________________
१७
सुविराजकृतायाः]
भूमिका 'तृतीवस्य पश्चमे' (सिद्ध०१-३-१) न् । द्वित्वे तु ईशाविवाचरतामिति वाक्ये प्राम्बत् क्चिपि तल्लोपे पशमी तामिव ईसताम् । ततः 'तौ मुमो व्यञ्जने स्वौ ' (सिद्ध० १-३-१४) अनेन पकारस्थाने निमित्तभूतनकारस्य स्वकीयोऽनुनासिको नकार एवं क्रियते । बहुत्वे पुनः 'ईशिक् ऐश्वर्ये' (सिद्ध धा०) आत्मनेपदित्वात् पञ्चमी अन्तां । 'अनतोऽन्तोऽदात्मने (सिद्ध० ४-२-११४) नसोपः। भविनां कथम्भूतानां ? 'नम्र० नम्र-भक्तिभरेणावनतं कं-मस्तकं येषां ते तेषाम् । "नौ नौ यिः स्रग्धरा छछै" (छन्दो० अष्टमे पत्रे) यति" ॥३॥
इत्येको द्वौ समे वा त्रिभिरभियातिभिः काव्यराजैः क्रियादि
श्लेषैः श्रीधर्मघोषैरभिनुतमहिमा वर्यभावप्रकाशैः । त्रिच्छत्रीदण्डकैर्वान्तररिपुविजयान्यस्तविश्वत्रयान्तःकीर्तिस्तम्भैरिव श्रीजिनवरवृषभा वीक्षया ध्यासतां माम् ॥ ४॥ सन्
॥ इति एकद्विबहुवाक्यतुल्यस्तवः ॥ 'इत्येको' इति-पूर्वोक्तप्रकारेण । एको द्वौ समे वेति प्रकटम् । त्रिभिः-त्रिसख्यैः । अपियतिभिः अभिमुखाः-सुश्राव्यत्वादनुकूला यतयो-विरामाः काल्यान्तरालविश्रान्तयश्च तेस्तया। कैः? काव्यराजैः-प्रधानकाव्यः । अत्र · राजन्सखेः । (सिद्ध०७-३-१०६) इत्यनेन राजेन्द्रशब्दादसमासान्तः। किविशिष्टेः? 'क्रियादिश्लेषैः' क्रियादीना-क्रिया-कर्तृ-विशेषणानां शेषः-सादृश्येन निवेशो-रचना यत्र तैस्तथा । पुनः कि.? ' श्रीधर्मघोषैः ' श्री:-शोभा सैव धर्म:-स्वभावो यस्य सः श्रीधर्मो ततः श्रीधो-शोभात्मको घोषो-ध्वनिविशेषो येषां ते श्रीधर्मघोषास्तैस्तथा । कतपक्षेत्रिमि. मनो-वाक्-कायैः, किरणशुद्धयेत्यर्थः । 'मभियतिभिः --विनीतत्वादभिमुखशिष्यमुनिभिः। काव्यराजैः' "कविरेव वा काव्यः भेषजादित्वात् ट्यण" इति हैमनाममाला(अभि० का०२, श्लो०३३)वृत्ति (पृ.४७) वचनात् महाकविभिः।किं०१ 'क्रियादि०' आदिशब्दस्य पश्चानुपूर्व्या प्रयुक्तत्वात् ज्ञानदर्शनक्रियापरायणः। श्रीधर्मघोषैरिति नाम्नाआचार्यैः। किं कृतमित्याह-'अभिनुतमहिमा' इति अतिभक्तिभरभास्वरत्वादभिमुखेन स्तुतमहिमा । इह महिमशब्दस्वरूपंपूर्ववत् । पुनः किं० आचार्यैः कान्---- (यराजै )श्च 'वर्य०' वर्यः-प्रधानो भावप्रकाशो येषु येषां वा । “भावोऽभिप्रायवस्तुनोः, स्वभावजन्मसत्तात्मा-क्रियालीलाविभूतिषु' (हैमेऽनेकार्थे ५३८-५३९) इति । पक्षे अर्यः-स्वामी तस्य भावोऽर्यभावः, स्वामित्वमित्यर्थः । अथवा अरीणामभावोऽर्यभावः तेन प्रकाशानि--प्रकटानि फर्तृपक्षेऽप्येवम् । 'त्रिच्छत्रीणां त्रयाणां छत्राणां समाहारस्त्रिच्छत्री तस्या दण्डैरेव दण्डकैः ।वा इवार्थे । आन्तररिपुविजयाव-रागद्वेषमोहाख्यद्वेषित्रयविजयात् न्यस्तविश्वत्रयान्तःकीर्तिस्तम्भैरिव । विशेष्यपद.
१ विश्रामा येषु ते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org