SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १०४ ग्रन्थनाम ग्रन्याङ्कः २८ पेश्वनिर्ग्रन्थीप्रकरणम् २९ परमज्योतिःपञ्चविंशतिका ३० परमात्मपञ्चविंशतिका ३१ प्रतिमा शतकम् ३२ प्रैतिमास्थापनन्यायः ३३ फैळाफळविषयकमश्नोत्तरम् ३४ भाषा रहस्यम् ३५ मौर्गपरिशुद्धिः ५ टीकाप्रारम्भे स्तुतिचतुर्विंशतिकायाः ग्रन्थमानम् टीका "C स्वोपज्ञा श्रीभावप्रभसूरिकृता लघुवृत्तिश्च Jain Education International स्वोपज्ञा सिद्धान्तोपनिषद्विचारचतुरैः प्रीत्या प्रमाणीकृतः । मूर्ति:स्फूर्तिमती सदा विजयते जैनेश्वरी विस्फुरमोहोन्मादधनप्रमादमदिरामत्तेरनालोकिता ॥ १ ॥” १ श्रीअमयदेवसूरिकृतादन्यदिदम् । २ "ऐन्द्रं तत्परमं ज्योति - रुपाधिरहितं स्तुमः । उदिते स्युर्यदंशेऽपि सन्निधौ निधयो नव || १ || " ३ "परमात्मा परं ज्योतिः, परमेष्ठी निरञ्जनः । अजः सनातनः शम्भुः स्वयम्भूर्जयता ज्जिनः ॥ १ ॥ " ४ अस्य प्रारम्भ:- "ऐन्द्रश्रेणिनता प्रतापमवनं भव्याङ्गिनेत्रामृतं तं नाऊणं सुविहिया चरणविसोहिं उपलहंति ॥ १ ॥” [ श्रीशोभन प्रकाशनम् ! ऐन्द्रवृन्दनतं पूर्ण-ज्ञानं सत्यगिरं जिनम् । नत्वा भाषा रहस्यं स्वं विवृणोमि यथामति ॥ " ११ मूलमात्रमुत्तरार्धमेव मुद्रितं पूर्वार्धस्यानुपलब्धेः । एतत्प्रारम्भस्तु यथा श्रीमन्मुक्तिजनमोहनमाला ऐन्द्रश्रेणी प्रणतश्रीवीरवचोऽनुसारियुक्तिभृतः । प्रतिमाशतक ग्रन्थः प्रथयतु पुण्यानि भविकानाम् ॥ " ६' पूजां ० ' हे प्रमोऽ ' सं० असुमतां प्राणिनां सतामुत्तमान' अयं प्रारम्भभागः । अपूर्णोऽयं ग्रन्थः । , ७ 'जैनसाहित्यसंशोधके' तृतीये खण्डे द्वितीयेऽङ्के प्रसिद्धिं यास्यतीति श्रूयते । ८ प्रारम्भिकं पयं यथा - " पणमिय पासजिनिंद भासरहस्सं समासओ वोच्छं । श्रीमन्मुक्ति ० For Private & Personal Use Only " आत्मा० श्रीमन्मुक्ति • श्रेष्ठिमनः सुख श्रीमन्मुक्ति ० ९ एतन्य |रम्भगत निम्नलिखित “ भाषाविशुद्ध्यर्थं रहस्यपदाङ्किततया चिकीर्षिताष्टोत्तरशतग्रन्थान्तर्गतप्रमारहस्य - स्याद्वाद रहस्यादि सजातीयं प्रकरणमिदमारभ्यते " - पङ्क्ति प्रेक्षणेनावगम्यते यदुत उपाध्यायपुङ्गवैः प्राणायि रहस्यशब्दाङ्किता ग्रन्थशती अष्टोत्तरा । १० टीकापारम्मे पर्यं त्वेवम्- ० www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy