________________
बुनिराजकृतायाः]
भूमिका १९ वीरस्तवटीका
२४ सिद्धान्ततर्कपरिष्कारः २० वेदान्तनिर्णयः
२५ सिद्धान्तमञ्जरीटीका २१ वेदान्तविवेकसर्वस्वम्
२६ स्याद्वादमञ्जूषा २२ वैराग्यरतिः
( स्याद्वादमञ्जरीटीका) २३ शठप्रकरणम्
२७ स्याद्वादरहस्यम् न केवलं संस्कृतप्राकृतभाषानिबद्धा गद्यपद्यात्मिकाः कृतयः कृतिकुञ्जराणाम्, परन्तु एभिर्महानुभावैर्द्रव्यगुणपर्यायरासकाद्यनेके ग्रन्था जग्रन्थिरे गूर्जरगिरायामपि । तत्रापि लोकप्रकाश-शान्तसुधारस-लघुहैमप्रक्रियादिप्रणेतृमहामहोपाध्यायश्रीविनयविजयगणीनां 'श्रीपालराजानो रासेति' नाम्नी गूर्जरकृतिः वैक्रमीये १७३८तमेऽब्दे समाप्ति नीता एभिर्महाशयैः तेषां विश्वासमाजनैरिति न विस्मर्तव्यम् । ___अनेन स्फुटीभवति यत् कियदुपकारं चक्रुर्विविधविषयविशारदाः श्रीयशोविजयपादाः। परोपकारिचक्रशकैरेभिरन्येषां ग्रन्था अपि संशोधिताः । एतत्समर्थनेऽवलोक्यतां निम्नलिखितं उपाध्यायश्रीमानविजयकृतधर्मसङ्ग्रहगतं पद्यम्
"सत्तर्ककर्कशधियाऽखिलदर्शनेषु, मूर्धन्यतामधिगतास्तपगच्छधुर्याः। काश्यां विजित्य परयूथिकपर्षदोऽग्या, विस्तारितः प्रवरजैनमतप्रभावः ॥१॥ तर्कप्रमाणनयमुख्यविवेचनेन, प्रोबोधितादिममुनिश्रुतकेवलित्वाः। चक्रुर्यशोविजयवाचकराजिमुख्या, ग्रन्थेऽत्र मय्युपकृति परिशोधनाद्यैः ॥२॥ बाल इव मन्दगतिरपि, सामाचारीविचारदुर्गम्ये ।
अत्राभूवं गतिमां-स्तेषां हस्तावलम्बेन ॥३॥" श्रीमद्भिरानन्दघनमहर्षिभिः श्रीज्ञानविमलमूरिभिश्व समं गाढतरः सम्बन्धः श्रीमतामिति अष्टपद्या नवपदपूजया चानुमीयते ।
यद्यप्येतन्नानानिर्मितिनिचयस्य सुपरिचयः शेमुषीशालिनां स्पृहणीयोऽत्यावश्यको महा१ इयं न्यायखण्डनखण्डखाद्यतो भिन्ना न वेति सन्देहः।
२ साक्षिरूपेण निर्दिष्टोऽयं ग्रन्थो न्यायालोकस्य तृतीयस्य प्रकाशस्य प्रान्ते भागे, यथाहि"पर्यायाश्चानन्ता इति न तेषां विविच्य विभाग इत्यधिकमत्रत्यं तत्त्वं स्याद्वादरहस्यादावनुसन्धेयम्"
३८४दिपटबोलनामको ग्रन्थो ‘डिंगल 'भाषायां, १०१ बोल-१०८बोलसज्ञकस्तु गूर्जरगिरि ।
४ एतेषां संवेगमार्गनायकरूपेणापि सौजन्यं समस्तीति समर्थ्यते श्रीविबुधविमलसूरिकृतायाः सम्यक्त्वपरीक्षाया निम्नलिखितेन पयेन
" धत्ते न्याययशा यशोविजयतां श्रीवाचको नामनि
साहाय्याद बुध ऋद्धिनामविमल: संवेगमार्गस्थितः । तच्छिष्यो गुरुकीर्तिकीतिविमलो बुद्धो गुरुस्तच्छिशुः सूरिः श्रीविबुधाभिधानविमलो मन्थं व्यधत्तामुकम् ॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org