________________
१२८ स्तुतिचतुर्विशतिकायाः
[श्रीशोमनमाह-'श्रीजिन' श्रिया-ज्ञानादिलक्ष्म्योपलक्षिता जिनाः-चतुर्दशपूर्विणस्तेषु वरा अवधिज्ञानिप्रभृतयस्तेषु वृषाः-श्रेष्ठाः केवलिनस्तेषु प्रातिहादिविभूत्या भासते इति श्रीजिनवरवृषभाः। द्वित्वबहुत्वयोस्तु वृषभशब्दः श्रेष्ठार्थे । वीक्षा च ईक्षा च-चिन्ता तया ध्यासता-प्रतिपद्यन्ताम् । कम् ? माम् । अध्याङ् पूर्वः 'अषी असी गत्यादानयोश्च' (सिद्ध धा०) इति धातुः। अध्यास् अस्योभयपदित्वादेकत्वे पश्चम्या आत्मनेपदस्य । द्वित्वे तु परस्मैपदस्य तामि शवि च प्रत्यये सिद्धम् । बहुत्वे तु 'आसिक् उपवेशने ' (सिद्ध० धा० ) इत्यस्याग्रे पश्चम्या एव अन्तामि · अनतोऽन्तोऽदात्मने' (सिद्ध० ४-२-११४) इति सिद्धम् ॥ इति स्तोत्रावचूरिः॥ भट्टारकरीसोमतिलकसूरिकृतवृत्तेरुद्धृता ॥ ७॥ ७ ॥
*( पृ. २३, २ अ ) श्रीधर्मघोपमूरिकृते श्रीपार्श्वनाथस्तवे ११ पद्यात्मके पश्चमं पद्यमेतादृक्चमत्कारशालि
" यः पूज्यो जगतां नमन्ति सुधियो यं येन मोहो जितो
यस्मै संस्पृहयन्ति चारुमतयो यस्माच्छुभं देहिनाम् । यस्यानन्तचतुष्टयं निरुपम यस्मिन् स्थितं सद्गुणैः
स श्रीपार्श्वजिनेश्वरो वितरताचारूपसंस्थः शिवम् ॥ ५॥ *(पृ. २३, २ आ)अवलोक्यतामेभिरेव मूरिभिः प्रणीतं निम्नलिखितं यच्छब्दविभक्तिसप्तकसमलकृतं श्रीवीरजिनस्तवनम्
" जय श्रीसर्वसिद्धार्थ-सिद्धार्थनृपनन्दन! ।
सुमेरुधीर! महावी-र!गम्भीर! जिनेश्वर! ॥१॥ योप्रमेयप्रमाणोऽपि, सप्तहस्तप्रमो मतः। पूर्णेन्दुवर्ण्यवर्योऽपि, स्वर्णवर्णसवर्णकः ॥२॥ सदृशं कौशिके शके, सर्प च क्रमसंस्पृशि । पीयूषवृष्टिसृष्टया यं, दृष्टया दिष्टया विदुर्बुधाः ॥ ३ ॥ विष्टपत्रितयोत्सङ्ग-रङ्गन्दुत्तुङ्गकीर्तिना। सनाथं येन नाथेन, विश्वं विश्वम्भरातलम् ॥ ४ ॥ यस्मै चक्रे नमः सेवा-हेवाकोत्सुकमानसैः। वीराय गतवैराय, मामासुरेश्वरैः॥५॥ यस्माद् द्वेषादयो दोषाः, क्षिप्रं क्षीणाः क्षयः खनेः । दोषा पूषमयूखेभ्य, इव हर्यक्षलक्षणात् ॥ ६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org