________________
कृतायाः ]
भूमिका
" शिवरमावर ! मा घरमाछितः
सकलया कळया कन्याऽणुकः । शुभवतो भवतो भवतोऽवतात्
सुवृषभो वृषभो वृषभो जिनः ॥ १ ॥ "
{
(पृ. ९, १८ अ ) श्रीमुनिसुन्द्रसूरिकृता श्रीमहावीरस्तुतिः " रुचिररुचिरुचस्ते वर्धमानाक्षर श्रीदयित दायत भव्याः श्रेयसः शासनस्य । परमपरमतश्रीजैत्रभक्तः सदा स्या
मुदयमुदयपात्रं यल्लभे शर्म नित्यम् ॥ १ ॥ महायत महायतच्चरणवन्दनाः श्रीजिनाः सदोदय सदोदयमथितशुद्ध पुण्यागमाः । सुभावव सुभाववत्रिदशराजवृन्दार्चिताः सुरोचितसुरोचितप्रचितदामभिः पान्तु माम् ॥ २ ॥ सन्तः सन्ततशर्मणे दधति यं धीरोचिधीरोचितं श्रीश्रीदमदर्शकं हृदि सते सम्पन्न सम्पबतः । प्राणिमाणितदानवाग् वितनुतां सर्वज्ञसर्वझराट्
श्रेयः श्रेयसि वासकानि समयः पुण्यानि पुण्यानि मे ॥ ३ ॥ कारं कारं जिनानामतिमतिविभवा ये स्तवं वास्तवं वा
साराः साराः स्वभक्तेहितहितविपिने स्युः समानाः समानाः । क्रीडा क्रीडा महिम्नां सरसरतिसुरीराजयः श्रीजयश्री
श्रेयः श्रेयस्विनस्तेऽसुरसुरपतयो मे क्रियासु क्रियासुः ॥ ४ ॥ " ( पृ. १०, ७ अ ) प्रतिपादं त्रिः शर्मपदमण्डिता श्री पार्श्वजिनस्तुतिर्वर्वर्ति यस्था आद्या
तिमे पद्ये यथा
Jain Education International
" शेर्म प्रयच्छ सुदशर्म तदेव शर्म
शर्मसार विद शर्म वितानशर्मन् ! | शर्म प्रभासितसुशर्म नरेशशर्म
शर्मप्रनिर्मित सुशर्म पुरेशशर्म ॥ १ ॥ " " इत्थं श्रीजयराज पल्लिन गरी सीमन्तिनीशेखरः श्रीमत्पार्श्वजिनेश्वरः स विजयप्रौढप्रभावाकरः ।
१ एतदर्थानभिज्ञतया पदच्छेदादिकरणे नाहमलम् । स्तु. १६
१२१
For Private & Personal Use Only
www.jainelibrary.org