविषभृतः भूषणं यस्याः सा अविषमविषभृभूषणा । न भीषणा अभीषणा । भिया हीना भीहीना । अहीनां इनः अहीनः, अग्न्या चासौ पत्नी च अग्न्यपत्नी, अहीनस्य अग्ज्यपत्नी अहीनारयत्नी । कुवलयानां वलयं कुवलयवलयं, कुवलयवलयवत् श्यामो देहो यस्याः सा कुवलयवलयस्यामदेहा । न मदा अमदा , अमदा ईहा यस्याः सा अमदेहा । अस्यां स्तुती सर्वपदेषु चित्रयमकालकारः । इति तुर्यवृत्तार्थः ॥ 4 ॥ श्रीमत्पार्श्वजिनेन्द्रस्य, स्तुतेरर्थो लिचीकृतः । सौभाग्यसागराख्येन, सूरिणा ज्ञानसेविना । / त्रयोविंशतितमश्रीपायोजनस्तुतिः ॥ 4 ॥ 23 ॥ 52 // vyA0-यातेति । सा वैरोट्या देवी त्वां-भवन्तं त्रासात्-आकस्मिकभयात् अरं-शीघ्रं यथा स्यात् तथा त्राव्ता-र्क्स्स्तादित्य्न्व्य्ः|'त्रा रक्षणे' धातुः । 'त्रायताम्' इति क्रियापदम् । का की। बैरोट्या देवी। कंकर्मतापमम् त्वाम् । (कस्मात् ?) त्रासात् । किंविशिष्टं त्वाम् । 'जितारं अरीणां समूहः आरं, जितंभग्नं आरं येन स तम् । यत्तदोर्नित्याभिसम्बन्धाद् या वैरोट्या देवी सदसि-सभायां तारतेजाः-उत्कृष्टतेजाः वर्तते इत्य्नुस्स्ः। किंविशिष्टा देवी । याता-आरूद्धा। कम् ? / पारिन्द्रराजं-अजगराधीशं, पारिन्द्राणां राजा तं पारिन्द्रराज इति 'स्स्स्स्त्थीत्त्पुरुस्स्ः'|'राजाह्ःस्खिभ्य्स्स्त्त्च्' (pA0 a05, pA04, sU091) इति टच्प्रत्ययेम रूप्सिद्धिः|"ckrmnnddly जगरः पारिन्द्रो वाहसः शयुः" इत्यभिधानचिन्तामणिः (का. 4,shlo0371)| किंविशिष्टं पारिन्द्रराजम् । 'अपारि अपमता अरयः-शत्रवो यस्य स तम् । पुनः किंविशिष्टा देवी? / 'सदसिभूत' सन्तं-शोभनं असिं-खर्3अग बिभर्तीति तथा । क्विपप्रत्ययान्तम् । पुनः किंविशिष्टा? / 'कालकान्तालकान्ता' काला:-कृष्णा: कान्ता:-मनोज्ञा: अलकानां - के शानां अन्ता यस्याः सा तथा । पुनः किं विशिष्टा? / 'सरबसरवधूपूजिताऽसुष्टु-शोभनो रवः-शब्दो यास तास्तथा सुराणां वध्वः सुरवध्वः इति पूर्व 'षष्ठीतत्पुरुषः', 1'कुबळ्यानि-नीलोत्पलानि तेषां वलयं ' इति प्रतिभाति । Page #466 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका ततः सुरवाश्च ताः सुरवध्वश्चेति 'कर्मधारयः, ताभिः पूजिता-अर्चिता । स्तुतिपूर्वकं अमराङ्कनाभिः पूजिताइतित निष्कर्षः । पुन किं विशिष्टा? / 'अविषमविषभृ भूषणा' न विषमा अविषमा इति पूर्व 'नसमास:', सौम्या इत्यर्थः, ततः ते च ते विषभृतश्चेति 'कर्मधारयः', विषभृतः-सर्पाः त एव भूषणं-आपरणं यस्याः सा तथा । पुनः किविशिष्टा?' अभीषणा' न भीषणा अभीषणा इति 'नसमासः । / अरौदा इनि निष्कर्षः । पुनः किंविशिष्टा ?' भीहीना' भिया हीना भीहीना iti'tutIyAtatpuruSaH' / भयरहितेति निस्स्क्र्स्स्ः। पुनः किंविशिष्टा ? / 'अहीनाम्यपत्नी अहीनो-धरणेन्द्रः तस्य अग्यात्नी-मुख्यललना । अध्या चासौ पस्नी चेति पूर्व 'कर्मधारयः' / पुनः किंविशिष्टा ? / 'कुवलयवलयश्यामदेहा । कुवलयानि-उत्पलानि तेषां वलयं-समूहः तहत् श्यामो-नीलो देहः-शरीरं यस्याः सा त्था। " उत्पलं स्यात् कुवलयं" इत्यभिधानचिन्तामणिः (kA04, zlo0 229) / पुनः kiNvishissttaa?| 'अमदेहा' अमदा-मदरहिता ईहा-चेष्टा यस्याः सा तथा । इति तुरीयवृत्तार्थः ॥ 4 ॥ Page #467 -------------------------------------------------------------------------- ________________ 24 श्रीवीरजिनस्तुतयः अथ श्रीवीरनाथाय विज्ञप्ति:--- नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जिताह ! धरित्रीकृता वन ! वैरतमसङ्गमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्षो भवान् । मम वितरतु 'वीर!' निर्वाणशर्माणि जातावतारो धराधीश siddhArtha'dhAmni क्षमालङ्कता. वनवरतमसङ्गमोदारतारोदितानङ्गनार्याव! लीलापदे हे क्षितामो हिताक्षोभवान् ॥ 1 ॥ --अर्णक्दण्डकः ja0 vi0-नमदमरेति । हे वीर !-महावीर ! / हेशब्द आभिमुख्याभिव्यक्तये सम्बोधनानां प्राक् प्रयुज्यते । भवान्-त्वं मम-मे निर्वाणशर्माणि-मोक्षसुखानि वितरतु-प्रयच्छतु इति क्रियाकारकसम्बन्धः । अत्र वितरतु' इति क्रियापदम् । कः कर्ता ? ' भवान् । / कानि कर्मतापनानि ? 'निर्वाणशर्माणि ' / कस्य ? ' मम । भवान् कथम्भूतः?' व्र्त्म्स्न्ग्ग्न्मोदार्तारोदितान्ग्न्नार्याव्लीलाप्देहेक्स्सितामोहिताक्स्स्ः। वरतमा-प्रधानतरा सङ्गम[क]स्य-सङ्गमकनाम्नो वैमानिकदेवस्य अथवा वरतमः सङ्गमो यस्याः सा तथा उदारतारा-अदीनलोचनकनीनिका उदितानगा-उद्गतस्मरा एवंविधा या नार्यावली-स्त्रीश्रेणी तस्या लापो-जल्पनं देहः-शरीरं इक्षित-विलोकितं तैरयोहितानि-अनासक्तानि अक्षाणि-इन्द्रियाणि यस्य स त्था। पुनः कथं0? 'जातावतारः' अवतीर्णः, उत्पन्न इत्य्र्थ्ः। कस्मिन् ? 'धराधीशसिद्धार्थधान्नि' धराधीश:क्षितिपतिः सिद्धार्थाभिधस्तस्य धानि-गेहे । कथंभृते ? 'क्षमालकृतौ । क्षमाया:-भुवः अल. कृतौ-अलङ्कारभूते । पुनः कथंभूते ? ' लीलापदे ' विलासस्थाने । भवान् पुनः कथंभूतः 1 'क्षितामः " क्षपितरोगः । पुनः कथंभूतः ? ' अक्षोभवान् ' क्षोभवर्जितः । शेषाणि सर्वाण्यपि श्रीवीरस्य सम्बोधनानि, तव्याख्या चैवम्-हे ऽनमदमरशिगेरुहस्रस्तसामोदनिर्निद्रमन्दारमालारनोरञ्जिताह !' नमन्तः-प्रणमन्तो ये अमरा-देवाः तेषां ये शिरोरुहा:-केशास्तेभ्यः स्रस्ता:गडिताः सामोदा:-सुरभयः एवंविधा या निर्निद्राणां-विकसिताना मन्दाराणां-देवमविशेषाणां कुसुमानां माला:-जः तासां यद् रजः-परागः तेन रञ्जितौ-पाटलितो अंही-चरणौ यस्य स तथा, तत्सम्बो0 हे nmd0| हे ऽधरित्रीकृतावन!' धरिच्या:-भुवः कृतावन !-विहित्त्रान्न्। अधरित्रीशब्देन धरित्रीगतालोका ज्ञेयाः,आधाराधेययोः क्थ्न्य्चिद्भेदोप्चारात्। हे ऽअसहमोद!' सङ्गः-स्त्र्यादिसंसर्गः मोद-धनादिप्राप्त्या प्रीतिः ताभ्यां रहितः, अथवा सङ्गाद् यो मोदस्तेन रहितः, (तत्सं0 हे asa0!) स्वतन्त्रसुखेत्यर्थः । कथम् ? ' अनवरतम् । निरन्तरम् । हे ' अरत!' 'बरतम ! सामो* ' इत्यपि पाठः । Page #468 -------------------------------------------------------------------------- ________________ जिन्स्तुप्त्य्ः|] स्तुतिचतुर्विंशतिका 273 असक्त ! / हे ऽअरोदित ! / रोदमवर्जित । / हे ऽअनगन !' अङ्गमाः-नार्यस्ताभी रहित । / हे ऽआर्याष !' आर्यान्-आर्यलोकान् अपति-रक्षति यः स तथा तत्सम्बो. हे आधि । / हे ऽहित!हितकारिन् ! ॥ अथ समास:-नमन्तश्च ते अमराश्च नमद0 'क्र्म्धार्य्ः। शिरसि रोहन्तीति शिरोरुहाः 'तत्पुरुषः । नमदमराणां शिरोरुहाः नमद0 'तत्पुरुषः । / नमदमरशिरोरुहेभ्यः सस्ता नमद0 ' तत्पुरुषः' / सह आमोदेन वर्तन्त इति सामोदाः 'तत्पुरुषः । निर्गता निद्रा येभ्यस्ते निर्निद्राः 'बहुव्रीहिः । सामोदाश्च ते निनिंद्राश्च सामो0 'क्र्म्धार्य्ः॥ सामोदनिर्निद्राश्च ते मन्दाराश्च सामोद0 'कर्मधारयः' / सामोदनिर्निद्रमन्दाराणां माला सामोद0 'तत्पुरुषः' नमदमरशिरोहरुहस्तस्ताश्च ताः सामोद-निर्निद्रमन्दारमालाश्च नमद0 'कर्मधारयः' / नमदमरशिरोरुहसस्तसामोदनिर्निद्रमन्दारमालानां रजः नमद0 'तत्पुरुषः । नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजसा रञ्जितौ नमद* 'त्त्पुरुस्स्ः'| नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारनोरञ्जितौ अंही यस्य स नमद0 'भुव्रीहिः'| तत्सम्बोधनं हे नमद0 / कृतमवनं येन स कृतावनः ' तत्पुरुषः । धरित्र्याः कृतावनो धरित्री0 'तत्पुरुषः । तत्सम्बो0 हे धरि 0 / अतिशयेन बरा वरतमा । नारीणामावली नार्यावली 'त्त्पुरुस्स्ः'| उदारा तारा यस्याः सा उदार0 'bhushriihiH'| उदितोऽनङ्गो या साउदिता0 'बहुव्रीहिः' उदितामझा चासौ नार्यापली च उदिता. 'कर्मधारयः' / उदार... चासावुदिखानानाबली च उदार0 'कर्मधारयः । / सङ्गमस्योदारतारोदितानजनार्यावली सङ्गमो0 'तत्पुरुषः । घरतमा चासौ सामोदारतारोदितानानाविली च वरतम0 'कर्मधारयः । अथवा वरतमः सङ्गमो यस्याः सा वरतम0 'बहुव्रीहिः । / घरतमसङ्गमा चासावुदारतारोदितानङ्गमाविकी च घरसम0 क्र्म्धार्य्ः॥ लापश्च देहश्च इक्षितं च लापदेहे0 ' इतरेतरद्वन्दः । वरतमसमोदारतारोदितानगनार्यावल्या लापदेहेक्षितानि वरतम0 'तत्पुरुषः । न मोहितानि अमोहितानि 'तत्पुरुषः । वरतमसङ्गमोदारतारोदितानगनार्यावलीलापदेहेक्षितैरमोहितानि वरतम0 'तत्पुरुषः । घरतमसजमोदारतारोदितानगनार्यावलीलापदेहेक्षितामोहितान्यक्षाणि यस्य स वरतम0 'भुव्रीहिः'| निर्वाणस्य शर्माणि निर्वाण 'तत्पुरुषः । तानि निर्वाण । जातोऽवतारो यस्य स जातावतारः बहुव्रीहिः । धराया अधीशो धराधीशः तत्पुरुषः' / धराधीशचासो सिद्धार्थश्च धरा0 कर्मधारयः । धराधीशसिद्धार्थस्य धाम धरा0 'तत्पुरुषः । तस्मिम् धरा0 / अलङ्कृतिरिवालकृतिः । क्षमाया अलङ्कृतिः क्षमा0 'तत्पुरुषः । तस्यां क्षमा । सनच मोदश्च सङ्गमोदौ ' इतरेतरद्वन्द्वः' / म विद्यते सामोदौ यस्य सोऽसन. 'बहुव्रीहिः । / अथवा सज्ञान्मोदः सङ्गमोदः । तत्पुरुषः । न विद्यते सङ्गमोदो यस्य सोऽसन बहुव्रीहिः । तत्सम्बो0 हेऽसङ्गः । न रतोऽरतः ' तत्पुरुषः । तत्सम्बो. हेऽरत ! / न विद्यते रोदितं यस्य Page #469 -------------------------------------------------------------------------- ________________ 274 स्तुतिचतुर्विशतिका [24 श्रीवीर सोऽरोदित: 'बुव्रीहिः' / तत्सम्बो0 हेऽरोदित! / न विद्यन्तेऽङ्गना यस्य सोऽनङ्गनः 'बहुव्रीहिः' / तत्सम्बो0 हेऽनङ्गन ! / आर्यानवतीत्यायोवः 'तत्पुरुषः । तत्सम्बो0 हे आर्याच ! / लीलायाः पदं लीलापदं ' तत्पुरुषः । तस्मिन् लीलापदे । क्षित आमो येन स क्षितामः 'बहुव्रीहिः । / क्षोभोऽस्यास्तीति क्षोभवान् । न क्षोभवान् अक्षोभवान् ' तत्पुरुषः' / इति काव्यायः ॥ 1 ॥ si0 10-नमदमरेति । हे वीर ! हे महावीर ! हे ज्ञातनन्दन ! भवान्-त्वं मम-मे निर्वाणशर्माणि-मोक्षसुखानि वित्र्तु-प्र्य्च्छ्त्वित्य्र्थ्ः। विशेषेण ईरयति-कम्पयति-प्रेत्यति कर्मशत्रनिति वीर्ः। विपर्व 'ईर गतिकम्पनयोः' पचाद्यच् । विशिष्टा I:-लक्ष्मीः तपोरूपा तीर्थकृन्नामकदियसमुद्भूता वा तया राजतेऽसौ वीरः । राजू दीप्तौ', 'अन्येभ्योऽपि- (pA0 a0 3, pA0 2, sa075) इती ङित्वाहिलोपः । यद्वा ईरणं ईरः ईर गतौ' मावे घञ् । ये गत्यर्थास्ते ज्ञानार्थाः प्राप्त्यर्थाश्चेति वचनात् विशिष्ट ईरो-ज्ञानमस्य (स) वीरः । यद्वा विशिष्टा पञ्चत्रिंशद्वाग्गुणोपेता इरा-वाणी यस्येति वा। कर्मशत्रुसेनानेतृत्वाद् द्दर्शितपराक्रमो वा वीर्ः। यद्वा निरुतिवशात् कर्मततिविदारणाद् वा वीरस्तस्य सम्बोधनं क्रियते हे वीर! / 'तू प्लवनतरणयोः धातोः 'आशी: प्रेरणयोः' (sA0sU0703) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप । 'अप् कर्तरि' (सा.सू.691) इत्यप् । 'गुणः' (सा.सू.692) / 'स्वरहीनं0' (सा.सू.36) / तथा 'वितरतु' इति सिद्धम् अत्र वितरतु' इति क्रियापदम् । कः कर्ता? भवान् -त्वम् । कानि कर्मतापन्नानि? / 'निर्वाणशर्माणि' निर्वाणस्य-मोक्षस्य शर्माणि-सुखानि तानि निर्वाणशर्माणि । कस्य ! / मम । कथंभूतो भवान् । 'वरतमसङ्गमोदारतारोदितानजनार्यावलीलापदेहेक्षितामोहिताक्षः' / वरतमा-प्रधानतमा सङ्गम[क] स्य-सङ्गमकनाम्नो वैमानिकस्य देवस्य अथवा वरतमः सङ्गमो यस्याः सा वरतमसङ्गमा सा चासौ ' उदारतारा' च उदारा-अदीना तारासोचनकनीनिका यस्याः सा वरतमसङ्गमोदारतारा, सा चासौ * उदितानङ्गा' उदित:-उदयं प्राप्तः अनङ्ग:-कामो यस्याः सा वरतमसङ्गमोदारतारोदितानडा, एवंविधा या नार्यावली-नारीणामावली-श्रेणीस्त्रीश्रेणी तस्याः [A]लापो-जल्पनं देहः-शरीरं इक्षितं-विलोकितं, [A]लापश्च देहश्च ईक्षितं च [A]लापदेहेक्षितानि इतरेतरद्वन्द्वः ', तैः अमोहितानि-अनासक्तानि-न मोहं प्राप्तानि अक्षाणि-इन्द्रियाणि यस्य स तथा । पुनः कथम्भूतः? / 'जातावतार:' जातः अवतार:-अवतरणं यस्य स तथा । कस्मिन? / 'धराधीशसिद्धार्थधाम्नि' धराया:-पृथिव्याः अधीशः -स्वामी यः सिद्धार्थ:-सिद्धार्थनामा तस्य धाम्नि-गृहे । कथंभूते? / 'क्षमालङ्कृती' क्षमाया:-पृथिव्याः अलङ्कृतौ-अलङ्कारभूते । 'क्षितिः क्षोणी क्षमाऽनन्ता'' इति हैम: (kA04,zlo02) / पुनः कथंभूते ? / 'लीलापदे' लीलाया-विलासस्य पदे -स्थाने । भवान् कथंभूतः ? / 'क्षितामः' क्षितः-क्षपितः आमः-रोगो यस्मात् सः । पुनः कथंभूतः? / 'अक्षोभवान्' न क्षोभो विद्यते यस्यासौ अक्षोमवान् । अवशिष्टानि सर्वाणि श्रीवीरस्य सम्बोधनानि । तेषां व्याख्या त्वेवम्-हे नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरलितांडू !' नमन्तः-प्रणमन्तो ये अमरा:-देवाः तेषां ये शिरोरुहा:-केशाः तेभ्यः स्रस्ताः-पतिताः ताश्च ताः सामोदाः-सुरमयः एवंविधा या निर्निद्राणा-विकसितानां मन्दाराणां-देवद्रुमकुसमानां मालाः-सजस्तासां यद् रजः-पुष्परेणुस्तेन रञ्जितौ-श्वेतरक्कीकृतौ aMhI Page #470 -------------------------------------------------------------------------- ________________ jinstunyH|] स्तुतिचतुर्विशतिका 275 चरणौ यस्य स तथा तस्य संबोधनं हे nm0| हे ' धरित्रीकृतावन । ' परिम्या:-मुषः, कश्चिदमेदात् धरित्रीगतलोकस्येत्यर्थः, कृत-विहितं अवनं-रक्षणं येन स तथा तस्य संबोधन हे धरित्रीकृतापन !" " धात्री धरित्री धरणी " इति हैमः ( kA0 4, shlo01)| है । असङ्गमोद !सङ्ग:-ज्यादिसंसर्गः मोदो-धनादिप्राप्त्या प्रीतिः, सङ्गश्च मोदश्व सामादौ । इतरेतरद्वन्द्वः', ताभ्यां रहितोवर्जितस्तत्संबोधनं हे असङ्गमोद ! / हे अनङ्गन !! अगनाः--नार्यस्तामिः रहितस्तस्य संबोधनं हे अनगन । / कथम् । / अनवरते-निरन्तरम् । हे अरत 1-असक्त । / हे । अरोदित" न विद्यते रोदितं यस्य स तथा तस्य (saM0 हे aro0) / हे ऽआर्याव !' आर्यान्-आर्यलोकान् अवति-रक्षति स तथा तस्य saM0 हे आर्याव ! / हे हित !-हितकारिन् ! / ' दधातेहिः' ( sA0 sa0 1301) // 1 // ___ sau0 vR0-श्रीवृषभाधाः पान्तिआ जिना यथार्थनामानः स्तुताः । एते सर्वेऽपि वर्धमानज्ञानदर्शनादिचरित्राद्यनेकगुणा भवन्ति । अनेन सम्बन्धेनायातस्य चतुर्विशतितमश्रीवर्धमाननानः देवैः कृतापरनामश्रीमहावीरनामजिनस्य स्तुतेर्व्याख्यान विधीय्ते-न्म्द्म्रेति। हे 'वीर' ! हे श्रीमहावीर ! विशेषेण स्ववीर्ये-स्वात्मस्वभावे(1) स्वभावे ईरयति-प्रेरयति इति वीरः तस्य saM0 हे वीर ! / पुनः नमन्त:-प्रणमन्तः ये अमरा-देवाः तेषां शिरोरुहा:-केशा:-चिकुराः तेभ्यः सस्ता:पतिताः सामोदाः आमोदा-सुगन्धः-परिमलः तेन सहिताः सामोदाः निर्निद्रा-विकसिता-विकस्वरा मन्दाराणां-देवतरूणां-कल्पवृक्षाणां या माला:-स्रजः तासा रजार्सि-परागाः तैः रश्रितो-पाटलीकृती अंही-चरणौ यस्य स नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरधिताहिः, तस्य saM0 हे नमः वमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरनिताहे! हे धरित्रीकृतावन !' आधाराधेयोपचाराद् धरित्री-पृथ्वी तस्यां स्थिता ये जन्तवः पदार्था वा तेषां कृतं-विहितं अवनं-रक्षणं येन स धरित्री. कृतावनः, तस्य saM0 'हे धरित्रीकतावन !' हे 'असङ्गमोद' ! नास्ति (न स्तः) सङ्गः-प्रसङ्गः पोदःइष्टप्राप्तिलक्षणो हर्षः तौ द्वौ यस्य सः असमोदः, तस्य saM0 हे असङ्गमोद! / 'अरत !' न विद्यते रतं-सुरतं यस्य सः अरतः, तस्य saM0 हे अरत ! / हे 'अरोदित'! हे अरोदन । [हे "अनङ्ग!' हे अदेह !] / भवान्-त्वं मे-मम निर्वाणशर्माणि-मोक्षसुखानि अनवरत-निरन्तरं वितरतु इत्य्न्व्य्ः। 'वितरतु' इति क्रियापदम् । कः कर्ता । 'भवान्' / 'वितरतु' ददातु । कानि कर्मतापनानि ? / 'निर्वाणशर्माणि' / कस्य ? / 'मम' / कथम् ! / 'अनवरतम्' / किंविशिष्टो भवान् । वरतमःप्रधानतरः सङ्गमाख्यो वैमानिको देवः तस्य उदारा-स्फारा तारा-कनीनिका उदितं-शब्दं अन:कामः यासां ताः तादृशा नार्यः-स्त्रियः तासां आवली-श्रेणिः तस्या लापः देहः-शरीरं ईक्षितंकटाक्षावलोकनं तैः कृत्वा अमोहितानि-न व्यामोहें प्राप्तानि अक्षाणि-इन्द्रियाणि यस्य स वरतमसगमोदारतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्षः । पुनः किंविशिष्टो भवान् ? / 'जातावतारः' कृतावतारः, प्राप्तजन्मा । कस्मिन् ? / धरा-पृथ्वी तस्या अधीशः-स्वामी यः सिद्धार्थनामा तस्य धामगृहं तस्मिन् 'धराधीशसिद्धार्थधानि किविशिष्टे धराधीशसिद्धार्थधाम्निक्षमा-पृथ्वी तस्यां अलङ्कतीअलङ्कारभूते क्षमालङ्कतौ । पुनः किंविशिष्टे धराधीशसिद्धार्थधाम्नि? / लीला-विलासः तस्याः पदं-स्थानं लीलापदं तस्मिन् लीलापदे । पुनः किंविशिष्टो भवान् ? / 'क्षितामः' क्षिताः-गताःआमाः-रोगा यस्मात् स क्स्सिताम्ः। हे ऽअननगन !' अङ्गना-नायः ताभी रहितः (तस्य saM0) an0| हे ऽआयोव!' आयोन-आर्यलोकान् अवति-रक्षति यः स आर्यावः तस्य saM0 हे आर्याव! / हे ऽहित!' हितकारिन् ! / पुनः किंविशिष्टो भवान् ? / न विद्यते क्षोमो यस्यासौ अक्षोभवान् । इति पदार्थः । / 1 अयं पाठः प्रामादिकः । Page #471 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिका [24 श्रीवीर अथ समासा-मन्तब ते अमराश्च नमदमराः, शिरसि रोहन्ति-जायन्ते इति शिरोबहाः, नमदमराणां शिरोरुहाः नमदमरशिरोरुहाः, नमदमरशिरोरुहेम्यः स्रस्ताः नमदमरशिरोरुहस्रस्ताः, आमोदेन सहिताः सामोदाः, निर्गता निद्रा यासु ता निर्निद्राः, मन्दाराणां माला ( मन्दारमालाः ), नमदमरशिरोरहस्रस्ताश्च ताः सामोदाच निर्निद्राश्च ता मन्दारमालाश्च नमदमरशिरोरुहस्तसामोवविद्रिमन्दारमाला, (नमदार शिरोमहसातसामोनिनिश्मन्दारमालानां रजोसि) बमबमरशिरोशालास्तसामोवविमिन्दारमालारजांसि, नमबमरशिरोमहस्रस्तसामोदनिर्नितमन्दास्थालारजोभिः रत्रितौ अंही यस्य स नमदमशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जिताहिः, तस्य saM0 हे नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोरञ्जितांहे ! / धरियां-धरित्रीस्थितानां जन्तूनां कृते अवनं-रक्षणं येन स धरित्रीकृतावनः, तस्य saM0 हे धरित्रीकृतावन ! / अत्र धरित्रीशब्देन जगद्गृह्यते । "धरित्री धरिणी विश्व, लोकः क्षेमेषु शाश्वतं" इति व्याद्दिः। वरतमश्चासौ सममा तमसलगमा, बा बरः-प्रधानः बैमानकत्वात् तेषु तम इव तमः तीर्थकरोपसर्गकारित्वेन परतमसममा, ताराच अविलानि च अनगश्च तारोदितानङ्गाः, ( उदाराश्च तारोदितानाच उदारतारोदितानाः), [वरतमसगमस्थ उदारतारोदितावदगाः, ] उदारतारोदितानङ्गा यासां ता उदास्तारोविज्ञानमा, उदारतारोदितानवाश्च ता नार्यश्च उदारतारोवितानङ्गनार्यः, वरतमसमस्य उदा. रताविताचगवार्यः मतमममोदारतारोवितानगनार्यः, वरतमसगमोदारतारोदिताननारीणामावली बरतमबमोवारतारोदितापगनार्यावली, लापाश्च-आलापाश्च देहाः-शरीराणि ईक्षितानिबिलोचितानि व हापदेहेक्षितावि, क्रतमसगमोदारतारोदितानगनार्यावल्याः लापदेहेक्षितानि वरतमसङ्गमो दारतारो दितानङ्गनार्यावलीलापदेहेक्षितानि, न मोहितानि अमोहितानि, अमोहितानि च अक्षामि च अमोदिताक्षाआणे, वरतमसमोसारतारोदितानकनार्यावलीलापदेहेक्षितैः अमोहिताक्षाणि यस स स्तमसम्मोहारतारोदितानचार्याक्लीलापदेदेक्षितामोहिताक्षः, यहा अतिशयन वराः समा-प्रभावाः सामा-लीलाविलासालिङ्गनादयः यासां तास्तादृश्यो नार्यः-स्त्रियः इत्यपि समासोऽस्ति भर्थोऽप्यसित । निर्वाणस्य शर्माणि (निर्वाणशर्माणि), तानि निर्वाणशर्माणि । जातः अवतारी यस्थ न जाताय्तार्ः। धराया अधीशः धराधीशः, धराधीशश्चासौ सिद्धार्थश्च धराधीशसिद्धार्थः, धराभीमसिदार्थस्य धाम (धराधीशसिद्धार्थधाम), तस्मिन् धराधीशसिद्धार्थधानि । क्षमायाः अलङ्कृतिस्विभावतिः क्षमाळकृतिः, तस्यां क्स्स्माल्कृतौ। सश्च मोदश्च सङ्गमोदौ, यद्वा सङ्गमात्-इष्टप्राप्तः मोर सङ्गमोकः(न विद्यते समोदौ) न विद्यते सङ्गमोदो (वा) यस्य सः असागमोदः, तस्य saM0 हे असङ्गमोद ! / यद्वा न विद्यते सङ्गो यस्य स असङ्गः, तस्य saM0 हे असङ्ग ! "मास्तु हर्षे विधौ मासे' इत्यनेकार्थवचनात्मासं-हर्ष ददातीति मोदः (1), तस्य saM0 हे मोद! इत्यपि व्याख्यान्म्। न रतः अरतः, स्य अरत! नास्ति रोदितं यस्य सः अरोदितः, तस्य saM0 हे अरोदित!, गतशोक इत्यर्थः । नास्ति अत्ता यस्य सः अननः तस्य saM0de अनिन्। आर्यान्-आर्यलोकान् अवति-रक्षति यः स आर्यावः. तत्य saM0 आर्याव्!| लीलायाः पदं लीलापदं, तस्मिन् लीलापदे । हे इति सम्बोधनपदं आभिमुख्याभिव्यकये सर्वत्र योज्यम् । क्षिता-गता आमा-रोगा यस्मात् स क्षितामः । हे हित !-हे हितकारिन् । क्षोमोऽस्यास्तीति क्षोमवान्,न क्षोभवान् अक्षोभवान् । च्न्न्द्द्वृस्स्त्तिप्र्यातादिद्न्न्द्द्क्ः। इति प्र्थ्म्वृत्तार्थ्ः॥1॥ म्या-म्म्ध्म्रेति। हे कीर!-बर्धमान ! भवान-त्वं मम निर्वाणशर्माणि अनवरतं-निरन्तरं यथा स्यात् तथा वितर्2यान्वयः । 'तृ प्लत-ददातु इत्यन्वयः । 'तृ प्लवनतरणयोः' इति धातुः । 'वितरतु' इति क्रियापदम् । कः कर्ता? / भवान्-त्वम् । हानि कर्मसापचानि । निर्वृतिशर्माणि-मुक्तिसुखानि । निर्वृतेः शर्माणि निवृतिशर्माणि इति विग्रहः । "निर्वाणं ब्रह्म निर्वृतिः" इत्यभिधानचिन्तामणिः (kA01, shlo074)| किंविशिष्टो भवान् ? / 'क्षितामः । क्षित:-क्षपितः आमो-रोगो यस्य स तथा । पुनः किंविशिष्टः । 'अक्षोभवान् । नास्ति क्षोभो यस्यासौ Page #472 -------------------------------------------------------------------------- ________________ जिन्स्तुत्य्ः|] स्वतियाविंशतिका तथा । पुनः किंविशिष्टः । ' जातावतारः । जातो-गृहीतः अवतारो येन स तथा । कस्मिन् ? / 'रापाश. सिद्धार्थधाम्नि' धरायाः-पृथिव्या अधीशः-स्वामी यः सिद्धार्थः-सिद्धार्थनामा राजा तस्य धानि-गृहे । किविशिष्टे धाग्नि । 'क्षमालकृती' क्षमायाः-पृथिव्याः अल्ब्कृती-अल्न्ग्कार्भूते। पुनः किविशिष्ट । 'लीलापदे लीलाया-विलासस्प पवे-स्थामे । 'नमदमरशिरोरुहमस्तसामोदनिर्निद्रमन्दारमालारजोरखितांहे!" अतिनमम्स:-प्रणमन्तो ये अमरा-देवाः तेषां शिरोरुहा:-केशातेभ्यः सत्ता:-पतिता.याःसामोदनिर्मित्रमदास्माला:-सुगन्धिविकसितकल्पवृक्षम्रजः, निर्निद्राश्च ता मन्दारमालाश्चति पूर्व समासः, ततः सामोसश्च ता निर्निद्रमन्दारमालाश्चेति पूर्वपदान्वितः 'कर्मधारयः', तासां रजसा-परागेण रञ्जिती-पश्चरिती अंडी-चरणी यस्य स तस्यामन्त्रणम् । धरित्रीकृतावना ! (इति) धरिया:-पृथिव्याः कृतं अवनं-रक्षणं वेनस तस्यामन्त्रणम् । 'वरतमसङ्गमोशरतारोदितानङ्गनार्यावलीलापदेहेक्षितामोहिताक्ष !' इति । अतिशयेन बराः वस्तमाः सत्मक स्य-सङ्गमनाम्रो देवस्य सम्बन्धिनी उदारा-स्फारा तारा-मनोहरा सा चासो उदिताना या नार्यावशी उदितः-उदयं प्राप्तः अनङ:-कन्दपः यस्यां सा चासो नारीणां आवली-पडिक तस्याः[A] लापेन-संभापणेन "आपृच्छाऽऽलापः सम्भाषो' इत्यभिधानचिन्तामणिः ( kA02, श्लो. 189), देहेन-शरीरेण ईक्षितेनविलोकितेन न मोहितानि न मोहं प्राप्तानि अक्षाणि-इन्द्रियाणि यस्य स तस्यामन्त्रणम् । "बिभीतकोऽक्षोऽक्षमीन्द्रियम, इत्य्नेकार्थ्ः। 'असहरमोद !' इति । नास्ति सलगमात्-संसारबन्धात् मोर:-प्रमोदो यस्य स त्स्याम्न्त्र्न्न्म्। 'अरत!' इति । नास्ति रतं-मैथुनाभिलाषो यस्य स तस्यामन्त्रणम् । हे ऽअरोदित!' इति । नास्ति रोदितं-रुदनं यस्य त्स्याम्न्त्र्न्म्। 'हे अनङ्गन !' इति । नास्ति अङ्गना-वल्लभा यस्य स तस्यामन्त्रणम् । 'आर्याव! इति । आर्यान्-प्रशस्यान् अबति-रक्षतीत्यार्यावः तस्यामन्त्रणम् । 'हे हित' ! इति । हे हितकारिन् ! 'दधातेर्हिः' (सासू01305) इत्यनेन हिरादेशः । एतानि सर्वाणि भगवत आमन्त्रणपदानि ॥ इति प्रथमवृत्तार्थः ॥ 1 ॥ जिनसमूहस्य स्तुतिःसमवसरणमत्र यस्याः स्फुरत्केतुचक्रानकानेकपनेन्दुरुक्चामरोत्सर्पिसालत्रयी-- सदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्रप्रभागुर्वराराट् परेताहितारोचितम् । प्रवितरतु समीहितं साऽर्हता संहतिर्भक्तिभाजां भवाम्भोधिसम्भ्रान्तभव्यावलीसेविता. 'सदवनमदशोकपृथ्वीक्षणप्रा यशोभातपत्रप्रभागुर्वराराट्परेताहितारोचितम् ॥ 2 ॥ -अर्णव0 ja0 vi0-समवसरणमत्रेति । साअर्हता-पारगतानां संहतिः-समूहः भक्तिभाजा-सेवाकारिणां समीहितं वाञ्छितं प्रवितरत्विति क्रियाकारकसम्बन्धः । अत्र 'प्रवितरतु' इति क्रियापदम् । का की ? ' संहतिः । / केषाम् ? ' अहंताम् । / किं कर्मतापत्रम् ? 'समीहितम् । / केषाम् ? ' भक्तिभाजाम् ' / अर्हतां संहतिः कथंभूता ? ' भवाम्भोधिसम्भ्रान्तभव्यावलीसेविता' भवाम्भोधौ-संसारसागरे सम्भ्रान्ता-व्याकुलीभूता एवंविधा या भव्यावली-भव्यजन्तु सन्ततिः तया सेविता-आराधिता । पुनः कथंभूता ? ' असदवनमदशोकपृथ्वी ' सह दवनेन-उपसापेन वर्तत इति सदवना, मदो-जात्याद्यभिमानः, शांक:-शोचनं, ताभ्यां पृथ्वी-वितता, सदवन 1'शालत्रयी-' इत्यपि पाठः । Page #473 -------------------------------------------------------------------------- ________________ 278 स्तुतिचतुर्विशतिका [ 24 श्रीवीरमदशोकपृथ्वी च न भवति या सा तथा । पुनः कथं0 1 'ईक्षणमा ईक्षणानि-लोचनानि पाति-पूरयति आप्याययतीति ईक्षणमा । अथवा ईक्षणानि-ज्ञानानि प्राति-ददातीति ईक्षणमा । सेति तच्छन्दसाहचर्याद् यच्छब्दयोजनामाह-यस्या अर्हता संहतेः समवसरणं-सुरकृतं धर्मदेशनास्थानं अत्र-अस्मिन् जगति अराराट-अत्यर्थमराजत् । अत्र ' अराराट्' इति क्रियापदम् । किं कर्तृ ? ' समवसरणम् । / कस्याः ? ' यस्याः । / कुत्र ? ' अत्र' / समवसरणं कयंभूतम् ? -- स्फुरत्केतुचक्रानकानेकपोन्दुरुक्चामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्रभागुरु ' स्फुरन्तः--चलन्तः केतवः-ध्वजाः चक्र-धर्मचक्रं आनकाः-देवदुन्दुभयः अनेकपद्मानिबहूनि सुरनिर्मितकमलानि इन्दुरुक्चामराणि-चन्द्रोज्ज्वलानि वालव्यजनानि उत्सर्पिसालत्रयीउत्तुङ्गमाकारत्रयं सदवनमदशोक:- सन्-प्रधानोऽवनमन्-नम्रीभवन् अशोकः-कडूल्लिपादपः पृथ्वीक्षणपोयाणि--भुव उत्सवावहानि आतपत्राणि-छत्राणि, एतेषां स्फुरत्केत्वादीनां याः प्रभा:कान्तयः ताभिर्गुरु-mahAya'm । पुनः कथं0? 'परेताहितारोचितं' परेता:-अपगता अहिताः-शत्रवो येषां ते तथा, गतवैरा अर्थात् यत्यादयः, तैरारोचितं-उपशोभितम् । अथवा आरोचितमिति पृथगेव समवसरणविशेषणम् , परेता हिता इति च विशेषणद्वयमहतां संहतेः । तदर्थश्वायम्-परा-प्रधाना इताहिता-गतशत्रुरिति । समवसरणं पुनः कथं0 ? ' यशोभातपत्रप्रभागुर्वराराट्परेताहितारोचितम् ' यशसा-कीर्त्या भातानि-शोभीनि पत्राणि-गनवाजिसुखासनप्रमुखानि वाहनानि प्रभजन्त इति यशोभातपत्रप्रभाजः, एतादृशाः उर्वराराजा-राजानो-भूभुजः परेता:-पिशाचा-व्यन्तरदेव विशेषाः ऐयो-नागाख्या--भवनवासिदेवविशेषाः तारा-ज्योतिष्कदेवविशेषाः तेषामुचितं-योग्यम् ॥ अथ समासः- स्फुरन्तश्च ते केतवश्च स्फुर0 'क्र्म्धार्य्ः। न एकान्यनेकानि त्त्पुरुस्स्ः'| अनेकानि च तानि पदानि च अनेक0 'कर्मधारयः । इन्दोरिव रुचिर्येषां तानि इन्दुरुचीनि 'बहुव्रीहिः । इन्दुरुचीनि च तानि चामराणि च इन्दु0 'कर्मधारयः । सालानां त्रयी सालत्रयी तत्पुरुषः । उत्सर्पिणी चासौ सालत्रयी च उत्सर्पि0 'क्र्म्धार्य्ः॥ अवनमंश्चासावशोकश्च अवन0 'क्र्म्धार्य्ः। संश्वासाववनमदशोकश्च सदव0 'कर्मधारयः' / पृथ्टयाः क्षणप्राया पृथ्वी0 ' तत्पुरुषः' / पृथ्वीक्षणप्राया शोभा येषां तानि पृथ्वी0 'बहुव्रीहिः । आतपात् त्रायन्त इत्यातपत्राणि 'तत्पुरुषः' / पृथ्वीक्षणप्रायशोभानि च तान्यातपत्राणि (च) पृथ्वी0 'कर्मधारयः । स्फुरत्केतवश्व चक्रं च आनकाश्च अनेकपद्मानि च इन्दुरुक्चामराणि च उत्सपिसाळत्रयी च सदवनमदशोकश्च पृथ्वीक्षणप्रायशोभातपत्राणि च स्फुरत्केतु0 'इत्रेत्र्द्व्न्द्व्ः'| स्फुरत्केतुचक्रानकानेकपद्मेन्दुरुक्चामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्राणां प्रभा स्फुरत्केतु0 'तत्पुरुषः । स्फुरत्केतुचक्रानकानेकपभेन्दुरुक्चामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशीभातपत्रप्रभाभिर्गुरु स्फुरत्केतु0 'तत्पुरुषः । परेताः अहिता येषां ते परे0 'बहुव्रीहिः । परेताहितरारोचितं परेता0 'तत्पुरुषः । भक्तिं भजन्त इति भक्तिभाजः 'प्रायशोभानि-भुव उत्सवावहा शोमा-कान्तिर्येषु तानि ' इति प्र्तिभाति। Page #474 -------------------------------------------------------------------------- ________________ जिन्स्त्य्ः। स्तुतिचतुर्विंशतिका 'तत्पुरुषः । तेषां भक्तिः । अम्भोधिरिवाम्भोधिः । भवश्वासावम्भोधिश्च भवाम्भोधिः 'कर्मधारयः' / भवाम्भोधौ सम्भ्रान्ता भवाम्भोधिसम्भ्रान्ता 'तत्पुरुषः' / भव्यानामावली भव्यावली 'तत्पुरुषः । भवाम्भोधिसम्भ्रान्ता चासौ भव्यावली च भवाम्भो0 फ्र्म्धार्य्ः॥ भवाम्भोधिसम्भ्रान्तभव्यावल्या सेविता भवाम्भो0 'तत्पुरुषः । सह दवनेन वर्तत इति सदवना ' तत्पुरुषः । / मदश्च शोकश्च मदशोको ऽइतरेतरद्वन्द्वः । मदशोकाभ्यां पृथ्वी मदशोक0 'तत्पुरुषः । सदवना चासौ मदशोकपृथ्वी च सदवन0 'कर्मधारयः ॥n सदवनमदशोकपृथ्वी असदवन0 'तत्पुरुषः । ईक्षणानि मातीति ईक्षणमा 'तत्पुरुषः' / यशसा भातानि यशो. तत्पुरुषः । यशोभातानि च तानि पत्राणि च यशो0 'कर्मधारयः । यशोभातपत्राणि प्रभजन्त इति यशोभा0 / उर्वराया राज उवेरा0 ' तत्पुरुषः । यशोभातपत्रप्रभाजश्व ते उर्वराराजश्च यशोभा0 कर्मधारयः' / यशोभातपत्रप्रभागुर्वराराजश्च परेताश्च अहयश्च ताराश्च यशोभा0 ' समाहार(इतरेतर?)द्वन्द्वः । यशोभातपत्रप्रभागुवराराट्परेताहिताराणामुचितं यशोभा0 'तत्पुरुषः । इति कान्यार्थः ॥ 2 ॥ सि. vR0-समवसरणमत्रेति । सा अर्हता-परमेष्ठिनां संहतिः-समूहः मक्तिमानां-सेवाकारिणां श्रद्धावतां समीहितं-वाञ्छितं प्रवितरतु-प्रकर्षेण करोत्वित्यर्थः । प्रविपूर्वक ' तु प्लवनतरणयोः ' धातोः आशी प्रेरणयोः ' ( sA0 sU0 703 ) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तु । ' ap0 ' (सा. sU0 191) / ' गुणः ' (sA0 sU0 192) / 'स्वरहीनं0' ( sA0 sU0 31) / तथाच 'प्रवितरतु' इति सिद्धम् । अत्र 'प्रवितरतु' इति क्रियापदम् । का की ! / सन्ततिः । केषाम् ! / अर्हताम् । किं कर्मतापन्नम् ! / समाहितम् । केषाम् ! / ' मक्तिमानां' मक्ति-अनुरागं श्रद्धां वा मजन्ति ते भक्तिभानस्तेषाम् । अर्हतां सन्ततिः कथंभूता ! | 'मवाम्भोधिसम्भ्रान्तमन्यावलीसेविता' मव एव अम्मोधिः भवाम्भोधिः तस्मिन् भवाम्भोधौ-संसारसागरे सम्भ्रान्ता-व्याकुलीभूता या मन्यानामावली-पतिस्तया सेविता-आराधिता । पुनः कथंभूता ! / ' असदवनमदशोकपृथ्वी ' सह दवनेन-उपतापेन वर्तत इति सदवना, मदो-जात्याद्यमिमानः शोकः-शोचनं ताम्या पृथ्वी-वितता सदवना मदशोकपृथ्वी च न भवति या सा तथा । पुनः कर्थभूता: / ईक्षणप्रा' ईक्षणानि-लोचनानि प्राति-प्रयति आप्याययतीति ईक्षणप्रा, अथवा ईक्षणानिज्ञानानि प्राति-ददातीति ईक्षणप्रा । सेति सा का ! / यस्याः अर्हतां संहतेः समवसरणं-देवविनिर्मितधर्मदेशनास्थानमत्र-अस्मिन् जगति अराराट-अत्यर्थ अराजत् । ' राज दीप्तौ ' अनद्यतने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिप् । 'दिबादावट (sA0 sa0 707) / 'ap0' (sA0 sU0 691) / तथा च 'भराराट' इति सिद्धम् । अत्र ' अराराट् । इति क्रियापदम् । किं कर्तृ । समवसरणम् । कस्याः । यस्याः । कुत्र ? / अत्र । कथंभूतं समवसरणम् ! / स्फुरत्केतुचक्रानकानेकपझेन्दुरुक्चामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वक्षिणप्रायशोभातपत्रप्रभागुरु' / स्फुरन्तः-चलन्तः केतवः-ध्वजाः चक्र-धर्मचक्र आनकाः-देवदुन्दुमयः, अनेकानि च तानि पद्मानि च अनेकपद्मानि-बहनि सुरनिर्मितकमलानि इन्दोरिव रुक-रोचिर्येषां Page #475 -------------------------------------------------------------------------- ________________ 980 स्तुतिचतुर्विंशतिका [ 24 श्रीवीर तानि चन्द्रोज्ज्वलानि, एवंविधानि चामराणि - वालव्यजनानि उत्सर्पिसालत्रयी - उत्सर्पिणी साचासौ सालानां - वप्राणां त्रयी सारत्रयी, वनमंश्चासावशोकश्च अवनमदशोकः ( संश्चासौ अघ0 सद0 ) पृथ्व्याः क्षणप्राया शोभा येषां तानि पृथ्वीक्षणप्रायशोभानि च तानि आतपात् त्रायन्त इत्यातपत्राणि - छत्राणि, तथा च स्फुरत्केतवश्च चक्रं च आनकाश्च अनेकपद्मानि च इन्दुरुक्चामराणि च उत्सर्पिसालत्रयी च सवनमदशोकश्च पृथ्वीक्षणप्रायशो मातपत्राणि च स्फुरत्के तुच कानकानेक पद्मेन्दुरुक्चामशेत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्राणि ' इतरेतरद्वन्द्वः ', एतेषां स्फुरत्केत्वादीनां याः प्रभाः - कान्तयस्ताभिः गुरु-गरिष्ठम् । " साल : पादपमात्रे स्यात् प्राकार " इति विश्वः । पुनः कथम्भूतम् ? / ' परेताहितारोचितं ' परेताः - अपगताः अहिताः - शत्रवो येषां ते तथा गतवैरा अर्थान्मुनयस्तै: ( आ ) रोचितं - शोभितम् । पुनः कथंभूतम् ? / ' यशोमतपत्रप्रभा गुर्वराराट्परेला हितारोचितम् ' यशसा - कीर्त्या मातानि - शोभितानि पत्राणि - गजवाजिसुखासनप्रमुखाणि वाहनानि प्रभजन्त इति यशोभातपत्रप्रभाजः, "पत्रं स्याद् वाहने पर्णे, पक्षे च शरपक्षिणोः ' इति विश्वः, एतादृशा ये उर्वराराजो - भूभुजः परेताः पिशाचाख्या व्यन्तरदेवविशेषाः अहयो - नागकुमाराः - मवनपतिदेवविशेषाः तारा : - ज्योतिषिकास्तेषामुचितं - योग्यं, यशोभातपत्रप्रभागुर्व राजश्च परेताश्च अहयश्च ताराश्च यशोभातपत्रप्र मागुर्वराराट्परेताहिताराः ' इतरेतरद्वन्द्वः ' / "यत्र द्वित्वं बहुत्वं च स द्वन्द्व इतरेतरः । समाहारो भवेदन्यो, यत्रैकत्वं नपुंसके ॥ 1 ॥ " इत्युमापतिधरमहोपाध्यायाः ॥ 2 ॥ sau0 vR0 - समवसरणमत्रेति । सा अर्हतां तीर्थकृतां संहतिः समूहः भक्तिभाजां - भक्तिकराणां जनानां समीहितं वाञ्छितं प्रवितरतु इत्यन्वयः । 'प्रवितरतु' इति क्रियापदम् । का कर्त्री ? / 'संहतिः" / ह्षाम् ? | 'अर्हताम्' / किं कर्मतापन्नम् ? / 'समीहितम्' / केषाम् ? / 'भक्तिभाजाम्' / किंविशिष्टा अर्हतां संहतिः । भवाम्भोधी - संसारसमुद्रे सम्भ्रान्ताः - व्याकुलीभूता ये भव्या-मुक्तिगमनयोग्याः तेषां आवलीश्रेणिः तथा सेविता - आराधिता ' भवाम्भोधि सम्भ्रान्तभव्यावलीसेविता' / पुनः किंविशिष्टा अर्हतां संहतिः । दवनः - तापः मदो-जात्यादिः शोकः-शुक्- शोचनं तेन सहिताः सदवनमदशोकाः तेषां पृथ्वी (सद0, न सद0) 'असदवनमदशोक पृथ्वी। पुनः कथंभूता अर्हतां संहतिः । / ईक्षणानि - नयनानि ज्ञानादीनि प्राति ददातीति 'ईक्षणप्रा' / पुनः किंविशिष्टा अर्हतां संहतिः ? / ' सा' सा - प्रसिद्धा । तच्छब्दो बच्छन्दमपेक्षते । सा का ? / यस्याः । अर्हतां संहत्याः समवसरणं -धर्मवेश(ना) स्थानकं चतुर्विधदेवनिकाय निर्मितं अत्र - जगति अराराट् इत्यन्वयः । 'अराराट्' इति क्रियापदम् । किं कर्तृ ? / 'समवसरणम्' / ' अराराट् ' अतिशयेन वि (ध्य ) राजत् । कस्याः ? / 'यस्याः' संहत्याः । कुत्र ? / 'अत्र ' संसारे । किंविशिष्टं समवसरणम् ? / स्फुरन्तो- दीप्यमानाः चलन्तो वा केतवो-ध्वजाः धर्मध्वजादयः चक्रं - धर्मच* आनका - ध्वनदुन्दुभयः पटहाः वा अनेकानि पद्मामि सुरमिर्मितानि इन्दुः- चन्द्रः तद्वद्र सक-कान्तिः येषां तानि ताशानि चामराणि - बालव्यजनानि तथा उत्सर्पिणी- प्रोचुन सालत्रयी तथा सन्-शोभनः अवनमन्- पुष्पफलदलप्राग्भारेण नमन् यः अशोकः कङ्केल्लितरुः तथा पृथिव्यां जगति क्षणप्राया- उत्सयोग्या शोभा - कान्तिः येषु तानि आतपत्राणि - छत्राणि तेषां प्रभा-कान्तिः तया गुरु- महत्-महयै 'स्फुरकेतुचक्रान कानेकपद्मेन्दुरुक्चामरोत्सर्पिसालत्रयी सदवनमदशोक पृथ्वी क्षणप्रायशो भातपत्रप्रभागुरु । Page #476 -------------------------------------------------------------------------- ________________ जिनस्तुतयः ] स्तुतिचतुर्विंशतिका 281 पुनः किंविशिष्टं समवसरणम् । परेता-गता अहिताः शत्रवः येषां ते तादृशाः साधवः तैः आसमन्तात् रोचितं व्याप्तं (2) 'परेताहितारोचितम् ' / यद्वा किंविशिष्टा अर्हतां सहतिः । / परेता-गता अहिता:- सप्ततयो यस्यां सा ' परेताहिता' / " साग्रे च गव्यूतिशतद्वये रुजा 1 वैरी ( रे ) 1 तयो 3 मार्च 4 तिवृष्टय 5 वृष्टयः 6 / दुर्भिक्ष 7 मन्यस्वकचक्रतो 8 भयं स्यान्नेति ( नैत एकादश कर्मघातजाः ) ॥ "" इत्यभिधानचिन्तामणि ( kA0 1, zlo0 60 ) वचनात् । पुनः किंविशिष्टं समवसरणम् । / आसमन्तात् रोचितं शोभितं भासितं वा आरोचितम् ' / तथा RSINAM समूहः आरं, यद्वा अरन्तिसंसारपारं गच्छन्तीति आरा-मुनयः तेषां उचितं - योग्यं 'आरोचितम्' / पुनः किंविशिष्टं समवसरणम् ? / यशसा की भातानि - शोभितानि यानि पत्राणि - वाहनानि हस्त्यश्वरथशिबिकादीनि तानि भजन्ते तादृशा: ये उर्वरा - पृथ्वी तस्या राजो - राजानः चक्रवर्त्यादयः परेता- भूतप्रेतपिशाचव्यन्तरादयः अहयः - नागाख्या भवनवासिदेवविशेषाः ताराः - ज्योतिष्कदेवविशेषाः तेषां उचितं - योग्यं ' यशोभातपत्रप्रभागुर्व रारादपरे - ताहितारोचितम् ' / इति पदार्थः ॥ अथ समासः - स्फुरन्तः केतवो यस्मिन् तत् स्फुरत्केतु, स्फुरत्केतु (च) चक्रं च आनकाश्च स्फुरत्केतुचक्रानकाः, अनेकानि च तानि पद्मानि च अनेकपद्मानि इन्दुवद् रुग् येषां तानि इन्दुरुचि, इन्दुरुचि च तानि चामराणि च इन्दुरुक्चामराणि, शालानां त्रयी शालत्रयी, उत्सर्पिणी चासौ शालत्रयी च उत्सर्पिशालत्रयी, स्फुरत्केतुचक्रानकाश्च अनेकपद्मानि च इन्दुरुकुचामराणि च उत्सर्पिशालत्रयी च स्फुरत्केतुचक्रानका नेकपद्मेन्दुरुक्चामरोत्सर्पिशालत्रयी, अवनमन् चासौ अशोकश्च अवनमदशोकः, सन् चासौ अवनमदशोकञ्च सदवनमदशोकः, स्फुरत्केतुचक्रानका ने कप झेन्दुरुकुचामरोत्सर्पिशालत्रयी च सदवनमदशोकश्च स्फुरत्केतुचक्रानकानेकपझेन्दुरुक् चामरोत्सर्पिशालत्रयीसदवनमदशोकः, पृथ्व्याः क्षणप्राया-उत्सवतुल्या पृथ्वीक्षणप्राया, (पृथ्वीक्षणप्राया ) शोभा येषां तानि पृथ्वीक्षणप्रायशोभानि, आतपात् त्रायन्ते इति आतपत्राणि, पृथ्वीक्षणप्रायशोभानि च तानि आतपत्राणि च पृथ्वीक्षणप्रायशोभातपत्राणि, स्फुत्केतुचक्रानका नेकपद्मेन्दुरुक्चामरोत्सर्पिशालत्रयीसद व नमदशोकश्च पृथ्वीक्षणप्रायशोभातपत्राणि च स्फुरत्केतुचक्रानकानेक पद्मेन्दुरुकूचामरोत्सर्पिशालत्रयी सदवनमदशोक पृथ्वीक्षणप्रायशोभातपत्राणि, स्फुरत्केतु0प्रायशोभातपत्राणां प्रभा स्फुरत्केतुचक्रानकानेक पद्मेन्दुरुक् चामरोत्सर्पिशालत्रयीसदवनमदशोक पृथ्वीक्षणप्रायशोभातपत्रप्रभा, स्फुरत्केतुचक्रानकानेकपद्मेन्दुरुक्चामरोत्सर्पिशालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशो भातपत्रप्रभाभिर्गुरु [यत] स्फुरत्केतुचक्रान कानेकपद्मेन्दुरुक्चामरोत्सार्वशालत्रयीसदवनमदशोक पृथ्वीक्षणप्रायशो भातपत्रप्रभागुरु परेता-गताः अहिताः शत्रवो येषां ते परेताहिताः - साधवः, परेताहितैः आरोचितं परेताहितारोचितम् यद्वा परेता-गता अहिता- ईतयो यस्यां सा परेताहिता, अर्हतां संहतिपक्षे|A-समन्तात् रोचितं-भासितं आरोचितं, यद्वा अरन्ति गच्छन्ति भवस्य पारं आरा :- मुनयः, आराणां उचितं आरोचितम् । भक्ति भजन्तीति भक्तिभाजः तेषां भक्तिभाजाम् । अम्मांसि धीयन्ते इति अम्भोधिः, भव एव अम्भोधिः भवाम्भोधिः, भवाम्भोधौ सम्भ्रान्ता भवाम्भोधिसम्भ्रान्ताः भवाम्भोधिसम्भ्रान्ताश्च ते भव्याश्च भवाम्भोधिसम्भ्रान्तभव्याः, भवाम्भोधिसम्भ्रान्तभव्यानां आवली भवाम्भोधिसम्भ्रान्तमव्यावली, भवाम्भोधिसम्भ्रान्तभव्यावल्या सेविता भवाम्भोधिसम्भ्रान्तभव्यावली सेविता । दवनं च मदश्च शोकश्च दवनमदशोकाः, दवनमदशोकैः सहिता सदवनमवशोका, न विद्यन्ते सदवनमदशोका येषां ते असवनमदशोकाः अर्थात् साधवः, असदवनमदशोकानां साधून पृथ्वीव पृथ्वी आयता - विशाला भूमिरिव असदवनमदशोकपृथ्वी । इक्षणानि ज्ञानादीनि नयनानि प्राति- बदातीति ईक्षणप्रा । 'प्रा दाने' धातोरित्यस्य प्रातीति प्रयोगः । यशसा भातानि यशोभातामि, 36 Page #477 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विंशतिका [ 24 श्रीवीर यशोमातानि च तानि पत्राणि च यशोभातपत्राणि, यशोभातपत्राणि प्रकर्षेण भजन्ते ते यशोभातपत्रप्रभाजः, उर्वराया राइ (जः) उर्वराराजः, यशोभातपत्रप्रभाजश्च ते उर्वराराजश्च यशोभातपत्रप्रभागुर्वराराजः, यशोभातपत्रप्रभागुर्वराराजश्च परेताश्च अहयश्च ताराश्च यशोभातपत्रप्रभा गुर्वर । राद परेताहिताराः, यशोभातपत्रप्रभागुर्वराराद परेता हितारै: (राणां) उचितं पूर्ण शोभायमानं यशोभातपत्रप्रभागुर्वराराट्रपरेताहितारोचितम् । इति द्वितीयवृत्तार्थः ॥ 289 de0 vyA0 - समवसरणमत्रेति । सा अर्हतां - तीर्थङ्कराणां संहतिः - श्रेणिः भक्तिभाजां समीहितं वाञ्छितं प्रवितरतु - ददातु इत्यन्वयः । 'तू प्लवनतरणयोः' इति धातुः । ' प्रवितरतु ' इति क्रियापदम् । का कर्त्री ? | संहतिः । केषाम् ? | अर्हताम् । किं कर्मतापन्नम् ? | समीहितम् । केषाम् ? | 'भक्तिभाजां' भक्तिं-सेवां भजन्तीति भक्तिभाजः तेषाम् । यत्तदोर्नित्याभिसम्बन्धाद् यस्याः अर्हत्संहतेः समवसरणं वप्रत्रयं अरारादाभ्यर्थे यथा स्वात् तथा अत्र-अस्मिन् लोके शुशुभे इत्यध्याहारः ( 2 ) / 'शुशुभे (अराराट्र )' इति क्रियापदम् । किं कर्तृ । समवसरणम् । कस्याः । यस्याः । किंविशिष्टं समवसरणम् 1 / 'स्फुरत्केतुचक्रानकाने कपद्मेन्दुरुक्चामरोसर्पिशालत्रयी सदनमदशोक पृथ्वीक्षणप्रायशोभातपत्रप्रभागुरु' / केतुः - धर्मध्वजः चक्रं - धर्मचक्रं आनको -देवबुन्दुभिः, " मेरी दुन्दुभिरानकः " इत्यमरः ( ? ), पद्मानि - सुरकृतकमलानि शालत्रयी - प्राकारत्रयी अशोक:- (कवेल्लि) वृक्षः आतपत्राणि - छत्राणि एतेषां पूर्वं 'द्वन्द्वः, तथाच स्फुरन् - विराजमानः केतुश्व चक्रं च आनकश्च अनेकानि पद्मानि च इन्दुरुक्चामराणि च उत्सर्पिणी शालत्रयी च सन् - शोभनः अवनमन्पल्लवादिभारेण खर्वीभवन् अशोकश्व पृथ्व्याः क्षणप्रायशोभा - उत्सवसदृशशोभा च आतपत्राणां प्रभा च ताभिः गुरु-गरिष्ठमित्यर्थः । पुनः किविशिष्टम् ? / ' परेताहितारोचितं ' परेताः - दूरीभूताः अहिता - शत्रवो येषां तैः आ - समन्तात् रोचितं - शोभितम् । यद्वा परा -प्रधाना इताहिता - गतदुर्जना इत्यर्हत्संहतेर्विशेषणम् । रोचितंशोभितं इति समवसृतेर्विशेषणम् । पुनः किंविशिष्टम् ? / ' यशोभातपत्रप्रभागुर्व राराट्र परेता हितारोचितम् ' उर्वरा राजो - राजानः परेताः पिशाचाः अहयो - नागकुमाराः तारा - ज्योतिष्काः एतेषां पूर्व 'द्वन्द्वः, ततो यशोभातानि - यशसा शोभितानि पत्राणि - वाहनानि भजन्ते ये उर्वराराट् परेताहिताराः तेषां उचितं - योग्यम् ॥ इति द्वितीयवृत्तार्थः ॥ 2 ॥ भारत्यै प्रार्थना परमततिमिरोग्रभानुप्रभा भूरिभङ्गैर्गभीरा भृशं विश्वव निकाय्ये वितीर्यात्तरा महतिमतिमते हि ते शस्यमानस्य वासं सदाऽतन्त्रतीतापदानन्दधानस्य सोमानिनः । जननमृतितरङ्गनिष्पार संसारनीरा करान्तर्निमज्जज्जनो तारनौभरती तीर्थकृत ! महति मतिमते हितेशस्य मानस्य वा संसदातन्त्रती तापदानं दधानस्य सामानि नः 3 - अर्णव 0 ja0 vi0- परमतेति । हे तीर्थकृत् । - तीर्थकर ! ते तव मते - शासने सा - प्रसिद्धा, अयं तच्छब्दो यदुपादानं नापेक्षते प्रसिद्धार्थेऽभिहितत्वात् । तदुक्तम् - " प्रक्रान्तमसिद्धानुभूतार्थ 1' *मति मते ' इत्यपि पदच्छेदः । 2 ' साऽमानिनः ' इत्यपि पाठः समीचीनः । 3 ' मतिमतेहिते0 ' इत्यपि पाठः । Page #478 -------------------------------------------------------------------------- ________________ जिमात स्तुतिचतुर्विशतिका विषयस्ताछन्दो यदुपादानं नापेक्षते " इति । भारती-वाणी न:-अस्माकं विश्ववर्ये-भुषनोचमे सर्वोत्तमे वा निकायये-निवासे मोक्ष इत्यर्थः, वासम्-आश्रयं वितीर्याचराम्-अतिशयेन वितरत्विति क्रियाकारकमयोगः । इयं क्वुक्तिः। अत्र 'विवीर्यात्सराम् । इति क्रियापदम् । का की ? ' भारती । / कस्य ? ' ते ऽकं कर्मतापनम् ? ' वासम् । / कस्मिन् ? 'निकाय्ये' निवासे । कथंभूते ? ' विश्ववर्ये' / केषाम् ? ' नः' / निकाय्ये पुनः कथंभूते ? ' अहतिमति' इति:-इननं तदहिते, अविनाशिनीत्यर्थः । अथवा अहतिमिति द्वितीयान्तं वासविशेषणम् । अतिमते इति सप्तम्यन्तं निकाय्यविशेषणम् । तयोश्चायमर्थ:--अहति-इतिरहितं अतिशयेन मतेऽभिप्रेते एतत्पक्षे मते-शासने इत्युक्तं तन्न व्याख्येय्म्। हीति स्फुटार्थे । पुनः कथंभूते निकाय्ये? 'महति' अतिप्रमाणे, पञ्चचत्वारिंशद्रलक्ष)योजनात्मकत्वात् । तव (ते) कथंभूतस्य ? 'शस्यमानस्य' स्तूयमानस्य । नरामराधैरित्यर्थः सामाद् ग्म्य्ते। पुनः कथं01 'आनन्दधानस्य' प्र्मोद्स्थान्स्य्। पुन: कयं01 'अमानिन' निरहङ्कारस्य । अथवा 'सामानिनः सह अमानिभि:-निरभिमानिभिः अर्थात् साध्वादिभिर्यः स तथा तस्य । अस्मिन् व्याख्यानपक्षे सा तव भारतीति तच्छन्दसापेतं न व्याख्येय्म्। पुनः कथं01 'शिस्य' स्वामिन्ः। जगतामिति गम्यते । पुनः किं कुर्वाणस्य? 'दधानस्य' पुष्णतः । कानि कर्मवापन्नानि ? 'सामानि प्रियाणि । भारती कथंभूता ? 'परमततिमिरोजभानुप्रभा' परेषा-शाक्यादीनां मतानि तद्रूपाणि यानि तिमिराणि-तमांसि तत्र भानुभभा-पर. णिकिरणकल्पा, तदुच्छेदकत्वात् । पुनः कथं ? ' गभीरा । अलब्धमध्या । कैः कृत्वा ? 'भूरिभङ्गः । भूरिभिः-प्रचुरैः भङ्गः-अर्थविकल्पैः । कथम् ? ' भृशम् । अत्यर्थम् । पुनः कथं ? 'जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जज्जनोत्तारनौः' जननानि-जन्मानि मृतयः-मरणानि सदूपा ये तरङ्गाः-वीचयः यत्र स तथा निष्पार:-पाररहितः, एवंविषो या संसारनीराकर:-भषपायोधिः तस्यान्त:-मध्यं तत्र निमज्जन्त:-ब्रुडन्तः ये जना-लोका तेषामुचारणं-पारमापर्ण तत्र नौरिव-नाविके व नौः। पुनः कथंभूता? 'मानस्य वा संसत् । वाशब्द इवायें भिन्नक्रमश्च, तत एवं योज्यते-मानस्य-पूजायाः संसदिव-सभेव । भारती किं कुर्वती ! 'मातन्वती । विस्तारयन्ती । किं कर्मतापमम् ? ' तापदानं ' तापस्य-सन्तापस्य दानं-खण्डनम् । अवशिष्टे च द्वे तीर्थकृतः सम्बोधने, तयोश्चायमर्थः-हे. 'अतन्वतीतापत् 'अतनवः-महत्यः अतीता: नाशं गताः आपदः-विपदो यस्मात् स तथा तत्सम्बो0 हे अतन्व0 / कथम् ? ' सदा नित्यम् । हे ऽहित !' हितकारिन् ! कस्मै ? ' मतिमते । मनीषिणे । एते द्वे भारत्या विशेषणे अपि घटते । तथाचैवं व्याख्या-अतनवोऽतीता आपदो यस्याः सा त्था। मतिमता--मनीषिणा इंहिता-समीहिता, उपादेय्त्याऽभिप्रेतेत्य्र्थ्ः॥ अथ समास:-परेषां मतानि पर0 'तत्पुरुषः । / तिमिराणीव तिमिराणि । परमतानि च तानि तिमिराणि (च) पर0 'क्र्म्धार्य्ः। भानोः प्रभा भानुमभा 'तत्पुरुषः । उग्रा चासौ भानुपमा Page #479 -------------------------------------------------------------------------- ________________ 84 स्तुतिचतुर्विशतिका [24 मापीरच उग्र0 'कर्मधारयः' / (परमततिमिरेषु) उग्रभानुप्रभेव उग्रभानुमभा परमततिमिरोग्रभानुप्रभा 'तत्पुरुषः' / भूरयश्च ते भङ्गाश्च भूरिभङ्गाः 'कर्मधारयः । तैः भूरि0 / विश्वे विश्वस्मिन् वा वो विश्ववर्यः' तत्परुषः । तस्मिन् विश्व0 / इतिरस्यास्तीति हतिमान् । न इतिमान् अहतिमान् ' तत्पुरुषः । तस्मिन्नह0 / अथवा न विद्यते हतिर्यस्य सोऽहतिः 'बहुव्रीहिः । / तमहतिम् । अतिशयेन मतः अतिमतः 'तत्पुरुषः । तस्मिन्नतिमते । न तनवोऽसनवः । अतनवश्व ता अतीताश्च अतन्वतीताः 'कर्मधारयः । अतन्वतीता आपदो यस्मात् सोऽतन्व0 'भुव्रीहिः। तत्सम्बो. हे अतन्व0 / अथवा अतन्वतीता आपदो यस्याः साऽतन्व0 'बहुव्रीहिः आनन्दस्य धानमानन्दधानं 'तत्पुरुषः । तस्यानन्द मानोऽस्यास्तीति मानी । न मानी अमानी 'तत्पुरुषः । तस्यामानिनः । अथवा न मानिनोऽमानिनः 'तत्पुरुषः । / सह अमानिभिर्वतते या स सामानी 'तत्पुरुषः । तस्याप्सामा0 / जननानि च मृतयश्च जनन0 ' इतरेतरद्वन्द्वः । तरङ्गा इव तरकाः । जननमृतयस्तरङ्गा यस्य स जनन0 ' भुव्रीहिः'| नीराणामाकरो नीराकरः ' तत्पुरुषः । नीराकर इव नीराक्र्ः। संसारश्चासौ नीराकरश्च संसार0 'कर्मधारयः । निर्गतः पारो यस्मात स निष्पारः 'bahuvrIhiH'niSpArazvAsau संसारनीराकरश्च निष्पार0 'कर्मधारयजननमृतितरङ्गश्चासौ निष्पारसंसारनीराकरश्च जनन0 'क्र्म्धार्य्ः'| जननमृतितरङ्गनिष्पारसंसारनीराकरस्यान्तः जनन 'तत्पुरुषः । जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जन्तो जनन0 'तत्पुरुषः' / जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्ञन्तश्च ते जनाश्च जनन0 'क्र्म्धार्य्ः॥ जननमृतितरकनिष्पारसंसारनीराकरान्तर्निमज्जज्जनानामुत्तारो0 जनन0 'तत्पुरुषः । जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जज्जनोत्तारे नौजनन ' त्त्पुरुस्स्ः। / तीर्थ करोतीति तीर्थकृत् 'तत्पुरुषः । तत्सम्बो0 हे तीर्थकृत् ! / तापस्य दानं तापदानं 'तत्पुरुषः । (तत्) / इति काव्यार्थ्ः॥3॥ सि. vR0-परमतेति । हे तीर्थकृत् !-तीर्थकर ! ते-तव मते-शासने सा-प्रसिद्धा मारती-वाणी न:-अस्माकं विश्ववर्ये -भुवनोत्तमे निकाय्ये-निवासे अर्थान्मोक्षे वासं-आश्रयम् वितीर्यात्तराम्-अतिशयेन ( दद्यात् ) इत्यर्थः । विपूर्वक ' तृप्लवनतरणयोः' धातोराशिषि कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं यात् । 'ऋत इर् ' ( sA0 sa0 820) / ' वोर्विहसे । ( sA0 sU0 316 ) इति दीर्घः । तथाच ' विती. र्यात् । इति सिद्धम् । अत्र 'वितीर्यात् (तगम्) इति क्रियापदम् । का की! / मारती । कं कर्मतापनम् । / वासम् । कस्य । ते । कस्मिन् । निकाय्ये|" मन्दिरं सदनं सद्म, निकाय्यो भवनं कुटः" इति हैमः (अभि. का. 4, zlo0 51 ) / कथंभूते निकायये ! / 'विश्ववर्ये । विश्वस्मिन् वय- प्रधानं विश्ववर्य तस्मिन् । Page #480 -------------------------------------------------------------------------- ________________ जिनस्तुतयः ] स्तुतिचतुर्विंशतिका 185 1 केषाम् । ' नः ' षष्ठीबहुवचने अस्माकं इत्यस्य नसादेशः । पुनः कथंभूते निकाय्ये ! ' अहतिमति ' हतिः - हननं तद्रहिते, अविनाशिनीत्यर्थः । अथवा अहतिमिति द्वितीयान्तं वासविशेषणम् । अतिमते इति सप्तम्यन्तं निकाय्यविशेषणम् । तयोश्चायमर्थः - अहति - हतिरहितं, अतिशयेन मते - अभिप्रेते । एतत्पक्षे मतेशासने इत्युक्तं तन्न व्याख्येयम् । हीति स्फुटार्थम् । पुनः कथम्भूतं ? / महति - अतिप्रमाणे, पञ्चचत्वारिंशलक्षयोजनत्वात् । तव (ते) कथंभूतस्य ! | शस्यमानस्य - स्तूयमानस्य । नरामराद्यैरिति गम्यम् । पुनः कथं भूतस्य ! / 'आनन्दधानस्य' आनन्दस्य धानं आनन्दधानं तस्य, प्रमोदस्थानस्येत्यर्थः । पुनः कथंभूतस्य ! | 'अमानिनः ' न विद्यते मान:- अभिमानो यस्य स तस्य । अथवा सामानिनः सह अमानिमि: - निरभिमानिभिरर्थात् साध्वादिमिर्यः स तथा तस्य । पुनः कथम्भूतस्य ? | ईशस्य - स्वामिनः । जगतामिति गम्यम् । पुनः किं कुर्वाणस्य ! | दधानस्य- पुष्णतः । कानि ! / सामानि - प्रियवचनानि । भारती कथंभूता । सा । अयं तच्छब्दो यच्छब्दं नापेक्षते, प्रशस्ता(सिद्धा ? ) र्थेऽभिहितत्वात् । पुनः कथंभूता ! | परमततिमिरोग्रमानुप्रमा' परेषां - बौद्धादीनां मतानि - शासनानि तान्येव तिमिराणि - तमांसि तत्र मानो:तो :- सूर्यस्य प्रभव प्रमा तन्मततिमिरोच्छेदकत्वात् । पुनः कथं0 ! / गभीरा - अलब्धमध्या, गम्भीरेतियावत् । कैः कृत्वा । ' मूरिमयैः ' मूरयःप्रचुराः मङ्गाः-अर्थविकल्पाः तैः [ भूरिमङ्गैः ] / कथम् ? / भृशम् - अत्यर्थम् । पुनः कथंभूता ? / 'जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जज्जनो तारनौः' जननानि - जन्मग्रहणानि मृतयो - मरणानि तल्लक्षणास्तरङ्गाः-कल्लोला यत्र स तथा निष्णारः - पाररहितः एवंविधो यः संसार एव नीराकरः - समुद्रस्तस्यान्तर्मध्यं तत्र निमज्जन्तो-ब्रुडन्तो ये जनाः-लोकास्तेषां उत्तारः - उत्तरणं तटप्रापणं तत्र नौरिव नौः - तरिः । "पाशलिन्दी (1)स्तरङ्गो नौ: " इति हारावली । पुनः कथंभूते ! | 'मानस्य वा संसत् ' वाशब्दोऽत्र इवार्थे भिन्नक्रम, तत एवं व्यज्यते - मानस्य - - पूजाया । संसदिव - सभेव । यदाह " मन्येशङ्केधु प्रायो-नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दे - विशब्दोऽपि तादृशः ॥ 39 1 इति । 64 वा प्रचेतसि जानीयादिवार्थे च तदव्ययम् " इति मेदिनी । मारती किं कुर्वती ! / आतन्वतीविस्तारयन्ती । किस् ! | 'तापदानं ' तापस्य सन्तापस्य दानं - खण्डनम् । अवशिष्टे च द्वे तीर्थकृत्संबोधने तयोश्चायमर्थः- हे ' अतन्वतीतापत् !' अतनवो - महत्यो अतीता - विनाशं प्राप्ता भापदो- दुर्दशा यस्मात् स तथा तस्य संबोधनं हे अतन्व0 / कथम् ? | सदा - नित्यम् । हे हित ! - हितकारिन् । कस्मै ! / मतिमतेमनीषिणे, मतिः - सदसद्विवेकिताबुद्धिः सा विद्यते यस्य स मतिमान् तस्मै ॥ 3 ॥ sau0 vR0 - परमतेति । हे ऽतीर्थकृत् !' तीर्थ चातुर्वर्ण्य सङ्घः प्रवचनं प्रथमगणधरो वा " तित्यं चावण्णे संघे पवयणे पढमगणहरे वा " इत्यागमपाठात् तीर्थ करोतीति तीर्थकुत् तस्य saM0 हे तीर्थकृत् ! | हे ' अतन्वतीतापत् ! ' अतनुः- महती अतीता-गता आपत् - विपत् यस्मात् सः अतन्वतीतापद, तस्य saM0 हे अतन्वतीतापत् ! | हे ' हित!' हे हितकारिन् । / [ हे ऽईश ! ' हे स्वामिन् । / ] सा तब भारती निकाय्ये - आलये निवासं वासं वितीर्यात्तराम् इत्यन्वयः । ' वितीर्यात्तराम् ' इति क्रियापदम् । 1 तीर्थ चातुर्वर्ण्यः सङ्घः प्रवचनं प्रथमगणधरो वा । 2 भगवती । Page #481 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विंशतिका [ 24 श्रीवीर का कधी? / ' भारती' वाणी । 'वितीर्यात्तरां ' दद्यात्तराम्-अतिशयेन दद्यात् । कं कर्मतापनम् 1 / ' निवास ' स्थानम् । कस्मिन् ? / 'निकाय्ये ' भवने । " निकाय्यो भवनं कुटः " इत्यभिधानचिन्तामणि: (kA0 4, zlo0 56 ) / किंविशिष्टे निकाय्ये ? | 'विश्ववर्ये' विश्वं जगत् तस्मिन् वर्यप्रधानं विश्ववर्य तस्मिन् विश्ववर्ये, लोकाग्रस्थाने मोक्षे इत्यर्थः । केषाम् । ' नः' अस्माकम् । किंविशिष्टा भारती ? / ' सा' सा - प्रसिद्धा । अयं तच्छब्दो यदुपादानं नापेक्षते प्रसिद्धार्थेऽभिहितत्वात्, [परं] तदुक्तम्-" प्रक्रान्तप्रसिद्धानुभूतार्थविषयस्तच्छब्दो यदुपादानं नापेक्षते " इति । पुनः किंविशिष्टा भारती ? / परेषां - शाक्यादीनां मतानि तानि एव तिमिराणि - अन्धकाराणि तेषु तेषां वा उम्रा दीप्ता भानोः- सूर्यस्य प्रभा - कान्तिः परमततिमिरोग्र भानुप्रभा, परपाषण्डमतध्वान्तविनाशकत्वाद् भानुरित्यर्थः । पुनः किंविशिष्टा भारती ? / 'गभीरा' अगाधमध्या । कैः । भूरयः - बहवः मङ्गाः - अर्थविकल्पाः, भूरिभङ्गाः तैः ' भूरिभङ्गैः' / कथम् ? 'भृशं' अत्यर्थम् । किंविशिष्टे निकाय्ये ? / हतिः - हननं तदस्यास्तीति हतिमान्, न हतिमान् अहतिमान्, तस्मिन् 'अहतिमति' / पुनः किंविशिष्टे निकाय्ये ॥ 'महति' महत्प्रमाणे, पञ्चचत्वारिंशलक्षयोजन प्रमाणत्वात् । ['atizayena mahat atimahat, tasmin 'atimhti'|] 'अहतिं' इति भिन्नपदं वासपदस्य विशेषणं, तत्र नास्ति हतिः - विनाशो यस्मिन् सः अहतिः तं ' अहतिम् । पुनः किंविशिष्टे निकाय्ये ? / ( 'अतिमते' अतिशयेन अभिप्रेते ) [ "अतिहिते' अतिशयेन हितकारिणि ] / कस्य ? | 'ते' (त्व्)| हे इति भिन्नपदम् । ते कथंभूतस्य ? ' शस्यमानस्य' स्तूयमानस्य, नरामरेन्द्रः इति गम्यम् । कथम् ? / 'सदा' निरन्तरम् । किंविशिष्टस्य ते ? | 'आनन्दधानस्य' परमानन्दस्थानस्य । पुनः किंविशिष्टस्य ते ? | ' अमानिनः निरहङ्कारस्य, यद्वा अमानिनः (भिः) सहितस्य सामानिनः । (पुनः किंविशिष्टस्य ते ? | 'ईशस्य ' स्वामिनः, जगतामिति गम्यम् । ) पुनः किंविशिष्टा भारती ? / जननानि - जन्मानि मृतयःमरणानि ता एव तरङ्गा - ऊर्मयः यस्मिन् स जननमृतितरङ्गः तादृशः 'निष्पारः ' नास्ति पारः - पर्यन्तः (यत्र) तादृशः संसारो-भव एव नीराकरो -- जलधिः तस्मिन् अन्तर्--मध्ये निमज्जन्तो- घुडन्तो ये जनाः -- लोकाः तेषामुत्तारः-- पारप्रापणं तदर्थे तस्मिन् वा नौरिव नौ:-- द्रोणीव द्रोणी 'जननमृतितरङ्गनिष्पार संसारनीराकरान्तर्निमज्जज्जनोत्तारनौः । पुनः किंविशिष्टा भारती ? / ' संसद् (इव) समा इव सभा । कस्य ? | 'मानस्य 'पूजायाः । पुनः किं कुर्वती भारती । ' तन्वती ' विस्तारयन्ती । कानि कर्मतापनानि ? | सामानि - प्रियाणि । वाशब्द इवार्थे । पुनः किंविशिष्टस्य ते ? / ' दधानस्य ' विभ्रतः पुष्यतो वा । किं कर्मतापन्नम् ? / तापः - संसारोष्मा तस्य दानं (-खण्डनं ) 'तापदानम्' / कस्मै ? | ' मतिमते' बुद्धिमज्जनाय प्राज्ञाय । पक्षे हे अतन्वतीतापत् इति तीथकृत्संवोधनं कृतं एतद्विशेषणं भारत्या अपि भवति तत्र अतनवः - महत्यः अतीता-गता आपदः यस्याः सा श्रतन्वतीतापत् । पताढशी तव भारती नः - अस्माकं निकाय्ये-मोक्षे वासं वितीर्यात्तराम् । इति पदार्थः ॥ 286 अथ समासः - परेषां मतानि परमतानि, परमतान्येव तिमिराणि परमततिमिराणि, भानोः प्रभा भानुप्रभा, उम्रा चासौ भानुप्रभा च उग्रभानुप्रभा, परमततिमिरेषु उग्रभानुप्रभा परमततिमिरोग्रमानुप्रभा । भूरयश्च ते भङ्गाश्च भूरिभङ्गाः तैः भूरिभद्वैः । विश्वेषु वर्य विश्ववर्ये, तस्मिन् विश्ववर्ये । अतिशयेन वितीर्यात् इति वितीर्यात्तराम् । हननं हतिः, न हतिः अहतिः, अहतिः यस्यासौ अहतिमान्, तस्मिन्नहतिमति । यद्वा नास्ति हतिर्यस्यासौ अहतिः, तं अहतिम् । अतिशयेन मतिमान् अतिमतिमान्, तस्मै अतिमतिमते । शस्यते - प्रशस्यते इति शस्यमानः, तस्य शस्यमानस्य । न तनवः अतनव:, बह्वचः ( महत्यः ? ) इत्यर्थः, अतनवः - महत्यः अतीताः आपदः यस्मात् सः अतवतीतापव्, तस्य saM0 हे अतन्वतीतापत् ! | आनन्दस्य धानं आनन्दधानं, तस्य आनन्दधानस्य । मानोऽस्यास्तीति मानी, न मानी अमानी, यद्वा न विद्यते मानो येषां ते अमानिनः साधवः, अमानिभिः सहितः सामानी, तस्य सामानिनः । जननानि च मृतयश्च जननमृतयः, जननमृतय एव तरङ्गाः यस्मिन् 1-2 [ ] एतचिह्नान्तर्गतः पाठः प्रामादिकः । Page #482 -------------------------------------------------------------------------- ________________ जनत स्तुतिचतुर्विंशतिका स जननसृतितरङ्गः, पारानिर्गत इति निष्पारः, संसरणं संसारः, नीराणां आकरः नीराकरः, संसार एव नीराकरः संसारनीराकरः, निष्पारश्चासौ संसारनीराकरश्च निष्पार संसारनीराकरः, (जननमृतितरङ्गचासौ निष्पारसंसारनीराकरश्च ) जननमृतिरङ्गनिष्पारसंसारनीराकरः, जननमृतितरनिष्पारसंसारमीराकरस्य अन्तः जननमृतितरङ्गनिष्पार संसारनीराकरान्तः, जननमृतितरङ्ग निष्पार संसारनीराकरान्तनिमज्जन्तः (जनन0), जननमृतितरङ्गनिष्पारसंसारनी करान्तर्निमज्जन्तश्च ते जनाश्च जननमृतितरङ्गनिपारसंसारनीरा करान्तर्निमज्जज्जनाः, जननमृतितरङ्गनिष्पारसंसारनी करान्तर्निमज्जज्जनानां उत्तारः जनन0निमज्जज्जनोत्तारः, जननमृतितरङ्ग0 निमज्जज्जनोत्तारे नौरिव नौः जननमृतितरङ्गनिष्पारसंसारनीराकरान्तर्निमज्जज्जनोत्तारनौः । तीर्थ करोतीति तीर्थकृत्, तस्य saM0 हे तीर्थकृत् ! / मतिर्विद्यते यस्यासौ मतिमान् तस्मै मतिमते । तापस्य दानं तापदानं, तत् तापदानम् । इति तृतीयवृत्तार्थः ॥ 3 ॥ de0 vyA0--परमतेति । हे तीर्थकृत् ! तीर्थं चतुर्विधः सङ्घः प्रथमगणधरो वेति बोध्यम् । ते-तव भारती -वाणी निकाय्ये-गृहे अर्थात् मोक्षे वासं निवासं वितीर्यात् ( तरां ) ( अतिशयेन ) दद्यात् इत्यन्वयः । ' तू लवनतरणयोः' धातुः । 'वितीर्थात् ( तरां )' इति क्रियापदम् । का कर्त्री ? | भारती । कस्य ? | ते - तव । कं कर्म - तापन्नम् ? / वासम् । कस्मिन् ? | निकाय्ये । "निकाय्यो भवनं कुटः " इत्यभिधानचिन्तामणिः ( kA0 4, zlo0 56 ) / किंविशिष्टे निकाय्ये ? / ' विश्ववर्ये विश्वस्मिन् वर्ये - समीचीने । पुनः किंविशिष्टे ? | अहतिमति- अविद्यमानहनने । पुनः किंविशिष्टे ? / ' अतिमते ' अतिशयेन मते- वाञ्छिते । हि स्फुटम् । पुनः किंविशिष्टे ! / महाते - विस्तीर्णे । किंविशिष्टा भारती ! | ' परमततिमिरोग्र भानुप्रभा । परमतमेव तिमिरं - अन्धकारं तस्मिन् उग्रभानोः - सूर्यस्य प्रभा इव प्रभा - कान्तिः । पुनः किंविशिष्टा । गभीरा-अलधमया । कै: ? / भूरिभङ्गैः । भूरयो - भूयिष्ठा ये भङ्गा - विकल्पाः तैः । कथम् ? / भृशम् - अत्यर्थं यथा स्यात् तथा । पुनः किंविशिष्टा ? ' जननमृतितरङ्गनिष्पार स्ण्सार्नी। करान्तर्निमज्जज्जनोत्तारनीः जननं च मृतिश्चेति 'द्वन्द्वः' / त एव तरङ्गाः - कल्लोला यस्य स चासौ निष्पार:- अलब्धप्रान्तो यः संसारनीराकरः संसार एव समुद्रः तस्यान्तर्-मध्ये निमज्जन्तो ब्रुडन्तो ये जना-लोकाः तेषां उत्तारे-तीरप्रापणे नौरिव नौः - द्रोणी । पुनः किंविशिष्टा ? / 'मानस्य वा संसत् मानस्य पूजायाः संसदिव--सभेव । अत्र वाशब्दः इवार्थे भिन्नक्रमश्च । पुनः किंविशिष्टा ? / आतन्वती - विस्तारयन्ती । किम् ? तापदानं सन्तापखण्डनम् ( दो अवखण्डने ) / किंविशिष्टस्य ? | ते-तव ईशस्य - स्वामिनः । पुनः किंविशिष्टस्य ? | शस्यमानस्य - स्तूय मानस्य । कथम् ? | सदा निरन्तरम् । किंविशिष्टस्य ? | आनन्दधानस्य- प्रमोदस्थानस्य । सेति भारत्या विशेषणम् । पुनः किंविशिष्टस्य ? | 'अमानिनः' निरभिभूयिष्ठा (?) अतन्वतीतापत् ! इति । अतनवः - महत्यः अतीता - अतिक्रान्ता आपदो येन स तस्यामन्त्रणम् । हे हित ! (कल्याण) कारिन् ! | कस्मै ? / 'मतिमते ' मतिर्विद्यते यस्यासौ मतिमान् तस्मै मतिमते, हितेति समग्रमेव वा जिनामन्त्रणम् ॥ इति तृतीयदण्डकार्थः ॥ 3 ॥ ++ श्री अम्बिकायाः स्तुतिः - सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसार क्रमाम्भोरुहे ! परमवसुतराङ्गजाऽऽरावसन्नाशितारातिभाराजिते भासिनी हारतारा बलक्षेमदा । क्षणरुचिरुचिरोरुचञ्चत्सटा सङ्कटोत्कृष्ट कण्ठोटे संस्थिते ! भव्यलोकं त्वमम्बाऽम्बिके!' परमव सुतरां गजारावसन्ना शितारातिभा रोजिते भासि नीहार्ताराव्ल्क्स्सेऽम्दा॥4-24॥ - अर्णव 0 1-2 सम्बोधनार्थे वा 3 ' भासिनीहार0 ' इत्यपि सम्भवति । 187 Page #483 -------------------------------------------------------------------------- ________________ ते स्तुतिचतुर्विशतिका [24 श्रीवीरज0 vi0-सरभसेति । हे अम्बिके !-अम्बिकानानि देवि ! त्वं-भवती भव्यलोकंभव्यजनं, भव्यलोकानां बहुत्वेऽपि जात्यपेक्षयैकवचननिर्देशः, परं-उत्कृष्टं यथा स्यात् तथा सुतरां-अत्यर्थं यथा स्यात् तथा अव-रक्ष त्रायस्वेतियावत् इति क्रियाकारकप्रयोगः । इयं कवुक्तिः । अत्र 'अव' इति क्रियापदम् । का कर्जी ? 'त्वम्' / कं कर्मतापन्नम् ? ' भव्यलोकम् । / कथम् ? 'परम् । / पुनः कथम् ? 'सुतराम् । / त्वं कथंभूता ? 'परमवसुतराङ्गजा' अतिशयेन परमवसू-उत्कृष्टतेजसा अङ्ग-जी-पुत्रौ यस्याः सा तथा । पुनः कथं0 1 'आरावसन्नाशितारातिभारा' आराव:-ध्वनिस्तेन सन्नाशित:-प्तम्यगदर्शनं नीतः अरातिभारः-शत्रुसमूहो यया सा त्था। पुनः कथं0 1 ' भासिनी ' भासनशीला । पुनः कथं0 1 'हारतारा' हारेणोज्ज्वला । पुनः कथं01 'बलक्षेमदा' बलं-सामर्थ्य क्षेमं-वल्याणं ते ददातीति बळक्षेमदा । पुनः कथं0 1 'असन्ना अखिना । पुनः कथं0 1' शितागतिभा' शितं-तनूकृतं यद् आरं तस्येव अतिभा-अतिशयेन प्रभा यस्याः सा तथा । पुनः कथं0 ?' अमदा ' मदरहिता । कस्याम् ? ' भासि' दीप्तिविषये । अवशिष्टानि सर्वाण्यप्यम्बिकाया देव्याः सम्बोधनानि, तयाख्या यथा-हे ऽसरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसारक्रमाम्भोरुहे !" सरभसं-सवेगं नत:-प्रणतः यो नाकिनारीजन:-देवाङ्गनाजनः तस्योरोजपीठीषु-स्तनपर्यन्विकासु लुठन्तः-इतस्ततश्चलन्तः ताराउज्ज्वला ये हारा:-कण्ठाभरणानि तेषां स्फुरन्त:-प्रसरन्तः ये रश्मयः-किरणाः तैः सारे-कर्बुरीभूते क्रमाम्भोरुहे-चरणारविन्दे यस्याः सा तथा तत्सम्बो0 हे सरभ0 / हे ' संस्थिते !" अधिरूढे ! / कस्मिन् ? ' गजारौ । मतङ्गजरिपो, केस्रिन्नीत्य्र्थ्ः। गजारौं कथंभूते ? 'अजिते' केनाप्यनभिभूते । पुनः कथं0 1 'क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटोत्कृष्टकण्ठोद्भटे' क्षणरुचिःविद्युत् तद्वद् रुचिराः-चार्यः उरवः-विशाला: चञ्चन्त्यो-दीप्यमाना एवंविधा या: सटा:केसराः ताभिः सङ्कट:-व्याप्तः उस्कृष्टः-अतिशायी यः कण्ठः-निगरणं tenodbhtt:-kraalstsmin| पुनः कथं0 1 'राजिते ' शोभिते । पुनः कथं0 ? ' नीहारतारावलक्षे' नीहारः-हिमं तारानक्षत्राणि तद्वद् वलक्ष:-उज्ज्वलस्तस्मिन् । हे ' अम्ब ! मातः ! / अजिते राजिते इति विशेषणे दे गजारेः सप्तम्यन्तत्वेन व्याख्याते ते अम्बिकायाः सम्बोधने घटेते च ॥ अथ समास:-सह रभसेन वर्तते यत् तत् सरभसं ' सत्पुरुषः । सरभसं नतःसरभ0 'तत्पुरुषः ॥नाकिनां नार्यो नाकिनार्यः ' त्त्पुरुस्स्ः|naakinaaryshcaasau जनश्च नाकि0 क्र्म्धार्य्ः। सरभसनतश्चासौ नाकिनारीजनश्च सरभ0 'कर्मधारयः । उरसि जायन्त इत्युरोजा: 'तत्पुरुषः ॥पीत्था इव पीठ्यः । उरोजाश्च ताः पीठ्यश्च उरोजपीठ्यः 'क्र्म्धार्य्ः। सरभसनतनाकिनारीजनस्योरोजपीठ्यः सरभ0 ' तत्पुरुषः' / सरमसनतनाकिनारीजनोरोजपीठीषु लुठन्तः सरभ0 'तत्पुरुषः । ताराश्च ते हाराश्च तारहाराः 'कर्मधारयः । सरभस 1'नार्य एव जनः नाकि-' इति प्रतिभाति । Page #484 -------------------------------------------------------------------------- ________________ जिनस्तुतयः स्तुतिचतुर्विशतिका नतनाकिनारीजनोरोजपीठीलुठन्तश्च ते तारहाराश्च सरभ0 'क्र्म्धार्य्ः॥ स्फुरन्तश्च ते रश्मयश्च स्फुर0 'कर्मधारयः । सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहाराणां स्फुरद्रश्मयः सरभ0 'तत्पुरुषः । सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिभिः सारे सरभ0 ' तत्पुरुषः' / अम्भसि रोहन्तीत्यम्भोरुहाणि ' तत्पुरुषः । अम्भोरुहे इवाम्भोरुहे । क्रमौ च ते अम्भोरुहे च क्रमाम्भोरुहे ऽकर्मधारयः । / सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसारक्रमाम्भोरुहे यस्याः सा सरभ0 'भुव्रीहिः। / तत्सम्बो0 हे सरभ0 / परमं वसु ययोस्तौ परपरमवसू । अतिशयेन परमवम् परमवसुतरौ । अङ्गाज्जायते इत्यङ्गजी 'तत्पुरुषः । परमवसुतरौ अङ्गजौ यस्याः सा परम0 'बहुव्रीहिः । / सम्यग् नाशितः सन्नाशितः ' तत्पुरुषः' / आरावेण सन्नाशितः आराव0 ' त्त्पुरुस्स्ः। / अरातीनां भारोऽरातिभारः 'त्त्पुरुस्स्ः। / आरावसन्नाशितोऽरातिमारो यया सा ArA0 'बहुव्रीहिः' / न जितोऽजितः । तत्पुरुषः । तस्मिन्नजिते । अम्बिकासम्बोधनपक्षे तु न जिता अजिता तत्पुरुषः । तत्सम्बो0 हे अजिते ! / हारेण हारवद् वा तारा हारतारा ' तत्पुरुषः' / बलं च क्षेमं च बलक्षेमे इतरेतरद्वन्द्वः । / बलक्षेमे ददातीति बलक्षेमदा ' तत्पुरुषः । क्षणं रुचिर्यस्याः सा क्षणरुचिः 'बहुव्रीहिः । / क्षणचिवद् रुचिराः क्षणरुचि0 'तत्पुरुषः । चञ्चन्त्यश्च ताः सटाश्च चञ्चत्सटाः 'कर्मधारयः । उरवश्व ताः चञ्च सटाश्च उरुचञ्चत्सटाः 'कर्मधारयः' / क्षणरुचिरुचिराश्च ता उरुचञ्चत्सटाश्च क्षणरुचि. 'क्र्म्धार्य्ः॥क्स्स्न्न्रुचिरुचिरोरुच्न्य्च्त्स्त्ताभिः सङ्कटः क्षणरुचि. 'त्त्पुरुस्स्ः॥ उत्कृष्टथासौ कण्ठश्च उत्कृष्टकण्ठः 'क्र्म्धार्य्ः॥ (क्षणरुचिरुचिरोरुचञ्चत्सटासडून्टश्चासौ उत्कृष्टकण्ठश्च क्षणरुचि0 'क्र्म्धार्य्ः॥ ) क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटोत्कृष्टकण्ठेन उद्भटःक्षणरुचि0 'तत्पुरुषः । तस्मिन् क्षणरुचि0 / भव्यश्वासौ लोकश्च भव्यलोकः 'क्र्म्धार्य्ः। तं भव्य0 / गजानामरिर्गजारिः । तत्पुरुषः । तस्मिन् गजारौ । न सन्ना असन्ना 'त्त्पुरुस्स्ः। शितं च तदारं च शितारं 'क्र्म्धार्य्ः॥ अतिशयेन भाऽतिभा 'त्त्पुरुस्स्ः। शितारवदतिभा यस्याः सा शिता0 ' बहुव्रीहिः । / नीहाराश्च ताराश्च नीहा0 / इतरेतरद्वन्द्वः । / नीहारतारावद् वलक्षो नीहार0 'तत्पुरुषः । तस्मिन्बीहा0 / न विद्यते मदो यस्याः साऽमदा 'भुव्रीहिः। इति काव्यार्थः ॥ 4 ॥ ॥इति श्रीमदृद्धपण्डितश्री5श्रीदेवविजयगणिशिष्यपं0जयविजयगणिविरचितायां श्रीशोभनस्तुतिवृत्तौ श्रीवर्धमानस्वामिनः स्तुतेर्व्याख्या ॥ इति श्रीशोभनस्तुतित्तिः सम्पूर्णा ॥ अथ प्रशस्तिः श्रीविजयसेनसूरी-वरस्य राज्ये सुयौवराज्ये तु । / श्रीविजयदेवसूरे-रिन्दुरसाब्धीन्दुमितव ॥1॥-आर्या Page #485 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिका [ 24 श्रीवीर. समधीत्य वाचकेन्द्र-श्रीमत्कल्याणविजयगणिशिष्यात् । श्रीधर्मविजयवाचक-शिरोमणेः श्रुतनिधेः किश्चित् ॥ 2॥-आर्या श्रीदेवविजयविदुषां, शिष्योऽकृत shobhnstute|तिम् । जयविजय सुखबोधा-मल्पमतीनुपचिकीर्षुरिमाम् ॥3॥-आर्या श्रीशोभनस्तुतेत्तेफेन्याग्रं प्रतिपाद्यते । पश्चाशत्रिशतीयुक्तं, सहस्रद्वितयं मया ॥4॥-अनुस्स्त्तुप् ग्रन्या 2350 / सि. 40-सरमसनतेति । हे अम्बिके !-अम्बिकानाम्नि देवि ! त्वं-मवती मन्यलोक-मक्किननं परम्-उत्कृष्टं यथा स्यात् तथा सुतरा अव-रक्षेत्यर्थः । 'अव रक्षणे' धातोः 'आशी:प्रेरणयोः (sA0 sU0 703 ) कर्तरि परस्मैपदे मध्यमपुरुषकवचनम् । अत्र ' अव' इति क्रियापदम् । का की ? / त्वम् । के कर्मतापन्नम् 1 / भव्यलोकम् । भव्यलोकानां बहुत्वेऽपि जात्यपेक्षयैकवचननिर्देशः । कथम् ? / परम् । कथम् । / सुतराम् । त्वं क्थ्ण्भूता। 'परमवसुतराङ्गना अतिशयेन परमवस-उत्कृष्टतेजसौ अङ्गजौ-पुत्रौ यस्याः सा तथा । पूर्वभवापेक्षया एतद् विशेषणम् । पुनः कथंमता ? / 'आरावसन्नाशितारातिमारा' आरावो-ध्वनिविशेषः तेन सन्नाशितः-सम्यगदर्शनं नीतः अरातिभारः-शत्रुसमूहो यया सा । पुनः कथंभता है। ' मासिनी-मासनशीला । पुनः कथंभूता । / ' हारतारा' हारेण-मौक्तिकस्रना तारा-उज्ज्वला । पुनः कथंभता । ' बलक्षेमदा' बलं-सामथ्र्य क्षेम-कल्याणं अनयोः ' इतरेतरद्वन्द्वः', ते ददातीति तथा । पनः कथंभूता! | 'भसन्ना' न सन्ना असन्ना, अखिन्नेत्यर्थः । पुनः कथंभूता ? / 'शितारातिमा' शितं-तनकृतं यदारं-पित्तलं तस्येव अतिमा-अतिशयेन प्रमा यस्याः सा तथा । " रीरिः (तिः ) स्त्रियामारकूटो न स्त्रियामथ ताम्रकं" इत्यमरः (zlo0 1900) / पुनः कथंभूता ? / ' अमदा' न विद्यते मदो-दो यस्याः सा, मदरहितेत्यर्थः । कस्याम् ! / मासि-दीप्तिविस्स्ये। अवशिष्टानि सर्वाणि अम्बिकायाः सम्बोधनानि । तेषां व्याख्या त्वेवम्-हे ' सरमसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसारक्रमाम्भोरुहे !' सरमसंसवेगं नतः-प्रणतो यो नाकिनारीजनः-देवाङ्गनालोकः तस्य उरोजपीठीषु-स्तनपीठिकासु लुठन्तः-इतस्ततः परिस्खलन्तस्ताराः-उज्ज्वला ये हारा:-कण्ठाभरणानि तेषां स्फुरन्तः-प्रसरन्तो ये रश्मयः-मयूषास्तैः सारेकर्बुरीभूते क्रमाम्भोरुहे-चरणारविन्दे यस्याः सा तस्याः सम्बोधनं हे सरमस0 / "सारः शबलवातयोः" इति विश्वः । हे संस्थिते !-अधिरूढे ! / कस्मिन् ? / ' गजारौ' गजानामरिः गजारिः तस्मिन्, केसरिणीत्यर्थः । कथंभूते गजारौ । अनिते-केनाऽप्यनभिभूते । पुनः कथंभूते ! / 'क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटोत्कृष्टकण्ठोद्भटे' क्षणरुचिः-तडित् तद्वत् रुचिरा-मनोज्ञा उरवो-विशालास्ताश्च ताश्चञ्चन्त्यः-दीप्यमाना याः सटाः-केसरास्ताभिः सङ्कटो-व्याप्तः स चासावुत्कृष्टः-अतिशायी यः कण्ठो-निगरणं तेनोद्भटः-कराल. स्तस्मिन् । पुनः कथंभूते ? / रानिते-शोभिते । पुनः कथंभूते ! / ' नीहारतारावलक्षे' नीहारो-हिम तारा-नक्षत्राणि अनयोः । द्वन्द्वः', तद्वद् वलक्षः-धवलस्तस्मिन् । " अवदातगौरशुभ्रवलक्षधवलार्जुनाः" इति Page #486 -------------------------------------------------------------------------- ________________ जिन स्तुतयः ] स्तुतिचतुर्विंशतिका 191 हैम: (kA0 1, zlo0 29 ) / हे अम्ब ! - मातः । / ' अम्बादीनां घौ ह्रस्वः' (sA0 sU0 201 ) इत्यनेन ह्रस्वत्वम् । दण्डकच्छन्दोऽदः । ' तदूर्ध्वं चण्डवृष्ट्यादि - दण्डकाः परिकीर्तिताः' इति च तल्लक्षणम् ॥ इति श्रीमहाराजाधिराजपादसाहश्री अ कब्बर सूर्यसहस्रनामाध्यापकश्रीशत्रुञ्जयतीर्थ करमोचनाद्यनेकसुकृतविधापकमहोपाध्यायश्रीभानुचन्द्रगणिशिष्याष्टोत्तरशतावधान साघनप्रमुदितपातिसाहश्री अकब्बर जलालदीनप्रदत्तषुस्फ हमाराभिधानमहोपाध्यायश्रीसिद्ध (द्धि) चन्द्रगणिविरचितायां शोभनाचार्यनाम्ना विहितायाः शोभनस्तुतेः टीकायां श्रीमहावीरतीर्थकरस्येयं स्तुतिवृत्तिः । तत्समाप्तौ च समाप्ता श्रीशोभनस्तुतिवृत्तिः ॥ sau0 vR0 - सरभसेति । हे ऽअम्ब!' हे मातः! / 'अम्बादीनां धौ ह्रस्वः ' ( sA0 sU0 201 ) इति वचनात् हे अम्ब! | हे अम्बिके । सिद्धायिकापरना स्त्रि ! देवि ? / पुनः (?) सरभसं - सहर्ष सवेगं यथा स्यात् तथा नतः प्रणतो- यो नाकिनां देवानां नारीजनः - स्त्रीगणः तस्य उरोजाः स्तनाः तेषां पीठी-स्थली तस्यां लुठन्तः इतस्ततः चलन्तो ये ताराः-निर्मला हाराः - मौक्तिकमालाः तेषां स्फुरन्तः - देदीप्यमानाः रश्मयः - किरणाः तैः कृत्वा सारं प्रधानं कर्बुरं वा क्रमाम्भोरुहं चरणपद्मं यस्याः सा सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहार स्फुरद्र श्मिसारक्रमाम्भोरुहा, तस्याः saM0 हे ' सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्र श्मिसारकमाम्भोरुहे । त्वं भवती भव्यलोकं सुतरां परं प्रकर्षेण अव इत्यन्वयः । 'अव' इति क्रियापदम् । का कर्त्री ? | 'त्वम्' | 'अव' रक्ष । के कर्मतापन्नम् ? | 'भव्यलोकम् । भव्यलोकानां बहुत्वेऽपि जात्यपेक्षयैकवचननिर्देशः । कथम् ? / ' सुतरां ' अतिशयेन शोभनतरं भवति यथा स्यात् तथा । किंविशिष्टा त्वम् ? / परमं प्रकृष्टं अतिशयेन वसु-तेजो यस्य स तादृशः अङ्गजः - पुत्रो यस्याः सा 'परमवसुतराङ्गजा ' यद्वा पमवसुतरौ द्वौ अङ्गजौ यस्याः सा 'परमवसुतराङ्गजा' / पुनः किंविशिष्टा त्वम् ? | आरावेण - शब्देन hu~kAreNa सन्तः - विद्यमाना नाशिताः - त्रासिताः अरातीनां शत्रूणां भाराः समुदाया यया सा 'आरावसन्नाशिवारातिभारा' / पुनः किंविशिष्टा त्वम्? | हारवत् तारा- उज्ज्वला निर्मला 'हार्तारा'| पुनः किंविशिष्टा त्वम् ? / बलं शरीरसामर्थ्य क्षेमं कल्याणं तद्द्द्वयं ददातीति 'बलक्षेमदा' / पुनः किंविशिष्टा त्वम् ? / 'भासिनी' तेजोभरैर्दीप्ता - भासनशीला । हे ऽअजित! | ( अनभिभूते । ) / हे ' संस्थिते ! ' अध्यासिते ! / कस्मिन्? | 'गजारौ' गजस्य अरिः-शत्रुः गजारिः तस्मिन् गजारौ, सिंहाधिरूढा इत्यर्थः । पुनः किंविशिष्टा त्वम् ? | 'अमदा' मदरहिता, निरहङ्कारिणीत्यर्थः । कस्याम् ? / 'भासि' स्वप्रभायाम् । पुनः किंविशिष्टा त्वम्? 'असन्ना' अखिन्ना - श्रमरहिता । पुनः किंविशिष्टा त्वं ? / शितः- तीक्ष्णीकृतः य और H-निर्धूमाङ्गारः स्वर्णस्याड्कुशाग्रं वा तद्वदतिशयेन भा-प्रभा यस्याः सा ' shitaaraatibhaa'| किंविशिष्टे गजारौ ? | क्षणरुचि:- विद्युत् तद्वद् रुचिरा मनोहरा उरवः - महत्यः चञ्चन्त्यो- दीप्यमानाः तादृश्यो याः सटाः ताभिः सङ्कटः- सङ्कीर्णः तादृशः उत्कृष्टो यः कण्ठः- निगरणः तेन उद्भटः- प्रधानः क्षणरुचिरुचिरोरुचञ्चत्सटा सङ्कटोत्कृष्ट कण्ठोद्भटः तस्मिन् क्षणरुचिरुचिरोरुचश्चत्सटा सङ्कटोत्कृष्ट कण्ठोद्भटे । पुनः किंविशिष्टे गजारौ ? : 1 श्री भाण्डारकर ओण्रियेन्टल इन्स्टिटयुट्संज्ञक संस्थायाः प्रत्यां तु अयं पाठः - इति निरतीचारचारित्राः, सौजन्यगुणशालिनः । भ्रातरो भावचन्द्राहा, आद्यादर्शमलीलिखन् ॥ भद्रं भूयाल्लेखकपाठकयोः । या पुस्तके दृष्टं, तादृशं लिषि ( ख ) तं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ फाल्गुना सितद्वितीयायां लिपीकृतं paM0 सुमतिविजयगणिशिष्यभुजिष्यमुनिरामविजयेन श्रीः ॥ कल्याणमस्तु ॥ श्रीः । छः ॥ संवत् 1758 वर्षे वाचनार्थे श्रीवरहानपुरखरे । Page #487 -------------------------------------------------------------------------- ________________ 295 स्तुतिचतुर्विशतिका [ 24 श्रीवीरनीहारो-हिमं तारा-नक्षत्राणि तद्वलक्षणो मलः (?) नीहारतारावलक्षः तस्मिन् 'नीहार्ताराव्ल्क्स्से। राजिते अजिते नीहारतारावलक्षे एतद्विशेषणत्रयं गजारौ इत्यस्य कृतं, एतद्विशेषणत्रयं अम्बिकायाः सम्बोधनेऽपि भवति । एतादृशा अम्बिका त्वं भव्यलोकान् अव-त्रायस्व । इति पदार्थः । अथ समासः-"रभसं (सो?) वेगहर्षयोः" इति (विश्व0)वचनात् रभसेन सहितं सरमसं, सरभसं यथा स्यात् तथा नतःसरभसनतः, नाकं अस्यास्तीति नाकी, नाकिनो नार्यः नाकिनार्यः, नाकिनार्य एव जनः (नाकिनारीजनः),सरभसनतश्चासौ नाकिनारीजनश सरभसनतनाकिनारीजनः, उरसि जायन्ते इति उरोजाः, सरभसनतनाकिनारीजनस्य उरोजाः सरभसनतनाकिनारीजनोरोजाः, सरभसनतनाकिनारीजनोरोजानां पीठी सरभसनतनाकिनारीजनोरोजपीठी, सरभसनतनाकिनारीजनोरोजपीठ्यां लुठन्तः सरभसनतनाकिनारीजनोरोजपीठीलुठन्तः, ताराश्च ते हाराश्च तारहाराः, सरमसनतनाकिनारीजनोरोजपीठीलुठन्तश्च ते तारहाराश्च सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहाराः, स्फुरन्तश ते रश्मयश्च स्फुरद्रश्मयः, सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहाराणां स्फुरद्रश्मयः सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुद्रश्मयः,क्रमावेव अम्भोरुहं क्रमाम्भोरुहं, सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिभिः सारं-प्रधानं कर्बुरितं वा क्रमाम्भोरुहं यस्याःसा सरभसनतनाकिनारीजनोरोजपीठालुठत्तारहारस्फुरद्रश्मिसारक्रमाम्भोरुहा, तस्याः saM0 हे सरभसनतनाकिनारीजनोरोजपीठीलूत्तारहारस्फुरद्रश्मिसारक्रमाम्भोरुहे ! परमं च तद् वसुच परमवसु, अतिशयेन परमवसु इति परमवसुतरः,परमवसुतर:अङ्गजो यस्याःसा परमवसुतराङ्गजा, यद्वा परमश्च वसुतरश्च । परमवसुतरौ नामानौ (2) अङ्कजौ यस्याः सा परमवसुतराङ्गजा । अरातीनां भारः अरातिभारः, नाशितश्चासौ अरातिभारश्च नाशितारातिभारः, आरवेण-हुंकारेण सन्-विद्यमानः नाशितारातिभारो यया सा आरावसनाशितारातिभारा |हार्व्त् तारा हारतारा । बलं च क्षेमं च बलक्षेमे, बलक्षेमे दवातीति बलक्षेमदा |क्स्स्न्न्ण् रुचिः यस्याःसा क्षणरुचिः, क्षणचिवद् रुचिराः क्षणरुचिरुचिराः, क्षणरुचिरुचिराश्च ता उरवश्च क्षणरुचिरुचिरोरवः,क्षणरुचिरुचिरोरवश्च ताः चश्चन्त्यश्च क्षणरुचिरुचिरोरुचञ्चन्त्या, क्षणरुचिरुचिरोरुचञ्चन्त्यश्च ताः सटाश्च क्षणरुचिरुचिरोरुचश्चत्सटाः, क्षणरुचिरुचिरोरुचञ्चत्सटाभिः सङ्कटः क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटः, उत्कृष्टश्चासौ कण्ठश्च उत्कृष्ट कण्ठः, क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटश्चासौ उत्कृष्टकण्ठश्च क्षणरुचिरुचिरोरुचञ्चत्सटासटोत्कृष्टकण्ठः, क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटोत्कृधकण्ठेन उद्भटः क्षणरुचिरुचिरोरुचञ्चत्सदासङ्कटोत्कृष्टकण्ठोद्भटः, तस्मिन् क्स्स्न्न्रुचिरुचिरोरुच्न्य्च्त्स्त्तास्त्तोत्कृस्स्त्त्क्न्न्त्थोग्त्ते। सम्यक् स्थिता संस्थिता, तस्याः saM0 हे स्ण्स्थिते!| भव्यश्चासौ लोकश भन्यलोकः, तं भव्यलोकम् । गजानां अरिःगजारिः, तस्मिन् ग्जारौ। न सना असन्ना, अक्षीणा इत्य्र्थ्ः। शितं च तत् आरं च शितारं, शितारवत् अतिशयेन भा-कान्तिः यस्याः सा शितारातिभा । भासते इति भासिनी । नीहाराश्च ताराश्च नीहारताराः, नीहारतारावत् वलक्षो नीहारतारावलक्षः, त्स्मिन्नीहार्ताराव्ल्क्स्से। नास्ति मदो यस्याः सा अमदा । इति तुर्यवृत्तार्थः ॥ 4 ॥ श्रीमद्वीरजिनेन्द्रस्य, स्तुतेरो लिबीकृत्ः। सौभाग्यसागराख्येन, सूरिणा ज्ञानसेविना ॥ 1 ॥ ॥ इति श्रीचतुर्विंशतितमवीरजिनस्तुतिः समाप्ता । तत्समाप्तौ च समाता श्रीशोभनदेवाचार्यकृता शोभनस्तुतिः ॥ 4 ॥ 24 ॥ 96 // 1 तद्वद वलक्षो-धवलः' इति प्र्तिभाति। 2'परमं वसु यस्य स परमवसुः' इति प्रतिभाति । Page #488 -------------------------------------------------------------------------- ________________ जिमस्तयः] स्तुतिचतुर्विशतिका (अथ प्रशस्ति:-) श्रीमत्तपागच्छसुधीर्वतन्द्रः श्रीहीरविजयाभिधसूरिचन्द्रः । यदुक्तिमाकर्ण्य द्याईचेता। बभूव saahishriiakbraakhyH||1|| -उपजातिः जेजीयाख्यकरोख्यमोचनयतं स्वाज्ञां चिरं ग्राहिता नेके निर्वृतयोऽक्षतं च गुरु संशत्रुञ्जयाख्यं परम् । येन द्वादश वासराश्च विहिताः सत्त्वाभयोत्सर्जनात् शुद्धाः शुद्धगुणैरनेकविहितं धर्मादिकृत्यं मुदा ॥ 2 ॥ -शार्दूल0 तत्पढे विजयादिसेनसुगुरुर्जातः सुधादीधिति स्तत्पट्टोदयभानुभानुरभवद् deveshvndhkmH। श्रीमच्छ्रीविजयादिदेवसुगुरुः सूरीश्वरः शङ्कर स्तस्पट्टे विजयप्रभाख्यसुगुरुः सूरीशसेन(शीत ? )द्युतिः॥ 3 ॥ -शार्दूल. तत्पद्देऽजनि शीतरश्मिसदृशः संविज्ञचूडामणिः श्रीज्ञानाद्विमलाभिधानसुगुरुः suuriishvaastossptiH| तत्पट्टाम्बरभास्वदर्कसदृशोऽनूचानवयोपमः सौभाग्यादिमसागराख्यसुगुरुस्तेनेयमाविष्कृता ॥ 4 ॥ -शार्दूल0 रम्या शोभनपण्डितेन विहिता श्रीमजिनानां स्तुति स्तदृत्तिर्विहिता सुबोधकलिता प्रेक्षावतां ज्ञप्तये । श्रीमानादिमसागराः समभवन् पूर्वे बुधा विश्रुता एकैकस्य पठ(द)स्य युक्तिशतशो व्याख्या kRtaa'nekshH॥5|| -शार्दूल सौभाग्यसूरिणा चेयं, कृता वृत्तिर्म्नोर्मा। बन्दिरे स्तम्भतीर्थेऽस्मिन्, श्रीमत्पार्श्वप्रसादतः ॥ 6 ॥ -anu0 श्रीज्ञानविमलसूरीश्वरेण संशोधिता चेयम् । वसुमुनिमुनिविधु(1778)वर्षे माघोज्ज्व्ल्स्प्त्मीदिव्से॥7॥-आर्या इति श्रीप्रशस्तिः त्वस्तिकारिणी भूयाद भूरिभक्तिभृतां जनानाम् । लेखकपाठकयोर्मङ्गलमालिका बालिकावदालिङ्गतुतराम् ॥ इति श्रेयःघेणयः सन्तु । स्तुतिः समाप्तिमार । अङ्केन्दुगजभूवर्ष( 1819)-मिते मास इषे सिते। कमेवाश्यष्टमीयुक्त, श्रीमत्सूरतबन्दिरे ॥ 1 ॥ anu0 प्रौढाह्वयेन प्रालेखि, साधुना पुस्तकं शुभम् । आयादिविजयप्रान्त-स्तस्य हेतोर्मया मुदा ॥ 2 ॥ युग्मम् लेखनं पेषणं तुल्यं, बुधा मुधा व्द्न्त्य्पि। लेखने मात्र संरोधः पेषणे गावचेष्टितम् । / 3 / / -anu0 यादृशं लेख्यपत्रसङ्घाते दृष्टं तादृशमलेखि । 1 कर्मसाक्ष्यष्टमीयोगे इति प्रतिभाति । Page #489 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विंशतिका [ 24 श्री वीर de0 vyA0 - सरभसमिति । हे अम्बिके । सुतराम् - अत्यर्थे यथा स्यात् तथा भव्यलोकं त्वं अव-रक्षेत्यन्वयः । ' अव रक्षणे ' धातुः । ' अव ' इति क्रियापदम् । का कर्त्री ? / त्वम् । कं कर्मतापन्नम् ? / भव्यलोकम् । किंविशिष्टं भव्यलोकम् ? / परम् - उत्कृष्ट, संप्राप्त सम्यक्त्वात् । किंविशिष्टा त्वम् ? / " परमवसुतरा#जा ' परमवसुतरौ - अतिशयेन प्रकृष्टतेजसौ अङ्गजी - पुत्रौ यस्याः सा । ययपि देव्याः उरसः पुत्राभाव:, तथापि प्राग्भवीयावेताववसेयौ । पुनः किंविशिष्टा ? / ' आरावसन्नाशितारातिभारा' आरावेण शब्देन सन्नाशितो-नाशं प्रपितः अरातिभारः - शत्रुसमूहः यया सा तथा । पुनः किंविशिष्टा ! | भासिनी -भासनशीला । ( पुनः किंविशिष्टा ? ) 'हारतारा' हारवत् तारा- उज्ज्वला । पुनः किंविशिष्टा ? | 'बलक्षेमदा ' बलं च क्षेमं च ददातीति बलक्षेमदा । पुनः किंविशिष्टा ! | असन्ना-अखिन्ना । न सन्ना असन्नेति विग्रहः । पुनः किंविशिष्टा ? ' शितारातिभा शितारस्येव - तप्तीकृतपित्तलस्येव भा - कान्तिः यस्याः सा तथा । आरस्य पित्तलस्य अतिक्रान्ता भा दीप्तिर्यया सा तथा । पुनः किंविशिष्टा ? / अमदा-मदरहिता । नास्ति मदो यस्याः सा तथेति विग्रहः । पुनः किंविशिष्टा ? | आसितो - उपविष्टा । कस्मिन् ? | गजारौ - सिंहे । किंविशिष्टे गजारौ ? | 'नीहारतारावलक्षे' नीहारो-हिमं तारा-नक्षत्राणि तद्वद् वलक्षे-धवले । "वलक्षधवलार्जुनाः" इत्यभिधानचिन्तामणिः (kA0 6, zlo0 29 ) / पुनः किंविशिष्टे ? / 'क्षणरुचिरुचिरोरुचञ्चत्सटा सङ्कटोत्कृष्ट कण्ठोद्भटे ' क्षणरुचिरुचिराभिः - विद्युद्दीप्तिभिः उरुभिः चञ्चन्तीभिः सटाभिः सङ्कटः- उत्कृष्टो यः कण्ठो - गलकन्दलस्तेन उद्भटे-कराले । हे ' सरभसनतनाकिनारीजनो रोज पीठीलुठत्तारहारस्फुरद्रश्मि सारक्र माम्भोरुहे ! ' सरभसंवेगेन नतः - प्रणतो यो नाकिनारीजनः- अमरवधूवर्गः तस्य उरोजपीठीषु-स्तनपर्यङ्किकासु लुठतां - इतस्ततश्वलतां हाराणां स्फुरद्रश्मिभिः सारे-कर्बुरे क्रमाम्भोरुहे-चरणकमले यस्याः सा तस्या आमन्त्रणम् । हे अजिते !अतिरस्कृते ! / हे राजिते ! - शोभिते ! | कस्याम् ? / भासि - दीप्तिविषये । हे अम्ब ! हे मातः ! | अम्बादीनां धौ न्हस्वः (sA0 sU0 201 ) इति सूत्रेणात्वन्हस्वः । एतानि सर्वाणि देव्याः सम्बोधनपदानि ॥ इति चतुर्थदण्डकार्थः ॥ 294 इति श्रीशत्रुञ्जयकरमोचनायनेकसुकृतकारिमहोपाध्यायश्री 5 श्रीभानुचन्द्रगणिशिष्येण पण्डितप्रकाण्डमण्डलाखण्डलेन पण्डितश्रीश्री 108 श्रीदेवचन्द्रेण कृतायां शोभनस्तुतिशिशुबोधिनीटीकायां समाप्तिमागाच्चतुर्विंशतितमजिनस्तुतिः ॥ शुभं भवतु ॥ श्रीरस्तु ॥ श्री ॥ श्री ॥ छ ॥ श्री ॥ श्री ॥ 1 मूलकाव्ये तु ' संस्थिते ! ' इति पाठः । Page #490 -------------------------------------------------------------------------- ________________ a. परिशिष्टम् पृष्ठम् पशिः 22 28 स्तुतिचतुर्विंशतिकायाः ॥ पाठान्तराणि ॥ (मुनिराजश्रीचतुरविजयसङ्कलितानि ) - - मुद्रितपाठः पाठान्तरम् चतुर्विशतिजिनस्तुतीः चतुर्विशतिजिनानां स्तुती संपूर्वः संपूर्वकः हेर्लोपः हेलक संस्कृतवचनेष्वपास्तमानमलः संस्कृतवचनस्वपास्तमानमलः निष्पादयेत्यर्थः निष्पादयेत्यन्वयः आपद्-विपद् आपद्-विपत्तिः मन्दा आरवा येषां ते मन्द आरवो येषां ते युष्मभ्यं पान्तु युष्मान् पान्त नोच्चैर्जल्पन्ति, नान्येषां स्वं ज्ञापय- नोच्चै ल्पनेन अन्येषां स्वं ज्ञापयन्तीति भाव्ः। न्तीति भाव्ः। सुष्टु मान्यते-पूज्यते आभिः इति समासः सुष्ठु मान्यते-पूज्यते इति सुमनसः पत्पदोऽनिश्चरणोऽस्त्रीषु पत्पदोऽनिश्चरणोऽस्त्रीति दीर्णोऽङ्गजो यैस्ते दीर्णोऽङ्गजो येषां ते स्थापयन्ती स्थापयती प्रथमपुरुषैकवचने णप् प्रथमपुरुषैकवचनं गए तीर्थकरागम ! तीर्थङ्करागम ! मारो-मदनो मार:-कामः 'द्वन्द्वः ' 'इतरेतर द्व्न्द्ः'| तच्छब्दस्याभिव्याप्य यच्छब्दघटनामाह मच्छब्दसाचिव्याद यच्छन्दघटनामाह तादृशैः मानवैः तादृशैरपि मानवैः ततश्चायमर्थः तयोश्चायमर्थः तत्पुरुषः उभयत्रापि तत्पुरुषः धर्मचक्रवर्तिनः धर्मचक्रवर्तित्वेन न्याय्यमेव तथापि तथापि न्याय्यमेव प्रणिपातविषयीकुरु प्रणिपातविषयीकुरुष्व द्रुतविलम्बितमाह नभी भरी द्रुतविलम्बितमत्र नभौ मरौ उन्मुत्-हर्षवम् उन्मुत्-उद्गतहर्षम 10 29 23 28 27 26 / 20 50 13 64 28 Page #491 -------------------------------------------------------------------------- ________________ पृष्ठम् पहिः ___ 28 00 28 2 78 स्तुतिचतुर्विशतिकायाः मुद्रितपाठः पाठान्तरम् श्रेणी श्रेणिः क्रियाकारकयोजना क्रियाकारकयोजनम् " स्त्रियां सामाजिके गोल्पा पुतिम- "स्त्रियां सामाजिके गोष्ठया पूतमन्दरयोः सभा" न्दरयोः समा" मुक्तवैरिणीत्यर्थः मुक्तवैरेत्यर्थः दीप्तम् दीप्रम् तारणबन्धः तरणबन्धः परमेष्ठिसिद्धान्तं परमेष्ठिराद्धान्तं तारणार्थ तरणार्थ पाताले सीदन्तीति पाताले वसन्तीति गान्धारीनाम्के। गान्धारीनामिके। आयुधविशेषौ आयुधविशेषे मुसलशब्दोऽदन्त्योऽप्यस्ति मुशलशब्दो दन्त्योऽप्यस्ति ततिः-श्रेणिः ततिः-श्रेणी यस्मिन् (स) यत्र स प्रभा यस्येति प्रमाऽस्येति प्रतिपायमिति सर्व प्रतिपाद्यत इति सर्व भवोद्धरणरूपा भवोत्तारणरूपा असङ्ख्यातानि सङ्ख्यातीतानि खलीनेऽस्त्री क्विज्ञ्येय्ः। खलीने स्त्री कवी sheyH। सापराधस्य अपध्यस्य स्वर्णदेहेत्यर्थः स्वर्णद्युतिदेहेत्यर्थः भासुरं-आयं भासुरं-उग्रं धारयन्ती धारयती " आशुवीहौ च सत्वरे" " आशुर्वीही च सत्वरे" मध्यं-अवलन मध्यं-विल पृस्स्त्थ्माग्म्। पृष्ठिभागम् । बोध्यते चोच्यते न कृतवानित्यर्थः न कृतवानिति भावः फलानि पत्राणि मजत फलानि च पत्राणि च भजते "द्रुतविलम्बितमाह नभौ मरौ" / " द्रुतविलम्बितमत्र नमी भरौ" न क्षिप्तवती नहतवती वानहर्षेण अभयवानहर्षेण मनोरथो ममोरचा 20 99 103 105 105 35 23 30 109 113 113 117 122 123 14 Page #492 -------------------------------------------------------------------------- ________________ पाठान्तराणि 135 144 पृष्ठम् पाहिः मुद्रितपाठः 125 13 "नसमरसला गः षभिर्वेदैहये हरिणी मता" 198 श्रेणिः 128 25 2 किं कुर्वती ? 131 1 सति:-श्रेणी 131 12 यत्वादपांसुः यस्याऽसौ हितानि-कल्याणानि 139 क्षमतीति क्षमा तस्या लाभः 139 तस्याः शमिनी 140 9 आधारकर्मणि 141 क्रियाकारकसण्टङ्कः 143 अर्द्धपादयमकेन 143 26 ( सभा:-भासहिताः) भयच्छिदः 144 0वर्तमाना इति सदामवसुमी राजिना 152 चाक्षः, 152 17 उत्कृष्टः 161 1-2 साततः नित्यातील 166 16 नौः-तरणिः मन्ता-मध्यभागा 176 विदारितमारम् 177 तेहारि-मनोहरम परिणामसुखम् 28 शोभनानि ___ वाकूचातुर्यलक्षण: 12 यस्यासौ अभङ्गः 189 8 एकदिश्यादयो येषु 190 23 हासा-हसनं यस्याः सा 198 23 तीर्थकरसमूह 200 21 मघवता-इन्द्रेण इद लक्षणं विद्यते काव्यकल्पलतायां (pra0 1, स्त* 2) / पाठान्तरम् " नसमरसला गः षड्वेदैर्यतो हरिणी मता" श्रेणी किं कुर्वन्सी? तति:-श्रेणिः यत्यादपांशुः यस्य सः हितानि-पथ्यानि क्षमा-तितिक्षा तस्या लाभः रक्षा ग्रहादिप्रतिहले शमिनी आधारे कर्मणि क्रियाकारकसंयोग अर्द्धपेटायमकेन समाः-सदीप्तिकाः भयभिदः 0वर्तन्त इति सदानवमुना राजिबात 'प्यक्षा, प्रकृष्टः सा तथेति ' बहुव्रीहिः' मौ:-रीः अन्ता-मध्यप्रदेशा विदारितस्मरम् तैर्हारि-मनोज्ञम् परिणतिसुखम् शोमितानि वाक्चातुरीलक्षणः यस्य सोऽभङ्गः एकविंच्यादयो यत्र हासो-हसः यस्याः सा तीर्थङ्करसमूह मघवता-महेनरेण 145 15 - Page #493 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिकायाः पृष्ठम् 202 202 पति 13 205 212 216 3 224 227 231 231 22 232 235 252 254 मुद्रितपाठः उत्कृष्ट मीच समा चासौ तनुश्चेति समृद्धिर्यस्याः "मेच्चकः शितिकण्ठाभः" अलकेषु-कुन्तलेषु स्वस्वकान्तिसम्भाग0 भवन्त्येभिरिति वा पवनकल्प इति विक्षेपय कररुहाः क्रियाकारकयोगः । च्तुर्थ्वृत्तार्य्ः। भुजौ यस्य आचितः असदृशा मतिः-प्रज्ञा कुर्वती संसर्गः निर्मला उत्सवावहानि शोभीनि गम्भीरेतियावत् पाठान्तरम प्रकृष्टः भियश्च समा चासौ तनुश्च समतमुरिति समृद्धिर्यस्यां "मेचकः shitiknntthaabhH|| अलकेषु-कुरुलेषु स्वस्वकान्तिसंविभाग0 मन्यमेभिरिति वा पवनतुल्य इति विक्षिप करशूकाः क्रियाकार्क्प्र्योग्ः। तुर्य्वृत्तार्थ्ः। भुजे यस्य चितः असदृशी मतिः-प्रतिमा कुर्वन्ती सम्पर्क: अनघा उत्सवकल्पानि शोभितानि दुरवगाहेतियावत् 256 256 260 251 264 264 264 278 278 285 17 Page #494 -------------------------------------------------------------------------- ________________ ब. prishissttm। ॥ टीकाचतुष्टयान्तर्गतसाक्षीभूतपाठाः ॥ पाठः टीकाङ्कः पृष्ठाङ्क: 2 132 2 188 247 155 * * * अजये रजोऽयं रजसा सार्धं स्त्रीपुष्पगुणधूलिषु अभिधानचिन्तामणौ * अङ्गुलिः कर्णिका देन्त-विषाणौ स्कन्ध आसनम् अय रजसि स्युर्दूली-पांशु-रेणवः अनन्तजित् अनन्तः अपकृष्टं प्रतिकृष्टं याप्यं रेफोऽवमं ब्रुवम् * अभ्यन्तरमन्तरालं विचालं मध्यमन्तरे * अम्बुवृद्धौ पूरः प्लेवश्च सः अळसेक्षणा मृगाक्षी * अवदातगौरशुभ्र (वलक्षधवलार्जुनाः) * अहिंसा-मूनृता-स्तेय-ब्रह्मा-किञ्चनता यमाः आपृच्छाऽऽळापः सम्भाषः आप्तोक्तिः समया-'ऽगमो आभा राढा विभूषा श्री: * आम आमय आकल्यमुपतापो गदः समाः * आयतिस्तूत्तरः कालः आरामः कृत्रिमे वने आलस्यं तन्द्रा कौसीद्यम् 117 rrrrrrowrow was rrrr * आसारो वेगवान् वर्षः 136 ॥ 271 216 उत्पलं स्यात् कुवलयम् 4 * उदन्तोऽथाह्वयोभिधा । गोत्रसंज्ञानामधेया0 2 1 श्रीयशोविजय जैनग्रन्थमालायां मुद्रितोऽयं सटीको ग्रन्थः 2441तमे वीरसंवति । * एतच्चिनेन सूच्यते यदुतायं पाठो वर्तते द्वितीयायां तुरीयायां च टीकायाम् । 2 'दन्तौ विषाणौ' iti mudrite granthe / 3 'plavo'pi ca' iti mudrite granthe / Page #495 -------------------------------------------------------------------------- ________________ 300 स्तुतिचतुर्विशतिकायाः टीकाङ्क: पृष्ठाङ्कः 2 93 254 पाठः उन्मादश्चित्तविप्लवः उशना भार्गवः कविः ॥ षोडशाचिदैत्यगुरुः ऋषभो वृषभः श्रेयान् श्रेयांसः स्यादनन्तजितदनन्तः । सुविधिस्तु पुष्पदन्तो मुनिसुव्रत-सुव्रतौ तुल्यौ । ऋद्धिः(द्धे) विभूतिः सम्पत्तिः एनः पाप्मा च पातकम् कर्णिका स्यादथाशुभम् कपिलः पिङ्गलः श्यावः कमनः कलाकेलिरनन्यजोऽङ्गजः करम्बः कबरो मिश्रः कलधौतलोहोत्तमवह्निबीजा कल्याणं कनकं महारजत-रै-गाङ्गेय-रुक्माण्यपि * काष्ठाऽऽशा dik harit kakup 43 - ccccxcc ccccc 181 14 241 196 2 39 2 4 29 217) 227 कीलालं भुवनं वनं घनरसः कीलितो यन्त्रितः सितः कुरुलो भ्रमरालकः कृष्णः स्यादसितः सितेतरः (ko0 1, zlo0 17) क्षितिः क्षोणिः क्षमाऽनन्ता ज्या कुर्वसुमतिर्मही गण्डूषश्थुलुकश्चलु: गुरुर्ज्ञानोपदेशकः गुलुञ्छोऽथ रजः पौष्पं परागोऽथ रसो मधु * गोर्गोत्रा भूतधात्री क्ष्मा गन्धमाताऽचलाऽवनी घर्घरो हासिका हास्यं हासस्तु हसनं हसः चक्रवर्ती सार्वभौमः * चक्रमण्डल्यजगरः पारी(री?)न्द्रो वाहसः शयुः 0 म्म् 1000र्रोर् 183 94 210 175 72 243 195 269) 270 1 अन्यत्र काण्डाद्युल्लेखं विहाय तत्करणेऽत्रोद्देशोऽयं यदुत दृष्टयादिदोषाद् यत्र स्थलनिर्देशो नाकारि तत्यमार्जनं क्रिय्तेऽधुना। 2 'मती मही' iti mudrita granthe / 3 'gurudhopa0' iti mudrite granthe / Page #496 -------------------------------------------------------------------------- ________________ टीकाचतुष्टयान्तर्गत साक्षीभूत पाठाः पाठ: चला शम्पास्चिरप्रभा चारित्र - चरणे अपि जगती मेदिनी रसा जालं निवहसञ्चय: ( यौ) जितो भग्नः पराजितः या कुर्वसुमती मही तरवारिकौक्षेयकमण्डलाग्रा असिॠष्टिरष्टी तपनीयचामीकरचन्द्र भर्मार्जुननिष्ककार्तस्वर कर्बुराणि तोत्रं वेणुकमालानं बन्धस्तम्भोऽङ्कुशः सृणिः तामरसं महोत्पलम् तत्सदस्त्वमराः तितिक्षा सहनं क्षमा * त्रासस्त्वाकस्मिकं भयम् 19 दलितं स्फुटितं स्फुटम् * दवो दावो वनवह्निः 39 द्वारा: क्षेत्रं वधूर्भा * दैर्घ्यमायाम आनाहः * धनुश्चापोऽस्त्रमिष्वासः कोदण्डः धन्वकार्मुकम् 19 धात्री धरित्री धरणी * धामागारं निशान्तं च धिषणः फल्गुनीभवः ध्वान्तं भूच्छायान्धकारम् निर्वाणं ब्रह्म निवृतिः निशा निशीथिनी रात्रिः *शर्वरी क्षणदा क्षपा निष्णातो निपुणो दक्षः * नीपः कदम्वः सालस्तु पञ्चशाखः शयः शमः । हस्तः पाणिः करः 201 टीकाङ्कः पृष्ठाङ्कः 4 192 4 226 4 62 4 15 4 196 2 73 2 269 2 253 62 255 66 4 259 2 156 2 93 4 172 3 4 4 1 89 2 205 4 43 4 82 4 152 2 161 2 275 2 70 2 94 4 165 4 276 2 54 2 92 2 212 4 161 Page #497 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिकायाः टीकाङ्क: पृष्ठाङ्क: 2 11 2 261 4 140 h h h h m 19 184 234 h m m पाठः परापर्यभितो(भूतो?) जितो भनः पराजितः परं शत-सहस्राभ्यां * पत्रं राजीव-पुष्करे परिस्क(स्य ?)न्दः परिकरः ( kA0 3, zlo0 379) पवित्रं पावनं पूर्त पात्रामत्रे तु भाजनम् पादोऽध्रि( पदोंहि ? )श्चलनः क्रमः पाशस्तु बन्धनग्रन्थि: * पिशङ्गः कपिशो हरिः प्रियङः फलिनी श्यामा पीतरक्तस्तु पिञ्जरः । कपिलः पिङ्गलः श्यावः पृष्ठं तु चरमं तनोः मोज्जासनं प्रशमनं प्रतिघातनं वधः बई पर्ण छदं दलम् बिसप्रसूतं नालीकम् भयं भी तिरातङ्कः भा मयूख-महसी छविर्विभा मदनो जराभीरुरनङ्ग-मन्मथौ मदो मुन्मोहसम्भेदः मधुदीप-मारौ मधुसारथिः स्मरः मध्योऽवलग्नम् मनःशृङ्गारसङ्कल्पात्मानो योनिः * मन्दिरं सदनं सद्म निकाय्यो भवनं कुटः h h 108 4 241 h m m 32 145 32 ` h m s 2 70 2 105 159 ` s 284 / 286 / s महःक्षणोद्भवोद्धर्षाः माहा सुरभिरर्जुनी मुत्मीत्यामोदसम्मदाः मृगनाभिमंगमदः 1 अयमेव पाठः अमरकोशे (zlo0 1229) अपि । 4 2 4 52 101 229 Page #498 -------------------------------------------------------------------------- ________________ पाठ: * मेघवह्निरिरम्मदः 17 मोहो मौढवं चिन्ता ध्यानम् मौलिः किरीटं कोटीरमुष्णीषम् यमः कृतान्तः पितृदक्षिणाशामे तात्पतिर्दण्डधरोऽर्कसूनुः यानं युग्यं पत्रं वाई ( ह्यम् ) * ययुरश्वोऽश्वमेधीयः टीकाचतुष्टयान्तर्गत साक्षीभूतपाठाः * रथाङ्ग रथपादोऽरि चक्रं धारा पुनः प्रधिः राजिलेंखा ततिर्वीथी माल्याल्यावलिपङ्क्तयः * रोगो रुजा रुगातङ्को मान्द्यं व्याधिरपाटवम् रोचिरुस्ररुचिशोचिरं शुगोज्योतिरर्चिरुपधृत्य भीशवः राद्धसिद्ध कृतेभ्योऽन्तः आप्तोक्तिः समयागमौ " लक्ष्मीः पद्मा रमा लीला विलासो विच्छित्तिः लायः सेरिभो महः लूने छिन्नं छितं दितं खण्डितं ( छेदितं 1 ) वृक्णम् वज्रं त्वशनिर्ह्रादिनी स्वरुः शतकोटिः पविः शवः वाह वाजी यो हरिः * वाग् ब्राह्मी भारती गौर्गीर्वाणी भाषा सरस्वती वार्क्ष व गहनं झषः कान्तारं विपिनं कक्षः वासयोग्य (ग)स्तु चूर्ण स्यात् विहगो विहङ्गम-खगौ पतगो विहङ्गः शकुनिः शकुन्ति शकुनौ वि-वयः - शकुन्तः हृन्दं चक्रकदम्बके समुदायः पुत्रोत्करौ संहतिः वृन्दारकाः सुमनसस्त्रिदशा अमर्त्याः व्योमान्तरिक्षं गगनं घनाश्रयः 19 टीकाडूः पृष्ठाङ्कः 1 28 3 4 2 2 * योषा योषिद्विशेषास्तु 4 223 रक्तौ च पद्मप्रभ-वासुपूज्यौ (kA0 1, zlo0 49 ) शुक्लौ च चन्द्रप्रभ - पुष्पदन्तौ । कृष्ण पुनर्नेम-मुनी विलीनौ श्रीमाल - पार्श्वे कनकत्विषोऽन्ये ॥ 2 129,209 2 2 259 2,3 27 2 2 2 3 4 4 4 4 2 2 2 2 2 2 2 30 4 4 60 234 2 45, 190 205 14 109 68 189 189 201 35 178 192 14 29 238 103 32 134 29 212 175 68 Page #499 -------------------------------------------------------------------------- ________________ 204 सातिपविशतिकाया h h h h h h m s 65 पाठः टीकाङ्का पृष्ठाङ्क: धं सुखे बलवत् सुष्छु शत्रौ मतिपक्षः परो रिपुः । शात्रवः प्रत्यवस्थाता 2 34 ॥ श्रमः शान्तिः शमयोपशमावपि 2 13 * शिखा-शाखा लताः समाः 2 253 शिवं निःश्रेयसं श्रेयो निर्वाणं ब्रह्म निर्वृतिः (kA0 1, zlo074)2 36 शुक्तिजं मौक्तिक मुक्ता 181 श्लोकः कीतिर्यशोऽभिख्या 175 धेतः श्येत: सितः शुक्ला * घेते तु तत्र कुमुदं कैरवं गर्दभाह्वयम् संव्या( अभ्यो )राव आराव: सन्दोहः समुदाय-राशि-विसर-वाताः कलापो बजा समाज: परिषत् सदा सम्बोधनेऽङ्ग भोः प्याट् पाट् हे है इं हा अरेऽपि रे 117 सर्वसहा रत्नगर्भा जगती मेदिनी रसा सहसैकपदे सद्योऽकस्मात् सपदि तत्क्षणे साग्रे च गव्यूतिशतद्वये रुजा वैरी(रे)तयो मार्य्तिवृस्स्त्त्य्वृस्स्त्त्य्ः। 3 281 दुर्भिक्षमन्यस्वकचक्रतो भयं स्यानेति (नैत एकादश कर्मघातजाः1) सेतो पाल्यालिसंवराः 70 स्तवः स्तोत्रं स्तुतिर्नुतिः 103 स्यमे रीणं स्नुतं सुतं स्यादनन्तजिदनन्तः 1 153 स्याद् राजपुत्रक राजन्यकं राजकमाजकम् स्यु ली-पांशु-रेणवः 134 स्वर्गिकाश्चनजो(तो) गिरिः सुरतं मोहनं रतम् स्त्रीलिङ्गने वा बहुवचनान्तश्च (kA0 4, zlo0190, pR0452) स्यात् षण्डं काननं वनम् 2 21 स्यादाधिआनसी व्यथा ( kA0 6, zlo07) 4 126 9 पाठोऽयं स्वोपज्ञटीकायाम् । nh bh romra - 248 172 Page #500 -------------------------------------------------------------------------- ________________ ` h m m टीकाचतुष्टयान्तर्गतसाक्षीमूतपाठाः पाठः टीकाङ्कः पृष्ठाङ्क: सर्वोत्तमे महासत्त्वकुले य उपजायते । तस्याभिवृद्धये वृद्धैरसावर उदाहृतः ॥ ( kA0 1, zlo0 28, pR0 11) 2 194 हरिप्रिया पनवासा क्षीरोदतनयाऽपि च 2 240 हलिप्रियः नीपः कदम्बः 2 34 हासस्तु हसनं हस: हेषा हेषा तुरङ्गाणाम् अमरकोशे अम्बरं व्योम्नि वाससि ( zlo0 2698) अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः । सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः ॥ अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु अर्यः स्वामि-वैश्ययोः अलकाश्चूर्णकुन्तला असुरा दैत्य-दैतेय-दनुजे-न्द्रारि-दानवाः अस्तस्तु चरमः क्ष्माभृत् अस्त्रियां समरानीकरणाः कलह-विग्रहौ 2 45 अस्त्री कमण्डलुः कुण्डी 2 139 अस्त्री पङ्कं पुमान् पाप्मा पापं किल्बिषकल्मषम् आङीषदर्थेऽभिव्याप्तौ सीमार्थे योगजेऽपि च ( धातुयोगजे ?) 2 आरामः स्यादुपवनं आलस्यः शीतकोऽलसः m m m m m m m 2 70 mh lh 1 mudrite अभिधानचिन्तामणिवृत्तौ तु ' सर्वो नाम महासत्त्वः कुले' इति पाठः ॥ 28 ॥ 2 निर्णय सागराख्यमुद्रणालये मुद्रितोऽयं ग्रन्थः 1921तमे एसवीयाब्दे । तस्य चेदमष्टमं संस्करणम् । अस्मिन् ग्रन्थे श्लोकास्थाने श्लोकार्धानामङ्गका वर्तन्ते । मयाऽपि ' zlo0' इति संज्ञया श्लोकार्धसङ्ख्याङको - सूचि, अन्यत्र तु श्लोकाङ्कः । Page #501 -------------------------------------------------------------------------- ________________ स्तुतिचतुविशतिकायाः 9 9 9 9 9 9 9 9 पाठः टीकाङ्कः पृष्ठाङ्क इरा भूवाक्सुराप्सु स्यात् 2 29 उदारो दातृ-महतोः ओघो वन्देऽम्भसा रये 164 * कलधौतं रूप्य-हेम्नोः कलङ्कगो लाञ्छनं च कला शिल्पे कालभेदे कलापो भूषणे बहे तूणीरे संहतेऽपि च ( तावपि ? ) * किञ्जल्क: केसरोऽस्त्रियाम् (zlo0 552) किरणोस्रमयूखांशुगभस्तिघृणिपृश्नयः खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे ( zlo0 2555) 2 142 चक्रवर्ती सार्वभौमो नृपोऽन्यो मण्डले स्त्रियाम्( श्वरः ?) चामीकरं जातरूपं महारजत-काश्चने जालं समूह आनायो गवाक्ष-क्षारकावपि 2 14 * जीवनं भुवनं वनम् तोत्रं वेणुकमालानं बन्धस्तम्भेऽथ शृङ्खले त्वग्देहयोरपि तनुः ( zlo0 2560) दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः दम्भोलिः ( हादिनी ? ) वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः दरोऽस्त्रियां भये श्वभ्रे दव-दावौ वनारण्य-वह्नी 9 9 9 9 9 9 9 9 9 9 9 9 9 9 9 9 81 दैर्घ्यमायाम आरो( ना ? )हः परिणाहो विशालता देवभेदेऽनले रश्मौ वम् रत्ने धने वसु देवाद वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्-प्रिये निदेश-प्रन्ययोः शास्त्रम् पश्चैते देवतरवो मन्दारः पारिजातकः । सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ 1'आनायगवाक्षक्षारकेष्वपि ' iti mudrite granthe / 9 9 145 186 265 2 11 Page #502 -------------------------------------------------------------------------- ________________ टीकाचतुष्टयान्तर्गतसाक्षीभूत पाठः पाठ: पत्रं पलाशं छदनं दलं पर्ण छदः पुमान् पत्रं वाहन पक्षयोः पदश्चिरणयोऽखियाम् पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु पादाः प्रत्यन्तपर्वताः पादा रम्यतुयशाः (zlo0 2513 ) पुष्पधन्वा रतिपतिः पुंस्याधिर्मानसी व्यथा बलिहस्तांशवः कराः बिसप्रसून राजीव पुष्कराम्भोरुहाणि च भार्या जायाऽथ पुंभूम्नि दाराः स्यात् तु कुटुम्बिनी भूतिर्भस्मनि सम्पदि मदनी मन्मथो मारः मधुपुर से मिथोऽन्योन्यं रहस्यम् यानपात्रे शिशौ पोतः योग्य-भाजनयोः पात्रं ( zlo0 2693 ) रीरि: (तिः) स्त्रियामारकूटो न स्त्रियामथ ताम्रकम् रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम् रेणुर्द्वयोः स्त्रियां धूलिः पांसुन न द्वयो रजः लवलेशकणाणवः लुलायो महिषो वाहद्विषत्का सरसेरिभाः वसती रात्रि-वेश्मनोः वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम् वीध्यालिरावलिः पङ्गिः श्रेणी लेखास्तु राजयः वैरं विरोधो विद्वेषः शर्म-सात सुखानि च मलोस्स्त्रियाम (स्त्री पाप 1 ) विकिडा महवो (स्तू ? ) त्सवतेजसोः महारण्ये पुण्य (दुर्ग)पथे कान्तारे (रं) पुंनपुंसकम् (zlo0 2679 ) 2 2 टीकाङ्कः पृष्ठाङ्कः 2 107 2 258 2 11 2 26 2 170 2 4 2 2 2 2 253 2 2 2 2 2 2 2 2 2 2 2 2 2 307 101,170 117 125 96 92 32 257 65 4 32 14 122 64 290 132,247 17 191 216 4 99,231 148 103 Page #503 -------------------------------------------------------------------------- ________________ 8 स्तुतिचतुवैइशतिका पाठ: शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः शोणरत्नं लोहितकं ( कः ? ) पद्मरागोऽथ मौक्तिकम् श्रुतं शास्त्रावधृतयोः समूहो निवह-व्यूह - सन्दोह - विसर - व्रजाः समे क्ष्मांशे रणेऽप्याजिः 2 2 समौ सिद्धान्त-राद्धान्तों 2 स सम्राडथ राजकम् । राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात् । 2 सहस्रपत्रं कमलं शतपत्रं कुशेशयम् 2 2 2 2 2 2 2 साक्षात् प्रत्यक्ष-तुल्ययोः सारो बले स्थिरांशे च न्याय्ये क्लीबे वरे त्रिषु सुरभिर्गविच स्त्रियाम् स्तनितं गर्जितं मेघनिर्घोषे रसितादि च स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम् । स्त्रियां नौस्तरणिस्तरिः स्थौल्य - सामर्थ्य - सैन्येषु, बलम् स्त्रिन्धस्तु वत्सलः स्यात् प्रभावेऽपि चायतिः ( zlo0 2478 ) स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च । इन्दीवरं च नीलेऽस्मिन् टीकाङ्कः पृष्ठाङ्कः 2 121 2 170 2 17 24 125 92 243 212 93 2 2 2 स्युः प्रभा रुग् रुचिस्त्विड् भा हादिनी वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः अमरपाठाः अङ्कः समीपे उत्सङ्गे चिह्न स्थानापराधयोः असितं सितिनीलं स्यात् आपः सुमनसो वर्षा अप्सरस्सिकताः समाः । तेत्रो बहुत्वे युरेकत्वेऽप्युत्तरं त्रिकम् ॥ इनः प्रभौ च सूर्ये च 2 265 1 ये मे पाठा' इत्यमर' इत्युल्ले खेन सूचिता अपि मुद्रिते अमरकोशे मे दृष्टिपथं नागतास्ते तेऽत्र सन्निवेशिताः । 2 2 101 51 160 186 166 73 119 148 73 2 2 2 145 96 227 18 10 Page #504 -------------------------------------------------------------------------- ________________ टीकाचतुष्टयान्तर्गतसाक्षीभूतपाठः 309 lh 240 h h h h h h h h h m m 4 137 h पाठः टीकाङ्कः पृष्ठाङ्क: क्षीराब्धितनया रमा छिन्नं लूनं छितं दितम् जवो वेगस्त्वरिस्तूर्णिः 2 211 तमोऽन्धकारे स्वर्भानौ तमः शोके गुणान्तरे दानमुत्सर्जनं त्यागः नमेरुः सुरपुन्नागः निर्वाणं निवृतौ मोक्षे विनाशे गजमज्जने बाणे प्रकर्षविशिखौ0 भेरी दुन्दुभिरानकः 4 282 मन्दारः कल्पपादपः वसतिः स्थान-वेश्मनोः 2 26 श्रद्धारचनयोर्भक्तिः स्थितं स्थापितमाहितम् स्याद् वज्रं कुलिशं पविः __ अमरटीकायां रायमुकुटाख्यायाम वरो जामातरि वृत्तौ देवतादेरभीप्सिते । पिङ्गे पुंसि त्रिषु श्रेष्ठे कुङ्कुमे तु नपुंसकम् ॥ 1 ॥ वरी प्रोक्ता शतावर्या वरा च स्यात् फ्ल्त्रिके। 2 209 मनागिष्टे वरं क्लीबं केचिदाहुस्तदव्ययम् ॥ 2 ॥ ( मेदिन्याम् ) अनेकार्थतिलके अक्षो विभीतके कर्षे, रावणे shkttaatmnoH। पाशके मणिके चाक्षः, इन्द्रिये खण्डमोक्षयोः ॥ 3 152 द्रुतं स्थिरे चरित्रे च धौव्येऽनेकार्थभस्मनोः 3 172 अनेकार्थे अम्बरं व्योम-वाससोः 2 11 1 छिन्ने लूनं छितं दितम् ' इति अभि0 (kA0 6, zlo0 125) / 2 'आवेगस्तु त्वरि.' इति अभि0 ( kA0 2, zlo0 236 ) / 3 पाठोऽयं अभि0 (कः 0 3, zlo0 57) / 4 पाठोऽयं अभि0 ( kA0 3, zlo0 442) / Page #505 -------------------------------------------------------------------------- ________________ 390 स्तुतिचतुविशतिकायाः टीकाङ्कः पृष्ठाङ्क: 3 22 sh 4 105 ` s 160 105 12 h s 175 h पाठः अरो जिनेरं चक्राङ्गे शीघ्रग्रे सत्वरे तटे अस्तं स्वर्णसुमाम्भसः उ संभायुव( शम्भावु ? )प्रकाशे स्यात् के शिरो जलमाख्यातं के सुखं परिकीर्तितम् कं शीर्षेऽप्सु सुखम् कं सुखे सलिले शीर्षे जिनः सामान्यकेवली दले पत्रे अभिख्यायाः धर्मो वृषो वृषश्रेष्ठो वृषण्डो मूर्षको वृषः विभीतकोऽक्षोऽक्षमिन्द्रियम् मास्तु हर्षे विधौ मासे सत्रं गृहं धनं सत्रं सत्रं दानमिहेरितम् । सत्रं नाम वनं सत्रं सत्रं सच्चरितं मतम् ॥ सुमनाः पण्डिते पुष्पे गोधूमे सजने सुरे सुमनाः पण्डिते पुष्पे देवे सजने समिती केशवे कं शिरो जलमाख्यातं कं सुखं परिकीर्तितम् 'दैर्घ्यमायाम आनाः परिणाहो विशालता आयतिश्च फलं फले धानबीजे निष्पत्ती भोगलाभयोः 277 h s 276 h 3 62 11 175 s 2 160 2 96 2 125 कात्ये तपोऽभिरिष्यते यत् तु देवेभ्यः स वरो मतः 2 209 गौडे कविः काव्यकरे सूरौ पुंसि वाल्मीकि-शुक्रयोः । खलीने स्त्री कवियिः पत्पादोऽनिश्चरणोऽस्त्रीषु 2 11 सुमनाः पुष्पमालत्योः स्त्रियाम् 1 शीघ्रशीघ्रगयोरपि इति हैमानेकार्थे ( kA0 2, zlo0 401) / 2 एतत् श्लोकाध केशवस्य इति ज्ञायते 160तमात् पृष्ठाङ्कात् । 3 'सुखे' इति हैमा0 ( kA0 1, zlo0 5) / 4 अमरकोशेऽपि 5 मेदिन्यादावपि । Page #506 -------------------------------------------------------------------------- ________________ टीकाचतुष्टयान्तर्गतसाक्षीभूतपाठाः 111 पाठ: टीकाङ्क: पृष्ठाङ्क पादसमानार्थः पाद् अप्यस्ति 2 10 मेचकः शितिकण्ठाभः 2 216 धरणौ तरवारिर्मतः खङ्गः नानार्थे गमः सदृशपाठे स्याद् गमस्तु गमने स्मृतः मुद्रा स्यादाकृतौ मुद्रा मुद्रा मानेऽङ्गुलीयके । पिधानेऽपि भवेन्मुद्रा मुद्रा कर्णविभूषणे ॥ पारस्करे करश्चित्रला( ल. 1) महीपे I: स्मरेऽघेऽव्यये खेदे कोपाक्तावी भुवि श्रियाम् 3 93 गौर्वजे सुवृषे धेनौ वाचि दिग्वाणयोगिरि । भूमयूखसुखस्वर्गासत्यवह्नयक्षिमातृषु ॥ 3 206 रसो हर्षे जले दुग्धे शृङ्गारादौ रसा धरा 3 258 मेदिनीकोशे पृ. 50 आजिः स्त्री, समभूमौ च । सङ्ग्रामे (जद्विके ) 31 3 2 49 गौः स्वर्गे वृषभे रश्मौ बजे शीतकरे पुमान् । अर्जुनीनेत्रदिग्बाणभूवाग्वादि(रि)षु योषिति ॥ 2 205 तपो लोकान्तरेऽपि च । चान्द्रायणादौ धर्मे च पुमान् शिशिरमाघयोः (सत्रिके) पोतः शिशौ वहित्रे च गृहस्थाने च वाससि (तद्विके) 59 38 2 122 मन्दोऽतीक्ष्णे च मूर्खे च "वैरे निर्भाग्य्-रोगिन्नोः। 1 धरणिदासाद् भिन्नोऽभिन्नो वेति न निर्णीयते साधनाभावात् । 9 श्रीमोहनलालजीजैनसेन्ट्रल्लाइबेरी( मुंबई )सत्कमुदितपुस्तकाधारण पृष्ठपद्ययोः अङ्क सूचनं क्रियते, किन्तु मुखपृष्ठस्यामावात् प्रकाशनपरिचयायुष्लेखकरणेऽसमर्थोऽहम् । 3 पाठोऽयं न लभ्यते मुद्रिते पुस्तके, किन्तु "गौः स्वर्गे च बलीवर्दे रश्मौ च कुलिशे पमान । स्त्री सौरभेयी दृग-बाण-दिग-वाग्-भूष्वामु भूम्नि च ॥ " इति pR0 12, zlo0 1, "गौः स्वर्गे वृषभे रक्ष्मी वने चन्द्रमसि स्मृतः" इति तु विश्वे (pR0 24) / 4" स्वैरे चाभाग्यरोगिणोः" इति 071, zlo0 13 ॥ +80 186 24 2 214 Page #507 -------------------------------------------------------------------------- ________________ स्तुतिचतुविशतिकायाः पाठ: pR0 10 टीकाङ्कः पृष्ठाङ्कः अल्पे च त्रिषु पुंसि स्यात् ( हस्तिजात्यन्तरे शनौ । / )( दद्रिके ) / रत्नं स्वजातिश्रेष्ठेऽपि मणावपि नपुंसकम् ( तद्विके) 8817 2 83 वा(1) प्रचेतसि जानीयादिवार्थे च तदव्ययम् (वैकके)171 1 2 285 शक्तिरखान्तरे गौर्यामुत्साहादौ बले स्त्रियाम् (तद्विके) 61 61 2 167 रभसे खियां सामाजिके गोष्ठयां द्युति(यूत)मन्दरयोः सभा विश्वकोशे अघं तु व्यसने प्रोक्तमघं दुरित-दुःखयोः 2 231 अन्तः प्रान्तेऽन्तिके नाशे स्वरूपेऽतिमनोहरे 59 31 2 164, 269 अरं शीघे च चक्राङ्गे शीघ्रगे पुनरन्यवत् 125 3 2 45 अलं भूषणपर्याप्तिवारणेषु निर्र्थ्के। अलं शक्तौ च निर्दिष्टम् । 190 48 2 101 अष्टापदं स्यात् कनके सारीणां फलकेऽपि च । अष्टापदश्च शरभे चन्द्रमल्ल्यां च मर्कटे ॥ 81 42 2 170 आयतिः संय(ग)मे दैर्ये प्रभावागामिकालयोः 69 158 2 163 आरम्भस्तु त्वरायां स्यादुधमे वध-दर्पयोः आराद् दूर-समीपयोः 187 15 2 119 आलिः पङ्क्तौ च सख्यायां सेतौ च प्रिकीर्तिता। विशदायेऽपि स्यादालिः 2 84 आशुईहौ च सत्वरे 168 12 2 103 इनः सूर्ये नृपे पत्यौ 85 1 2 54 इतिः प्रवासे डिम्बे स्यादतिवृष्टयादिषट्सु च 60 54 2 191 उमा सीता('तसी) हैमवती हरिद्रा-कीर्ति-कान्तिषु 112 34 2 257 कदम्बमाहुः सिद्धार्थे नीपेऽपि निकुरम्बके 107 7 2 34 केलधौतं रूप्य-हेम्नोः कलधौतः कलध्वनौ 71 190 2 154 1 श्रीमहेश्वरस्य कृतौ विश्वप्रकाशे (चौखम्बासंस्कृतग्रन्थमालायां) अत्र सूचितोल्लेखानां बहुशः साम्यं दहश्यते, अत एतरकोशाधारण पृष्ठपयाङ्कः पाठान्तरं च सूच्यते मया । 2 'पातक-दुःखयोः' इति पाठान्तरं (029, zlo0 1) / 3 " तुरायां " इति pR0 109, zlo0 30 / 4 "आलिस्तु विशदाशये । आलिः पङ्क्तो नसल्याच" इति pR0 152, zlo0 3715 पाठोऽयं वर्तते हैमानेकार्थे (kA0 4, zlo0 1478) api / Page #508 -------------------------------------------------------------------------- ________________ m m टीकाचतुष्टयान्तर्गतसाक्षीभूतपाठन पाठः pR0 10 टीकाङ्क: पृष्ठाङ्क: कामं प्रकामेऽनुमतावस्यानुगमेऽपि च 189 43 2 81 कीर्तिः प्रसाद-यशसोविस्तारे कर्दमेऽपि च 61 66 2 73 को ब्रह्मात्मानिलार्केषु शमने सर्वनाम्नि च । पावकेषु (च?) मयूरे च सुखशीर्षजलेषु कम् ॥ 4 क्रिया कर्मणि चेष्टायां करणं सम्पधावने । आरम्भोपायशिष्यार्थचिकित्साविकृतिष्वपि ॥ घनं स्यात् कांस्यतालादिवाद्यमध्यमनृत्ययोः । घनं सान्द्रे दृढे दाढर्थे विस्तारे लोहमुद्गरे ॥ मेघमुस्तकयोश्चापि 85 4 2 चक्रवर्ती बल्लगणे चक्रवाके जिनः स्यादतिवृद्ध च बुद्धे चाहति जित्वरे 85 तरसा बले च वेगे च तारो मुक्तादिसंशुद्धौ तरणे शुद्धमौक्तिके तुला पलशते राशौ भाण्डे सादृश्य-मानयोः तुला साम्ये मानदण्डे तॄष्णातिरेके औत्सुक्ये लालसा लोलयाच्चयोः दमस्तु दमथे दण्डे कर्दमे दमनेऽपि च 110 2 दवो दाव इव ख्यातो वनाग्नि-वनयोरपि 162 2 धाम देहे गृहे रश्मौ चिह्ने स्थानाऽपराधयोः धिषणत्रिदशाचार्ये धिषणा धियि संमता 51 46 2 93 नेभं तु नभसा साकं तपं च तपसा सह । रजं च रजसा सार्धं महं च महसा समम् ॥ नालीकं पद्मखण्डेऽब्जे नालीकः शरतल्पयोः (1) 2 17 पङ्कः कर्दम-पापयोः 5 41 2 125 पत्रं स्याद् वाहने पर्णे पक्षे च शरपक्षिणाम् 128 35 2 280 प्रसादोऽनुग्रहे काव्यगुण-स्वास्थ्य-प्रसत्ति(क्ति ?)पु 79 20 2 191 1 करणे सम्प्रधारणे' pR0 119, shlo060|2'क्स्सार्थ्चिकित्सानिस्स्कृतिस्स्व्पि' पृ. 119, shlo060|3 "चक्रे गणे चक्रवाके " इति पाठः (pR0 129, zlo0 49) / 4" तरो बले च वेगे च" इति पाठः (pR0 177, lA0 38) / 5 स्याद् दृश्य' pR0 152, shlo040| 6 "तुला साम्ये स्तम्भपीठे" इति वैजयन्त्या (pR0221, shlo017)| 7 न विद्यते पाठोऽयं विश्व मेदिन्योः, किन्तु समस्ति चायं हैमानेकार्थे वैपरीत्यभाक् । 8"स्थाने जन्मप्रभावयोः" इति पाठः ( pR0 95, zlo0 121 / 9 नायं पाठो लभ्यते मुद्रिते विश्वकोशे, किन्तु प्राप्यते शवपमेदे (zlo0 46-47) / 10 " शर खण्डेऽब्जे नालीकः शरशल्ययोः " इति पाठः (pR0 11, zlo0 111) / sh h h m m m m m m m h ` ` ` ` ` m lh * ` ` 80 Page #509 -------------------------------------------------------------------------- ________________ #28 स्तुतिचतुर्विंशतिकायाः पाठ: प्रियङ्गुः फलिनीक कुपिप्पलीराजिकासु च फळं हेतुसमुत्थे स्यात् फलके व्युष्टि - लाभयोः । जातीफलेऽपि ककोले सस्य-बाणाग्रयोरपि ॥ फलियां तु फळीं (लं) प्राहुत्रिफलायां फलं कचित् । 149 भर्ता स्वामिनि धारके 59 162 रोऽपि गुझे भवने च तत्त्वे रामः पशुविशेषे स्यात् जामदग्न्ये हलायुधे । राघवे चासितश्वेतमनोज्ञेषु च वाच्यवत् ॥ वनं कानन - नीरयोः भवः संसारसम्प्राप्तिश्रेयःशङ्कर जन्मसु मतं पूजित - सम्प मलं किट्टे पुरीषे च पापे च कृपणे मलः मानं प्रमाणे जादौ मानश्चित्तोन्नतौ गृ (प्र) हे खं निःसरणे वक्त्रे प्रारम्भोपाययोरपि यमो दण्डधरे ध्वाङ्क्षे संयमे यमजेऽपि च । शरीरसाधनापेक्षनित्यकर्मणि बोध्य (चोच्य 1 ) ते । / 110 85 हि तौ वाहने प रजः स्यादार्तवे शुभे । रजः परागे रेणौ च रजं च परिकीर्तितम् । तं सुरत-गुह्ययोः रभसो वेग-हर्षयोः वरोऽभीष्टे देवतादेर्वरो जामातृ - गृ (षि?) ङ्गन्योः । श्रेष्ठेऽन्यवत् परिवृतौ वरं कश्मीरजे मतम् ॥ वृषः स्याद् वासके धर्मे सौरभेये च शुक्रले । राशिभेदयोः शृङ्ग्यां मूषक - श्रेष्ठयोरपि ॥ वेणुर्वशे नृपान्तरे pR0 28 50 2 149 2 3 38 149 22 56 175 111 85 125 pa0 टीकाङ्कः पृष्ठाङ्कः 209 171 . 2 14 2 7 2 21 4 7 124 125 2 183 2 48 2 81 2 142 2 36 2 243-244 1 2 2 r my r 2 2 3 2 2 2 2 109 37 132 32 292 148 24 21 129 tu, 1 'sandhi' pR0 56, zlo0 4 / 2 ' प्रस्थादौ' pR0 85, zlo0 6 / 3 'गुणे; रजः परागे रेणौ रजवत् परि0' pR0 176, zlo0 31 / 4 ' सुरते ' pR0 177, zlo0 39 / 5 अयं पाठो हैमेऽनेकार्थे (kA0 2 zlo0 169, मुद्रिते विश्वकोषे ( pR0 49, zlo0 27 ) तु " वेणुर्भूपान्तरे वंशे " / 2 174 2 24 Page #510 -------------------------------------------------------------------------- ________________ टीकाचतुष्टयान्तर्गतसाक्षीभूतपाठाः पाठ: pR0 व्यूहः स्याद् वळविन्यासे निर्माणे वृन्द- तर्कयोः 180 190 61 शं कल्याणे सुखेऽपि च शान्तिः शमेऽपि कल्याणे सव प्रशस्ते विद्यमाने सा(शा) र : शबल - वातयोः 57 126 साल : पादपमात्रे (i) स्यात् प्राकारे (शङ्कुकद्रुमे ) 150 'हितं पेये गते धृते हे है व्यस्तौ समस्तौ च हूतिसम्बोधनार्थयो: ' वैजयन्तीकोशे आतङ्कस्तु दर-त्रासौ भीतिर्भीः साध्वसं भयम् मौलि कोटीरमुष्णीषं किरीटं मुकुटोऽस्त्रियाम् (पातालकाण्डे zlo0 135 ) व्याडिकोशे अस्तं सुवर्णे वनोपान्ते धरित्री धारणी विश्वं लोकः क्षेमेषु शाश्वतम् शब्दप्रभेदे रजेनापि रजः समम् (zlo0 48 ) लक्ष्मीर्हरेः स्त्रियाम् ( zlo0 45 ) शब्दार्णवे 192 pa0 टकाङ्कः पृष्ठाङ्कः 6 2 239 48 2 32 62 2 13 13 2 122 290 280 101 20 2 15 2 2 2 72 2 54 2 234 m m 3 3 आली पाली सखी श्रेणी राजी पङ्की वीथी इत्यादयः शब्दा दीर्घ ईकाराः पिङ्गलः स्वर्णवर्णवत् मेचकः कृष्णनीलः स्यात् अतसीपुष्पसन्निभः शाश्वते मएण्णयः स्यात् परिचये याच्ञायां सौहृदेऽपि च 2 2 95 3 2 2 82 276 247 195 115 90 180 216 2 73 1 पाठोऽयं वर्तते हैमानेकार्थे (kA0 2, zlo0 224 ) अपि । 2 " गते धृते पथ्ये " इति pR0 57, zlo0 9 / 3 नायं पाठः समुलपभ्यते वैजयन्त्यां, किन्तु एतादृक् पाठोमरे (zlo0 403 ); स चैवम्चतुईश दस्त्रासो भीतिभीः साध्वसं भयम् " / 4 नायं पाठः समस्ति शाभ्वतकोशे, किन्तु विद्यतेऽयं वैजयन्त्यां (10 242, zlo044 ) / 66 Page #511 -------------------------------------------------------------------------- ________________ स्ततिचतुर्विशतिकायाः पाठ: टीकाङ्कः पृष्ठाङ्कः सुधाकलशकोशे उमा धान्यविशेषे स्पान गौरी-श्री-कीर्ति-कान्तिपु सुभृतौ समूहवाचको वारः वारो वेश्यागणः स्मृतः हट्टचन्द्रे क्रोडा हावा तथा दारा त्रय एते यथाक्रमम् । कोडे हावे च दारेषु शब्दाः प्रोक्ता म्नीस्सिभिः॥ हारावल्याम् पारालिन्दी( 1 )स्तरङ्गो नौः 'हैमानेकार्थे वीथी वर्त्मनि पकौ च गृहाङ्ग नाट्यरूपके कओं0 2, zlo0 234 2 27 छन्दोलक्षणानि अयुजि नयुगरेफतो यकारो युजि च नजौ वृत्तरत्नाकरे pR049 2 29 जरगाश्च पुष्पिताना * उपेन्द्रवजा जतजा गयुग्मौ(ग्मम् ) कओं0 pra0 1, sta0 2 pR05 2 105 * ख्याता वसन्ततिलका तभजा जगौगः kA0 pra0 1, sta02 pR06 2 73 चतुर्ग्रहैरिह रुचिरा जभौ जसौ 2 216 * तदूर्ध्व चण्डवृष्टयादिदण्डकाः परिकीर्तिताः वृत्त0 pR0 25 2 291 * द्रुतविलम्बितमत्र नभौ भरौ kA0 pra0 1, sta0 2 pR0 6 2 161 द्रुतविलम्बितमाह नभौ भरौ वृत्त0 pR0 39 2 51 * नसमरसला गः षड्[भिः]वेदैहयैहरिणी मता 2 125 * मन्दाक्रान्तामभनततगागो यतिवेदषड्भिः kA0pra01,sta02 pR06 2 96 * यतिसुकृता जसौ जसयलाश्च पृथ्वी गुरुः ,, sta0 2 pR0 6 2 151 यदि भवतो नजौ भजजला गुरुनकुटकम् वृत्त0 pR0 43 2 228 1 मुद्रितोऽयं ग्रन्थः 'निर्णयसागराख्ययन्त्रालये शाके 1818तमे वत्सरे । 2 प्रकाशितोऽयं ग्रन्थः श्रुतबोधसहितः क्षेमराजश्रीकृष्णदासश्रेष्ठिना शके 1843तमेऽब्दे । 3 श्रीअमरचन्द्रसूरिकृतायां काव्यकल्पलताऽऽख्यायां कविशिक्षायां प्रथमे प्रताने द्वितीये स्तबके पञ्चमे पृष्ठे इत्यनेन ज्ञेयम् । अत्र पृष्ठाङ्को दीयते साहित्योपाध्ययिमानवल्युपाख्यरामशास्त्रिसम्पादितावृत्त्याचारेण । Page #512 -------------------------------------------------------------------------- ________________ टीकाचतुष्टयान्तर्गतसाक्षीभूतपाठाः पाठः टीकाङ्क: पृष्ठाङ्क लक्ष्मैतत् सप्त गणा गोपेता भवति नेह विषमे यः (जः) 4 4. षष्ठोऽयं च न लघु वा प्रथमेऽर्धे नियतमार्यायाः ॥ वृत्त0 pR0 26 * वसुयतिरियमुक्ता मालिनी नौ मयौ यः kA0pra01,sta02pR062 84 रसइ रुदैश्छिन्ना यमनसभला गः शिखरिणी वृत्त0 pR0 43) 2 240 * वसुयतिरियमुक्ता मालिनी नौ मयो यः kA0 1, 01 sta02 pR06 2 84 * विज्ञेया स्रग्धरेयं(राऽसौ ?) मरभनययया वाहवाहइयतिश्चेत् । kA0 pra01, sta0 2 pR0 6 2 139 श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पश्चमम् । द्विचतुःपादयोहेस्वमेतच्छ्लोकस्य लक्षणम् ॥ 2 138 सूयाश्चैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् वृत्त0 pR044 2 18 पाणिनीये पाठः टीकाङ्कः पृष्ठाङ्कः । पाठः टीकाङ्क: पृष्ठाङ्क: अन्येभ्योऽपि (दृश्यते)(3-2-178)2 222 / कर्मण्यधिकरणे च अर्शआदिभ्योऽच् 2 222 / किप् च. 2 251 अष्टनः [ A] संज्ञायाम् गोत्रोक्षोष्ट्रोरभ्रराज( न्यराजपुत्र(6-3-125) वत्समनुष्याजाद् वुञ्) 243 आतोऽनुपसर्गे कः 2 171 गोस्त्रियोरुपसजेनस्य आतो लोपः (इटि च) पा(इटिच) 2 घुमास्था( गापाजहातिसां इलि) आत्मविश्वमातृ( जन )भोगोत्तर चजोः कुधिण्यतोः 2 129 पदात् खः (5-1-9) 2 45 ज्य च 2 247 आन्महतः समानाधिकरण. टिट्ठाणञ्( द्वयसज्दनमात्रच्(जातीययोः)(6-3-46) 2 4 तयप्ठकठकलकरपः) इगुपधज्ञाप्रीकिरः कः 2 222 तस्येदम् उग्रंपश्येरंमद(पाणिंधमाश्च) 2 29 | यतिस्यतिमास्था( मिति किति) 2 247 उपमितं व्याघ्रा(दिभिः सामा न ध्याख्यापूमूछिमदाम् 2 96 न्याप्रयोगे) 2 43 न निर्धारणे उरण रपरः 2 209 / बहुवचनस्य वस्नसौ 2 ऋग्रेभ्यो डीप् 2 151 | भव्यगेय(pravacanIyopasthAnIyaRilometa 2 129 ___ जन्याप्लान्यापात्या वा) 2 231 कर्मण्यण 2 145 | यरोऽनुनासिकेऽनुनासिको वा 2 9 1"हरवं सप्तमं दीर्घमन्ययोः" iti zrutabodhe (pR06)| m m m m 151 171 Page #513 -------------------------------------------------------------------------- ________________ e पाठ: रदाभ्यां निष्ठातो नः (पूर्वस्य च दः) 2 * राजश्वशुराद्यत् * राजाहः सखिभ्यष्टच् लक्षणेत्थंभूताख्यान भागवीप्सासु प्रतिपर्यनवः वसोः सम्प्रसारणम् विदेः शतुर्वसुः कुग्रोरुच्च पातेर्डतिः भूरञ्जिभ्यां कित् टीकाङ्कः पृष्ठाङ्कः 96 प्रभेरभेलशुक्र तीव्रवर्णेर (शुक्रशुक्ल गौरवप्रेराः 1) माला * विक्षेपे कॄ क्षिप प्रेरणे या प्रकथन 4 140 2 225 2 225 पाणिनीय-उणादिसूत्राणि इसिजि (दीडुण्यविभ्यो नक्) su0989214 | भृमृदृशियाजपर्विपच्यमितमि - ऋजेन्द्राग्रवज्रविप्रकुब्रचुब्रक्षुरखुर भद्रो नमिर्येभ्योऽच् शब्दे * जनी प्रादुर्भावे * जि जये जुषी प्रीतिसेवनयोः 2,3 246 2,3 119 * अस् भुवि असु क्षेपणे * इण गतौ इद परमैश्वर्ये 63 2 ईर गतौ (कम्पने च ) 1018 2 1410 2 1121,1286 2 1060 2 स्तुतिचतुर्विंशतिकायाः 2 1289 1065 2 1210 2 1045 2 मनेरुच्च 222 लक्षेर्मुट् च सर्वधातुभ्योऽन् 2 209 2 171 2 247 पाठ: वोतो गुणवचनात् शमि धातोः संज्ञायाम् 274 132 32 2 14 2 76 2 195 सुपिः (स्थः) सुजाता ( णिनिस्ताच्छील्ये ) 2 234 स्त्रियाः पुंवद्भाषितपुंस्कत्वात् स्वस्य पिति कृति तुक् 2 29 2 251 पाणिनीयधातुपाठाः 36 227 274 222 9 92 शाच्छोरन्यतरस्याम् समानकर्तृकयोः ( पूर्वकाले ) सुधाधिभ्यः क्रन् रुहियुषिभ्य इति म प्रवत्वे शब्दे च *NI प्रापणे * तनु विस्तारे * धूञ् कम्पने 1499 2 209 धृव् धारणे 11492 139 *धेट्पाने 561 2 टीकाङ्कः पृष्ठाङ्कः 2 64 2 981 2 901 2,3 1464 2 तुद व्यथने 1282 1,2 * तू प्लवनतरणयोः 969 2 * दिश अतिसर्जने 1284 2 दो अखण्ड 1148 2 14 51 | ध्यै चिन्तायाम् 1488 2 900 2 4 902 AAJC 2 2 2 2 908 2 2 2 183 219 195 247 171 222 197 48 13 108 26 101 247 42 180 19 / 2 257 171 Page #514 -------------------------------------------------------------------------- ________________ टीकाचतुष्टयान्सर्गतसाक्षिभूतपाठाः h m m m 2 99 ` m m m m m m m ` m m पाठः टीकाङ्कः पृष्ठाङ्कः । पाठः टीकाङ्क: पृष्ठ *पद गतौ 1169 2 4 | रजकरजन(रजामुपसङ्ख्यानम्) 2 147 पा पाने 9254 94 | सारस्वते पा रक्षणे 1056 मा दीप्तौ 1051 2 139 अतः (sU0 705) *भू सत्तायाम् 1 2 48 अत उपधायाः (mU0 757) 2 4 मदी हर्षे 1208 | अत्वसोः सौ मुल्ल मोक्षणे 1431 2 194 अदादेलेक् यती प्रयत्ने 30 2 45 अप्.कर्तरि (sU0 691) रञ्ज रागे 1167 / 2 247 अम् शसोरस्य राजू दीप्तौ 822 2 21 अम्बादीनां धौ ह्रस्वः लक्ष दर्शनाडूनयोः 1539 2 195 अस्त्यर्थे मतुः वदि अभिवादनस्तुत्योः 11 आतो गप् डौ *वज गतौ 253 2 78 Atona'pi शासु अनुशिष्टौ 1075 2 247 आदेः ष्णः स्नः *श्रियं सेवायाम 897 आतोऽन्तोदनतः 2 219 खूब् अभिषवे 1248 2 222 आशी प्रेरणयोः अष्टुञ् स्तुतौ 1043 2 23 / इश्तिपो धातुनिर्देशे ष्ठा गतिनिवृत्तौ 928 स्पृश संस्पर्शने 1423 2 257 इण(णिको: 1)सिलोपे गावक्तव्यः2 / / *स्मृ चिन्तायाम् 933 2 59 इ यं स्वरे *हन हिंसागत्योः 1012 4 157 ईयस्विष्ठौ (डिताविति वक्तव्यौ) 2 186 214 उपधाया लघोः 242 अह हरणे 899 2 78 ऋत इरः (1) 139 वार्तिके कात्यायनीये ऋरम् 2 1. ए अय् (mU041) अभ्यासव्यवायेऽपि 2 21 ओ अन् 2 183 असि अकेऽने चरञ्जेनलोपो वाच्यः 2 247 ओरौ 2 21 घिनुणि च 2 247 ओर्वा है: 2 122 दारजारौ कतरि णिलुक् च 2 9 / कासादिप्रत्ययाव(आम् असभूपर)2 10 ` m m m m 2 21 इट इंटि m s Page #515 -------------------------------------------------------------------------- ________________ 119 110 स्तुतिचतुर्विशतिकायाः पाठ टीकाङ्कः पृष्ठाङ्कः । पाठः टीकाङ्कः पृष्ठाडून कुहोचः नमसोऽस्य 2 36 कृदिकारादक्तेरीप् (वा वक्तव्यः) 4 19 नश्वापदान्ते झसे 2 194 तो वा सेट 2 214 / नाश्चेः पूजायाम् 2 148 क्विलात् षासः कृतस्य (sU0341)2 4 | नूपः क्षायो म: 2 244 / (पचि)नन्दिग्रहादेः खसे चपा असानाम् (अयुणिनि) (mU0 1199) गुणः (मू: 692) पूर्वस्य डिति झसे धः गुर्वादेरिष्ठेमेयस्सु [ गरादिष्ठय- 2 186 पूर्वस्य हसादिः शेषः लोपश्च] प्रादेश्च तथा तौ सुनमाम् 2 21 चुरादेः (sU0 1031) 2 4 प्रीब्धूजोर्नुक जराया:स्वरादो जरस् वा वक्तव्यः2 198 भजा विण झपानां जवचपाः भावे तत्वयणः 181 णादिः कित भूते सिः 78 णित् पे मान्तोपधाद् वत्विनौ 1 132 तनादेरुप मुचादेर्मुम् 194 तवमम ङसा यक् चतुर्यु 2 128 तुदारेरः 154 यादादौ 2 135 तुह्योस्तात आशिषि वा वक्तव्यः 13 युवोरनाकौ ( sU0 1191) 2 5 त्यादेष्टेरः स्यादौ दधातेहिः (निष्ठायां वाच्यः) ( युष्मदस्मदोः ) षष्ठीचतुर्थी0 2 दस्य म: दादेःपे वोर्धातो (रियुवौ स्वरे ) 180 दिवादावन वोर्वि हसे 2 219 दिवादेर्यः दिस्योईसात रातो जो पुक् 2 92 विश्व लोकाच्छेषस्य 2 21 धमार्तिचासिल्पवपितपि. लोपः पर्चा कित्ये चास्य 2 174 पातो प्रेरणे 2 92 लोपो -हस्वाज्झसे ध्यायतेः0 171 / vasorva u. (sU0 302) 2 4 / rrorrar rrar war or or or 32 142 13 m m m m m m m m m m m 2 214 m Page #516 -------------------------------------------------------------------------- ________________ टीकाचतुष्टयान्तर्गतसाक्षिभूतपाठाः पाठ: टीकाङ्कः पृष्ठाङ्कः । पाठः __टीकाङ्कः पृष्ठाङ्क: वाऽवसाने 2 17 / स्वरहीनं ( परेण संयोज्यम् ) 2 10 विधिसम्भावनयोः 2 17 | स्वरे यत्वं वा वोर्गुणात् 2 66 मोरा 142 हैहयोः स्वरे सन्धिर्न वक्तव्या 2 षोड: 2 216 / हस्वः ष्टुभिः ष्टुः 2 21 | इस्वस्य पिति कृति तुक् 2 50 स धातुः 2 92 सिद्धहमे सन्ध्यक्षराणामा *कचित् सम्बोधनपदादग्रेन भवन्ति वसादयः1 249 गुणादस्त्रियां न वा सवर्णे दीर्घः ( सह) रोयः 4 37 सस्वरादिरिद्विः 2 243 व्यत्यये लुग् वा रेफस्य लुक् 3 24 सहादेः सादिः 4 120 स्वरे वा 3 37 सिसतासीस्यपामिट 246 अधेः शीस्थास आधारः 2 125 2 78 सिद्धहैमधातुपाठाः 2 128 *डुकृञ् करणे स्मयोगे भूतार्थता वक्तव्या 2 198 / डुदा दाने 2 219 स्याविदः 2 196 | *डुधाञ् धारणपोषणयोः 2 64 स्रोविसर्गः 2 6 / डुभृञ् धारणादौ 2 183 उमापतिधरमहोपाध्यायाः टीकाङ्क: पृष्ठाङ्क: यत्र द्वित्वं बहुत्वं च, स द्वन्द्व इत्रेत्र्ः। 2 280 समाहारो भवेदन्यो, यत्रैकत्वं नपुंसके ॥ 1 ॥ व्याकरणविषयकाः प्रकीर्णपाठाः अहूना विना न सूर्यः सूर्याविहीनश्च वासरो नास्ति । / 1 38 कर्तृक्रिये तथैव हि सम्पृक्ते सर्वदा भवतः ॥ कर्तृकर्मक्रियादीना-मवकाशो na ced yadi । se rau rar or d 8 Page #517 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशप्तिकायाः पाठ: ` ` ` ` ` ` m 185 टीकाङ्कः पृष्ठाङ्क: अध्याहारस्तदा कार्यो, मुख्यार्थप्रतिपत्तये ॥ iN siji इणः सिलोपे गादेशो वक्तव्यः 253 इदमः प्रत्यक्षगतं समीपतरवर्ति चैतदो रूपम् । अदसस्तु विप्रकृष्ट तदिति परोक्षे विजानीयात् । / ऋटुरषाणां मूओं 216 कृदिकारात् कृदिकारादक्तिनो वा ङीप् 2 195 गौरादित्वात् GIS 2 150 धर्मप्रजासम्पन्ने दारे नान्यं0 (अभि0 kA03,zlo0 177, pR021)2 9 न निष्ठादिषु 2 15 परमोत्तमोत्कृष्टाः पूज्यैः प्रकान्तपसिद्धानुभूतार्थविषयस्तच्छन्दो यदुपादानं नापेक्षते 1-2 185 प्राण्यङ्गतूर्यसेनाङ्गानाम् भुवश्च वाच्यः 48 वा धेटां शोछो षोघ्राधेट 17 स्त्रीलिङ्गने वा बहुवचनान्तश्च (अभि0 kA04, zlo011,pR0 452)2 एके-अर्थसमाप्तिः पदम् 2 158 अन्ये-स्यावन्तं त्याद्यन्तं च तत् अपरे-एकाधिकपश्चाशत्कोव्योऽष्टौ लक्षकाः ते द्वे (हे ? ) saashc। 2 158 षडशीतिचत्वारिंशदधिकशताष्टौ शतानि पुन्ः॥ वर्णाष्टकमेकपदे श्लोकाना मानमागमस्योक्तम् । 2 158 जिनभाषितस्य सैकादशाङ्गापूर्वस्य विद्व्द्भिः॥ कुमारसम्भवे * विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ( sa01, zlo059) 2 116 भारवीये स्वभावपक्राण्यलकानि केषां (तासाम्) 2 105 1पाणिनीये (2-1-61) तु 'सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः । इति पाठः । 2 'शाच्छासा. प्राधेटो वो (इति वक्तव्यम् ) इति सारस्वते (sU0 726) / Page #518 -------------------------------------------------------------------------- ________________ 13 पाठ: 128 टीकाचतुष्टयान्तर्गतसाक्षिभूतपाठाः टीकाङ्क: पृष्ठाङ्क: मृच्छकटिके वेश्याः श्मशानसुमना इव वर्जनीयाः ( चतुर्थेऽङ्के zlo0 14) 2 10 रघुवंशे वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ( sa0 1, zlo0 1) 2 205 रामायणे सुरापरिग्रहाद् देवाः, सुराख्या इति विश्रुताः । अपरिग्रहात् तस्या, दैतेयाश्चासुराः स्मृताः॥ वासवदत्तायाम् आन्दोलकुसुमकेशरशरेण तन्वी शान्तिनाथचरित्रे व्यन्तरा ब्रह्मगुप्तीना-मास्यानीव नव ध्रुवम् । 2 79 विकासिहैमपद्मानि, स्वामिनोऽग्रे विचक्रिरे ॥ dvayoyonya'dhAt पादौ, चलंस्तेषु ज्ग्त्प्तिः। सुराः सञ्चारयामासुः, सप्तान्यानि पुरः पुर्ः॥ हैमे योगशास्त्रे या देवे देवता बुद्धि-गुरौ च गुरुताम्तिः। 4 178 धर्मे च धर्मधीः शुद्धा, सम्यक्त्वमिदमुच्यते ॥ हैमे वीतरागस्तोत्रे जघन्यतः कोटिसङ्ग्यास्त्वां सेवन्ते सुरासुराः । चाणाक्ये सन्तोषस्त्रिपु कर्तव्यः, स्वदारे भोजने धने । 92 त्रिषु चैव न कर्तव्यो, दाने चाध्ययने नये । प्रकीर्णके नेमिनं नौमि भक्तया Page #519 -------------------------------------------------------------------------- ________________ 124 स्तुतिचतुर्विशतिकायाः पाठः टीकाङ्कः पृष्ठाङ्क: रसतरङ्गिण्याः शृङ्गारतिलकटीकायाम राजा राजार्चिताहेरनुपचितकलो यस्य चूडामणित्वं ___ 2 139 नागा नागात्मजाधू नभसितधवलं यद्वपुर्भूपयन्ति । या रामारागिणी भून्मतिरिति यामिनों येन वोऽदाहि मारः । स ताः सप्ताश्चनुन्नारुणकिरणनिभाः पातु विभ्रत्रिनेत्रः ॥ रसमञ्जया~ भानुकरमिश्रकृतायाम् गतागतकुतूहलं नयनयोरपाङ्गावधि 2 10 स्मितं कुलनतभ्रुवामधर एव विश्राम्यति । वचः प्रियतमश्रुतेरतिथिरेव कोपक्रमः कदाचिदपि चेत् तदा मनसि केवलं मज्जति ॥ केचित्-* हावो मुखविकारः स्याद् bhaavshcittsmudbhvH| 2 10 विकारो नेत्रजो ज्ञेयो विभ्रमो भ्रूस्मुद्भ्व्ः॥ अन्ये-योषितां यौवनजो विकारो विभ्रमः अपरे-मदहर्षरागजनितो विपर्यासो विभ्रमः यथानिमित्तमासना-2 10 दुत्थाय अन्यत्र गमनं, पियकथामाक्षिप्य सख्या सहालापन, मुधैव हसितक्रोधी, पुष्पादीनां सहसैव परित्यागः, वस्त्राभरणमाल्यानां अकारणतः खण्डनं मण्डनं च । मातृ(का)प्रकरणे दितिर्माता च दैत्यानां देवानामदितिस्तथा । 3 205 विनता पक्षिणां माता कद्रुः पन्नगमातरि । * 'आजानु कनकगौरम्, आनाभेः शङ्खकुन्दहरधवलम्, आकण्ठतो नवदिवाकरकान्तितुल्यम्, आमूर्धतोऽञ्जननिभं गरुडस्वरूपम् 1 203 वाग्भटालारे यमक-श्लेष-चित्रेषु बवयोर्डलयोन भित् ( pa0 1, zlo0 20) 1 60 // 1 विद्यतेऽयं पाठः श्रीदेवेन्द्रसूरिकृते पार्श्वस्तोत्रे । Page #520 -------------------------------------------------------------------------- ________________ 2 पाठ: 'लिङ्गभेदं तु मेनिरे (10 4, zlo0 58 ) नैयायिकादयः टीका चतुष्टयार्न्तगत साक्षिभूतपाठाः * लिङ्गपरामर्शोऽनुमानम् - मणिकृतः हिताहितप्राप्तिपरिहारोपदेष्टा गुरुः आपरमाणुदर्शिनो योगिनः 2 19 4 196 आराध्यत्वेन ज्ञानं भक्तिः - वर्धमानचरणाः परस्परविनिर्लुठितक्षणक्षयिलक्षणनिरंशाः परमाणवः पदार्था: - बौद्धाः 4 252 2 225 परामृश्यमाणं लिङ्गमनुमानम् - उदयनाचार्याः प्रमितिविषयाः पदार्थाः-वैशेषिकादयः 4 251 22 25 4 210 निर्विघ्नसमाप्तिकामो मङ्गलमाचरेत् पद्यते - चरति अत्र लक्ष्मीः इति पद्यम् मन्ये-श-ध्रुवं प्रायो- नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः । / शिवेन निर्मिता माया मायया निर्मितं जगत् संहिता च पदं चैव सामवेदाज्जातः सामजः श्रुतौ नित्यानन्द सुखाभिव्यक्तिः सामानि गायतो ब्रह्मणः करादष्टौ गजाः समुत्पन्नाः निरुक्तौ सम्पूर्णश्च श्लोकस्तु यथा " प्राकृतसाहित्ये अत्थं भासइ अरहा सुत्तं गंथति गणहरा निउणं ( आवश्यके सटीके 68त पत्रे गा. 92 ) " विभिन्नलिङ्गवचनां नातिहीनाधिकां च ताम् । निघ्नन्ति बुधाः कापि लिङ्गभेदं तु मेनिरे ॥ " सासणास हि अआए तओ सुत्तं पवत्त " इति उत्तरार्धम् । टीकाङ्कः पृष्ठाङ्कः 1 13 2 14 4 2 2 mor 4 2 325 4 4 4 285 49 26 4 15 Page #521 -------------------------------------------------------------------------- ________________ स्तुतिचतुर्विशतिकायाः पाठः टीकाङ्कः पृष्ठाङ्क: जीवाइनवपयत्थे जो जाणइ तस्स होइ सम्मत्तं । 178 भावेण सद्दहंते अयाणमाणे वि स्म्म्त्त्ण्॥ (नवतत्त्वप्रकरणे gA02) 4 / तित्थं चाउवण्णे संघे पवयणे पढमगणहरे वा (भगवत्याम्) 3 285 निग्गंथे पावयणे नेवाइयं पयं दवभावसंकोयणपयत्यो (आवश्यके सटीके 378 तमे पत्रे)2 162 पेउमाभवासुपूज्जारत्ता (आवश्यकनियुक्तौ gA0376,160 तमे पत्रे)1 127 वासीचंदणकप्पे समाणे लेट्टकंचणे 4 175 (श्रीअभयदेवमूरिकृते श्रीमहावीरस्तवे gA0 11) Peo 1 प्रकाशितं प्रकरणमिदं श्रीआत्मानंदसभया 1969तमे वैक्रमीयाब्दे । 2 एतद्गाथायाः सावरिका catu'nuyogArthI मदीयसंशोधन पूर्विका मुद्रिताऽनेकार्थ साहित्यसङ्ग्रहे (पृ. 127-132 ) श्रेष्ठि देवचन्द्रलालभाइजैनपुस्तकोद्धारसंस्थया । Page #522 -------------------------------------------------------------------------- ________________ * क - परिशिष्टम् । काशीज यात्राप्त न्यायाचार्यन्यायविशारदपदमहोपाध्यायश्रीमद्यशोविजयविहिता ॥ ऐन्द्रस्तुतयः ॥ 1 ऋषभजिनस्तुतयः aindravrA~tanato यथार्थवचनः प्रध्वस्तदोषो जगत् संयोगीतमहोदयः मतां राज्योंधिकाराजितः । आद्यैस्तीर्थङ्कृतां कैरोत्विर्ह गुणैश्रेणीर्दर्धन्नाभिभूः यो गीतमहोदयः शमवतां राज्योऽधिकारी जितः ॥ 1 ॥ शार्दूलविक्रीडितम् ( 12, 7 ) उद्भूतानतिरोध बोधकलितत्रैलोक्यभावत्रजा स्तीर्थेशस्तरसीं महोदितैभयाऽकान्तः सदशापदम् । पुष्णन्तु स्मरनिर्जयप्रसृमरप्रौढप्रतापप्रथा स्तीर्थे शस्त्रैरसा महोदितर्भैयाः कान्तः सैदा शौपदम् ॥ 2 ॥ - शार्दूल 0 जैनेन्द्र" स्मरतोऽतिविस्तरनयं निर्माय मिथ्यादृशां सङ्गत्यागमभङ्गमार्नसहितं द्यप्रभावि श्रुतम् । मिथ्यात्वं हैंरदूर्जितं शुचिकैथं पूर्ण पदनां मिथः सङ्गत्या गमभङ्गमासहितं हर्यप्रभा ! विश्रुतम् ॥ 3 ॥ - शार्दूल 0 1,6,10,र्थों जौंड्यं ईरते स्मृताऽपि भगवैत्यम्भोरुंहे विस्फुरत्सौभाग्या श्रयतां हिर्ती निर्देधती पुण्य भाविक्रम 1 मौत गः शार्दूलविक्रीडितं है: ( कलिकालसर्वश्री हेम चन्द्रसूरिकृत श्री छन्दोऽनुशासने ) / 'ताप्रतिरोध ' इति ख- पाठः । देवी वितनोतु वो" र्जिनमतं प्रोल्लासंयन्ती संदा' *सौ भाग्याऽऽश्रयतां हिर्तोंनि दर्धेती पुण्यप्रभादि मौ ॥ 4 ॥ - शार्दूल 0 + + + + + Page #523 -------------------------------------------------------------------------- ________________ ऐन्द्रस्तुतयः [ 3 श्रीसम्भव2 श्रीअजितजिनस्तुतयः मुनिततिरपि यं न सय( शीर्ण )मोहा~ __ शमजितमारमदं भवन्दिताऽऽपत् । भज तमिहैं जयन्तैमाप्तुमीशं शमजितमोरमदम्भवन् ! दितापत् ॥ 1 ॥-पुस्स्पिताना हरै रुचिर ! ददेजिनौ ! तं द्रा परमतमोहर ! यं भयानि दानम् । नियतमुपगता भवे लभन्ते परमतमोहरयं भैया निदानम् ॥ 2 ॥-पुस्स्पि 0 नयर्गहनमतिस्फुटानुयोगं जिनमतमुद्यतमानसा ! धुतारम् । जनन यजिहासया निरस्ता नि नमत mudyatamAnasA~dhutAram // 3 ||-पुस्स्पि 0 पइविमर्पि दर्धतीई मानसीन्द्र महितमदम्भवतां महाधिकारम् । दलयतु निवहे सुराङ्गनाना__ महितमदं भवेतां महाधिकारम् ॥ 4 ॥-पुस्स्पि . + + + + + 3 श्रीसम्भवजिनस्तुतयः सम्भव ! सुखं दत् त्वं भांविनि भावारवारवारण ! विश्वम् । वासवसमूहमहिताऽभाविनिभाऽवोऽरवारवाऽरण ! विश्वम् ॥ 1 ॥ -स्कन्धकम् ( आर्यागीतीत्यपरनामकम् ) * 'निरस्तमोहा' इति kh-पात्थ्ः। नारल्गा नजजा अपरवक्त्रम्, गान्ते पुस्स्पिताग्रा। पूर्वार्धोत्तरार्धयोः पउवापर्यविपर्ययः स-प्रत्याम् । 6 चेऽटमे स्कन्धकम् । Page #524 -------------------------------------------------------------------------- ________________ जिनस्तुतयः श्रीयशोविजयविहिताः यद्धर्मः शै भविनी स्न्त्त्मुण्दितोदितोऽदितीदार्क्र्ः। से जयतु सार्वर्गणः शुचि सन्ततमुदितोऽदितोदितोऽदारकरः ॥2॥-skndhkm जैनी गीः सौ जयतात न यया शमितामितां मिताक्षररुच्या । कि सन्तः समवतरन् नयया शमिताऽमिताऽमिताक्षररुच्या ॥ 3 ॥-skndhkm dalaiyatu काश्चनकान्ति जनतामंहिता हिता हिताराग्ण्म्दा। इह वज्रशृङ्खला दु जनतामहितोऽऽहिताऽहिताऽरागर्मंदा ॥ 4 ॥-skndhkm 4 श्रीअभिनन्दनजिनस्तुतयः त्वमभिनन्दन ! दिव्यंगिरा निरा कृतसभाजनसाध्वस ! hA~ribhiH । अहतधैर्य ! गुणैर्जय संजितः कृतसभाजन ! saayshaaribhiH||1||-*drutvilmbitm भगवतां जननस्य जयनिहा शु भवतां ततां प्र्मुत्क्र्ः। त्रिजगतीदुरितोपैशमे pahu~H शुभवतां तनुती परेमुत्करः ॥ 2॥-द्रुत्0 'त्रिदिवमिच्छति यः चतुरः स्फुरत् सुरससमूहमयं मंतमहताम् । स्मरेतु चारु दत् पैदमुच्चकैः सुरसमूहमयं मतमहेताम् ॥ 3 ॥-द्रुत् 0 * नमभ्रा दुतविलम्बितम् । Page #525 -------------------------------------------------------------------------- ________________ 4 + + ऐन्द्रस्तुतयः घृतसकाण्डर्धनुर्यतुं तेजैसा रहित सर्दया रुचिराजिता~ / मदहितोंनि परैरिहे रोहिणी रहिता दया रुचिराजिता ॥ 4 ॥ - द्रुत0 + + + + 5 श्री सुमतिजिनस्तुतयः नैंम नमदमैरसदमरस सुमतिं सुतं सदसदरमुदारमुदा । जनिताऽजर्नितापदपद विभयं विभैवं $ नर्रकान्तं नर ! कान्तंम् ॥ 1 ॥ स्कन्धकम् भवभवभर्यैदाऽभयदा वैली बलीयोदयोदयाऽमयामा । [ 1 श्रीपद्मप्रम दद्यादर्द्यामिति शैमा शमादिष्टदिष्टबीज बीजों ॥ 2 ॥ - स्कन्धकम् दमदेमसुर्गमं सुगमं सर्दी सर्दीनन्दनं दविद्याविद् ! | परमपरमस्मेर ! स्मर महामहा धीरधीर ! समयं समम् ॥ 3 ॥ - स्कन्धकस् कली कओण्लीरसरस भावभावाय नयनसुखदाऽसुखदा । महिमहितनुता तेनुता दिताऽदिताऽमानमानरुच्या रुच्यों + 4 ॥ - स्कन्धकम्र + + + 6 श्रीपद्मप्रभस्तुतयः पद्मंप्रभेश ! ta~va यस्र्यं रैर्चिर्म सद्विश्वासमानसदयपर ! bhA~ti तस्य । 'नीचैः पैदं किमु पचेलिम पुण्यैसम्पद् विश्वाऽसंमान ! सइंदयाऽपरे ! भावितस्य ॥ 1 ॥ - - 1 वसन्ततिलका S' नरनरकान्तं कान्तं ' इति ख पाठः । * ' भर ' इति ख- पाठः । स्भो जो गौ वसन्ततिलका । Page #526 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] श्रीयशोविजयविहिताः भूर्तिः शमस्य दर्धेती किमु यो पर्सेनि पुण्योनि कार्चन sabhA~su र ज नैव्या । सौं स्तूयतां भगवतां विततिः स्वर्भक्या पुण्याऽनिकांचन ! सभासुरराजनव्या ॥2॥-vsnt0 लिप्सुः पैदं परिगतविनयेन "जैनी वाचंयमैः संततमश्चतु रोचिंताम् । स्याद्वादमुद्रितकुतीर्थनयावतारां वाचं यमैः सततमं चतुरोचितार्थाम् ॥3॥vsnt0 साहीय्यमंत्र कुरुषे शिवसांधने यौ पोता mu~dA रसमयस्य निर्न्त्राये॥ गान्धोरि ! वज्रमुसले जगतीं तवास्योः पातामुदारसमयस्य निरन्तराये ॥ 4 ॥-vsnt0 7 श्रीसुपार्श्वजिनस्तुतयः यदिहै जिनसुपार्श्व ! त्वं निरस्ताकृतक्ष्मा वनमद ! सुरवाऽधों हृद्यशोभाऽवतारम् । तैत उदितमस्रं " कैर्बुधैर्गीयते nI___ वनमंदसुरवाधाहृद् यशो भाक्तारम् ॥ 1॥-*मालिनी (8, 7) जगति शिवसुखं ये कान्तिभिर्भासयन्तो' duritamadaratApa~dhyAnakAntAH सदाऽऽशाः । "जिनवरवृषभास्ते' नाशयन्तु प्रद्धं दुरितमदरतापध्यानकान्ताः सदाशाः ॥ 2॥-मालिनी मुनिततिरपैठद् 'यं वर्जयन्ती हतोद्युत् tamasaimahitadAtrAsauM''dhimAnanditAram / समयमिह भैजाऽऽप्लेनोक्तमुचैर्दधानं तैमसमें ! हितोत्रा साधिर्मानं दितारम् ॥ 3 ॥--मालिनी *नौ म्यौ यो मालिनी। Page #527 -------------------------------------------------------------------------- ________________ ऐन्द्रस्तुतयः [9 श्रीसुविधि अवैतु कैरिणि याता साऽहतो प्रौढभक्त्या मुंदितमलितापा या महामानसी मओण्म् । वहति. युधि निहत्यानीकंचक्रं रिर्पूणा मुदितमकलितापाया महामानसीमाम् ॥ 4 ॥-मालिनी श्रीचन्द्रप्रभजिनस्तुतयः तुभ्यं चन्द्रप्रभ ! भवर्भयाद् रक्षते लेखलेखानन्तव्यापापमदमहते सन्नमोऽहासमाय ! / श्रेयाश्रेणी भृशमसुमंतां तन्वते ध्वस्तकामा नन्तव्यापाऽमद ! मैहते स्न्मोहाऽसौण्य्॥1॥ मन्दाक्रान्ता(4,1,7) "श्रेयो दैत्तां चरणविलुठनम्रभूपालभूयो मुक्तामाला समंदमहिता बोधिदानामहीनों । मोहापोहादुदितपैरमज्योतिषां कृत्स्नदोषै मुक्ता मालोऽसमदमहिता वोधिदानाऽऽमहीना ॥2॥-म्न्दा. रङ्गन्दर्भङ्गः स्फुटनयमयस्तीर्थनाथेन चूला मालापीनः shmdmaivtaa'snggtopaayhRdyH| सिद्धान्तोऽयं भवेतु गदितः श्रेयसे भक्तिभाजी मालापी नः शमैंदमवता सङ्गतोऽपायहृद् यः ॥ 3 ॥ मन्दा0 सा त्वं वीडशि ! जय मुनौ भूरिभक्तिः सुसिद्ध प्राणायामेऽशुंचि मंतिमतापाऽऽपदन्ताऽबलानाम् । दैत्से वज्राङ्कुशभृदैनिशं दर्पहन्त्री प्रदत्तप्राणा यो में शुचिमतिमता पापदन्ताईलानाम् ॥ 4 ॥ मन्दा. 9 श्रीसुविधिजिनस्तुतयः यस्यातनोद devata'timahaM सु prabhAva'tAre शुचि मन्दंरागे । ईहास्तु भक्तिः सुविधौ hU~DhA में प्रभावतारे शुचिमैन्दरागे ॥1॥-+उप्जातिः * मो नौ तौ गौ मन्दाक्रान्ता घ्चैः। + तौ जो गाविन्द्रवज्रा, जतजा गावुपेन्द्रवज्रा, एतयोः परयोश्च सङ्कर upjaaticturdshdhaa| + Page #528 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] यशोविजयविहिताः अभूत प्रकृष्टोपैशमेषु येषु ने मोहसेना ज्ञिताऽऽप्देभ्य्ः। युष्मभ्यमाप्तौ प्रथितोदयेभ्यो नमो ऽहंसेना ! जनितीपदेभ्यः ॥ 2॥-up0 वौणी रहस्यं दधती प्रदत्त mahodayA'va'dbhiranIti हओण्रि । जी?जिनेन्द्रैगदिता त्रिलोकी महो दयावद्भिरनीतिहारि ॥3॥-up0 जगेंद्गतिविभ्र(ट्ठीमकान्तकान्तिः करोऽतुलाभं शमदम्भवत्याः । दंदन्नतीनां ज्वलनायुधे ! नः करोतु लोभं शमदं भवत्याः ॥ 4 ॥-उपेन्द्र्व्ज्रा 10 श्रीशीतलजिनस्तुतयः यति शीतैलतीर्थपति ने वसु मती तरणीय म्होद्धौ। दर्देति यंत्र भैवे चरणग्रहे वसुमतीतर्रणाय maho deghau ॥ 1||-drutvilmbitm vitara शासन क्तिमता जिना वलि ! तमोहरणे सुरसम्पदम् । अधेरयच्छिवनाम महात्मनां वलितमोहरणे ! सुरसं पर्दम् ॥2॥-द्रुत्. भगवतोऽभ्युदितं विनैमाऽगमं जने । यतः परापदमादरात् । इंह निहत्य "शिवं jagahu~nnati जनयतः परमापदमादरात् ॥3॥-drut. Page #529 -------------------------------------------------------------------------- ________________ ऐन्द्रस्तुतयः स्त्वरवैस्त्रिदशैस्तव सततं f परमेच्छवि ! मानवि ! लौंसिता । घनशास्त्र कलाऽप्यैरिदारिणी मैं परंमच्छविमान विलासिता ॥ 4 ॥ - - द्रुत0 + + + + + 11 श्रीश्रेयांसजिनस्तुतयः जिनेवर ! भजैन् श्रेयांस ! स्यां व्रताम्बुहृतोदयद्भवैदव ! नंतोऽहं तापातङ्कर्मुक्त ! महगम ! | गतभववनभ्रान्तिश्रान्तिः फलेग्रहिरुल्लसद् भवंदवनतो हैंन्तापीतं कैमुक्तमहागम ! ॥ 1 ॥ हरिणी ( 6,4,7 ) जिनसमुदयं विश्वाधारं हरन्तेमिहङ्गिन्नी भर्वैमददं rucya'kAntaM महमि तमोहरम् । विनयमधिकै कारंकारं कुलादिविशिष्टतौ भवरदं रुच्यन्तं महामितै मोहरम् ॥ 2 ॥ - हरिणी शुचिगपदो भङ्गैः पूंर्णोहन कुमतापहो--- नवरंतम लोभावस्थामाश्रयन्नयशोऽभितः । जैन ! तर्क मैनो यायाच्छायामयैः समयो गैल नवरतमो भवस्थामाश्रयं नएण्यशोभितः ॥ 3 ॥ - हरिणी सुकृतपटुतां विनोच्छित्यों तैवाऽरिहतिक्षमांपविफलकै त्यागेआं घनघनराजिता । वितरतु महाकाली घण्टाक्षसन्ततिविस्फुरत् पविफळकरा yA~gehA घनाघनराजिता ॥ 4 ॥ - हरिणी + + + + 12 श्रीवासुपूज्यजिनस्तुतयः पद्मोल्लोंसे पत्वं दधैदधिकरुचिर्वासुपूज्यातुल्यो लोकं सइंद्धीरपातींशमरुचिरपवित्रासहारिमभावें । लुम्पेन 'स्व' गोविलासैर्जगति घतमो दुर्नयध्वस्ततत्त्वा 'ऽलोकं सद्धीरपात zamaru~cira पवित्रास ! हरिप्रभाव! ॥1॥-Page #530 -------------------------------------------------------------------------- ________________ जिनस्तुतयः] श्रीयशोविजयविहिताः लोकानां पूरयन्ती सर्पदि भगैवतां जन्मसझे गतिमें" hu~cA rA~jI वैनेऽत्रीभवतुदमरसानताऽपतिमोहा । साक्षात् कि कल्पवइल्लिर्विबुधरिगता क्रोधमानार्तिमाया हृद् यो रांजीवनेत्रा भतु दमरसार्थानापा तमोही ॥ 2 ॥ lag0 उत्तुङ्गस्त्वय्यभङ्गः प्रथयति सुकृतं cArupIyU~SapAnAss स्वादे शस्तौदरातितिशुचि सदनेकान्त ! सिद्धान्त ! राण्ग्ः। रङ्गद्भङ्गप्रसङ्गोल्लसदसमनये निर्मितानङ्गभङ्ग स्वादेशै ! स्ताद रातिक्षतशुचिसदने कान्त ! सिद्धान्त्राग्ः॥3॥-srg0 वार्गदे ! विपीर्णयन्ती पर्दै विविधनयोनीतशास्त्रार्थनिष्ठा शङ्कान्ते देहि नव्येरितरणकुशले ! सुधैं ! धौदे विशिष्टम् । श्रद्धौभाजा प्रसादं सुमतिकुमुदिनीचन्द्रकान्त #पूर्णा शं कौन्ते ! देहिनैव्येऽरिसरणकुशले सुर्बुवा देवि ! शिष्टम् ॥4॥-स्र्गृ0 13 श्रीविमलजिनस्तुतयः नमो हतरणायते ! 'समर्दमाय ! पुण्योशया सभौजित ! vibhA~su विमल ! विश्वमारक्षते । नं मोहतरणाय ते" समदाय ! पुण्याशया sabhA~jitavibhAsuraivimalavizvamArrakSate ! ||1||--पृथ्थी (8,1) महीय तरसाहिताऽजगति बोधिदानामहो' दैया भवतुदा तेताऽर्स्क्ल्हाऽस्मानाऽभ्या। महायतरसा हिती जगेति वोधिदाना महो दया भ्वेतु दान्तताऽसकलहाऽसमानाऽऽभयौ~ ॥2॥-पृथ्वी क्रियादरमैनन्तरागततयाचितं वैभवं मतं समुदितं सदा शमवेताऽभवेनोदितम् । क्रियादरमनन्तरागततया चितं वैभवं मतं समुदितं सदाशमवता भवे नों' दित ॥ 3 ॥---पृथ्वी है उसजस्यलगा: पृथ्वी जैः ! Page #531 -------------------------------------------------------------------------- ________________ 10 ऐन्द्रस्तुतयः प्रभा वितरैतादर" सुरभियातारोहिणीहितैसरु चाऽपराजित कर । शमारोपिता । प्रभावितैरतास्स्दरं सुरभियार्तता रोहिणी हिर्ता'' गुरुचापराजितकरा मारोपिता~ ॥ 4 ॥ - पृथ्वी + + + + 14 श्री अनन्तजिन स्तुतयः + कलितमोदमनं तरइंसाऽऽभइये शिर्वपदे स्थितमस्तंभवापदम् । त्रिदेशपूज्यमर्नन्तजितं जिंनं कर्लितमोदमनन्तेरसाश्रये ॥ 1 ॥ - द्रुतविलम्बितम् जिनवेश गततापदरोचितां प्रददेतां पदवीं मैम शार्श्वतीम् । दुरितद्वचना न कदाचना जिन वंशगतसा पदरोचिताम् ॥ 2 ॥ - द्रुत0 सुरसमानसदक्षरहस्य ! ते" मधुरिमागैम ! सोऽस्तु शिवायें नैः । जगति सुधा घनप्रभासुरसमानसदक्षर ! स्यते ॥ 3 ॥ द्रुत0 [ 14 श्री अनन्त सदसिरक्षतिभा सुरवा जिन दित फलकेषु धनुर्धरा । जयति 'येयमिह प्रणेताऽच्युतों ससि रक्षैति भासुरवाजिनम् ॥ 4 ॥ - द्रुत0 + + + 15 श्रीधर्मजिनस्तुतयः श्रीधर्म ! तवे कर्मद्रु- वारणस्य सदीयते ! | स्तवं कर्तुं कृतद्वेषि - वारणस्य सर्दी येते ॥ 1 ॥ - अनुष्टुप् * अनुष्टुप जातिमा वक्त्र । Page #532 -------------------------------------------------------------------------- ________________ जिनस्तुतयः ] श्रीयशोविजयविहिताः गिरी त्रिजगदुद्धार, भासमाना तैतान यो । श्रियो जीयाज्जिनाली सां, भासमानातानया ॥ 2 ॥ -- anu0 वर्चः पापहरं दर्त्ते - सातं केवलिनोदितम् । त्राणां गहने, sA~taGke'valinoditam // 3 // - anu0 देः सदाः प्रज्ञयाः, शक्तिर्मत्या र्जिता दरौः । तस्यां ययां द्विषां सर्वे, शैक्तिमत्यजितादः ॥ 4 ॥ - anu0 + + + + 16 श्री शान्तिजिनस्तुतयः + अस्याभूद् व्रतघति नीतिरुचिरं " यद्येवं संसेवनीदक्षो भरतस्य वैभवयं साराजितं तन्वतः । लिप्सो: ( प्सो ! ) शान्तिर्जिनैस्य शासनर्हेचि सौख्यं जयेद् ब्रह्म भो-- देक्षोऽदम्भैरतस्य वै भवमयं सारीजितं तन्वतः ॥ 1 ॥ - शार्दूलविक्रीडितम् येषां चेतसि निर्मले शर्मवतां मोक्षध्वनो दीपिका रत्रनि रै सुचिताऽरं भावनाऽऽभोगतः । ते" श्रीमज्जिनपुङ्गवा हतया नित्य विरक्ताः सुखं प्रज्ञेला भवता क्रियासुरैचितारम्भावना भोगतः ॥ 2 ॥ - शार्दूल * मदृष्टिमतं यतोत्रमभूते प्रध्वस्तदोषात् क्षिर्ता + वाऽऽचरोचितमानमोऽस्येदं भौवारिताऽपि ! है ' / 13 तं सिद्धान्तमभङ्गभङ्गकलितं श्रद्धय चित्ते निजे" रोचं ! नारदं भावारिती पाप ॥ 3 ॥ -- शार्दूल 0 शत्रूणां घनधैर्यनिर्जिर्तभया त्वां शासन स्वामिनी पातादास्स मानवा सुरहिता रूंच्या सुमुद्राऽऽजिषु । श्री शान्तिक्रमे युग्म सेवनरता नित्यं हतव्यग्रता पातादीनतमा नर्वासु रहिता~ रुच्यों सुमुद्रांजिषु ॥ 4 ॥ -- शार्दूल0 + + 8 यच्छ्रेयसे सेवना' इति पाठान्तरम् । + + 17 श्री कुन्थुजिनस्तुतयः जयेति निकुन्थुलो संक्षोभहीनो महति सुरणीनां वैभवे सन्निधाने । स्त् भवति विनयं मानसं इन्त केषां मर्हति सुरमणीनां वैभवे सन्निधाने ॥ 1 ॥ मालिनी 11 Page #533 -------------------------------------------------------------------------- ________________ 12 ऐन्द्रस्तुतयः जयति जिनर्ततिः स विश्वमाघतुमीशष्मदयतिमहितार्डर "किन्ने रीणामपाशम् 1 / विर्सितमपि स्यन्ते नैवं स्में चित्तं मदैयति ma~hi तारं किन्नरीणां मपाशम् ॥ 2 ॥ - मालिनी + अदितस्त्वतं जन्मसिन्धौ परमैतरणहेतुश्छाययां भार्सेमानैः । विविध नय समूहस्थान संगत्यपास्ता paramataraNahetuzchAya~yA भौऽसमानैः ॥ 3 ॥ --मालिनी कलितमर्दैन लीलाऽधिष्ठिता चारु कान्तात् सदसि रुचितमारा धाम हर्ताऽपरम् । हर पुरुषत्ता तन्वती शर्म से सर्दसिरुंचितमाद्धाऽहं तापैकारम् ॥ 4 ॥ - मालिनी - + + + [ 18 श्रीअर + 18 श्रीअर जिनस्तुतयः +हरन्तं संस्तवीम्यहं त्वामरैजिन ! सततं भवोद्भवा-मानमद सुरसार्थवाचयैम ! दम्भरताऽऽधिपापदम् । विगणितचक्रवर्तिविभवमुद्दामपराक्रमं हता-मानमदसुरसार्थवाचं यंर्मेदं भरतांधिपादम् ॥ 1 ॥ - * द्विपदी भीमभवं हैरन्तगर्तमदको पाटोप मैं तां स्मरत रइणाधिकारमुदितापद mu~yama विरतमुत्करम् । भक्तिनताखिलसुरमौलिस्थित रत्नरुचाऽरुणक्रमं स्मरतरणाधिकारमुदितापद मुंद्य में विरतमुत्करम् ॥ 2 ॥ -- द्विपदी भीमभैवोदधेर्भुवनमेकतो विधुशुंभ्रमञ्जस + ' संस्तवम्यहं त्वा हरन्तमरजिन !' इत्यपि पाठः । * षचुगौ द्वितीयषष्टौ जो लीर्वा द्विपदी । 'भवदर्वतो येशोऽभिर्तरणेन नमोऽदितं " नयैमितं "हि तम् । जिनप सर्मेयमनन्तभङ्ग, जने ! दर्शनशुद्ध चेतसा भवदतोय! 'शोभित! रणेन ने मादितं नै मितं हितम् ॥ 3 ॥ - द्विपदी Page #534 -------------------------------------------------------------------------- ________________ जिनस्तु तय: ] श्रीयशोविजयाविहिताः चक्रधैरा कराळपरघातबलिष्ठमधिष्ठिता प्रभासुरविनानुभवपृष्ठमनुदिता पद रंग तारवाक् । दल दुष्कृतं जिनवरागमभक्तिभृतामनौरत सुविनता तनुर्भवपृष्ठमैनु दितापैदरंगतारवा ॥ 4 ॥ -- द्विपदी - + + + + 19 श्रीमल्लिजिनस्तुतयः महोदयं प्रविर्तनु मल्लिनाथ ! मे - सल ! नोदितपरमोईमान ! सः । अभूर्महाव्रतधर्नकाननेषु यो' घनघनोऽदित परंमोहमानसः ॥ 1 ॥ - रुचिरा + मुनीश्वरैः स्मृत कुरु सौख्ये महत सदानतामर ! समुदाय । शोभितः । धनैर्गुणैर्जगति विशेषयन् श्रिय सदानेंतामरस ! मुर्दा यशोऽभितः ॥ 2 ॥ रुचिरा जिनः स्यं पैठितमनेकैयोगिभिदो संगतमपरागमा है तम् । दागमं शिव सुखदं स्तुवेर्तेशमैदारसंगतमपरागैमाइतम् ॥ 3 ॥ रुचिरा तनोतुं गीः समयचि सतीमन - विला सभा विकृतैधरितापदा । शुचिद्युतिः पैदुरणदच्छकच्छपी विलास भोगविकृतधीरतापदा ॥ 4 ॥ - रुचिरा + + + + + 20 श्रीमुनिसुव्रतजिनस्तुतयः तवं मुनिसुव्रत ! क्रमयुगं नैनु केः प्रतिभावनधन ! " रोहितं नमति मानितैमोहरणम् । 13 नेतसुरमौलिरत्नविभया विनयेन विभा वनैघ ! नरो "हितं नैं ma~timAnitamoharaNam // 1 // - * अवितथम् भौ जो गो रुचिरा घैः । * न्जभ्जजा लगाववितथम् । Page #535 -------------------------------------------------------------------------- ________________ ऐन्द्रस्तुतयः [21 श्रीनमिअति नर्गन्ति याशु भवती मैयि पारगता_वलि ! तरसेहितानि सुरवारसभाजितया । दिशतु गिरी निरस्तमैदना रमणीहसिता' वलितरसे हितानि सुरवा रसंभाजि तया~ ॥2॥-avi0 यतिभिरधीतमहिमतं नयवहता घनगमभङ्मानमरणरनुयोगंभृतम् । अतिहितहेतुतां दधदैपास्तैभवं रहितं धनगमभङ्गमानेम रणैरनुं योग तम् ॥ 3 ॥-avi0 वितरतु वाञ्छित कनकरुग् अवि 'गौर्ययशो हृदिततमा महाशुभविनोदिविमानवताम् । रिपुमदनान्शिनी विलसितेन मुदं ददैती ha~di तमामहा'' भविनो दिवि मानवताम् ॥ 4 ॥-avi0 21 श्रीनमिजिनस्तुतयः यतो यौन्ति क्षिप्रं नैमिरघेवने ऽना तनुते विभावर्योऽनाशमनलसमानं दिर्तमदः । दर्घद् भांसां चक्रं रविकरसमूहादिव महा विभावयों नाशं kmnlsNmaannditmdaiH||1||-shikhrinnii (6,11) भवोघृतं भिन्द्यात् (वि भवंभृतां भव्यमहिता जिनानामार्योसं चरणमुदिताऽऽली करचित । शरण्यानां पुण्या त्रिभुवनहितानामुपचिता जिनानामायासंचरणमुदितालीकरचितम् ॥ 2॥-shikh0 जिनीनां सिद्धान्तश्चरैणपटु hu~ryAn मम मनो ऽपरीभूतिलोंके शमहितपदानामविरतम् । यतः स्याञ्चक्रित्वेत्रिदशविभुताद्या भवभृतां परी भूतिलोकेशमहितपदानामविरतम् ॥ 3 ॥-shikh0 + यम्नस्भ ल्गाः शिखरिणी चैः। Page #536 -------------------------------------------------------------------------- ________________ जिनस्तुत श्रीयशोविजयविहिताः 15 गैजव्यालध्यानानलजलसमिदबन्धनरुजो ऽगदाऽक्षाऽऽली काली नेयमति विश्वाऽसमाहिता । जनविश्वंध्येया विघटयतु देवी केरलसद गदातालीकाऽलीनयमवति विश्वासमहिता ॥ 4 ॥ शिख0 + + + + + 22 श्रीनेमिजिनस्तुतयः त्वं येनाक्षतधीरिमा गुणनिधिः प्रेणा वितन्वन् सदा नेमेऽकान्त ! महामैंनो ! विलसता राजीमैतीरागतः । कुर्यास्तस्य "शिवं शिवाज ! भवाम्भोधौ ने सौभाग्यभार नेमे ! कान्तमहामनाविलें ! सता रौण्जीम्तीराग्त्ः॥1॥-shaarduulvikriidditm jIyA~surjinapuGgavoM जैगति "ते राज्यर्धिषु प्रोल्लसद् घामानेकपराजितासु विभयाऽसन्नाभिरामोदिताः । योपालीभिरुदित्वरा ने मैणिता यैः स्फातयः प्रइस्फुरद् घामानेकपराजितासु विभया स्माभिरामोदिताः॥2॥ शार्दूल. यो गङ्गव जनस्य पैङ्कमखिलं पएण्ता हेरत्यञ्जसा भारत्यागमसङ्गन्ता नयतताऽमायोचिता साधुनों। अध्येतुं गुरुसैनिधौ मतिमता के सतां जन्मभी भारत्यागमसंगता नै yatatAmAyA~citA साऽधुनी ॥3॥-shaarduul. व्योम स्कारविमानतूरनिनदः श्रीनेमिभक्तं जेनं प्रत्यक्षामरसालपादपरता वाचालयन्ती हितम् । dauniyamito''mralumbilatikAvibhrAjihastAha"taM pratyakSAmarasA~lapAdaparatA'mcI चालयन्तीहितम् ॥ 4॥-shaarduul. 23 श्रीपार्श्वजिनस्तुतयः सौधे "सौधे से स्वं रुचिररुचिरइया हारिलेखारिलेखा __पायं पायं निरस्तापर्नयघनयशो यस्य नाथस्य नौर्य । या पार्श्व तमोद्रौ" तमहतमह ! मैं zobha'jAlaM भइजाडलं कोमं काम जयन्तं मधुरमधुरमाभाजनस्वं जैन ! त्वैम् ॥1॥-ख्ग्ध्रा Page #537 -------------------------------------------------------------------------- ________________ ऐन्द्रस्तुतयः । 24 zrImahAvIra"tIrthe तीर्थेशराजी भक्तु bhavatuda'stAribhImAribhImA लीकालीकालकूटाऽकलितकलितयोसा समूहे समूहे । यो मायामानही bhavavibha~vavidA दत्तविश्वासविश्वा 'नाप्तानाप्ताभिशङ्का विमदविमंदनत्राऽसमोहाऽसमोही ॥2॥-srg0 गौरांगौरातिकीर्तेः परमपरमतहासविश्वासविश्वा देया देयान् मदं में" ज्ञित्ज्ञित्नूभाव्ताराव्तारा। लोकालोकार्थवेत्तुनयविनयविधव्यासमानासमाना___'भङ्गाऽभङ्गायोगा सुगम(गमयुक् प्राकृतोलङ्कृताऽलमें ॥3॥-स्र्ग्. लोके लोकेशनुत्या सुरससुरसभां राजयन्ती जयन्ती ___ nyU~ha nyU~ha रिपूणां जनभजनभवद्गारवा मार्वामा। कान्तों कान्ताहिपस्येरितदुरितदुरन्ताहितानां हितानां देद्यादेयोंलिमुच्चैचितरुचितमा संस्तवे च स्तवे ॥ ॥ 4 ॥ स्रग्0 24 श्रीमहावीरजिनस्तुतयः त जिनवर ! तस्य बद्ध्वा रतिं योगैमार्ग भइजेयं महावीर ! पाथोधिगम्भीर ! धीरीनिशं मुदित ! विभव ! सन्निधानेऽसमोहस्य सिद्धार्थनामामाभृत्कुमारापहेयस्य वाचा रतः । मुनिजैननिकरश्चरित्रे पवित्रे परिक्षीणकर्मा स्फुरद्ज्ञाने भाक् सिद्धिशर्माणि लेभेतरामुदितविभवेसन्निधानेऽसमोहस्यं सिद्धार्थ ! नौम क्षमाभृत् कुमारापहे यस्य vaaN''critH॥1॥ -*अर्णवदण्डकम् नयकमलविकासने की सुरी विस्मयेस्मेरनेत्राऽजैनि प्रौढभौमण्डलस्य क्षतध्वान्त ! हे नै तव रविर्भया समानस्य रुच्यांगहौराहितेऽपारिजीतस्य भास्वैनमहेलास्यभारोचिते । कनकरजतरत्नसालत्रये देशनां ततो ध्वस्तसंसार तीर्थेशवार ! धुसद्धोरणीनत ! वर ! विभयोऽसमानम्य रुच्याङ्हारा हिते" पारिजीतस्य भास्वर ! *महे लास्यभारोचिते ॥2॥-अर्न्न्व्0 * ना मैं चण्डवृष्टिः, यथोत्तरमेकैकरवुद्धा अर्णार्णवव्यालजीमूतलीलाकरोद्दामशङ्खादयः । Page #538 -------------------------------------------------------------------------- ________________ जिनस्तुतयः ] श्रीयशोविजयविहिताः वचएण्नमुचितमहतः सबैय श्रेयसे प्रीणयद् भव्य ! भीमे दर्धेद् ध्वस्ततापं भवाम्भोनिधौ परमतरणहेतुलाभं गुरावार्यमानन्दिताऽपायशो भावतो भासमानस्य मा जितम् । दलितजगदसद्ग्रहं हेतुदृष्टान्तनि:पिष्टसन्देहसन्दोहभेद्रोह ! निर्मोह ! निःशेषितोपरमतरण ! 'हेऽतुलाभङ्गुरौंवार्यमानं दितापाय ! शोभावतो भाऽसमानस्य mA~rAjitam ॥ 3 ||-अर्न्न्व्0 अहमहमिकया समोराद्धमुत्कण्ठितायाः क्षणे वाङ्मयस्वामिनी शक्तिमह्नाय दद्यात्तरां सकलकलशता रमा जिता पाहाने कलामा स्थितोऽसद्विपक्षे मरौले वार्यागमम् । दधतमिह सती दिशन्ती sa~daiGkagavisphArasArasvatadhyAnadRSTA स्वयं मङ्गल तन्वती सकलकैलशताऽरैमाऽऽरोजितापापहाऽनेक भास्थिता सद्विपक्षेऽमरालेरा-- गमम् ॥ 4॥-अर्न्न्व्0 अथ प्रशस्तिः यस्यासन गुरवोऽत्र जीतविजयाः प्राज्ञाः प्रकृष्टाशया भ्राजन्ते सनया नयादिविजयाः प्राज्ञाश्च विद्याप्रदाः । प्रेम्णां यस्य च सद्म पद्मविजयो जातः सुधीः सोदरः सोऽयं न्यायविशारदः स्म तनुते विज्ञः स्तुतीरहताम् ॥ 1॥-shaarduul. कृत्वा स्तुतिस्रजमिमां, यदवापि शुभाशयान्मया कुशलम् । तेन मम जन्मबीजे, रागद्वेषौ विलीयेताम् ॥ 2॥-आर्या सूर्याचन्द्रमसौ याव-दुदयेते नभस्तले । तावन्नन्दत्वयं ग्रन्थो, वाच्यमानो विचक्षणैः ॥ 3॥-~-अनु. SARI LIABLEHRARIHARIHAILEHLAIMERESHAILELIHIHARA // इति सान्वयाएं श्रीपेन्द्रस्तुतिसूत्रम् ॥ un m em TITH TID TIL TID TIL GENDUT Page #539 -------------------------------------------------------------------------- ________________ ऐन्द्र्स्तुतीनाम्व्च्रिः। ऐन्द्र0-'शमवतां राज्या' प्रशमिना shrennyaa। 'गीतमहोदयः' गीतो महानुदयो-ज्ञानमतिशयो वा यस्य, गीते महोदये-कान्तिकरुणे वा यस्य सः । सन्-उत्तमो योगी सद्योगी । इतः प्राप्तो महोदयो-मोक्षो येन स इत्म्होद्य्ः। राज्यस्याधिकारः-कार्यपरत्वं तेनाजित:-स्ववशतामनीतः, राज्ये आधिकारा:-मानसव्यथाकारिणः शत्रवस्तेरजित इति वा, राज्याधिरेव कारा दुःखहेतुत्वात् तयाऽजित इति वा । ' अधिकाः' प्रत्यहं प्रवर्द्धमानत्वाद्, अधिकं कं-सुखं याभ्य इति वा ॥ 1 ॥ उद्धता0--'तीर्थे सङ्के । शस्त:-शिवसुखहेतुतया श्लाधितो रसः शान्ताख्यो येषां ते । महसा-तेजसा दितं-खण्डितं भयं यैः, ते च ते अकान्ताश्च, अकस्य-दुःखस्य अन्तो येभ्यस्ते इति समासः । सताम्-उत्तमानां आशायाः-इच्छायाः पदं-स्थानम् । पुष्णन्तु-इष्टदानेन फलवत् कुर्वन्तु । महती उदिता भा-कान्तिस्तया कान्ताः-म्नोह्राः। शापम्-उपालम्भं यतीति शापदम् ॥ 2 ॥ जैनेन्द्र0-अभङ्गानि अश्रद्धारहितत्वात् मानसानि येषां तेषां हितम् । मानानि-प्रमाणानि ॥ 3 ॥ या जाड्यं0--पुण्यौ-पवित्रौ प्रभाविक्रमौ-कान्तिपराक्रमौ ययोर्याभ्यां वा, प्रकृष्टौ भाविक्रमौ ययोस्तौ प्रभाविक्रमौ, ततः पुण्यौ च तो प्रभाविक्रमौ चेति वा स्मास्ः॥ 4 ॥ 1 ॥ मनितति0-शमन जितौ मारमदौ-कन्दर्पाहङ्कारौ येन तम् । भेन-ज्योतिष्कदेवभेदेन नक्षत्राख्येन वन्दिता-स्तुता । 'आपत्' साक्षाचक्रे । हे ऽअदम्भवन् !' अमायाविन्! / शं कीदृशम् ? 'दितापत्' दिता-खण्डिता आपद् येन ॥ 1 ॥ नियत0-'परमतमोहर ! उत्कृस्स्त्ताज्ञ्यान्ह्र्!| हे 'भया' कान्त्या रुचिर ! / हे 'अनिदानं' निदानरहितं दानं ददत ! ॥ 2 ॥ नयगहन0-उद्यतं-उद्यमशालि मानसं-चित्तं येषां ते । धुतं-कम्पितम् आरं-वैरिसमूहो येन तत । 'निरस्ताजि' शान्तदेशनाबलादपास्तसङ्ग्रामम् । मुदा-हर्षेण यतमाना:-संयमयोगे उद्यच्छन्तो ये साधवः--यतयस्तान् तारयतीति ॥ 3 ॥ __ पविमपि0-महैः-उत्सवैः अधिका, 'अरं' अत्यर्थम् । 'पविं' वज्रं महाधिकारं च, 'अपिः' सपुच्चये, 'दधती' बिभ्रती । महाधिं कारयतीति महाधिकारमित्यहितमदविशेषणतया व्याख्याने 'पविमपिदधती' शत्रुहननाद् वज्रमनाच्छादयन्तीति व्याख्येयम् ॥ 4 ॥ 2 ॥ Page #540 -------------------------------------------------------------------------- ________________ ऐन्द्रस्तुतीनामवचूरिः । 19 सम्भव 0 वं किं कुर्वन् ? 'भाविनि ' शुभध्यानवति पुरुषे सुखं ददत् । हे ऽभावा0' भावारं - मिथ्यात्वाद्यङ्ग तस्य वार : - - समूहस्तद्वारण ! | 'विश्वं विश्वं ' सर्व जगत् । हे ' अभाविनिभ !" क्षीणमोहतयाऽभविष्यत्कपट ! | 'अव' रक्ष । हे ऽअरवारव !' अरवाणामारखो यस्मात् " मूको जल्पति" इत्यादिस्तुतेः । हे ' अरण !' असङ्ग्राम ! ॥ 1 ॥ यद्धर्मः 0 -- ' सन्ततं' निरन्तरम् । 'उदितोदितः' पूर्व पञ्चाच्चाप्राप्तनिधन: / 'अदित' ददौ उदारो - वार्षिकदानदातृत्वात् दानशौण्डः करो यस्य । कं सुखं रातीति करः, उदारश्वासौ कर इति । शुचिः-निर्मला सन्तता - अच्छिन्नधारा मुदिता - परसुख तुष्टिर्यस्यासौ । न स्तः दाराः - स्त्रियः करो- दण्डश्च यस्यासावदारकरः ॥ 2 ॥ जैनी 0 - 'या' हेतुभूतया 'सन्तः' उत्तमाः किं 'शमितां' उपशान्ततां 'नेताः 1' न प्राप्ताः ? | जैनी गीः कीदृशी 1 'मिता 0 ' मितैः स्वल्पैः अक्षरैः - वर्णैः रुच्या - मनोहरा, बढर्याल्पसूत्रस्यैव शास्त्रस्य सारत्वात् । समवतरन्तः - अपृथक्त्वदशायां सूत्रे - समापतन्तो नया यस्यां सा समव0 तया । शमिता - उपशमं नीता अमितामिता - बहुरोगिता यस्मिन् एतादृशं यद् अक्षरं - मोक्षस्तस्य रुच्या - तदभिलाषेण ॥ 3 ॥ दलयतु 0 - जनतया - जनसमूहेन महिता - पूजिता । ' हिता' अनुकूला । ' हि ' निश्चितम् । तारः-उज्ज्वलः आगमः - सिद्धान्तस्तं ददातीति तारा0 / तारा- उज्ज्वलाऽऽगमदेति च पदद्वयं वा । खलताम् । अहितेषु - वैरिषु आहितौ - स्थापितौ अहितारागमदौ - अमिय स्नेहाहङ्काराभावौ दुर्जनां-यया सा ॥ 4 ॥ 3 ॥ त्वमभि0 - निराकृतं - निरस्तं सभाजनानां - पर्षल्लोकानां साध्वसं - इहलोकादिभयं येन । 'हारिभिः' मनोज्ञैः । कृतं सभाजनं प्रीतिर्येन । साधून न सहन्ते इति साध्वसहाः, ते च तेऽरयश्च तैः ॥ 1 ॥ भगवतां 0 -- ' आशु' शीघ्रम् । 'भवतो' वः । ' तनुतां' कुरुताम् । 'परं' शत्रुम् । 'उत्करः' समूहः । 'शुभवतां' कल्याणवताम् । ' तनुतां ' कृशताम् । परा:-- प्रकृष्टा मुदो- हर्षान् करोतीति परमुत्करः । / 2 / / 1 त्रिदिव0 --- स्फुरन् सुरसमूहो - देवगणो यत्र तत् । 'अयम्' असौ । 'अर्हता' पूजयताम् । मतम् -- इष्टं पदं ददत् । सुष्ठु - शोभनो रसः - शान्ताख्यो यत्र तत् । 'ऊहमयं' तर्कमयम् । ' अर्हती' जिनानाम् । 'मतं ' सिद्धान्तः ॥ 3 ॥ धृतसकाण्ड0- - तेजसा - प्रतापेन न रहिता - न वियुक्ता । सत् - शोभनं अयं - भाग्यं यस्याः सा । रुच्या - कान्त्या राजिता -- शोभिता । 'परैः' शत्रुभिः अजिता । नरेभ्यो हिता नरहिता । सह दयया वतत इति सदया । 'रुचिरा' मनोहरा ॥ 4 ॥ 4 ॥ Page #541 -------------------------------------------------------------------------- ________________ ऐन्द्र्स्तुतीनाम्व्चूरिः। नम.--'नम' प्रणम । नमदमरो--नमत्सुरः सदमरसो-दमरसेन सहितश्चासौ सुमतिःशोभनमतिश्च तम् । सत्सु मध्येऽसदरो-निर्भयः, संश्वासावसदरश्चेति वा तम् । हे उदार ! / मुदा-हर्षेण जनितः कृतः अजनितापदस्य-अभवतापदायकस्य पदस्य विभवो येन तम् । 'विभवं' संसाररहितम् । हे नर ! / नरकस्यान्तो यस्मात् तम् । कान्तं-मनोज्ञम् ॥ 1 ॥ भवभव0---भवभवं-संसारोद्भवं भयं द्यतीति भवभवभयदा । 'अभयदावली' जिनश्रेणिः । बलीयान् दयोदयः-करुणोदयो यस्याः सा । 'अमायामा ' अमाया (अमा-) रोगाः । दद्यात् । अद्य । 'अमितं' अमानम् । 'इतशमा' प्राप्तशमा । 'शं' सुखम् । आदिष्टम्-आज्ञप्तं दिष्टबीज-धर्माधर्महेतुर्यया । 'अबीजा' निर्जन्मा ॥ 2 ॥ दमदम-'दमदम्' इन्द्रियजयप्रदम् । असुगम दुर्गमम् । सुष्ठवो (सुष्छु) गमाः यत्र तत् सुगमम् । 'सदा' नित्य्म्। सताम्-उत्तमानां आनन्दनम् । हे ऽदयाविद्याविद् !' करुणाशास्त्रज्ञ! / 'परम्' उत्कृस्स्त्त्म्। 'अपरं' निःशत्रुकम् । हे ऽअस्मर!' निर्मदन ! / स्मर । त्वं kiM0 1 'महामहाः' उत्कृष्टं महःतेजो य्स्यासी। धीरा-अनाकुला धीः-मतिर्यस्यासौ । 'रसमयं प्रकृष्टरसम् । 'समयं सिद्धान्तम् ॥ 3 ॥ काली--कालीनाम्नी देवी असरसभावस्य-दौर्जन्यस्य अभावाय-अपनयनाय 'काली' सुखालीः 'तनुतात्' कुरुतात् । नयनयोः-लोचनयोः सुखदा-शर्मदायिनी । असुख-दुःखं द्यतिखण्डयतीति असुखदा । महिभिः-उत्सविभिः महिता-पूजिता चासौ नुता-स्तुता च, महिभिर्ये महितास्तैर्नुतेति वा, महिमहिताभ्यां नुता-स्तुतेति वा । इतः-प्राप्तः अदितः-अखण्डितः अमान:-अप्रमाणः मान:-अहङ्कारः पूजा वा तत्र या रुचिः-अभिलाषस्तया । रुच्या-मनोज्ञा । अथवा इता-प्राप्ता अदिता --अखण्डिता अमाना मा-लक्ष्मीयया, 'रुच्या' भासा 'न अरुच्या' नामनोज्ञा इत्यायूह्यम् ॥ 4 ॥ 5 ॥ पद्मप्रभेश !0--सन् विश्वासो येषु ईदृशानि मानसानि येषां तेषु दयापर !-करुणातत्पर ! / 'भावितस्य ध्यानैकाग्रस्य । विश्वे-जगति असमान !-असदृश ! / हे ऽसदय !' सकरुण ! सद्भाग्येति वा । हे ऽअपर !' नास्ति परः-शत्रुर्यस्य, नास्ति परः-उत्कृष्टो यस्मादिति वा । भावि-भ्विता(t)॥1॥ मूर्तिःशमस्य--पुण्यानि दधती 'काचन अनिर्वचनीया 'सभासु' पर्षत्सु 'राज' ब्भ्राजे। 'नव्या नवीना । 'पुण्या' पवित्रा । हे ऽअनिकाचन !' दृढकर्मबन्धरहित ! / सह भया वर्तत इति स्मा। सुरराजाना-देवेन्द्राणां नव्या-स्तव्या ॥ 2 ॥ लिप्सुः पदं0 ---यमैः-महावतैः परिगतैः- आश्रितैः । पदं kiM0 ? तया-लक्ष्म्या सहित सतम् , अतिशयितं सतं सततमम् , यद्वा ततया-विस्तुतया मया-लक्ष्म्या सहितं सततमम् । चतुराणाम् उचिता अथोः-पुरुषाथो यस्यां सा । 'वाचंयमैः' य्तिभिः। रोचितः-श्रद्धितः अर्थो-व्याख्यानं यस्याः सा । 'सततं? निरन्तरम् । 'अञ्चतु' पूजयतु ॥ 3 ॥ Page #542 -------------------------------------------------------------------------- ________________ ऐन्द्र्स्तुतीनाम्व्चूरिः। साहाय्यमत्र---'अपाता' पातरहिता । 'मुदा' हर्षेण । 'रसमयस्य' प्रकृष्टरसस्य । उदारसमयस्य' प्रकृष्टसिद्धान्तस्य । हे ऽनिरन्तराये ! अन्तरायरहिते ! / 'पाता रक्षताम् । निरन्तर:अन्तररहित आयो-लाभो यस्याः सा ॥ 4 ॥ 6 ॥ यदिह-निरस्तः-अपास्तः अकृतक्ष्माऽवन:-अविहितपृथ्वीरक्षणः मदः-अहङ्कारो येन । 'सुरव !" सुशब्द ! / 'अधा' धृतवान् । 'हृयशोभ ! कान्तश्रीक! / 'अवतार' जन्म । 'अवनमदसुर ! प्रणमदानव ! / 'बाधाहृत् ! पीडाहर ! / 'यश' श्लोकः । भावेन तारं-उच्चैस्तरं, भावोज्ज्वलमिति वा ॥ 1 ॥ जगति-अदुः-ददति स्म । इता-गता मदः-अहङ्कारः रतं-निधुवनं अपध्यानआरौद्रद्वयं कान्ता-वनिता च येभ्यस्ते । 'सदा' नित्यम् । 'आशा' 'दिशः' / 'दुरितं पापम् । अदरतापं- भयोपतापरहितं यद् ध्यानं शुक्लाख्यं तेन कान्ता:-मनोज्ञाः । सतां आशा येषु ते सदाशाः ॥ 2 ॥ मुनितति-हतमुद्यत् तमः-पापं येन तम् । 'अहितदा' अप्रियखण्डनकी । 'अत्रासा' भयरहिता । 'आधि' मानसीं व्यथाम् । 'आनन्दिता' मुदिता । 'अरं' अत्यर्थम् । 'असमहितदात्रा' निरुपमप्रियदायकेन । 'साधिमानं' चारुताम् । 'दितारं' खण्डितशत्रुसमूहम् ॥ 3 ॥ अवतु0--'मुदितं' आनन्दितम् । अकलितापाया' अप्राप्तान्त्राया। महामानसी देवी । 'उदितम्' उत्थितम् । 'अकलितापा' सङ्ग्रामोपतापरहिता । 'महामानसीमां' म्हाऽह्न्ग्कार्प्राकास्स्त्ताम्॥4॥7॥ तुभ्यं0-'नन्तव्य ! नमस्य ! / 'अपापं निष्पापं पुरुषम् । नास्ति दमस्य हतिर्यस्य तस्यामन्त्रणम् । हे ऽसन् ! उत्तम । / नमोऽस्तु । हे ऽअहासमाय!' हास्यकपटरहित ! / ध्वस्तः कामस्य अनन्तः-अमितः व्यापो-व्यासङ्गो येन । हे ऽअपमद !' मदरहित ! / 'महते' ऐश्वर्यशालिने । हे ऽसन्नमोह !' गतमोह ! / 'असमाय' निरुपमाय ॥ 1 ॥ श्रेयो0-'मुक्तामाला' मौक्तिकश्रेणिः । असमदैः-अनहारैः महिता-पूजिता । 'व: युष्माकम् । 'अधिदाना' अधिकवितरणा । 'आमहीना' रोग्र्हिता। 'मुक्ता' रहिता । 'माला' मनोइरश्रेणिः । असमदमानां-निरुपमदमानां हिता-प्थ्या। 'बोधिदाना तीर्थकृताम् । 'अहीना' उत्कृष्टा, नास्ति हीन-न्यूनं यस्या इति वा ॥ 2 ॥ ____ रङ्गभङ्गः0-चूलानां-चूलिकानां माला-श्रेणिः तया पीन:-पुष्टः । शमदमौ विद्यते यस्यासौ तेन । असङ्गतायाः-मोक्षस्योपायेन हेतुना हृद्यो-म्नोह्र्ः। 'आलापी' आलापकवान् । Page #543 -------------------------------------------------------------------------- ________________ ऐन्द्र्स्तुतीनाम्व्चूरिः। 'न:' अस्माकम् । 'शमदम्' उपशमदायिनम् । 'अवता' रक्षता । यः 'सङ्गतः सङ्गतिमान् । 'अपायहत् विघहरः ॥ 3 ॥ सा त्वं0-माणायामः-प्राणयमः । 'अशुचि' शोकरहिते । 'मति' धियम् । 'अतापा' तापरहिता । आपदोऽन्तो यस्याः सा । 'अबलाना' निबेलानाम् । 'दत्तप्राणा' प्रदत्तबला । या । 'मे' मम । शुचिमतिना-निर्मलबुद्धिना मता--अभीष्टा । पापा एव दन्तावला--इभास्तेषाम् ॥ 4 ॥ 8 ॥ यस्यातनोत्.-'सुप्रभा' सुकान्तिः । 'अवतारे' जन्मनि । 'शुचिमन्दरागे' निर्मलमेरौ । 'प्रभावतारे' अनुभावोज्ज्वले । 'अशुचि' शोकरहिते । 'मन्दरागे' नीरागे । / 1 ॥ अभूत्-'जनितापत् । कृतविपत् । 'एभ्यः एतेभ्य्ः। नमोऽस्तु । हे अहसाना-हास्यमोहरहितानाम् इनाः!-स्वामिनः ! / 'जनितापदेभ्यः' ज्ञ्म्ताप्ख्न्न्द्द्केभ्य्ः। हसेन-हास्येन अजनितापदेभ्यः-अकृतविगतिभ्य इति वा ॥ 2 ॥ ___ वाणी0-महोदयो-मोक्षः । त्रिलोकी 'अवद्भिः र्क्स्स्द्भिः। 'अनीति' ईतिरहितम् । 'हारि' मनोज्ञम् । 'अहो' इत्याश्चर्ये । 'दयावद्भिः कृपालुभिः । 'अनीतिहारि' अन्यायहृत् ॥ 3 ॥ जगद्गति0-'करः' हस्तः । लाभं kiM0 1 अतुला आभा-श्रीर्यस्मात् । 'शं' सुखं ददत् । 'अदम्भवत्या अकपटवत्याः ॥ 4 ॥ 9 ॥ जयति0-'वसुमति धनवति । ददतीत्यविवक्षितकर्म, 'मती' मतवान् 'वसु' धनमिति वा। तरणाय kiM0 1 'इतरणाय' गतसङ्ग्रामाय । भवे महो दधौ इति व्यस्तरूपकम् ॥ 1 ॥ वितर0--(हे) 'तमोहरणे' पापहृत् ! / हे ऽवलितमोहरणे !' उद्वलिताज्ञानसङ्ग्रामे ! ॥ 2 ॥ भगवतो0-'परमापदं परमां विपदम् । 'उन्नतिम्' उदयम् । 'जनयतः' कुर्व्त्ः। 'दमादरात' दमेन-इन्द्रियजयेन अदरात्-निर्भयात् ॥ 3 ॥ __ स्तवरवै.---'न परं न केवलम् । 'अच्छविमानविलासिता' स्व्च्छ्विमान्विनोदिता। हे ऽपरमच्छवि !' उत्कृष्टकान्ति ! / मानवि ! देवि ! | 'न न लासिता' द्वयोर्नओः प्रकृतार्थगमकत्वाद् उल्लासिता ॥ 4 ॥ 10 ॥ जिनवर!0-व्रताम्बुना हृत उदयन् भवदवः--ससारदावानलो येन । 'नतः' प्रीभूतः । तापातङ्काभ्यां-परितापभयाभ्यां मुक्त! / महानाम्-उत्सवाना आगम !-आग्म्न्!| उल्लसत् यद् भवदवनं-त्वद्रक्षणं त्त्ः। 'हन्त' कोमलामन्त्रणे । 'अपातम्' अप्रतिपाति । 'क' मुखम् । उक्तःअभिहितः महागमः-महासिद्धान्तो येन ॥ 1 ॥ जिनसमुदयं0-'भव' संसारम् । 'adaradam' abhydm|'rucyaa' kaantyaa| 'कन्तं' मनोज्ञम् । भवं kiM0 1 महैः-उत्सवैः कृत्वा अमितं-अगणितं मोहं राति-ददातीति तम् । कुलादीनाम् Page #544 -------------------------------------------------------------------------- ________________ 23 ऐन्द्र्स्तुतीनाम्व्चूरिः। अष्टमदस्थानानामनुकूलताभवो-अनुरूपेणापध्यानचित्तेनोत्थो यो मदस्तं रदति-विलेखयति यस्तम् । 'रुच्या' भक्त्या । अकस्य-दुःखस्यान्तो यस्मात् तम् । 'महामि' पूजयामि । 'तमोहरम् । अज्ञानहरम् ॥ 2 ॥ शुचिगम0--'अनवरतं. निर्न्त्र्म्। 'अलोभावस्था निर्दम्भदशामाश्रयन् । समयः kiM01 'अभितः सर्वतः अयशो हरन् । गलन् नवरतमल:-अभिनवनिधुवनद्धयमानं कर्म यस्मात् । मनः kiM0 ? भावस्य-शुभध्यानस्य स्थाम-बलं तस्याश्रयं-गृहम् । नयैः shaumitH॥3॥ सुकृत-हे ऽअपविफल!' 'करा' अपगतं विफलं-वन्ध्यं कर्म यस्य, कं-सुखं रातीति करा, अपगतो विफल:-मोघः करो-दण्डो यस्याः सा इत्येकमेव वा पदम् । दिवि-स्वर्लोके त्यागेहा-दानेच्छा यस्याः सा, नृभवस्पृहयालुतया द्योस्त्यागेहा वा यस्याः सा । 'द्युत्या' कान्त्या । 'घनाघनराजिता' मेघवच्छोभिता । घण्टादीनि करे यस्याः सा । 'अगेहा' निहा । या (धना0) बहुपापनरैः-मनुष्यैरजिता ॥ 4 ॥ 11 ॥ __ पद्मोल्लासे0-सती-शोभना धीर्यस्य । लोकं kiM0 1 नास्ति पाताशा यस्य तम् । रुचिराश्च पवित्राश्च रुचिरपवित्राः, तान् न सहन्ति(न्ते) ते तदसहाः, ते च ते अश्यश्च तेषां प्रभा-कान्तिः, ततो नास्ति सा यस्य तस्यामन्त्रणम् । 'अव' रक्ष । हे ऽसद्धीर!' सतां मध्ये धीर ! त्वम् , संश्चासौ धीरश्चेति वा । त्वं kiM0 ? 'पाता' र्क्स्सिता। शमे रुचिर्यस्यासौ shmruciH। हे ऽअपवित्रास !! अपगतभय ! / हारी-मनोहरः प्रभावो यस्य, अथवा हे शमरुचिर ! शमे रुचिं रातीति shmrucirH। 'हे पवित्रासहारिप्रभाव ! वज्रभयहृदनुभाव ! ॥ 1 ॥ लोकानां0-'हृद्या' मनोज्ञा । 'राजी' shrenniH। 'वने विपिने। 'अत्र' इह । 'भवतु' अस्तु । दमे रसो यस्याः सा । लोकानां 'अर्थान् । धनादीन् पूरयन्ती । 'अतापा' तापरहिता । 'तमोहा' अज्ञानहरा । या 'राजीवनेत्रा' कमलनयना । भवं तुदतीति भवतुद । अमरसार्थेन-देवगणेन आन्ता। 'अपातमोहा' पातमोहाभ्यां रहिता ॥ 2 ॥ उत्तङ्गस्त्वय्य0-शस्त:-प्रशस्तः आदरो यस्य, शस्ते-कल्याणे वा आदरो यस्य । हे ऽशस्त !' प्रशस्त !, अदर! 'निर्भय !' इति पदद्वयं वा । अति-अत्यन्तं क्षतः शुक्-शोको येन तस्मिन् । सन्-शोभनोऽनेकान्तः-स्याद्वादो यत्र । सुकृतं kiM0 ? 'सिद्धान्तरागः' सिद्धविरह आगोअपराधो यतस्तत् । सुष्ठवः (ठु)-शोभना आदेशा यत्र तस्यामन्त्रणम् । 'स्तात् । अस्तु । अरातीनां-वैरिणां क्षतं यस्मात् एतादृशं यत् शुचि-भाग्यं तस्य सदने ॥ 3 ॥ वाग्दे0-शङ्काया अन्तो यत्र । 'देहि। वितर । वादे kiM0 1 नव्यानि ईरितानिप्रेरितानि रणानि येनैतादृशं कुशलं यत्र । वस्तुतः तादृशं कुशलं यस्या इति सम्बोधनमेव वा । प्रसाद kiM0 1 प्रपूर्णा आशा यस्मात् । हे ऽकान्ते ! मनोज्ञे! / देहिना-प्राणिनां नव्ये !-स्तुत्ये!| अरीणांवैरिणां तरणं-लक्षणया विजयस्तत्र कुशले !-दक्षे । / सु-शोभना भ्रूः सुभ्रूस्तया ॥ 4 ॥ 12 ॥ Page #545 -------------------------------------------------------------------------- ________________ ऐन्द्रस्तुतीनामवचूरिः । नमो हतरणायते !0 - हे विमल ! | हे ऽहतरणायते !' इतरणा - हतसङ्गामा आयतिः - उत्तरकालो यस्य, हता- अपनीता वा रणायतिर्येन । हे ऽसभाजित !' सेवित ! | कैः ? असुरैः । kiM0 ? 'विभासुरैः' दीप्यमानैः । कया ? 'पुण्याशया' धर्मलिप्सया । हे न समदमाय ! सह मदमायाभ्यां वर्त्तते यः स sa0 / हे पुण्या0 ! पुण्यः - पवित्रः आशयो यस्य । हे ऽअसभाजित !' न सभया जित असभाजित ! | भया जिता विभा - कान्तिर्यस्य । हे ऽविमलविश्वमारक्षते!' मारस्य जनिता क्षतिः मारक्षतिः, विश्वा सर्वा चासौ मारक्षतिश्च विश्वमारक्षतिः, विमलश्च विश्वमारक्षतिश्च विमलविश्वमारक्षती, विगते ते यस्मात् । अथवा विमला -निर्मला विश्वा-पृथ्वी यस्मात्, मारस्य क्षतिर्यस्मात् इति सम्बोधनद्वयम् । विमल 1-निर्मल !, विश्वस्य सर्वस्य मारस्य रणस्य - क्षतिर्यस्मादिति वा । 'असमदमाय' निरुपमेन्द्रियजयाय । 'मोहतरणाय' मोहस्य तरणं यस्मात् तस्मै । 'विश्व' जगत् आ - समन्तात् रक्षते -- तुभ्यं नमोऽस्तु इत्याह्यम् ॥ 1 ॥ महाय तरसा0 - अजेषु - सिद्धेषु मध्ये गतिर्येषां एतादृशा ये बोधिदा: - तीर्थकृतस्तेषाम् । 'अहो' इत्याश्चर्ये । 'दया' करुणा । 'वः' युष्माकम् । 'महाय' महोत्सवाय । भवतु । ' तरसा' वेगेन । 'हिता' पथ्या । कीदृशानाम् ?' भवतुदां' भवं तुदन्तीति भवतुदस्तेषाम् । 'तता' विस्तीर्णा । सह कलहेन अस्ति या सा सकलहा, न तादृगू 'असकलहा' | 'आभया' शोभया कृत्वा 'असमाना' निरुपमाना । महायतेन रसेन - शान्ताख्येन आहिता - स्थापिता । 'जगति' लोके । 'अधिदाना' अधिकं दानं यस्याः सा। 'महोदया ' महानुदयो यस्याः । 'दान्तता0' दान्ततया न स्तः सकलौ - निःशेषौ हासमानौमोहप्रकृतिभेदौ यस्यां सा । नास्ति भयं - साध्वसं यस्याः सा अभया ॥ 2 ॥ 24 क्रियादरमनन्तरा0 -' वैभव' विभुसम्बन्धि मतं । 'मतम्' अभीष्टम् । 'वैभवं' सम्पदम् । 'अरम्' अत्यर्थं क्रियात्। 'अनन्तरागततया' अविरहशिष्यप्रशिष्यादिसन्ततिप्राप्ततया । 'सदा' सर्वदा । 'चितं' व्याप्तं पुष्टम् । समुदा - सहर्षेण इतं प्राप्तम् । सती आशा यस्य तम् । 'अवता' रक्षता । 'शमत्रता' शान्तेन । 'अभवेन' भवरहितेन अर्थात् तीर्थकृता । 'उदितं' कथितम्, अत एव 'समुदितं ' सामस्त्येन उदयं प्राप्तं 'भवे' संसारे । 'अनोदितम्' अमेरितम् । क्रियायामादरो यत्र तत् । अनन्तो यो रागस्तेन ततैः- विस्तीर्णैर्याचितम् - अध्येतुं प्रार्थितम् ॥ 3 ॥ प्रभावित रतादरम् 0 - रोहिणी शं वितरतात् । कीदृशम् ? ईहितै: - वाञ्छितैः कृत्वा अशुक् - शोकरहितं 'च' पुनः उरु - विस्तीर्णम्, अतिशयितः प्रभावी प्रभावितरः तस्य भावस्तत्ता तस्यां आदरो यत्र । ' अरम्' अत्यर्थम् । 'आशु' शीघ्रम् । कीदृशी ? 'प्रभा' प्रकृष्टा मा यस्याः सा । सुरभियातागोगता, सा चासौ तारोहिणी च - तारविचारिणी च सुरभियातता रोहिणीति वा । अनन्यजितदण्डे भर्त्तरि आशा यस्य ईदृशो यो मारः - कामस्तेनोचिता - योग्या । सुरेभ्यो भी:- सुरभीस्तया अतता । गुरुणा चापेन राजितः करो यस्याः सा । A-समन्तात् रोचिता - श्रद्धिता ॥ 4 ॥ 13 ॥ Page #546 -------------------------------------------------------------------------- ________________ ऐन्द्र्स्तुतीनाम्व्चूरिः। कलितमोदमनन्त0--कलित:-प्राप्तो मोदो-हर्षो येन । 'अनन्तरसाश्रये अनन्तः-अपर्यवसानो रसः shaantaakhystdaashrye| कलितमसोः-रणमोहयोः द्म्न्म्। 'तरसा वेगेन्। आश्रये' भ्ने॥1॥ जिनवरा गतताप0-'जिनवरा तीर्थ्न्ग्क्राः। गतौ तापदरौ यस्या अत एवोचिता मजमाना ताम् । आजिः-सङ्ग्रामो नवरागो-नवानुरागः ततापद्-विस्तीर्णापत् साभिररोचितामनभिमताम् ॥ 2 ॥ सुरसमान0-सुरसं मानसं-हृदयं यस्य एतादृशो दक्षो-निपुणो गणधरादिः तस्य रहस्य । / 'ते' तव । घनानि-निबिडानि प्रभासुराणि-देदीप्यमानानि समानानि-मानोपेतानि सन्ति-शोभनानि अक्षराणि यस्य ॥ 3 ॥ ___ सदसि रक्षति 0-'सदसि' सभायाम् । रक्षति' अवति । 'भासुरवाजिन' दीप्यमानतुरङ्ग इता। 'सदसिः स्त्ख्गा। नास्ति क्षतिर्यस्याः सा अक्षतिः, ईदृशी भा-कान्तिर्य्स्याः। 'सुरवा' सुशब्दा । 'जिनं भगवन्तं प्रणता ॥ 4 ॥ 14 ॥ श्रीधर्म !o-कर्मद्रौ-कर्मक्षे वारणो-हस्ती तस्य । सती-शोभनाऽऽयतिर्यस्य ॥ 1 ॥ गिरा त्रिजगदुद्धारं0-भया-कान्त्या असमाना-अनुपमा । श्रिया भासमाना । अतत:-प्रकृतोऽनयो यया सा ॥ 2 ॥ वचः पापहरं.---'सातङ्के' सभये । बलिभिः-कुतीयः नोदितं-प्रेरितम् ॥ 3 ॥ दधुः प्रसादा:0-शक्ति-बलम् । अत्याजित आदरो यैस्ते ॥ 4 ॥ 15 ॥ अस्याभूद्-'अक्षोदम्' अक्षुण्णम् । 'भरतस्य' भरतक्षेत्रस्य । 'वैभवं विमुत्व्म्। 'अयं भाग्यम् । वैभवं kiM01 सारेण-बलेन अजितम्, आरेण सहाजियत्र तस्य भावस्तत्ता सह तयाऽस्तीति वा। 'दक्षः निपुणः । 'अदम्भरतस्य' अमायानिधुवनस्य । 'वै निश्चितम् । 'भवमयं संसारमय 'साराजितं' श्रीशोभितम् । 'तनु' कुरु । अत्ः-हेतोः॥1॥ येपां चेतसि0-भवता kiM01 प्रज्ञालाभो-धीप्राप्तिस्तद्वताम् । 'अरम्' अत्यर्थ भावनानाअनित्यताद्यनुप्रेक्षाणां आभोगो-विस्तारस्ततः । 'प्रज्ञाला' dhiishaalinH। उचितारम्भाणा-सदारम्भाणाम् अव्नाः-र्क्स्स्काः॥2॥ मिथ्यादृष्टि-आचारेणोचितम् । अरयम्-अवेगस् अदम्भैः-अशठैः अवारित !अनिपिद्ध ! / 'अपाप' अदुरित ! 'वाचा' वाण्या 'रोचित!' अभिमत! / मान:-अहङ्कारः, मारःकामः, यमः-कृतान्तस्तान् यति इति । 'वा' पूरणे । 'चारो !' अभिराम ! | 'चितमानमारयमदं । चितान-पुष्टान् मानादीन् द्यतीति वा । चित्ते kiM0 ? भावारितापापहे ॥ 3 ॥ Page #547 -------------------------------------------------------------------------- ________________ बतकमवचूरिः । शत्रूणां घन0 - 'पातात् ' रक्षतात् । आनतानां मानवासुराणां हिता । सुमुदां मुहर्पाणां राजिपु - श्रेणिषु । 'रुच्या मनोहरा । पातः - पतनं, अदानं-अवितरणं, तमः - अज्ञानम् । 'नवासु' नव्यासु 'अरुच्या' अनभिलाषेण रहिता । सुष्ठु मुद्रा यस्याः सा । 'आजिषु' सङ्ग्रामेषु ॥ 4 ॥ 16 ॥ 26 स जयति0 - 'सुरमणीनां' सुररत्नानां 'वैभवे' विभुत्वे 'सन्निधाने' सन्ति निधानानि यत्र । सति निधाने इति वा । वैभवे - विभवसम्बन्धिनि । नास्ति हतिर्यस्य तदहति ! 'सुरमणीनां' सुखीणाम् । 'वै' निश्चितम् । 'भवे' संसारे । 'सन्निधाने' समीपे ॥ जयति जिनततिः - अमदैः - अनहङ्कारैः यतिभिर्महिता - पूजिता । 'अरम्' अत्यर्थम् । 'रीणामपाशं ' क्षीण रोगपाशम् । 'मदयति' मत्तं कुरुते । 'महि' उत्सवम् । 'तारं' उज्ज्वलम् । अपगता आशा यस्य तदपाशम् ॥ 2 ॥ 01 अवतु गदित0 - परमस्य - उत्कृष्टस्य तरणस्य हेतु: - निदानम् । 'छायया' शोभया । 'भासमानैः' दीप्यमानैः । अपरेषां मतमेव रणम् । छायया kiM0 ? अतुच्छो-बहुल आयो- लाभो यस्याः । आभया-कान्त्या असमानैः - निरुपमानैः, अभयैः असमानैश्चेति वा ॥ 3 ॥ कलितमदनलीला0 - ' सदसि : ' सत्खड्गा । ' उचितमारात् ' अनुरूपकामात् । ' घाम' गृहम् । 'हन्त' इत्यामन्त्रणे । अपकारं, 'सदसि' पर्षदि । 'रुचितम्' अभिमतम् । 'आराद्धा' आसेविता । अपकारं kiM0 ? नास्ति महः - उत्सवो यत्र तदमहम् । तापं करोतीति तापकारम् ॥ 4 ॥ 17 ॥ *>*<<< हरन्तं संस्तवी * 10 --- आनमन्तः असुरसार्था - दैत्यगणा वाचंयमाः - मुनयश्च यस्य सः । दम्मो- माया रतं - निधुवनं आधि: - मानसी व्यथा तासां यत् पापं तं ( तत् ) द्यति - खण्डयतीति तम् । हतः अमानः-अप्रमाणो मद:- अहङ्कारो येन तस्यामन्त्रणम् । यमं - मृत्युं द्यति खण्डयतीति तम् । यमान् महाव्रतानि ददातीति तमिति वा । हे ऽभरताधिप । ' भरतस्य भरत क्षेत्रस्य अधिपःस्वामी चक्रिजिनत्वात् ॥ 1 ॥ भीमभवं हरन्त0 - स्मरतरणस्य - कामपारगमनस्याधिकार इव मुदिता - परसुखतुष्टिः तस्थाः पदं-स्थानम् । उत्कृष्टा या - लक्ष्मीर्यस्य यस्माद् वा । 'अविरतम्' अनारतम् । 'उत्करं' समूहम् । भीमभवं kiM0 ? रणं च आविश्व रणाधी ते करोतीति तत्कारम् । उदिता आपद् यस्मात् तम् । उत्करं kiM0 1 उद्यमेन-अभियोगेन ये विरताः - निवृत्तास्तेषां मुदं करोतीति तम् ॥ 2 ॥ भीमभवोदधे 0 -'अभवत् ' अभूत् । 'अवतः' रक्षतः । 'यशः श्लोकः । अभि- समन्तात् तरणेन । जिनपतिमतं kiM0 ? 'न' नो 'माहितं' उन्मादितम् । नथं 'इतं' प्राप्तम् । 'हि' निश्चितम् । भवदवेसंसारदवाग्नौ तोय !-जलसम ! | 'रणेन' सङ्ग्रामेण । 'अदितम्' अखण्डितम् । 'न यमितं' न बद्धम् । ' हितं ' पथ्यम् ॥ 3 ॥ Page #548 -------------------------------------------------------------------------- ________________ ऐन्द्रस्तुतीनामवचूरिः । चक्रधरा0- - प्रभासुरो - देदीप्यमानो यो विनतातनुभवो - गरुडस्तस्य पृष्ठम् । अनुदिता - अनुदीर्णा आपद् यस्याः । 'अरम्' अत्यर्थम् । गता आरवाग् - शात्रत्रवाणी यस्याः । सुरैः - देवैः विनताविशेषेणानता । ' तनुभवपृष्टं' स्वल्पभवप्रश्नम्, स्वल्पभवोत्तरकालं वा, अनु-लक्ष्यीकृत्य । दितापदाखण्डितास्थाना अत एव रङ्गेण तारा वाग्-वाणी यस्याः सा ॥ 4 ॥ 18 ॥ 9:46 महोदयं प्रवितनु0 नास्ति घनं अघं यस्य । नोदितौ - प्रेरितौ परौ - प्रकृष्टौ मोहमानौअज्ञानाहङ्कारौ येन । अदिताः - अखण्डिताः पराः - प्रकृष्टाः कहा- विचाराः यत्र तादृशं मानसं यस्य ॥ 1 ॥ मुनीश्वरैः स्मृत 0 -- दानं - त्यागः तामरसानि - कमलानि तैः सहित ! | शेषं स्पष्टम् ॥ 2 ॥ जिनः स्म यं 0 - ' मुदा हर्षेण । अनेकयोगिभिः पठितम्, 'रसं' शान्ताख्यं 'गतं' प्राप्तम् । 'अपरागं' गतरागं यथा स्यात् तथा । उदारं च तत् सङ्गतम् । अपरागमैः - अन्यशास्त्रैः अहतम् ॥3॥ तनोतु 0 - 'अनाविला' निर्मला । सह भया वर्तत इति सभा । 'गवि' पृथिव्याम् । कृतंविहितं धीरतापदं - धैर्यस्थानं यया । अविकृता - अविकारभाग् धीर्यस्याः । तापं ददातीति तापदा, न तादृग् अतापदा । कृतधीरतास्पदा वाऽऽपदा ( 3- 1 ) अविकृतधीरिति (रता ) वा ॥ 4 ॥ 19 ॥ तव मुनि0 - वनं - काननं । घनो - मेघः । रोहितं -पाटलम् । मानिनां तमसः - अज्ञानस्य पापस्य वा हरणम् । 'अनघ !' निष्पाप ! / इतौ - गतौ मोहरणौ - अज्ञानसङ्ग्रामौ यस्मात् ॥ 1 ॥ अवति जगन्ति 0 - आवलिः - श्रेणिः । 'तरसा' वेगेन । 'ईहितानि' वाञ्छितानि । सु-शोभनो रवो यस्याः सा । मयि किं ? रसं भजतीति रसभाक् तस्मिन । अवलितः - अनपगतः रसः-शान्ताख्यो यस्य तस्मिन् । सुरवारेण देवगणेन सभाजितया - सेवितया ॥ 2 ॥ भ -0 यतिभिरधीत - अघं- पापं तदेव नगः-शैलः । यतिभिः kiM0 1 न सन्ति भङ्गो मानो मरणं च येषां तैः । योगं विभर्तीति योगभृत् तम् । 'अनु' लक्ष्यीकृत्य । घनाः - निविडा गमा:- भङ्गाव यत्र । रणैः-सङ्ग्रामैः रहितम् । अनुयोगैः भृतं - पूर्णम् ॥ 3 ॥ 27 वितरतु वाञ्छितं 0 - अयशो हरतीति अयशोहत् । इतं - गलं रामः पापं यस्याः । महान्तः शुभविनोदा:-कल्याणविलासा यत्र तादृशानि विमानानि विद्यन्ते येषां तेषाम् । 'हृदि' हृदये । वाञ्छितं kiM01 'ततं' विस्तीणम् । आमं-रोगं जहातीत्यामहा, ततौ विस्तीर्णो मामहौ-लक्ष्म्युत्सवौ यस्याः सा इत्येकमेव वा पदम् । भविनो भव्यस्य । दिवि-स्वर्गे । मानवताम् अहङ्कारिणाम् ॥4॥ ॥20॥ << 20 - Page #549 -------------------------------------------------------------------------- ________________ 28 ऐन्द्र्स्तुतीनाम्व्च्रिः। यतो यान्ति क्षिप्रं0-'महाविभावों' महारजन्यः, 'नाशं' ध्वंसं, 'अनलसं' आलस्यरहितम्, 'आनन्दितं' हृष्टं, 'अदा' एतत् , विभया-कान्त्या वर्यो-मुख्यः, अनाशङ्कं आशङ्कगरहितम् । 'अनलसमानम्' अग्नितुल्यम्, दित:-खण्डितो मदः-अहङ्कारो येन ॥ 1 ॥ भवोद्भूतं भिन्द्या--'जिनानां तीर्थकृता, आयासं प्रयास, चरणेन-चारित्रेण मुदिताहृष्टा, आली-श्रेणिः * + + + + + + तीर्थे0-भ्व्तु-अस्तु। अस्तानि-निरस्तानि अरिभीश्च-शत्रुभीतिश्च maarishc। भीमा-भीषणा अलीकाली-अनुतश्रेणिरेव कालकूटं यया सा । या 'भवविभवविदा' संसारविभवप्राप्तानां 'समहे! चक्रे 'अकलितकलितया' अधृतरणतया 'उल्लासं' विलासं 'ऊहे' वहति स्म । मायामानौ-दम्भस्मयौ हरतीति मायामानहत्रीं । kiM0 ? दत्तो विश्वासो यत्र एतादृशं यद् विश्व-जगत् तेन अनाप्ताअप्राप्ता अनाप्ताभिशा-अशिष्टशङ्का यस्यां सा । विमदा-पदराहिता चासौ 'विम्द्न्त्रास्मोहा। गतकामभयाज्ञाना च । असमो-निरुपम ऊहो य्स्याः॥2॥ गौरागौरातिकी---'लोकालोकार्थवेत्तुः सर्वज्ञस्य 'गौः' वाणी 'मे' मम 'अलम्' अत्यर्थ मुदं-हर्ष देयात् । लोका0 ki0 ? आ गौरा-पाण्डुरा अतिशयिता कीर्तिर्यस्य । गौः kiM0 ? परमःअतिशयितो यः परेषां मतस्य हासः ततो यो विश्वासः-विश्रम्भस्तेन vishvaadeyaa-ज्ग्दुपादेया। पुनः kiM0 ? जनितो-विहितो जनितनूभावो-जन्मकृशभावो येषां तेभ्यः तारः अवतारो यस्याः । पुनः kiM0 1 नयविनययोर्यो विधिस्तस्य यो व्यासो-विस्तरः स च मान-प्रमाणं च ताभ्यां असमानानिरुपमा । नास्ति भङ्गो यस्याः सा अभङ्गा भ्न्ग्गानुयोगैः। असुगमा:-दुगेमा ये सुष्टु-शोभना गमास्तान् युनक्तीति तयुक् । प्राकृतेनाऽलङ्कृता ॥ 3 ॥ लोके लोकेशनत्या0-'लोके जगति । लोकेशैः-लोकपालैः नुत्या स्तुत्या । सुरसा ये सुरास्तेषां सभा रञ्जयन्ती-रागवतीं कुर्वती । 'व्यूह' विशिष्टोहं 'रिपूणां वैरिणां 'व्यूह' चक्रं 'जयन्ती' पराभवन्ती । जनानां भजनेन भवद् गौरवं यस्याः सा । मारेण-कामेन वामा-मनोज्ञा या सा। अकस्य-दुःखस्य अन्तो य्स्याःसा। 'संस्तवे च' परिचये च । 'स्तवे च स्तुतौ च । उचिता रुचिर्यस्याः सा उचितरुचिः, उचितरुचि अतिशयिता सा उचितरुचितमा । 'अहिपस्य' धरणेन्द्रस्य 'कान्ता' स्त्री पद्मावती । ईरितानि-क्षिप्तानि दुरितानि च दुरन्ताहितानि यस्तेषाम् । हिताना 'आलिं' श्रेणि अद्य दद्याद् ॥ 4 ॥ 23 ॥ तव जिनवर ! तस्य0-हे ऽमुदित !'हृस्स्त्त्!| हे ऽविभव!' भवरहित! 'सन्निधाने' स्मीपे|sh मोहेन वर्तत इति समोहः, न तादृग् इति असमोहस्तस्य । हे सिद्धाः अर्थाः यस्य । नाम इत्यामन्त्रणे । * अतः परं विशीर्णः पाठः । Page #550 -------------------------------------------------------------------------- ________________ ऐन्द्रस्तुती नामवचूरिः । क्षमां विभर्तीति क्षमाभृत् । सन्निधाने kiM0 1 कुत्सितं मारं कामं, कौ - पृथिव्यां मारं - मरणं वा अपहन्तीति तस्मिन् । यस्य वाचा - वाण्या रतः - रागवान् अरत:- अनिधुवन इति वा, इसान्तानामाबन्तत्वेन वाचायां - वाचि रत इति वा । ' उदितविभवसन्निधाने' उदितो विभवःसत् शोभनं निधानं च यत्र । असमा ऊहा यस्य । सिद्धार्थनामा यः क्षमाभृत् - पार्थिवस्तस्य कुमारस्य । किंविशिष्टस्य तव ? अपगतं हेयं यस्य तस्य वा इत्यव्ययं पूरणे । 'आचारतः ' आचारात् ॥ 1 ॥ नयकमलविकासने 0 0 -- तव kiM0 1 'रुच्या ' कान्त्या 'रविभया' सूर्यरुचा 'समानस्य' तुल्यस्य । महे kiM0 1 अङ्गहारेण - अङ्गविक्षेपेण आहिते- स्थापितै । तव kiM0 1 अपगतम् अरिजातं - वैरिवृन्दं यतस्तस्य । लास्यस्य - नाट्यस्य भारेण उचिते - अनुरूपे । 'वर !' प्रधान ! / 'विभय !' भयरहित ! | 'असमानस्य' मानरहितस्य । सुरी kiM0 1 रुच्योऽङ्गे हारो यस्याः सा । महे kiM0 ? 'हिते' पथ्ये । तत्र किं ? पारिजात इव परिजातस्तस्य । भास्वन्ति यानि महेलानां - स्त्रीणां आस्यानि - वदनानि तेषां भया - कान्त्या रोचिते ॥ 2 ॥ वचनमुचितमर्हतः 0 - परमम् - उत्कृष्टं यत् तरणं तस्य यो हेतुस्तस्य लाभम् । 'गुरौ' महति । 'आर्य' शिष्टम् । हे ऽआनन्दित !" मुदित ! | वचनं kiM0 ? अपगतम् अयशो यस्मात् । 'भावतो' भावेन । 'भासमानस्य' दीप्यमानस्य । मारेण-कामेन अजितम् । निःशेषितं समापितं अपरमतमेव रणं येन । 'हे' इत्यामन्त्रणम् । अतुलानि-असमानानि अभङ्गुराणि - अभङ्गशीलानि अवार्याणि निषेद्धुं अशक्यानि मानानि - प्रमाणानि यत्र । हे दितः खण्डितः अपायो - विघ्नो येन । अर्हतः kiM0 1 शोभा विद्यते यस्यासौ शोभावान तस्य । भया - कान्त्या असमानस्य । मया - ज्ञानेन राजितं - शोभितम् ॥ 3 ॥ 1 29 अहमहमिकया0 - सहकलकलशतेन-कोलाहलशतेन वर्तते या । रमया - लक्ष्म्या राजिता पापस्य हाने - त्यागे । कला - मनोहरा आभा - शोभा यस्याः । मराले kiM0 1 असन्तो विपक्षा यस्य तस्मिन् । अमराले:- देवश्रेणेः । नं हस्या अहस्या । 'गमं' सदृशपाठम् । मङ्गलं kiM0 ? सकलकलशवत्-सम्पूर्णकुम्भवत् तारम् - उज्ज्वलम् । आरस्य-3 -अरिसमूहस्य आजि:-सङ्ग्रामस्तस्यास्तापम् अपहन्तीति सा । अनेके लाभा येषां तैः आस्थिता - अङ्गीकृता । सन्तो । विशिष्टाश्च पक्षा यस्य तस्मिन 'मराले' राजहंसे स्थिता । रहस्यभूत आगमो रहस्यागमस्तम् ॥ 4 ॥ 24 ॥ 1 - 2 ' मरालेरवार्यागमम् ' स्थाने ऽमराले रहस्यागमम् ' इति पाठः । Page #551 -------------------------------------------------------------------------- ________________ ख-परिशिष्टम् । श्रीरविसागरविरचिता ॥ shriiviirstutiH|| ( मुनिराजश्रीचतुरविजयकृतावचूरिसमेता) श्रीवर्द्धमानजिननुतिः रुचिराजी रुचिराऽजीहित नोऽहितनोदकोदकोपमित ! / पङ्के पङ्केऽपङ्केहित ! हि तवावीरवा' ! वीर ! ॥ 1 ॥ अपङ्काः-निष्पापा ये मुनयो निखिलसावधव्यापारवर्जनात् तेषामीहित !-वाञ्छित !, सततं भगवद्धयानलीनमानसत्वात् तेषाम् । हे ' अहितनोदक !' अहिताः-अन्तरङ्गारयः काम, क्रोधादयस्तेषां नोदक !-क्षेपक ! / केषाम् ? ' नः । अस्माकम् । हे उदकोपमित !-जलतुल्य ! क्व ? पके-कर्दमे । किंविशिष्टे पके ? पङ्के-पापात्मके, " पङ्कोऽस्त्री कर्दमे पापे " (विश्वलोचने कद्वये shlo017)| हे ऽआवीरव! आविः-प्रकटः योजनगामित्वात् सकलसंशयच्छेदित्वाच रवः-शब्दः देशनाध्वनियस्य स तत्सम्बोधनम् । " अः स्यादहति " इत्यमरवचनप्रामाण्यात हे a!-अईन् ! / हे वीर !-चरमजिनपते ! / विशेषेण ईरयति-कम्पयति रागादिशत्रूनिति वीरः, यद्वा " विदारयति यत् कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्मात् 'वीर' इति स्मृतः ॥ 1 ॥ " इत्यादिवीरशब्दार्थविस्तरस्तु ग्रन्थान्तरादवसेयः । तव-भवतः । रुचिराजी-कान्तिकदम्बकः । किंविशिष्टा रुचिराजी? रुचिरा-मनोज्ञा, त्रिभुव्न्ज्ञ्म्नाप्र्मोद्कारित्वात्। हि-निश्चयेन । अजीहितावर्द्धताम् । ' हि गतौ वृद्धौ च' धातोर्ण्यन्ते रूप्सिद्धिः। ॥ 1 ॥ सर्वजिनविज्ञप्तिः विश्वं विश्वं विश्वम्भर ! भर ताऽनत ! न तामसाऽराम ! महसा महसाऽऽमहसाचित ! चितमहत्कलाप! तव ताप्(पात्?)॥2॥ विश्व-जगत् विभीति विश्वम्भरः हरिरिव ह्रिः। विष्णूदरे हि सर्व चराचरं विश्वं तिष्ठति तथा भगवतो निरुपमे निरावरणे कृत्स्ने सकलवस्तुविषयिणि केवलवरज्ञानदर्शने खिलं Page #552 -------------------------------------------------------------------------- ________________ shriiviirstutiH| विश्वं प्रतिफलतीति हार्दम् । " कक्ष्मीः पद्मा रमा या मा, ता सा श्रीः कमलेन्दिरा" इत्यभिधानचिन्तामणि( kA0 2, zlo0 140 )वचनात् ता-लक्ष्मीः सुरनिर्मितस्वर्णरूप्यरत्नमण्डितप्राकारत्रयविभूपितसमवसरणरूपा बाह्या, रत्नत्रयीमयाऽभ्यन्तरा च तया अनत-! अवक्र ! / लक्ष्मीभाजो हि प्रायोऽहङ्कारित्वात् कुटिला भवन्ति, अर्हन्तस्तु नैवमिति भावः । हे ऽन तामस ! ' हे अविद्यागुणरहित ! | न विद्यन्ते रामा:-स्त्रियो यस्य सः अरामः, तत्सम्बोधनं हे अराम !, स्त्रीसङ्गरहित ! इत्यर्थः । नारीसङ्गतिर्हि पुंसां रागनिबन्धनमेव उक्तं, च " रागोऽङ्गनासङ्गमतोऽनुमेयो, द्वेषो द्विस्स्द्दार्न्न्हेतिग्म्य्ः। मोहः कुकृत्तागमदोषसाध्यो नो यस्य देवः स स चैवमर्हन् ॥ " " स्त्रीसङ्गः काममाचष्टे, द्वेषं चायुधसङ्ग्रहः । व्यामोहं चाक्षसूत्रादि-रशौचं च कमण्डलुः ॥ " पुनः आमः-रोगः हसः-हसनं ताभ्यां अचित !--अव्याप्त ! / हे अर्हता-तीर्थकृता कलाप !समूह ! / त्वं तव-भवतः महसा-तेजसा, महसा-उत्सवेन च, तापात्-सन्तापात चितं-व्याप्तं "सन्तापे दवथौ तापः" (पद्वये zlo0 5) इति विश्वलोचनकोषः, विश्वं-समग्रं विश्व-भुवनं भरपोषय, पुष्टिमापादय इत्यर्थः ॥ 2 ॥ जिनवाणीवर्णनम् भारत्याभा र्त्यापादित्-दित्पात्काऽऽत्पाय्कृत्ः। जिनभर्तृर्जिनभर्तुर्मानोमाऽनोकसोऽसोनत्वः ( वशाऽऽनद् वः ?) ॥ 3 ॥ रतिः-रागः आपादिता-प्राप्ता येन सः, दित-खण्डितं पातकं-पापं येन सः, आतपस्य-ज्ञानोद्योतस्य आयं-लाभं करोतीति आतपायकृत, एतेषां द्वन्द्वे 'रत्यापादितदितपातकाऽऽतपायकृत् ' तस्य । जिनाः-सामान्यकेवरिनः तेषां भर्त्ता--स्वामी तस्य, जिनभर्तुः-तीर्थकृतः । किंविशिष्टस्य जिनभर्तुः ? न विद्यते ओक:- गृहं यस्य सः अनोकाः tasya ' anoksH'| 'भारती' वाणी, वः-युष्मान् आनत-अजीवयत् इति सम्बन्धः । किंविशिष्टा भारती ? मानानि--प्रत्यक्षादिप्रमाणानि तेषा "उमातसीहेमवतीहरिद्राकीर्तिकान्तिषु " इति मेदिनीवचनात् उपा-कान्तिर्यस्याम, तैः उमा--कीर्तिर्यस्या वा सा ' मानोमा ' / पुनः kiM0 1 A. समन्तात् भा-दीप्तिर्यस्याः सा 'आभा'| पुनः किंवि0 ? ' अवशा' अवन्ध्या, सकलजनमनोऽभीष्टार्थसार्थदायकत्वात् । "वशा योषा सुता वन्ध्या, स्त्रीगीकरिणीष्वपि " (शद्वये zlo015) इति vishvlocnkopH॥ Page #553 -------------------------------------------------------------------------- ________________ श्रीरविसागरमुनीशविरचिता । सिद्धायिकादेव्यै प्रार्थनाभविक भवि के भविक नय नय नयनोरुरश्मिराजिष्णुः । रामा रामाराऽऽमा सिद्धा सिद्धायिके ! सके ! 'शङ्के ! ॥ 4 ॥ "कः सूर्यमित्रवाय्वग्नि--ब्रह्मात्मयमकेकिषु । प्रकाशवक्रयोश्चापि, कं नीरसुखमूर्द्धसु ॥ " _इति सुधाकलशैकाक्षरी(zlo0 9)वचनात् कं-सुखं तेन सह वर्तमाना सका तत्सम्बोधनं हे ' सके ! "शङ्का त्रासे वितर्के वा" (कद्वये zlo0 25) इति विश्वलोचनवचनात् त्रासः वितर्को वा नास्ति यस्याः सा अशा तत्सबोधनं हे ऽअशङ्के ! / / हे ऽसिद्धायिके !' सिद्धायिकानान्नि! देवि ! / त्वं भविक-भव्यप्राणिनं कं-सुखं नय प्रापय-इति सम्बन्धः । नीधातोईइकर्मकत्वं प्रसिद्धं 'वाच्ये 'वीप्सायां' (सिद्ध0 7-4-80) इति द्विरुच्चार्ः। अथवा स्तुतौ पुनरुक्तिर्न दोषभाक् । उक्तं च-- " वक्ता हर्षभरादिभिराक्षिप्तमनास्तथा स्तुवन् निन्दन । यत् पदमसकृद् ब्रूयात् तत् पुनरुक्तं न दोषाय ॥ " किंविशिष्टा त्वम् ? "सिद्धो व्यासा(ड्या)दिके देव--योनौ निष्पन्नमुक्तयोः । नित्ये प्रसिद्धे" इति हैम्यनेकार्थ kA02, zlo0 267.)वचनात् 'सिद्धा' प्रसिद्धा । पुनः kiM0 1 रामा-श्यामा, "स्याद् रामः श्यामलः श्यामः" इत्यभिधानचिन्तामणिः (kA0 6, shlo033)| पुनः किंविशिष्टा ? रामाः-स्त्रियः ताभिः राजते इति 'कचित् । (सिद्ध0 5-1-171 ) इति डप्रत्यये 'रामारा' / A-समन्तात् मा--लक्ष्मीयस्याः सा 'आमा' / यद्वा रामा-चारुः रामा--स्त्री देवाङ्गन्नात्वेन । पुनः kiM0? नयनयोः नेत्रयोरुरवो-विशालाः रश्मयः-किरणास्तैः राजिष्णुः--राजनशीला । किंविशिष्टं भविकम् ? भवः-श्रेयः यस्यास्तीति भवी, स्वार्थे कप्रत्ययः तं 'भविकम् । किंविशिष्टं कम् ? " भवः श्रीकण्ठसंसार-श्रेयः सत्ताप्तिजन्मसु ' इति विश्वलोचन( वद्वये zlo0 17 )वचनात् 'भ्वि। श्रेयःसम्बन्धि सांसारिक वा इत्यर्थः । अभिप्रायानभिज्ञत्वात् , कर्तुष्टीकामृते म्या। किश्चिद् यत्रोक्तमुत्सूत्रं, तन्मे मिथ्याऽस्तु दुष्कृतम् ॥ ॥ इति श्रीवीरस्तुत्यवचूरिः समाप्ता ॥ Page #554 -------------------------------------------------------------------------- ________________ ग-परिशिष्टम् । मुनिराजश्रीकल्याणविजयविरचितया 'पदभन्ननाख्यविवृत्या सहिताः ॥ पूर्वाचार्यप्रणीताः प्न्य्च्जिन्स्तुत्य्ः॥ ( नग्धराच्छन्दसि निबद्धाः) ख्याताख्याऽतामस ! त्वामहतमहततिं सन्नुवामो नु वामो पायाऽपायापहारे वृषभ! वृषभराड्लाञ्छिताऽरं छितारम् । सारं सारङ्गदृष्टे ! 'पदरपदरतं कम्प्रकामं प्रकामं हेतुं हेतुप्रदानेऽसुरतसुरतरो ! भूतले भूतलेष(ख)m ॥ 1 ॥ पूर्वाचार्यप्रणीतानां स्तुतीनां सुगमार्थकम् । कल्याणविजयेनेदं क्रियते पदभञ्जनम् ॥ 1 ॥ एता हि पञ्चजिनस्तुतयः केनापि यमकप्रियेण विदुषां वरेण पं. शीलशेखरेण यमकप्रचुरा दृब्धा इति न सामान्यबुद्धीनां तदर्थज्ञानम, अर्थज्ञानमन्तरेण च न तत्पाठेऽपि भावोल्लास इति अबुधबोधनाय तासां पदभञ्जनमिदमारभ्यते ___ख्याताख्येति । ख्याता प्रसिद्धा आख्या-अभिधानं यस्य सः तदामन्त्रणे । तम एव तामसं, न विद्यते तामसमर्थाद् अज्ञानं यस्य सः, निवृत्ताऽज्ञानरूपतमोभाव इत्यर्थः, तदामन्त्रणे । त्वां-भवन्तम् । अहता-अखण्डिता महानाम्-उत्सवानां ततिः-विस्तरो येन सः, अखण्डोत्सवविस्तारक इत्यर्थः, तम् । सन्नुवामः- सम्यक् स्तुमः । नुः प्रश्नार्थको विकल्पार्थको वा निपातः । वामा:-प्रतीपाः उपाया:-प्रतीकाराः येषाम् एतादृशा ये अपायाः-विघ्नाः तेपाम् अपहारेउद्धृत्य दरीकरणे वृषभो धौरेयः, तदामन्त्रणे । वृषभाणां-बलीवर्दानां राट्-राजा तेन लाञ्छितःचिह्नितः, श्रीआदिनाथ इत्यर्थः, तदामन्त्रणे । अरं-शीघ्रम् । छित-छिन्नं नाशितमिति यादत आरम्-अरीणां समूहो येन सः अर्थाद् नष्टभावशात्रवः, तम् । सार:-श्रेष्ठः, तम् । सारहोमृगः, नस्य दृष्टी इव दृष्टी-नेत्रे यस्य सः, तदामन्त्रणे । अपगतं दरं-भयं यस्माद् एतादृशं यत् पदं-स्थानं तत्र रतः, तम् । कम्मः-कम्पनशीलः कामो येन सः, तम् । प्रकाम-भृशम् । हेतुं-कारणम् । Page #555 -------------------------------------------------------------------------- ________________ 14 पञ्चजिन स्तुतयः तो :- सर्वकारणभूतस्य ज्ञानस्य मदाने, यद्वा ' हि गतौ ' इति गतिपदेनाऽत्र ज्ञानमुन्नेयम् । असुभिः - प्राणैः रताः असुरता :- प्राणिनः तेषां कृते सुरतरुः- कल्पवृक्षः, तदामन्त्रणे । भूतले - जगतीमण्डले । भूतः - सञ्जातः लेखो - गणनं कीर्तनमिति यावत् यस्य सः, तम् ॥ 1 ॥ 'शान्ते !' शान्ते नेत्रोभय ! सभयसखं देहतारं हतारं नन्ताऽनन्ताऽत्र न त्वामरणमरण ! तं सत्कलौकः ! कलौ कः ? | लीलाऽऽलीलाः सुदारा विषयविषयमुद्धा सदक्षाः सदक्षाः येनाऽयेनाऽऽश्रितोच्चैरमलरमलभूदीप्रमुक्ताः प्रमुक्ताः ॥ 2 ॥ शान्त इति । शान्ति:- षोडशस्तीर्थकरः, तदामन्त्रणे । शान्तं - प्रशमरसपूर्णम् इद्धं - दीपं च नेत्रोभयं - नयनद्वयं यस्य सः, तदामन्त्रणे । भयेन सह वर्तमानाः सभया:, तेषां सखा- मित्रं, भीताऽभयप्रदायक इत्यर्थः, तम् । देहेन तारो - महान्, यद्वा देहान् लक्षणया देहिनः तारयति - निस्तायति भवसमुद्राद् इति देहतारः, तम् । इतम् आरम् - अरीणां समूहो येन सः, तम् । नन्तानमस्कर्ता । न विद्यते अन्तो- विनाशो यस्य सः, तदामन्त्रणे । अत्र - इह जगति । न-नहि । त्वां - भवन्तम् । न रणे युद्धे मरणं यस्य सः, तदामन्त्रणे । तमिति तच्छब्दस्य द्वितीयान्तं रूपं त्वामित्यस्य विशेषणम् । शान्तिनाथो हि चक्रवर्त्यवस्थायामनेकानि युद्धानि कृतवान् तथाऽपि दूरे मरणवार्ता, पुण्यप्राग्भारप्रभावेण न क्वापि भङ्गन्मात्रमप्यनुभूतवान् । सतीनां समीचीनानां कलानाम् ओको - गृहं, तदामन्त्रणे । कलौ कलियुगे । कः - को नाम सचेताः । लीलानां - क्रीडानाम् आल्यःपङ्कयः ताः लान्ति - ददतीति लीलालीलाः । सुष्ठु दाराः सुदाराः - शोभन स्त्रियः । विषयाः-शब्दादय इन्द्रियार्थाः तद्विषयौ यो मुद्दासौ- प्रमोदहास्ये तत्र दक्षा:- चतुराः । सन्ति - शोभनानि अक्षाणि - इन्द्रियाणि येषां ते सदक्षाः । येन-उपरिवर्णितेन शान्तिनाथेन । अयेन- शुभावहविधिना । आश्रिताः- धृता उच्चैः - उत्तमानां तथा अमलानां निर्मलानां रमलानां लक्षणानां भुव:- उत्पत्तिस्थानरूपाः तथा दीप्राः - दीप्तिमत्यः मुक्ताः - मौक्तिकाभरणानीत्यर्थः यैस्तथोक्ताः । प्रमुक्ताःत्यक्ताः ॥ 2 ॥ शरतेशस्तेज इद्धातिरिततः (नुः) शङ्खलक्ष्मा खलक्ष्मा दाता दाता ! लोकोत्तर ! वितर विभो ! ज्ञानबन्धोनबन्धो ! | सातं सातङ्कपुंसामनुपम ! नु पदं चारुधामोरुधामोऽमा- रामा-राग! 'नेमे !' समरसमरजः पानवायुर्नवायुः ॥ 3 ॥ Page #556 -------------------------------------------------------------------------- ________________ पञ्चजिनस्तुतयः शस्तेश इति । शस्तानाम्-उत्तमानां सज्जनानामिति यावत्, ईश:-स्वामी । तेजसा इद्धादीप्ता आहरिता-नील-श्याम-कृष्णानामेकत्वेन कृष्णा हरेः-कृष्णस्य तनुरिव तनुर्यस्य स्ः। यदा आहरिता-आकृष्णा तथा हरिः-पिङ्गा तेजःप्रसरस्य विचित्रतया तनुर्यस्य सः । शङ्ख:-प्रसिद्धः, स एव लक्ष्म-चिह्नं यस्य स्ः|ख्लेभ्य्ः-दुजेनेभ्य्ःक्स्स्माया:-क्स्सान्तेदाता । दातानि-लूनानि अघानिपापानि येन सः, तदामन्त्रणे । लोकेषु उत्तरः-श्रेष्ठः, जनश्रेष्ठ इत्यर्थः, तदामन्त्रणे । वितर-देहि । विभुः-स्वामी, तदामन्त्रणे । ज्ञानस्य बन्धेन-सम्बन्धेन ऊनाना-हीनानां बन्धुः-ज्ञानप्रदायकत्वेन भ्राता, तदामन्त्रणे । सातं -सौख्ययुक्तम् । सुखवाचित्वेनाऽन्यत्र प्रसिद्धस्यापि सातशब्दस्यात्र मत्वर्थीयाऽविधानेन तद्वत्वे वृत्तिः । सह आतड्रेन-आकस्मिकरोगादिभयेन वर्तमानानां पुंसामनुष्याणाम् । न विद्यते उपमा यस्य सः, तदामन्त्रणे । नुः विकल्पार्थोऽव्ययः । पद-स्थानम् । चारु-सुन्दरं धाम-तेजो यस्य तत् , पदस्य विशेषणमेतत् , मनोहरतेजोमयं स्थानमित्यर्थः यद्वा चारु:-बृहस्पतिः तस्य धाम-प्रभावः तद्वत् उरु-महत् धामं-प्रभावो यस्य सः । अकारान्तोऽपि दृश्यते धामशब्दः । न विद्यते माया:-लक्ष्म्याः रामायाः-स्त्रियाश्च राग:-अभिष्वङ्गो यस्य सः, तदामन्त्रणे । नेमिः-द्वाविंशस्तीर्थकरः, तदामन्त्रणे । समरस्य-युद्धस्य समं-सर्व यद् रजो-धूलिः तस्य पाने अर्थात् प्रशमने वायुः-प्व्न्ः। तीर्थकराः हि भगवन्तो यत्र विहरन्ति न तत्र स्वचक्रपरचक्रादिभयं प्रवर्तते पूर्वप्रवृत्तमपि चोपशाम्यति इति युक्तमुक्तं समरसमरजःपानवायुः । नवम् आयुर्यस्य सः, दीर्घजीवी इत्यर्थः ॥ 3 ॥ 'पार्श्वः, 'पार्श्वश्रितो वो हितमाहतमभाग् रातु पातात् तु पाता' वामो ऽवामोऽरुकुक्षौ सरसि स रसिको हंसकल्पः स्क्ल्प्ः। लेखा लेखाधिपानामसितमसितताभं सदायं सदा यं रन्तारं तारमुक्तावरतवरतनुं सन्नताऽऽसन्नतासम् ॥ 4 ॥ पार्श्व इति । पार्श्वः-पार्श्वनाथनाया त्रयोविंशतितमस्तीर्थकरः । पार्श्वेन-एतदाख्ययक्षेण श्रित:-आश्रितः संनिहित इति यावत् । वः-युष्मभ्यम् । हित-समीहितम् । अतिशयितम् अहिंनागराजं सर्परूपिणं धरणेन्द्रमिति यावद् भजते इति तथोक्तः । साहचर्यमत्र भजेरर्थः । नागराजो हि धरणेन्द्रनामा मेघमालिदैत्यकृतोपसर्गावसरे भगवन्तं पार्श्वनाथं फणाटोपेन समावृत्य संनिहितवानिति सुमसिद्धोऽयमर्थः । रातु-ददातु । पातात-दुर्गतिविनिपातात् । तुः भेदे अवधारणे वा । पाता-रक्षिता । अवामः-अवक्र:, सरल इत्य्र्थ्ः|वामायाः उरुकुक्षौ सरसि-महति उदररूपे सरोवरे इत्यर्थः । वामा इति पार्श्वनाथमातु म । सः-जगतीप्रसिद्धः । रसिकः-रसचतुरः । Page #557 -------------------------------------------------------------------------- ________________ पञ्चजिमस्तुतयः हंसकल्पः-मरालपाला । यद्वा ईस्क्ल्पो-ssdRshH। 'सकल्पः कल्पेन-आधारेण सह वर्तमानः । लेखा-पतिः । लेखाधिपाना-देवेन्द्राणाम् । असिता-कृष्णा या मसिः-कज्जलं तद्वत् तता-विस्तृता आभा-कान्तिर्यस्य सः, तम् । सन्-समीचीनः आयो-लाभो यस्य सः, तम् । सदा-निरन्तरम् । यं-तच्छब्दोपक्षिप्तम् । रन्तारं-रमणशीलम् । तारमुक्तौ-स्फारे शुद्ध वा मोक्षपदे । अरतेन-मैथुनाभावेन ब्रह्मचर्येणेत्यर्थः, वरा-श्रेष्ठा तनुः-शरीरं यस्य सः, तम् । सन्नवा-प्रणतवती । आसन्नतायां-सामीप्ये आस्ते तथोक्तः, तम् ॥ 4 ॥ यामायामादरोद्यविभव ! विभव ! सच्छोभदन्तं भदन्तं रोषारोषार्क ! 'वीरा'''नतजनत! जवात् त्वामहेयं महेयम् । तं तातं तारमुक्ताऽद्भ ! गदभगरजःस्फीतवायो तवायो दाराऽदाराऽस्ति यस्येह रणहरणगीरीतिवारातिवारा ॥ 5 ॥ बामेति । यामाना-चतुर्णा महाव्रतानां सम्बन्धी यः आयामो-विस्तारः, अधिकीकरणमिति याक्त, तत्र यः आदरस्तेन उद्यन् विभवः--परमैश्वर्यं यस्य सः, तदामन्त्रणे । अजितादिद्वाविंशतिजिनशासनवारके हि चत्वार्येव महाव्रतान्यासन् , तानि च प्रायो यामशब्दप्रासिद्धानि अभवन् , 'चाउज्जामो धम्मो' इत्याद्यागमवचनात् , भगवता च महावीरेण चतुर्यामस्थाने पञ्चमहाचतानि प्रज्ञप्तानि इति युक्तमुक्तं यामेत्यादि । विगतो भवः-संसारपरिभ्रमणं यस्य सः, त्दाम्न्त्र्न्ने। सती शोभा येषामेतादृशाः दन्ताः-दशनाः यस्य सः, तम् । भदन्त-कल्याणकारकम् । रोषस्य क्रोधस्य आरः-आगमनं स एव उपा-निशाऽन्तिमभागः तत्र अर्कः-सूर्यः, तदामन्त्रणे । वीरो-महावीरः, वर्धमानाभिश्चतुर्विंशतितमः तीर्थकर इत्यर्थः, तदामन्त्रणे । आनता-समन्तात प्रणता जनता-जनानां समूहो यं सः, तदामन्त्रणे । जवात-वेगात् । त्वां-भवन्तम् । अहे. यम्-अत्याज्यं, समादरणीयमित्यर्थः । महेयं-पूजयेयम् । तं-जगत्मसिद्धम् । तातं-पितरम् । तीर्थकरा हि भगवन्तः सर्वेषां हितकारकत्वेन पितृतुल्या एव भवन्ति । तारा:-पीवराः शुद्धा वा मुक्ताः-मौक्तिकानि अत्ति-भक्षयतीति तारमुक्ताद्-हंसः, तद्वद् भाति-शोभते इति तथोक्तः, तदामन्त्रणे । निर्मलतासाधम्र्येण हंसतुल्यतोक्तिः । गदा-रोगाः, भगं-कामः, तान्येव रजोसिधृलयः, तदपनयने स्फीत:-प्रवृद्धो वायुः, तदामन्त्रणे । तव-भवतः । अयेन-शुभावहेन विधिना उदारा-महती सरला वा । न दृणाति इति अदारा, अममेवेधिनीत्यर्थः । यस्य-वीरस्य । इह-अत्र जगति । रणो हियते यया सा, एतादृशी गी:-वान्नी। ईतयः-विप्लवाः अतिवृष्टयादयः, तासा वार-समूहम् अतिवारयति-अतिशयेन दूरं करोति तथोक्ता, सर्वोपद्वनिवारिणीत्यर्थः ॥ 5 ॥ Page #558 -------------------------------------------------------------------------- ________________ पञ्चजिनस्तुतपः भोगाभोगासनाऽऽरादमलदमलया साधु नाना धुनाना' मानं मानं जिनालीह रतहरतरा मार्मायार्मायाः। दद्यादद्यानतानामदरमदरजाः साऽविनाऽशंविनाशं याऽपायापासनं प्रातनुत तनुतमःसञ्जनानां जनानाम् ॥ 6 ॥ भोगेति । भोगस्य-सुखस्य यः आभोगः-परिपूर्णता तम् अस्यति-क्षिपतीति त्थोक्ता। आरादूरात् । अमलौ-निर्मलौ दमलयौ-इन्द्रियजयलीनते यस्याः सा, यद्वा अमले दमे लय:-एकतानता यस्याः सा । साधु-शोभनं तथा नाना-अनेकविधमिति क्रियाविशेषणद्वयम् । धुनाना-क्म्प्य्न्ती। 'अमानं' न विद्यते मान-प्रमाणं यस्य सः, तम् । मानम्-अहङ्कारम् । जिनानाम् आली-पङ्क्तिः । इह-प्रत्यक्षे जगति । रतं-रमणं क्रीडनमिति यावत् हरतीति रतहरा, अतिशयेन रतहरा इति रतहरतरा । मारमायारमायाः-कामप्रपञ्चश्रियः । यद्वा मारमायाभ्या-कामकपटाभ्यां सहिता अरमा-अलक्ष्मीः दारिद्यमिति यावत् मारमायाऽरमा, त्स्याः। रतहरतरेत्यनेन स्म्ब्न्ध्ः। दद्यात्कुयोदित्यर्थ: / अद्य-अत्र दिने । आनताना-प्रणतानाम् । न विद्यते दरो-भयं मदः-अहङ्कारः रजः-रजोगुणो यस्याः सा, तथोक्ता । सा जिनाली । अविनाभावि अशम्-असुखं दुःखमित्यर्थः अविनाऽशम्, व्यापकदुःखमिति यावत्, तस्य विनाश-निरन्वयो नाशः, तम् । यद्वा अविनाशमपुनरुत्पति, विनाशस्य विनाशो हि पुनरुत्पत्तिः, एतादृशं मारमायारमायाः विनाशं दद्यादिति योजना । या जिनाली । अपायाना-विधानाम् आसनं-निरसनं प्रातनुत-अकरोत् । तनु-कशं तमस:-अज्ञानस्य सञ्जनं-प्रसङ्गो येषां ते, तेषाम् । जनानां-जन्मभाना, प्राणिनामित्यर्थः ॥ 6 ॥ सजं सज्जन्तुरक्षे लयनिलयनिभं भूरिभङ्गारिभङ्गा घामत्रामर्त्यऋद्धेरसमरसमयं संवरार्थ वरार्थम् । शंकोशं को रसित्वामरममरमहीराजपेयं जपेयं मारामारामवढे! समय ! समयतिध्यात ! रोहत्तरोह ! ॥ 7 ॥ सजमिति । सज्ज-तत्परम् । सता-भव्यानां जन्तूना-पाणिनां रक्षे-रक्षायाम् । रक्षा हि द्विधा-प्राणरक्षणं दुर्गतिगर्तनिपातरक्षणं च, प्रथमपक्षे सदिति विशेषणमपार्थक, प्राणरक्षणं हि जिनागमेन सतामसतां सर्वेषामेवोपदिश्यते, न तु सताम, द्वितीयपक्षे तु तत् सार्थक, जिनागमेनाऽपि त एव दुर्गतिपातानिवर्तन्ते मोक्षपथे उत्सहन्ते च ये भव्याः परीतसंसारिणश्च, नेतरे । लयोलीनता ध्यानमिति यावत्, तस्य निलयो-निवासः, तेन निभा-सदृशः, तम् । भूरयः- बहवः Page #559 -------------------------------------------------------------------------- ________________ पञ्चजिनस्तुतयः भङ्गाः-पदार्थनिरूपणविकल्पाः यस्मिन् सः, तथा अरिभ्यः-शत्रुभ्यो यो भङ्ग:-पराजयः तस्मात् A-समन्तात् त्रायते इति तथोक्तः, भूरिभङ्गश्चासौ अरिभङ्गात्रश्च, तम् । अत्र-इह । यद्वा भूरिभङ्ग इति आमन्त्रितपदम्, अरिभङ्गात् इति पञ्चम्यन्तं, त्रायते इति त्रः, तदामन्त्रणे । अमत्रंभाजनं, तदामन्त्रणे । अमत्याः-देवाः तेषाम् ऋद्धिः-सम्पत्तिः तस्याः । असमरसमयं-निरुपम रसप्रचुरम् । संवरः-आश्रवनिरोधः स एव अर्थः-प्रयोजनं यस्य सः, तम् । शम्-सुखं तस्य कोशो-निधानं, तम् । क:-को नाम |र्सित्वे-र्सिक्तायाम् अमरं-सजीवम्, मूर्तिम्द्र्स्व्न्त्मित्य्र्थ्ः। यद्वा रसित्वेन-रसवत्वेन अमरं-प्रसिद्धम् । अमराः-देवाः महीराजाः-भूपतयः तेषां पातुं योग्यः, यद्वा राजशब्दो देवानां मह्याश्च प्रत्येकं सम्बन्धनीयः, ततश्च देवेन्द्रनरेन्द्रः पेयः-सादरं श्रवणाईः इत्यर्थः, तम् । जपेयं-जपविषयीकुर्यामित्यर्थः । मार:-कामः, स एव आमः-अपक्कः नवपल्लव इति यावत् आरामः-उपवनं तत्र वह्नि:-अग्निः तदामन्त्रणे । समयः-सिद्धान्तः, तदामन्त्रणे । समैः-सर्वैः यतिभिः-मुनिभिर्ध्यातः-चिन्तितः, तदामन्त्रणे । अतिशयेन रोहन्तः रोहत्तराः, रोहत्तराः ऊहा:तकोः यस्मिन् सः, प्रोद्भवत्तर्कपरम्पर इत्यर्थः, तदामन्त्रणे ॥ 7 ॥ रक्षोरक्षोद्यता मेऽमलयमलयवत्सायतीनां यतीनां कल्याऽकल्याणराशिं हरतु हरतुषारांशुभासा शुभा सा ॥ मह्या मह्या श्रुताङ्गीह सितहसितरुघारिहाराऽरिहारा सोमा सोमाननाऽऽरादवमदवमहाम्भोधराभा धराभा ॥ 8 ॥ रक्ष इति । रक्षोभ्यः-राक्षसाख्यव्यन्तरविशेपेभ्यो या रक्षा-परित्राणं तत्र उद्यता-कृतोद्यमा, बद्धपरिकरेत्यर्थः । मे-मम । अमलयमलयवन्तो-निर्मलपहावतध्यानवन्तश्च ते सायतयःसशुभोदकश्चि, तेषाम् । यतीनां-मुनीनाम् । कल्या-आरोग्यवती । यद्वा कलासु साध्वी क्ल्या। अकल्याणानाम्-अशुभानों राशि-समूहम् । हरतु-अपनयतु । हरो-महादेवः, तुषारांशुः-चन्द्रः तयोर्भा:-कान्तिरिव उज्ज्वला या कान्तिः तया शुभा-प्रशस्ता । यद्वा निशादिशादिवत् आकारान्तो भासाशब्दः, ततश्च हरतुपारांशुभासा इव भासा यस्याः सा, तथोक्ता । शुभा-शोभावती । सा-वक्ष्यमाणा श्रुतागी । मह्या-भूम्या लोकेनेत्यर्थः । मह्यापूजनीया । यद्वा मह्या भुवि, महा पूज्या । अनुस्वारेऽपि न यमझत्यहानिः सम्पता । श्रुतं-श्रुतज्ञानं तदेव अङ्ग-देहो यस्याः सा, श्रुताधिष्ठात्री देवी इत्यर्थः । इह-अत्र लोके । सितम्-उज्ज्वलं यद् हसितं-हास्यं तत्सदृशा रुचा-कान्त्या हारी-मनोहरो हारोमुक्तावली यस्याः सा, तथोक्ता । यद्वा सितहसितस्य रुचं हरतीति सितहसितरुघारी, एतादृशो Page #560 -------------------------------------------------------------------------- ________________ पञ्चजिनस्तुतयः हारो यस्याः सा । अरीन्-विनरूपान् शत्रून् हरतीति तथोक्ता । सोमा-शान्ता । श्रुतदेवता हि नान्यदेवता इव रुद्रप्रकृतिः, अपि तु प्रशान्तरूपैव प्रसिद्धा । सोम इव-चन्द्र इव आनन-मुखं यस्याः सा, तथोक्ता, चन्द्रवदना इत्यर्थः । आराद्-दूरात् । हरतु इति क्रियापदेन सह योज्यमारापदम् । अवमाः-अधमाः अर्थात् दुर्भिक्षादयो निकृष्टोपद्रवाः त एकः दवः-दावानलः, तत्र महाम्भोधराभा-महामेघसमाना । धराभा-पर्वततुल्या, धीरतायामित्यर्थः ॥ 8 ॥ देववन्दनादौ स्तुतिचतुष्कव्यवस्था चैत्यवन्दनभाष्यकारादिभिरेवं निरूपिता-प्रथमा स्तुतिः अधिकृतजिनस्य, द्वितीया सर्वजिनाना, तृतीया श्रुतज्ञानस्य, चतुर्थी च सम्यग्दृष्टिदेवतायाः । एवं च सति व्याख्याताभिरेताभिरष्टस्तुतिभिः पञ्च स्तुतिचतुष्काणि सम्पयन्ते, तथाहिप्रथमया स्तुत्या अन्तिमस्तुतीनां त्रयेण प्रथमं स्तुतिचतुष्कमादिनाथस्य, द्वितीयया अन्तिमाभिस्तिमृभिर्द्वितीयं शान्तिनाथस्य, तृतीयया अन्तिमत्रिकेण तृतीयं नेमिनाथस्य, चतुर्थ्या अन्तिमत्रितयेन चतुर्थं पार्श्वनाथस्य, पञ्चम्या तेनैव अन्तिमस्तुतित्रयेण च पञ्चमं महावीरजिनस्य स्तुतिचतुष्टयम् ॥ वेदवसुग्रहभू(1984)मितवर्षे चैत्रस्य शुक्लसप्तम्याम् । पदभञ्जनं स्तुतीनां हरजिपुरे पूर्णतामगमत् ॥ 1 ॥ इति सुनिराजश्रीकल्याणविजयविरचितं पञ्चजिनस्तुतिपदभञ्जन पञ्जिकापरपर्यायं समाप्तम् ॥ 1 गूर्जरदेशरीत्या 1983 तमे हायने । Page #561 -------------------------------------------------------------------------- ________________ ( शार्दूलविक्रीडितम् ) पादाङ्गुष्ठसुचालितामरगिरिः, हस्तास्तदेवस्मयः, जिह्वाखण्डितशक्रसंशयचयो वाग्नष्टहालाहलः । सर्वाङ्गीणमहोपसर्गदकृपा- नेत्राम्बुदत्ताञ्जलिः, दाढादारितदिव्ययुत्समवतात्, श्री वर्धमानो जिनः ॥ 1 ॥ (वसंततिलका) श्रीवीर - गौतम - सुधर्मगणेश-जम्बू स्वाम्यादिपट्टधरसूरिगणः पुनातु । 'श्रीहेमचन्द्रयतिचन्द्र' 'jagatsucandra'zrIhIrasUri-यशसश्च शिवं दिशन्तु ॥ 2 ॥ ॥ प्रकाशकीय प्रशस्तिः ॥ - एतन्महर्षिशुचिपट्टपरंपराजान्- आनन्दसूरिकमलाभिधसूरिपदान् । संविज्ञसंततिसदीशपदान् प्रणम्य, श्रीवीरदानचरणांश्च गुरुन् स्तविष्ये ॥ 3 ॥ श्रीदानसूविरशिष्यमतल्लिका स, श्रीप्रेमसूरिरनिशं शममग्नयोगी । सिद्धान्तवारिवरवारिनिधिः पुनातु, चारित्रचन्दनसुगन्धिशरीरशाली ॥ 4 ॥ (शार्दूलविक्रीडितम्) प्रत्यग्रत्रिशतर्षिसन्ततिसरित् स्रष्टा क्षमाभृद्महान्, गीतार्थप्रवरो वरश्रुतयुतः, सर्वागमानां गृहम् । तर्फे तर्कविशुद्धबुद्धिविभवः, सोऽभूत् स्वकीयेऽप्यहो, गच्छे संयमशुद्धितत्परमतिः, प्रज्ञावतामग्रणीः ॥ 5 ॥ तत्कालीनकरग्रहग्रहविधा वब्दे हाभूद् वैक्रमे, तिथ्याराधनकारणेन करुणो, भेदस्तपागच्छजः । कारुण्यैकरसेन तेन गुरुणा, सत्पट्टकादात्मनो, बह्वंशेन निवारितः खकरखौ ष्ठेऽब्देऽपवादाध्वना ॥ 6 ॥ ( वसन्ततिलका) तत्पट्टके भुवनभान्वभिधश्च सूरिश्रीवर्धमानसुतपोनिधिकीर्तिधाम । न्याये विशारद इतीह जगत्प्रसिद्धो, जातोऽतिवाक्पतिमतिर्मतिमच्छरण्यः ॥ 7 ॥ तस्याद्यशिष्यलघुबन्धुरथाब्जबन्धु तेजास्तपः श्रुतसमर्पणतेजसा सः । पंन्यासपद्मविजयो गणिराट् श्रियेऽस्तु, क्षान्त्येकसायकविदीर्णमहोपसर्गः ॥ 8 ॥ शिष्योऽस्य धीजलधिबोधनबद्धकक्षः, वैराग्यदेशनविधौ परिपूर्णदक्षः । सीमन्धरप्रभुकृपापरपात्रमस्तु, श्रीहेमचन्द्र भगवान् सततं प्रसन्नः ॥ 9 ॥ कारुण्यकम्रालयानां महनीयमुख्यानां महोमालिनां लोकोपकारचतुराणां वैराग्यदेशनादक्षाचार्यदेव श्रीमद्विजय हेमचन्द्रसूरीश्वराणां सदुपदेशेन श्रीजिनशासन आराधना ट्रस्ट विहिते श्रुतसमुद्धार कार्यान्वये प्रकाशितमिदं ग्रंथरलं श्रुतभक्तितः वि.सं. 2062 वर्षे । Page #562 -------------------------------------------------------------------------- ________________