SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ मुविराजकृतायाः] भूमिका विषुधजनमनोमुदुल्लासनप्रत्यलप्रेखदिद्धप्रमाणाधकेलिमहाभूमिभृद्धोरणीबन्धुरा सूक्तसन्दोहभास्वत्प्रवालालयो देवताऽधिष्ठितः ॥ ३ ॥ अपहर भयमम्भसा सम्भृवस्य भ्रमोद्रेकरूपेण संसारपायोनिधे/तसमोक्तसिद्धान्त बोधप्रथायानपात्रभदानेन वाग्देवि ! विश्वार्चिते ! सुमधुरगतिनिःस्वनं हंसमाकि(घि )रूढवत्यङ्गिनां त्वं शिवाकाक्षिणां लोडरोलम्बझङ्काररवैरिवागीयमानोल्लसत्सौरभं बिभू(भ्र)ती पुण्डरीकं करे। सिप्तकरहारनीहारशुभ्रप्रभाभासमाने ! नरोलासिभक्त्या नमनाकिनागाननाचक्रवातोचमागच्युतोदारसिन्दूररेणूत्करै ररुणितमभिधारयन्ती क्रमद्वन्द्वमज्ञानविद्वेपिणि ! क्रोधपूरादिवाशेषविश्वत्रयीवोषिरत्नापहारप्रगल्भल ( भ ?)स्फुरद्विक्रमोद्दण्डपेन्किटि (चापोत्कटे ?)॥ ४ ॥ उद्दामदण्डच्छन्दोबद्धा ॥ साधारणजिनस्तुतिः॥ रुचिररुचिमहामणिस्वर्णदुर्वर्णनित्तिपावित्र्यभृच्चित्रशालत्रयीमध्यमध्यासितं भाभिरुद्भासितं निर्जरोपासितं समदमदनतुङ्गमातङ्गनिर्भङ्गसारङ्गनाथं सनाथं सहोभिर्महोभिर्महामोहसन्दोहविध्वंसदक्ष सदक्षं सदा। विघटितघनशोबिब्बोकमल्लोकमस्तोकदुष्पापसन्तापनिर्वापपायोदमक्षोदमामोदविस्तारकं का रकं सम्पदा मिलितललितसिद्धगन्धर्वविद्याधरश्रेणिसङ्गीतविस्फीतसौरभ्यविभ्राजिकीर्तिप्रदानं सदाsनन्दमर्चामि तीर्थेश्वरम् ॥ १॥ प्रचलदमलकुण्डलभ्राजिगल्लस्थलपड्वसाखण्डलस्वर्गिसेव्योल्ललत्तारभामण्डलज्योतिरुयोतिताखण्डदिग्मण्डलः १ एतत्संशोधनार्थ प्रतियुगलं मह्यं प्रादायि प्रवर्तकः श्रीमत्कान्तिविजयैः। तत्र क-प्रतेः ख-प्रतिः शुद्धतरा। २ रौप्य० । ३ ख-'साल०।४ख-समुदमद०।५ क-'मातुङ्ग ६ गईः । ७ ख-'मस्तोकसालोकतुष्पाप'। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy