SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ श्रीमुनिसुन्दरसूरिविरचिता ॥ श्रीवर्धमानजिनस्तुतिः॥ ('गगन 'दण्डकच्छन्दसि निबद्धा ) ॐ नमो वीतरागाय । त्रिभुवनविभ(१ )ीप्सितार्थप्रथाप्रत्यलत्वातिकल्पद्रुमोग्रप्रभावस्फुरत्सौरभाद्यरक्रमाम्भोजरोलम्बलीलावलम्ब्युल्लसद्भक्तिसन्नम्रनाकाधिराट नरपतिततिमौलिसन्मौलिभास्वत्प्रभाजालविद्योतितोपान्तदेशस्त्वमईत्रिलोकैकबन्धो! धराधीशसिद्धार्थवंशाग्रभूषामणे ! वर्धमानप्रभो !। कुवळयवनकोकिलश्यामलागाधमोहान्धकारप्रका(चा)रापहाकविम्बोपमापारकारुण्यपायोनिधे ! धाम ! धाम्नां विधेहि प्रसद्याशु मे बिभ्रतः सुकरुणरसगोचर ! त्वं चिरं भीष्मसंसारकान्तारवासोद्भवैर्दुःखपूरैः श्रितम्याधुना पादयुग्मं त्वदीयं कथश्चित् पुराणैरगण्यैः सुपुण्यैःशिवम् ॥१॥ वितरतु मम निवृतेः शर्म सा सन्ततिस्तीर्थराजां विचक्रे सुपर्वेश्वरैः देशनासम यस्यास्तदेकश्रिया भ्राजितं भाभरा_लिहादभ्रवप्रत्रयी___ परिगतमुरु किन्नरस्त्री ममारब्धगीतिप्रतिश्रुन्निनादौघवाचालिताशान्तरालं प्रमोदातिरेकात् प्रनृत्यत्सुरालीकमाघातसंक्षुब्धगोत्राचलम् । त्रिदशततिभिराहितोद्दामवादित्रचक्राऽद्भुतैर्यत्र कोलाहलैः स्फुरति मुवीधि ( सुविस्तृ? )तैर्नाकिनाथोचितोद्यत्पताकावलीनद्धसत्किङ्किणीनिःक्वणैः सङ्गतै ___ स्तरलिततरस्तारमीयुस्तुरङ्गाः किलाहर्मणेर्यानयुग्यास्तथा त्रासमत्युद्भुतं नैव कुत्राप्यघस्थानमेकत्र सम्पाप्नुयुस्ते यथाऽद्यापि भीता इव ॥२॥ भवतु भवभिदे ममानन्तसङ्ख्यार्थवाचाक्षरालीजलागाधमध्यो जिनेन्दूक्तसिद्धान्तपायोनिधिर्धीवरैरप्यगम्यस्तनूमत्कृपोल्लासिवेलाकुलो बहुविधनयभङ्गकाऽप्रत्नरत्नोत्करभ्राजितोऽप्राप्तपारः सुपाठीनमालाभिरप्युल्लसद्धेतुरबगत्तरङ्गावलीमालितः प्राज्ययुक्तिप्रथाशुक्तिभृत् । पृथुचतुरनुयोगदीव्यत्तटः स्पष्टदृष्टान्तमुक्ताकलापाचिताङ्कप्रदेशो मुनीन्द्रादिसवृत्तसर्पत्तिमिश्रेणिभिः सङ्कुल, श्रीनिवासो गभीरत्वभू Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy