SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ कृतायाः ] भूमिका " शिवरमावर ! मा घरमाछितः सकलया कळया कन्याऽणुकः । शुभवतो भवतो भवतोऽवतात् सुवृषभो वृषभो वृषभो जिनः ॥ १ ॥ " { (पृ. ९, १८ अ ) श्रीमुनिसुन्द्रसूरिकृता श्रीमहावीरस्तुतिः " रुचिररुचिरुचस्ते वर्धमानाक्षर श्रीदयित दायत भव्याः श्रेयसः शासनस्य । परमपरमतश्रीजैत्रभक्तः सदा स्या मुदयमुदयपात्रं यल्लभे शर्म नित्यम् ॥ १ ॥ महायत महायतच्चरणवन्दनाः श्रीजिनाः सदोदय सदोदयमथितशुद्ध पुण्यागमाः । सुभावव सुभाववत्रिदशराजवृन्दार्चिताः सुरोचितसुरोचितप्रचितदामभिः पान्तु माम् ॥ २ ॥ सन्तः सन्ततशर्मणे दधति यं धीरोचिधीरोचितं श्रीश्रीदमदर्शकं हृदि सते सम्पन्न सम्पबतः । प्राणिमाणितदानवाग् वितनुतां सर्वज्ञसर्वझराट् श्रेयः श्रेयसि वासकानि समयः पुण्यानि पुण्यानि मे ॥ ३ ॥ कारं कारं जिनानामतिमतिविभवा ये स्तवं वास्तवं वा साराः साराः स्वभक्तेहितहितविपिने स्युः समानाः समानाः । क्रीडा क्रीडा महिम्नां सरसरतिसुरीराजयः श्रीजयश्री श्रेयः श्रेयस्विनस्तेऽसुरसुरपतयो मे क्रियासु क्रियासुः ॥ ४ ॥ " ( पृ. १०, ७ अ ) प्रतिपादं त्रिः शर्मपदमण्डिता श्री पार्श्वजिनस्तुतिर्वर्वर्ति यस्था आद्या तिमे पद्ये यथा Jain Education International " शेर्म प्रयच्छ सुदशर्म तदेव शर्म शर्मसार विद शर्म वितानशर्मन् ! | शर्म प्रभासितसुशर्म नरेशशर्म शर्मप्रनिर्मित सुशर्म पुरेशशर्म ॥ १ ॥ " " इत्थं श्रीजयराज पल्लिन गरी सीमन्तिनीशेखरः श्रीमत्पार्श्वजिनेश्वरः स विजयप्रौढप्रभावाकरः । १ एतदर्थानभिज्ञतया पदच्छेदादिकरणे नाहमलम् । स्तु. १६ १२१ For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy