SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ मुनिराजकृतायाः] भूमिका पविफलकरा धुत्यागेहा घनाघन राजिता १५,२,२ ततान लसमानया १५,२,२ भाऽसमाना ततान या १८,१,१ व्यमुञ्चच्चक्रवर्तिलक्ष्मी० १८,१,३ विगणितचक्रवर्तिवैभव० १८,३,१ भीममहाभवाब्धिभवभीतिविभेदि १८,३,१ भीमभवोदधेर्भुवनमेकतो विधुशुभ्रपरास्तविस्फुरत् मञ्जसा१८,४,१ याऽत्र विचित्रवर्णविनतात्मजपृष्ठ- १८,४,१-२ चक्रधरा करालपरघातबलिष्ठमधि मधिष्ठिता हुतात् ष्ठिता प्रभासुरविनता तनुभवपृष्ठमनुदिता पद रगन्तारवाक् १९,१,१ नुदंस्तनुं प्रवितर मल्लिनाथ ! मे १९,१,१ महोदयं प्रवितनु मल्लिनाथ ! मे २१,३,१ जलव्यालव्याघ्रज्वलनगजरुग्- २१,४,१ गजव्यालव्याघानलजलसमिद्बन्धनयुधो बन्धनरुजो२२,४,१ हस्तालम्बितचूतलुम्बिलतिका यस्या | २२,४,३ दद्यानित्यमिताऽऽम्रलुम्बिलतिकाजनोऽभ्यागमद् विभ्राजिहस्ताऽहितं निर्वाणसमय: प्रान्ते एतेषां स्मृतिशेषाणां पूज्यपादानां विद्यावारिधीनां दिगन्तप्रसृतयशसां श्रीयशोविजयानां निर्वाणस्थलं दर्भावती (डभोइ) तत्समयश्च १७४५तमे वैक्रमीयेऽब्दे माघमासे सुदि वसन्तपश्चमीति सूचनेन विरम्यते प्रथमपरिशिष्टपरिचितेः। द्वितीये परिशिष्टे श्रीवीरस्तुतिः समस्ति यया संस्मार्यन्ते श्रीसुमतिजिनम्तुतयः श्रीशोभनमुनिवरविरचिताः, यतोऽत्र यमकसाम्यं चतुरचेतश्चमत्कारि विद्यते । एतत्मणेतृश्रीरविसागरानुदिश्य किमपि वक्तुं नोपक्रम्यते, रविसागरेति नाम्ना प्रसिद्धानां मुनीश्वराणामनेकत्वात् । तृतीयपरिशिष्टस्य मुद्रणसमये स्तुतिरियं पूर्वाचार्यप्रणीतेत्यसूचि श्रीचतुरविजयैः, अधुना संमूच्यते तैः पं०शीलशेखरेति कर्तृनामधेयम् । किन्तु विशिष्टसाधनाभावात् तेषां वृत्तान्तो नावगम्यते। ___ एवं परिशिष्टत्रितयसम्बन्धिनि वक्तव्येऽपि सम्पूर्णता प्राप्ते पूर्णा भवति भूमिका, तथाप्यधुना क्रियते स्तुति चतुर्विशतिकागतश्रीवीरस्तुतिच्छन्दःस्मारकदण्डकादिच्छन्दोग्रथितायाः स्तुतित्रितय्या उल्लेखो यः समासादितपत्याधारण नास्थानीयः । तावत् प्रक्रम्यते ११७३७तमे वैक्रमीयेऽब्दे एभिः प्रतिष्ठित सिद्धचक्रमद्यापि समस्ति सूर्यपुरे 'कल्याणपार्श्वनाथ जिनालये । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy