________________
मुनिराजकृतायाः]
भूमिका
१०७
ग्रन्थाङ्कः ग्रन्थनाम
ग्रन्थमानम् विशेषता प्रकाशनम् २ कम्मपयडी( कर्मप्रकृति )टीका १३००० स्वहस्तलिखिता श्रेष्ठि दे. सा. ३ कम्मपयडीलघुटीका
आस्मा० ४ तत्त्वार्थवृत्तिः
श्रेष्ठिमन. ५ द्वादशारचक्रोद्धारविवरणम् १८००० ६ धर्मसङ्ग्रहोपरि टिप्पणम्
श्रेष्ठि दे. ला. ७ पातञ्जलयोगसूत्रवृत्तिः
आश्मा. ८ योगविंशिकाविवरणम् ।
आत्मा . ९ शास्त्रवार्तासमुच्चयटीका १३०००
श्रेष्ठि दे. ला. ( स्याद्वादकल्पलता) १ आयं पयम्- “ऐन्द्री समृद्धिर्यदुपास्तिलभ्या, तं पार्श्वनाथं प्रणिपत्य भक्त्या।
व्याख्यातुमीहे सुगुरुप्रसाद-मासाद्य कर्मप्रकृति गभीराम् ॥१॥" २ सप्तगाथामात्रा मुद्रिता कर्मप्रकृतिलघुवृत्तिः आत्मानन्दसंसदा । तस्याः प्रारम्भो यथा-- "ऐन्द्रश्रेणिनत नत्वा, वीरं तत्त्वार्थदेशिनम् । अर्थः सङ्खपतः कर्म-प्रकृतेर्यत्नतो ब्रुवे ॥१॥"
३ एकाध्यायावसाना अपूर्णा उत्तरभागस्यानुपलब्धेः । कारिकायाः प्रथमं सटीकं श्लोकपञ्चकं विशीर्णम्, अतः प्रथमाध्यायायसूत्रवृत्तिभागो दीयतेऽत्र । स चैवम्
" इदमाद्यमनवद्यमुक्तिपथोपदेशसूत्रं सकलतत्त्वार्थशास्त्राभिधेयमुररीकृत्य प्रवृसं द्वादशाङ्गप्रवचनार्थसङ्ग्राहि सामायिकसूत्रवत् ।” ४ “प्रणिधाय परं रूपं राज्ये श्रीविजयदेवसूरीणाम् ।
नयचक्रस्यादर्श प्रायो विरलस्य वितनोमि ॥ १॥” इति प्रारम्भिकं पद्यम् । स्व०श्रीविजयधर्मसूरिसङ्कलिते प्रशस्तिसङ्ग्रहे चुनीजीभाण्डागार प्रतिगतमयचक्रस्यान्ते उल्लेखोऽयम्
" आदर्शोऽयं रचितो राज्ये श्रीविजयदेवसूरीणाम् ।
सम्भूय यैरमीषामभिधानानि प्रकटयामि ॥ १॥ विबुधाः श्रीनयविजया गुरवो जयसोमपण्डिता गुणिनः । विबुधाश्च लाभविजया गणयोऽपि च कीर्तिरत्नाख्याः ।। २ ॥ तत्त्वविजयमुनयोऽपि प्रयासमत्र स्म कुर्वते लिखने । सह रविविजयैर्विबुधैरलिखञ्च यशोविजयविबुधः ॥ ३॥ ग्रन्थप्रयासमेनं दृष्ट्वा तुष्यन्ति सज्जना बाढम् ।
गुणमत्सरव्यवहिता दुर्जनदृक् वीक्षते नैव ॥ ४ ॥" ५“ऐन्द्रवृन्दनतं नत्वा, वीरं सूत्रानुसारतः वक्ष्ये पातालस्याथै, साक्षेपं प्रक्रियाश्रयम् ॥१॥"
६ “ऐं नमः । अथ योगविंशिका व्याख्यायते-'मुक्खेण ' ति मोक्षण" इति प्रारम्भमागः । ७ “ऐन्द्रश्रेणिनताय दोषहुतभुङ्नीराय नीरागता-धीराजद्विभवाय जन्मजलधेस्तीराय धीरात्मने।
गम्मीरागमभाषिणे मुनिमनोमाकन्दकीराय स-नासीराय शिवाध्वनि स्थितिकृते वीराय नित्यं ममः॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org