SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १२२ स्तुतिचविंशतिकायाः [श्रीशोमनशर्मप्रौढपदत्रिरूपकलिताद्यन्तातरालाखिल मोल्लासिक्रमवृत्त-विनुतः सम्पद्यतां शर्मणे ॥११॥" (पृ. ११, ८ अ) विविधयमकमयः २५पद्यात्मकः चतुर्विंशतिजिनस्तवो व्यरचि श्रीभुवनसुन्दरसरिभिः । अस्य प्रथमं पद्यमेवम् *"विजयते वृषभः स शमास्पदं जिनपतेरिह यस्य शुभं पदम् । प्रणमता विपदोऽपि हि सम्पद न्त्यविकलं विकलङ्करमापदम् ॥ १॥" (पृ. ११, ४ अ ) श्रीउत्तमसागर( ? )शिष्यनिर्मितं श्रीपार्श्वजिनाष्टकं १०पद्यात्मकं स्तोत्रसमुच्चये मुद्राप्यमाणं यस्यायं पद्यमित्थम्-- __“सुरदानवमर्त्यमुनीन्द्रनतं, नतभव्यजनावलिदोषहरम् । हरभूधरहारियशःप्रकरं, करणेभनिषूदनसिंहनिभम् ॥१॥" *(पृ. ११, ४ आ) श्रीरत्नशेखरसूरिकृतं श्रीरीरीमययुगादिजिनस्तवनं २५पद्यात्मकं यत्प्रारम्भो यथा " श्रेयाश्रीणां नमतां, मतामनन्तां ददानमपवृजिनम् । जिनवरवृषभं भास्वद-भास्वन्तं स्तौमि मुत्पूर्वम् ॥१॥" (पृ. ११, ४ ई । शृङ्खलाऽलङ्कारमण्डितं पद्याष्टकप्रमाणकं स्तम्भनपार्श्वस्तवनं समस्ति यस्यादिमं पद्यं यथा-- __“ स्तवीति तं पार्श्वजिनं सदैव तं, वतंसक स्तम्भन पत्तनावनेः।। वनेचरा मत्तमतङ्गजादयो, दयोदधिं नाभिभवन्ति यं श्रितान् ॥१॥" (पृ. १२, ७ अ ) अंशत एवंविधालङ्कारालङ्कता २५पद्यात्मका चतुर्विंशतिजिनस्तुतियस्याः प्रथमं पद्यं यथा "प्रथमजिनवर ! प्रथमजिनवर ! निखिलनरनाथसुसेवितपदकमल ! कमलबन्धुबन्धुरमहोदय ! दययोधृतभीमभवरूपकूपगतलोकसमुदय ! । दयमानश्रियमसुमताममलचरित्रपवित्र ! चित्र(वि)स्तारिवल दुरितजय ! जय जय निष्कारणमित्र ! ॥१॥" (पृ. १५) पूज्यश्रीजिनभद्रमुरिशिष्यश्रीसिद्धान्तरुचिगणिवरविरचितं कर्तृ-कर्मकरण-सम्पदाना-ऽपादान-सम्बन्धा-ऽऽधार-सम्बोधन-क्रिया-द्विकर्म-पाद-श्लोकगूढं पद्यषोडशकेन गुम्फितं जयराजपुरीशश्रीपार्श्वजिनस्तवनं वेविद्यते यस्याग्रिमं पद्यमेवम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy