________________
११० स्तुतिचतुर्विंशतिकायाः
[ श्रीशोमननिबन्धनिबन्धीभूतश्च तथापि यथेष्टसाधनस्थानसङ्कोचात् नारभ्यते प्रयास एताहम् । अत्र तु प्रत्येकजिनवरस्तुतिप्रान्तपद्यस्थदेवतानुतिरूपविषयाणां छन्दसां च साम्येन श्रीशोमनस्तुतीनां प्रतिकृतिरूपतां गतानामैन्द्रस्तुतीनां पदादीनां तुल्यत्वं लक्ष्यीक्रियते । यथाहिशोभनस्तुतयः
। ऐन्द्रस्तुतयः २१,४,३, पायाद् वः श्रुतदेवता निदधती १,४,२ सौभाग्या श्रयता हिता निदधती तत्राब्जकान्तिक्रमो
पुण्यप्रभाविक्रमौ २,४,३ वितरतु दधती पविं क्षतोद्यत्
२,४,१ पविमपि दघतीह मानसीन्द्र३,४,३ श्रीवज्रशृङ्खला कज
३,४,३ इह वज्रशृङ्खलां दु४,१,१ त्वमशुभान्यभिनन्दन ! नन्दिता
४,१,१ त्वमभिनन्दन ! दिव्यगिरा निरा४,४,३ परिगता विशदामिह रोहिणीं ४,४,३ मदहितानि परैरिह रोहिणी ५,१,१, मदमदनरहित ! नरहित !
५,१,१ नम नमदमरसदमरस० ५,३,४ स्मरास्मराधीरधीरसुमतः सुमतः
५,३,३-४ परमपरमस्मर ! स्मर महामहा
धीरधीर! समय समयम् ५,४,३ घनघनकाली काली
५,४,१ कालीकाली रसरस६,२,२ मुद्राऽऽगताऽमरसभाऽसुरमध्य- ६,२,२ पुण्यानि काचन सभासु रराज नव्या
गाऽऽद्याम् ६,४,१, गान्धारि! वज्रमुसले जयतः समीर- ६,४,३ गान्धारि! वज्रमुसले जगतीं तवास्याः ८,१,१ तुभ्यं चन्द्रप्रभ ! जिन ! नमस्ता- ८,१,१ तुभ्यं चन्द्रप्रभ ! भवभयाद् रक्षते मसोज्जृम्भितानां
लेखलेखा८,३,१ सिद्धान्तः स्तादहितहतयेऽख्यापयद् ८,३,३ सिन्दान्तोऽयं भवतु गदितः श्रेयसे यं जिनेन्द्रः
भक्तिभाजा८,४,१ वज्रावश्यकुशकुलिशभृत् ! त्वं वि- ८,४,१ सा त्वं वज्राङ्गुशि ! जय मुनौ भूधत्स्व प्रयत्न
रिभक्तिः सुसिद्ध१०,१,१ जयति शीतलतीर्थकृतः सदा १०,१,१ जयति शीतलतीर्थपति ने ११,४,१ धृतपविफलाक्षालीघण्टैः करैः कृत- ११,४,३-४ वितरतु महाकाली घण्टाक्षसबोधित
न्ततिविस्फुरत्१ अयमपि प्रश्नः परामर्शनीयो यदुत काः काः कृतयः रङ्कलिता महोपाध्यायैाराणसीगमनस्य पूर्वमुत्त. रतो वा । एतदूहायोहाथै कतिपया सामग्री मयैकत्रीकृताऽपि ग्रन्थगौरवभयादव नोपस्थीयतेऽधुना ।
२ स्तुतिचतुर्विंशतिकायाः ७दुतमे पये कपर्दियक्षस्य संस्तवः, ऐन्द्रस्तुतिषु तु एतस्मिन् पये सरस्वत्याः स्तुतिरित्येकमपवादस्थलम् ।
३ एतेऽङ्कन अनुक्रमेण जिनवर-पद्य-पक्तिसूचका ज्ञेयाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org