________________ मुनिराजकृतायाः] মুমিকা यदेहधुतिसन्दोहं, सन्देहितवपुर्दधौ / रविः खद्योतपोतद्यु-त्याडम्बरविडम्बनाम् // 7 // भविना यत्र चित्तस्थे, स्युद्धिसिद्धयः। तं वर्द्धमानमानौमि, वर्द्धमानसुभावनः // 8 // इति यस्ते स्तवनं पठति वीरजिनेन्द्र ! जातरोमाञ्चः। यात्यपवर्ग स द्रुतमखर्वगारिवर्गजयी // 9 // " २५तमे पृष्ठे श्रीचारित्रसुन्दरगणिसन्दृब्धानि भाषासप्तकनिबद्धानि स्तोत्राणीति निरदेशि, किन्तु भ्रान्तिमूलक उल्लेखोऽयमिति भाति यत एभिर्गणिवरैलिपीकृतानीमानि १५२२वर्षे / एतसणेतारस्तु श्रीऋषभदेवादिजिनपश्चकस्य षड्भाषात्मकानां स्तोत्राना विरचयितारः / तत्र श्रीवीरस्तुतिप्रान्तस्थं पचं प्रमाणम् "एवं पञ्च जिना निरस्ताजिनाः सद्भक्तिविभ्राजिना षड्भाषामयसंस्तवेन मयका नीतः स्तुतेर्गोचरम् / त्रैलोक्यस्पृहणीयसिद्धिरमणीशृङ्गारणप्रत्यला देयासुर्गुरुसोमसुन्दरकरणाग्भारगौराः श्रियः // 7 // " पश्चभ्यो जिनेभ्य आयतीर्थकरस्य नुतेः प्रथमं पद्यं निर्दिष्टं २५तमे पृष्ठे / श्रीशान्तिजिन - विश्य चैवम् " श्रीमान् शान्तिजिनः पुनात्वजिनः सर्वान् स भव्याङ्गिन्नः सन्त्यक्तोपरमा वितीय परमा आनन्दसंविद्रमाः। गौर्यस्य त्रिपदी जगत्रयवने स्वैरं चरन्तीतरां चित्रं त्रासयति स्फुरत्तरमदान् दुर्वादिसिंहानपि // 1 // " श्रीनेमिनाथस्तवस्य प्रारम्भ इत्यम्"पारावारसमानसंमृतिसमुत्ताराय नारायणः सेवासूर्यचरीकरी दृढतरी तुल्यांस यस्यादरी / देवानामपि देवता स परमब्रह्मस्वरूपः प्रभुः शब्दब्रह्मविदाऽप्यगम्यमहिमा नेमीश्वरः पातु वः॥१॥" स्तुति०१७ Jain Education International For Private & Personal Use Only www.jainelibrary.org