________________
१०४
ग्रन्थनाम
ग्रन्याङ्कः २८ पेश्वनिर्ग्रन्थीप्रकरणम् २९ परमज्योतिःपञ्चविंशतिका
३० परमात्मपञ्चविंशतिका ३१ प्रतिमा शतकम्
३२ प्रैतिमास्थापनन्यायः
३३ फैळाफळविषयकमश्नोत्तरम् ३४ भाषा रहस्यम् ३५ मौर्गपरिशुद्धिः
५ टीकाप्रारम्भे
स्तुतिचतुर्विंशतिकायाः
ग्रन्थमानम् टीका
"C
स्वोपज्ञा
श्रीभावप्रभसूरिकृता लघुवृत्तिश्च
Jain Education International
स्वोपज्ञा
सिद्धान्तोपनिषद्विचारचतुरैः प्रीत्या प्रमाणीकृतः । मूर्ति:स्फूर्तिमती सदा विजयते जैनेश्वरी विस्फुरमोहोन्मादधनप्रमादमदिरामत्तेरनालोकिता ॥ १ ॥”
१ श्रीअमयदेवसूरिकृतादन्यदिदम् ।
२ "ऐन्द्रं तत्परमं ज्योति - रुपाधिरहितं स्तुमः । उदिते स्युर्यदंशेऽपि सन्निधौ निधयो नव || १ || " ३ "परमात्मा परं ज्योतिः, परमेष्ठी निरञ्जनः । अजः सनातनः शम्भुः स्वयम्भूर्जयता ज्जिनः ॥ १ ॥ " ४ अस्य प्रारम्भ:- "ऐन्द्रश्रेणिनता प्रतापमवनं भव्याङ्गिनेत्रामृतं
तं नाऊणं सुविहिया चरणविसोहिं उपलहंति ॥ १ ॥”
[ श्रीशोभन
प्रकाशनम् !
ऐन्द्रवृन्दनतं पूर्ण-ज्ञानं सत्यगिरं जिनम् ।
नत्वा भाषा रहस्यं स्वं विवृणोमि यथामति ॥ "
११ मूलमात्रमुत्तरार्धमेव मुद्रितं पूर्वार्धस्यानुपलब्धेः । एतत्प्रारम्भस्तु यथा
श्रीमन्मुक्तिजनमोहनमाला
ऐन्द्रश्रेणी प्रणतश्रीवीरवचोऽनुसारियुक्तिभृतः । प्रतिमाशतक ग्रन्थः प्रथयतु पुण्यानि भविकानाम् ॥
"
६' पूजां ० ' हे प्रमोऽ ' सं० असुमतां प्राणिनां सतामुत्तमान' अयं प्रारम्भभागः । अपूर्णोऽयं ग्रन्थः ।
,
७ 'जैनसाहित्यसंशोधके' तृतीये खण्डे द्वितीयेऽङ्के प्रसिद्धिं यास्यतीति श्रूयते ।
८ प्रारम्भिकं पयं यथा - " पणमिय पासजिनिंद भासरहस्सं समासओ वोच्छं ।
श्रीमन्मुक्ति ०
For Private & Personal Use Only
"
आत्मा०
श्रीमन्मुक्ति •
श्रेष्ठिमनः सुख
श्रीमन्मुक्ति ०
९ एतन्य |रम्भगत निम्नलिखित
“ भाषाविशुद्ध्यर्थं रहस्यपदाङ्किततया चिकीर्षिताष्टोत्तरशतग्रन्थान्तर्गतप्रमारहस्य - स्याद्वाद रहस्यादि सजातीयं प्रकरणमिदमारभ्यते "
- पङ्क्ति प्रेक्षणेनावगम्यते यदुत उपाध्यायपुङ्गवैः प्राणायि रहस्यशब्दाङ्किता ग्रन्थशती अष्टोत्तरा । १० टीकापारम्मे पर्यं त्वेवम्-
०
www.jainelibrary.org