SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ११० स्तुतिचतुर्विंशतिकायाः [ श्रीशोमननिबन्धनिबन्धीभूतश्च तथापि यथेष्टसाधनस्थानसङ्कोचात् नारभ्यते प्रयास एताहम् । अत्र तु प्रत्येकजिनवरस्तुतिप्रान्तपद्यस्थदेवतानुतिरूपविषयाणां छन्दसां च साम्येन श्रीशोमनस्तुतीनां प्रतिकृतिरूपतां गतानामैन्द्रस्तुतीनां पदादीनां तुल्यत्वं लक्ष्यीक्रियते । यथाहिशोभनस्तुतयः । ऐन्द्रस्तुतयः २१,४,३, पायाद् वः श्रुतदेवता निदधती १,४,२ सौभाग्या श्रयता हिता निदधती तत्राब्जकान्तिक्रमो पुण्यप्रभाविक्रमौ २,४,३ वितरतु दधती पविं क्षतोद्यत् २,४,१ पविमपि दघतीह मानसीन्द्र३,४,३ श्रीवज्रशृङ्खला कज ३,४,३ इह वज्रशृङ्खलां दु४,१,१ त्वमशुभान्यभिनन्दन ! नन्दिता ४,१,१ त्वमभिनन्दन ! दिव्यगिरा निरा४,४,३ परिगता विशदामिह रोहिणीं ४,४,३ मदहितानि परैरिह रोहिणी ५,१,१, मदमदनरहित ! नरहित ! ५,१,१ नम नमदमरसदमरस० ५,३,४ स्मरास्मराधीरधीरसुमतः सुमतः ५,३,३-४ परमपरमस्मर ! स्मर महामहा धीरधीर! समय समयम् ५,४,३ घनघनकाली काली ५,४,१ कालीकाली रसरस६,२,२ मुद्राऽऽगताऽमरसभाऽसुरमध्य- ६,२,२ पुण्यानि काचन सभासु रराज नव्या गाऽऽद्याम् ६,४,१, गान्धारि! वज्रमुसले जयतः समीर- ६,४,३ गान्धारि! वज्रमुसले जगतीं तवास्याः ८,१,१ तुभ्यं चन्द्रप्रभ ! जिन ! नमस्ता- ८,१,१ तुभ्यं चन्द्रप्रभ ! भवभयाद् रक्षते मसोज्जृम्भितानां लेखलेखा८,३,१ सिद्धान्तः स्तादहितहतयेऽख्यापयद् ८,३,३ सिन्दान्तोऽयं भवतु गदितः श्रेयसे यं जिनेन्द्रः भक्तिभाजा८,४,१ वज्रावश्यकुशकुलिशभृत् ! त्वं वि- ८,४,१ सा त्वं वज्राङ्गुशि ! जय मुनौ भूधत्स्व प्रयत्न रिभक्तिः सुसिद्ध१०,१,१ जयति शीतलतीर्थकृतः सदा १०,१,१ जयति शीतलतीर्थपति ने ११,४,१ धृतपविफलाक्षालीघण्टैः करैः कृत- ११,४,३-४ वितरतु महाकाली घण्टाक्षसबोधित न्ततिविस्फुरत्१ अयमपि प्रश्नः परामर्शनीयो यदुत काः काः कृतयः रङ्कलिता महोपाध्यायैाराणसीगमनस्य पूर्वमुत्त. रतो वा । एतदूहायोहाथै कतिपया सामग्री मयैकत्रीकृताऽपि ग्रन्थगौरवभयादव नोपस्थीयतेऽधुना । २ स्तुतिचतुर्विंशतिकायाः ७दुतमे पये कपर्दियक्षस्य संस्तवः, ऐन्द्रस्तुतिषु तु एतस्मिन् पये सरस्वत्याः स्तुतिरित्येकमपवादस्थलम् । ३ एतेऽङ्कन अनुक्रमेण जिनवर-पद्य-पक्तिसूचका ज्ञेयाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy