________________
मुनिराजातायाः
भूमिका "शवच्छासनवैरिदानववधूवैधव्यदानोगत
गीतं किमरकिमरीभिरभितो यस्य प्रतापं मुहुः। श्रुत्वा तेऽपि कुलाचलाः परिलसन्नीलपरोहच्छलाद्
रोमाञ्चं दधते स मे जिनपतिः श्रीआश्वसेनिः श्रिये ॥१॥" * (पृ.१६, ३अ) प्रयमस्वरमयं श्रीहेमहंसगणिगुम्फितं युगादिजिनस्तवनं त्रयोदशपद्यप्रमितं यदारम्भो यया
"नामिनामनरनाथनन्दनं, पापतापशमनाय चन्दनम् ।
केवळाक्षरपदाप्तिहेतवे, केवळाक्षरपदैरहं स्तुवे ॥१॥" (पृ. २१, ५ अ) विविधच्छन्दोनामगर्भितः ४६पद्यमितः श्रीनेमिजिनस्तवो वर्तते यस्याग्रिमं पचं यथा
“श्रीशैवेयं शिवश्रीदं, छन्दोभिः कैश्चिदप्यहम् ।
कन्दपविजयप्राप्ता-ऽस्तोकश्लोकश्रियं स्तुवे ॥१॥" * (पृ. २१, ६ ) ननरसगर्भितं श्रीऋषभजिनस्तवनमेकादशपद्यात्मक वर्तते यस्याग्रिम पद्यमेवम्
" सुरासुराधीश्वररत्नकोटी-कोटीरहीरघुतिरञ्जिताहिः । श्रीनामिभूभृत्कुलकल्पवृक्षं, रसैरमीभिर्नवभिः स्तवीमि ॥१॥"
(पृ. २२ ) श्रीधर्मघोषसरिप्रणीतः ॥ एकदिबहुवाक्यतुल्यस्तवः॥ श्रीसोमतिलकसरिकृतवृत्तेरुद्धृतयाऽवचूरिकयाऽलङ्कृतः
सस्ताशर्मा वृतसुमहिमा वीरितस्वान्तजन्मा
बाधासिन्धुप्रतरणसहा वासनावस्थितानाम् । अप्येको द्वौ किमुत बहवो वाऽनिशं ध्येयभावं
गाते येषां जिनवरवृषा वृद्धये किं न तेषाम् ? ॥१॥-मन्दाक्रान्ता० कर्तषु विशेषणेषु क्रियासु चैक-द्वि-बहुवचनतुल्यस्य स्तोत्रस्यावरिलिख्यते–'सस्ता सस्तानि-गलितानि अशर्माणि-दुःखानि यस्माद् याभ्यां येभ्यः स तो ते । तथा एकवचनेन अन्प्रत्ययान्तत्वाद् व्यञ्जनान्तः शर्मनशब्दः ततः प्रथमैकवचने 'नि दीर्घः' (सिद्ध०१-४-८५) इत्यनेन दीर्घत्वे च कृते 'नानो नोऽनह्नः' ( सिद्ध० २-१-९१) इति नलोपेच सिद्धं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org