________________
मुविराजकृतायाः]
भूमिका विषुधजनमनोमुदुल्लासनप्रत्यलप्रेखदिद्धप्रमाणाधकेलिमहाभूमिभृद्धोरणीबन्धुरा सूक्तसन्दोहभास्वत्प्रवालालयो देवताऽधिष्ठितः ॥ ३ ॥
अपहर भयमम्भसा सम्भृवस्य भ्रमोद्रेकरूपेण संसारपायोनिधे/तसमोक्तसिद्धान्त बोधप्रथायानपात्रभदानेन वाग्देवि ! विश्वार्चिते !
सुमधुरगतिनिःस्वनं हंसमाकि(घि )रूढवत्यङ्गिनां त्वं शिवाकाक्षिणां लोडरोलम्बझङ्काररवैरिवागीयमानोल्लसत्सौरभं बिभू(भ्र)ती पुण्डरीकं करे।
सिप्तकरहारनीहारशुभ्रप्रभाभासमाने ! नरोलासिभक्त्या नमनाकिनागाननाचक्रवातोचमागच्युतोदारसिन्दूररेणूत्करै
ररुणितमभिधारयन्ती क्रमद्वन्द्वमज्ञानविद्वेपिणि ! क्रोधपूरादिवाशेषविश्वत्रयीवोषिरत्नापहारप्रगल्भल ( भ ?)स्फुरद्विक्रमोद्दण्डपेन्किटि (चापोत्कटे ?)॥ ४ ॥
उद्दामदण्डच्छन्दोबद्धा ॥ साधारणजिनस्तुतिः॥
रुचिररुचिमहामणिस्वर्णदुर्वर्णनित्तिपावित्र्यभृच्चित्रशालत्रयीमध्यमध्यासितं भाभिरुद्भासितं निर्जरोपासितं
समदमदनतुङ्गमातङ्गनिर्भङ्गसारङ्गनाथं सनाथं सहोभिर्महोभिर्महामोहसन्दोहविध्वंसदक्ष सदक्षं सदा।
विघटितघनशोबिब्बोकमल्लोकमस्तोकदुष्पापसन्तापनिर्वापपायोदमक्षोदमामोदविस्तारकं का रकं सम्पदा
मिलितललितसिद्धगन्धर्वविद्याधरश्रेणिसङ्गीतविस्फीतसौरभ्यविभ्राजिकीर्तिप्रदानं सदाsनन्दमर्चामि तीर्थेश्वरम् ॥ १॥
प्रचलदमलकुण्डलभ्राजिगल्लस्थलपड्वसाखण्डलस्वर्गिसेव्योल्ललत्तारभामण्डलज्योतिरुयोतिताखण्डदिग्मण्डलः
१ एतत्संशोधनार्थ प्रतियुगलं मह्यं प्रादायि प्रवर्तकः श्रीमत्कान्तिविजयैः। तत्र क-प्रतेः ख-प्रतिः शुद्धतरा। २ रौप्य० । ३ ख-'साल०।४ख-समुदमद०।५ क-'मातुङ्ग ६ गईः । ७ ख-'मस्तोकसालोकतुष्पाप'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org