SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ मुनिराजातायाः भूमिका "शवच्छासनवैरिदानववधूवैधव्यदानोगत गीतं किमरकिमरीभिरभितो यस्य प्रतापं मुहुः। श्रुत्वा तेऽपि कुलाचलाः परिलसन्नीलपरोहच्छलाद् रोमाञ्चं दधते स मे जिनपतिः श्रीआश्वसेनिः श्रिये ॥१॥" * (पृ.१६, ३अ) प्रयमस्वरमयं श्रीहेमहंसगणिगुम्फितं युगादिजिनस्तवनं त्रयोदशपद्यप्रमितं यदारम्भो यया "नामिनामनरनाथनन्दनं, पापतापशमनाय चन्दनम् । केवळाक्षरपदाप्तिहेतवे, केवळाक्षरपदैरहं स्तुवे ॥१॥" (पृ. २१, ५ अ) विविधच्छन्दोनामगर्भितः ४६पद्यमितः श्रीनेमिजिनस्तवो वर्तते यस्याग्रिमं पचं यथा “श्रीशैवेयं शिवश्रीदं, छन्दोभिः कैश्चिदप्यहम् । कन्दपविजयप्राप्ता-ऽस्तोकश्लोकश्रियं स्तुवे ॥१॥" * (पृ. २१, ६ ) ननरसगर्भितं श्रीऋषभजिनस्तवनमेकादशपद्यात्मक वर्तते यस्याग्रिम पद्यमेवम् " सुरासुराधीश्वररत्नकोटी-कोटीरहीरघुतिरञ्जिताहिः । श्रीनामिभूभृत्कुलकल्पवृक्षं, रसैरमीभिर्नवभिः स्तवीमि ॥१॥" (पृ. २२ ) श्रीधर्मघोषसरिप्रणीतः ॥ एकदिबहुवाक्यतुल्यस्तवः॥ श्रीसोमतिलकसरिकृतवृत्तेरुद्धृतयाऽवचूरिकयाऽलङ्कृतः सस्ताशर्मा वृतसुमहिमा वीरितस्वान्तजन्मा बाधासिन्धुप्रतरणसहा वासनावस्थितानाम् । अप्येको द्वौ किमुत बहवो वाऽनिशं ध्येयभावं गाते येषां जिनवरवृषा वृद्धये किं न तेषाम् ? ॥१॥-मन्दाक्रान्ता० कर्तषु विशेषणेषु क्रियासु चैक-द्वि-बहुवचनतुल्यस्य स्तोत्रस्यावरिलिख्यते–'सस्ता सस्तानि-गलितानि अशर्माणि-दुःखानि यस्माद् याभ्यां येभ्यः स तो ते । तथा एकवचनेन अन्प्रत्ययान्तत्वाद् व्यञ्जनान्तः शर्मनशब्दः ततः प्रथमैकवचने 'नि दीर्घः' (सिद्ध०१-४-८५) इत्यनेन दीर्घत्वे च कृते 'नानो नोऽनह्नः' ( सिद्ध० २-१-९१) इति नलोपेच सिद्धं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy