________________
मुनिराजकृतायाः]
আলঙ্কা
१०५
अन्याङ्कन ग्रन्थनाम
ग्रन्थमानम् टीका ३६ मुक्ताशुक्तिः ३७ यतिदिनचर्याप्रकरण ३८ यतिलक्षणसमुच्चयः (प्रा.)
२६३
.ध.प्र.स. ३९ वैराग्यकल्पलता
६०५०
भीमसिंहमाणेक ४० श्रीगोडीपार्श्वस्तोत्रम्
१०८ (पद्यात्मकम् ) ४१ श्रीविजयप्रभसूरिस्वाध्यायः
अत्रैव ४२ श्रीशङ्केश्वरपार्श्वस्तोत्रम्
" ऐन्द्रश्रेणिनताय प्रथमाननयप्रमाणरूपाय । भूतार्थभासनाय त्रिजगदगुरुशासनाय नमः।" १ वैराग्य कल्पलतायाः किमपि प्रकरणमिदमिति केचित् । २ श्रीवीरः श्रेयसे यस्य, चित्रं स्नेहदशात्यये । सयानदीपोऽदीपिष्ट, जलसङ्गमविप्लवात् ॥ १॥
३' कृतिरिय महोपाध्यायश्रीयशोविजयगणीनाम् ' इति तत्प्रकरणान्ते १७६१वर्षे लिखितादर्श, भृगुकच्छीयमाण्डागारगतप्रतौ तु' महिमा ति कर्तृनामधेयम् ।
४ सिद्धत्थरायपुत्तं तित्थयरं पणमिण भत्तीए ।
सुत्तोइअणीईए सम्मं जइलक्खणं वुर, ॥ १॥” इति पथं प्रथमम् । ५ अर्धप्राया मुद्रिता गूर्जरानुवादसमेता यस्या आद्यं पद्यमिदम् -
"ऐन्द्रीं श्रियं नाभिसुतः स दद्या-दद्यापि धर्मस्थितिकल्पवलिः।
येनोप्तपूर्वा त्रिजगज्जनानां, नानान्तरानन्दफलानि सूते ॥१॥" ६ षड्दर्शनमान्यतागर्भितः सप्तपद्यात्मको ग्रन्थोऽयम् । स चैवम् ( कडखो)" श्रीविजयसूरीशपट्टाम्बरे जयति विजयप्रभः सूरिरकः । जैनवैशिष्ट्यसिद्धिप्रसङ्गादिना निजगहे योगसमयाय तर्कः॥१॥ ज्ञानमेकं भवद् विश्वकृत् केवलं दृष्टबाधा तु कर्तरि समाना। इति जगत्कर्तृलोकोत्तरे सङ्गते सङ्गता यस्य धीः सावधाना ॥ श्रीविजय०२॥ ये किलापोहशक्तिं सुगतसूनवो जाति शक्तिं च मीमांसका ये । सङ्गिरन्ते गिरं ते यदीयं नयद्वैतपूतां प्रसह्य सहन्ते ॥ श्रीविजय० ॥ कारणं प्रकृतिरङ्गीकृतं कापिलैः क्वापि नैवात्मनः काऽपि शक्तिः । बन्धमोक्षव्यवस्था तदा दुर्घटेत्यत्र जागर्ति यत्प्रौढशक्तिः ॥ श्रीविजय०४॥ शाब्दिकाः स्फोटसंसाधने तत्परा ब्रह्मसिद्धौ च वेदान्तनिष्ठाः । सम्मतिप्रोक्तसङ्ग्रहरहस्यान्तर यस्य वाचा जितास्ते निविष्टाः ॥ श्रीविजय०५॥ धौव्यमत्पत्तिविध्वंसक्रिमरितं द्रव्यपर्यायपरिणतिविशुद्धम् । विस्रसायोमसङ्घातभेदाहितं स्वसमयस्थापितं येन बुद्धम् ॥ श्रीविजय०६॥ इति नतः श्रीविजयप्रभो ! भक्तितस्तर्कयुक्त्या मया मच्छनेता। श्रीयशोविजयसम्पत्करः कृतधियामस्तु विघ्नापहः शत्रुजेता ॥ श्रीविजय० ७ ॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org