________________
१२६ स्तुतिचतुर्विशतिकायाः
[श्रीशोमनअद्वैतानि-निरुपमाणि धामानि यस्य सः अद्वैतधामा । अनेकार्थः-" धाम राशी(रम्मौ ?) गृहे देहे स्थाने जन्मप्रभावयो।" (हमे श्लो०२८२) इति । ततोवर्यमश्वासावद्वैतधामा च वर्य० । द्वित्वे पुनरर्यमासूर्यस्तद्वदद्वैतानि धामानि-भामण्डलादितेजांसि ययोस्तो । बहुत्वे धाम, वर्यमाद्वैतधाम सेजो येषां ते । धामा नान्तः स्वरान्तोऽपि । वीक्षा' वीक्षा ईक्षा च-चिन्ता, दृश्यर्थधातूनां चिन्ताथत्वादिति । तामतीतं चिन्ताऽतिक्रान्तं आप्तं-सांवत्सरिकदानावसरेऽथिभिः प्राप्त हेम हेमं वासुवर्ण यता स तो ले । हेमशब्दो ललामवत् नकारान्तः प्रकट एव । स्वरान्तस्तु पुनपुंसकलिके लिङ्गानुशासने ( हेमे श्लो० १०८)। वितत०' विततं-भूरिभावाभ्यस्तत्वाद् विस्तृतम् । पक्षे इना-गता ता-जन्तोलक्ष्मीयस्मिन सतीति इततं । यद्वा इ:-कामस्तदशात् ततं-विस्तीर्ण दुरितं, ततो विततमिततं च दुरितं च तद् विततदुरितं तत् हन्तीति 'किप' (सिद्ध०५-१-१४८) इत्यनेन किपि प्रत्यये तल्लोपे प्रथमैकवचने च वितत०। द्वित्वे इतनदुरितं हत इति 'कचिद्' (सिद्ध०५-१-१७१) इति डप्रत्यये 'डित्यन्न्यस्वरादे (सिद्ध०२-१-११४) इत्यन्त्यस्वरादिलोपेच इततदुरितहो द्वित्वे बहुतेऽपीति । दृष्ट० " वृषु(ष) सङ्घाते (च)'(सिद्ध धा०) के सवृष्टं वामन्शब्देन इस्वं शरीरं पेन सः। द्वित्वे तु 'ऋषत् गतौ रिष्टानि-गतानि वामानि-प्रतिकूलानि ययोः तौ। बहुत्वे तु वृष्टा-बान्ताः कामा वामा:-स्त्रियो यस्ते । 'वितारं' विशेषेण तार--मनोज्ञं यथा स्यात् । द्वित्वेऽरीणां समूह आरं पदभावादितारं-गतारिव्रज यथा स्यात् । विशेष्यमाह--' अरिहा' इति । अरीन्-रागादीन् हन्तीति हतो धन्तीति किपि डप्रत्यये च । हनशब्द नान्तत्वं स्वरान्तत्वं च सिद्धम् । शेषप्राग्वत् । 'वामिछत' नाञ्छितं--पनोऽभिलषितं आञ्छितं च 'आछु आयाम (सिद्ध० धा०) इति वचनादायत-दीप तय तच्छेयश्व-कल्याणं सुकृतं परमपदं वा तस्मै द्राक्-शीघ्रम् । इंसतात इत्यर्थसम्बन्धः । 'प्रसा०' पण आराधकेभ्यःप्रकण वितीर्णा आप्तश्री:-आर्हन्त्यलक्ष्मीय स्ते प्रत्याप्तश्रियः साध्वादयश्चत्वारा परमेष्ठियः तीर्थकुनामकर्ममाप्तिहेत्वहंदादिविंशतिस्थानेषु तेषामभिहितत्वादिति । तेषु विशिष्टपरमेष्ठिन्दाल्ललामा इव 'प्रत्ता० । इह ललामशब्दः पुंनपुंसकलिङ्गेऽधीतत्वात् पुंल्लिङ्गः। स च नान्तः स्वरान्तोऽपि । वरंप्रधानं यथा स्यात् । अरं-शीघं इह-जगति भविना-संसारिजन्तूनां ईशतात्-स्वामीवाचरत्विति भावः । ईश इवाचरतु इतिवाक्ये 'कर्तुः क्विन् गल्भक्लीबहोडात् तुस्ति। (सिद्ध०३-४-२५) इत्यादिना किपि प्रत्यये तल्लोपे पश्चमी तुवि च । 'आशिषि तुह्योस्तात। (सिद्ध०४-२-११९) इत्यनेन तुवस्तातादेशे च कृते ईशतादिति सिद्धम् । ततो ' धुटस्तृतीयः (सिद्ध० २-१-७६) द्र
१" धाम देहे गृहे रश्मौ स्थाने जन्म-प्रभावयोः" इति विश्वे (पृ. ९५, श्लोक १२१)। २'नान्तः' इति प्रत्यन्तरे । ३" स्तूपोडुपो विटपमण्डपशपबाष्प-दीपानि विष्टपनिपो शफडिम्ब विम्बा।
जम्भः कुमुम्भककुभौ कलभो निमोऽर्म-सङ्कामसङ्क्रमललामाहिमानि हेमः ॥" ४ 'हनशब्दः नान्तः स्वरान्तश्च सिद्धः ' इति प्रत्यन्तरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org