SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १०६ ग्रन्थाङ्कः ग्रन्थनाम ४३ समीका पार्श्वस्तोत्रम् ४४ सामाचारीप्रकरणम् ४५ स्तोत्रावलिः १ अँटसहस्रीविवरणम् स्तुतिचतुर्विंशतिकायाः ग्रन्थमानम् टीका स्वोप पूर्वाचार्यकृतग्रन्थानां न्यायाचार्यकृता उपलब्धाष्टीकाः ८ (५१)००० ८८ १ 'जह मुणिसामायारिं संसेविय परमनिव्वुई पत्तो । तह व माणसामिय ! होमि कयत्थो तुह थुईए || १ ||" इत्यायं पयम् । २ टीकाप्रारम्भे तु "कारकलितरूप स्मृत्वा वाग्देवतां विबुधवन्याम् । सामाचारीप्रकरणमेष स्वकृतं सुविवृणोमि ॥ १ ॥ " ३ अष्टसहस्रीविवरणप्रारम्भे- अन्ते "ऐन्द्रं महः प्रणिधाय न्यायविशारदयतिर्यशोविजयः । विषमामष्टसहस्रीमष्टसहस्रया विवेचयति ॥ १ ॥ Jain Education International स्याद्वादार्थः कापि कस्यापि शास्त्रे यः स्यात् कश्चिद् दृष्टिवादार्णवोत्थः तस्याख्याने मारती संस्पृहा मे भक्तिव्यक्तेर्नाग्रिहोऽणौ पृथौ वा ॥ ३ ॥ अम्मोराशेः प्रवेशे प्रविततसरितां सन्ति मार्गा इवोच्चैः ( मुनिवरश्रीचतुरविजयज्ञ पिते पये तु ' विषमामष्टसहस्री पञ्चसहरूया विवेचयति ' इति पाठभेदः ) सिताम्बरशिरोमणिर्विदितचारुचिन्तामणि विधाय हृदि रुच्यतामिह समानतन्त्रे नये । अनर्गलसमुच्छल बहलत के वर्णोदक च्छाभिरयमुत्सवं वितनुते विपश्चित्कुले ॥ २ ॥ स्याद्वादस्यानुयोगे कति कति न पृथक् सम्प्रदाया बुधानाम् ? | शक्यः स्वात्प्रेक्षितार्थैररुचिविषयतां तत्र नैकोऽपि नेतुं दुर्वादिवृन्दं जिनसमयविदः किं न सर्वे सहायाः १ ॥ ४ ॥ समन्तभद्रो हि (नु ) कारिकाणां कर्ता तु वक्ता त्वकलङ्कदेवः । व्याख्याति भाष्यानुगमेन विद्यानन्दोऽप्यमन्दायमतः स्फुटं ताः ॥ ६ ॥ श्रेय इति अलङ्करणे इत्यत्रान्वयि । श्रीवर्धमानस्येति ॥ [ श्रीशोभन प्रकाशनम् For Private & Personal Use Only आत्मा • ज्ञानेऽन्यहेतुश्व जिनप्रसादात् ॥ इतिश्रीमदकबरसुरत्राणप्रदत्तजगद्गुरुबिरुदधारक भट्टारक श्रीहीरविजयसूरीश्वरशिष्यमुख्यमहोपाध्यायश्रीकल्याणविजय गणिशिष्यावतंस पण्डितश्रीला भविजयशिष्याग्रेसर पण्डितश्रीजीतविजयगणिसतीर्थ्यालङ्कारपण्डितश्रीनयविजय गणिचञ्चरीकचरणकमलेन ( १ चरणकमलचञ्चरीकेण ) पण्डितश्रीपद्मविजयगणि सहोदरेण महोपाध्यायश्रीयशोविजयगणिना विरचिते अष्टसहस्त्रीविवरणे दशमः परिच्छेदः ॥ १० ॥ " www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy