________________
स्तुतिचतुर्विशतिकायाः
[श्रीशोमन
ग्रन्थमानम्
ग्रन्थाङ्क ग्रन्थनाम
१० षोडशकमृतिः ११ स्तवपरिज्ञापद्धतिः
१२००
प्रकाशनम् श्रेष्ठि दे. ला. श्रीमन मुक्ति.
अनुपलब्धा ग्रन्थाष्टीकाश्च ।
१ अध्यात्मबिन्दुः (१)
१० त्रिसून्यालोकविधिः २ अध्यात्मोपदेशः
११ द्रव्यालोकः ३ अलङ्कारचूडामणिटीका
१२ प्रमारहस्यम् ४ आकरः
१३ मङ्गलवादः ५ आत्मख्याविः( ज्योतिः१)
१४ लताद्वयम् ६ काव्यप्रकाशटीका
१५ वादमाला ७ छन्दश्धूडामणिटीका
१६ वादरहस्यम् ८ ज्ञानसारचूर्णिः
१७ विचारविन्दुः ९ तत्त्वालोकविवरणम्
१८ विधिवादः १ योगदीपिकाऽमिघावृत्तिप्रारम्मे"ऐन्द्रश्रेणिनतं वीरं, स्मृत्वाऽस्माभिर्विधायते । व्याख्या षोडशकान्थे, संक्षिप्ताऽर्थावगाहिनी ॥१॥" २ प्रतिमाशतकस्य ( ६७ तमपयस्य ) स्वोपज्ञवृत्त्यन्तर्गता २०३ गाथाप्रमाणिका । आयं पयं यथा
" अथ स्तवपरिचया, प्रथमदेशनावेश्यया
गुरोगरिमसारया स्तवविधिः परिस्तूयते । इयं स्खलु समुद्धृता सरसदृष्टिबादावितः
श्रुतं निरचमुस्तम समयवेदिभिर्वर्ण्यते ॥१॥" साक्षितया निर्दिष्टमिदं स्वयं कर्तुमिः शास्त्रवार्तासमुच्चयटीबायो (पृ० २२२०९)। ३ प्रपञ्चितं चैतदलकारचूडामणिवृत्तावस्माभिरिति प्रतिमाशतके (९९तमपयस्य स्वोपज्ञटीकायाम् )। ४ इदं वैराग्यकल्पलतास्याद्वांदकल्पलतासज्ञकमाहोस्विदन्यदिति प्रश्नः । ५ रहस्यपदाहिता अन्येऽपि ग्रन्था अनुपलब्धाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org