________________
२१४
स्तुतिचतुर्विंशतिकायाः
[ श्रीशोभन
समरमरकविघ्नसङ्घातनिर्घातनिष्णात ! विध्यात विस्तारिसंसारदुवारेदावानलः पावितक्ष्मातलः
क्षीणमायामळः ।
प्रकटविकटदर्प कन्दर्पविद्वेषिनिष्पेपिनिध्यानसद्ध्यानवाणीकृपाणीसमुच्छिन्नसंसीतिदुर्नीतिवलीवितान ! प्रेभो !
जिनविसर ! मैम क्षतानल्पदैष्कल्पसङ्कल्पकल्पद्रुकल्पः प्रकुष्णातु दोषं प्रमुष्णातु रोषं प्रतुष्णातु योषं भवान || २ ||
कुमतकुमुदखण्ड सञ्चण्डमार्तण्डमुद्दण्डसद्भङ्गकलोलमाला समुद्रं समुद्रं सुमुद्रम्ययोगीन्द्रदेवेन्द्रवृन्दस्तुतं
यदि हि वत जगज्जनावर्यवैधुर्यविध्वंसिबोधोद्धरं सौवमाधुर्यमाधुर्यदम्लानविज्ञानसन्तानभाजो गणाधीश्वराः ।
विलसदसमवृद्धिदुर्बुद्धिवल्लीसमुच्छेद भल्लीसमानं समानं गुणश्रीनिधानं शमश्रीनिदानं शिवस्वर्गयानं वा
सुरंगिरिशिरोविस्फुरच्चारुचूलं सुपर्वानुकूलं सुवर्णाभिरामं नमस्यामि कामं तदुर्व्या ललामं पवित्रासनं शासनम् ॥ ३ ॥
सरसरभसचारुवन्दारुवृन्दारकोदारस्फुरन्मौलिमौलि स्पृगमत्न रत्नप्रभा भार सारक्रमाधूत भूत
स्फटिकहिनचन्द्रनिस्तन्द्रसञ्चन्द्रचन्द्रप्रभाजिष्णुवर्धिष्णुरोचिष्णुरोचिःप्रपञ्च (स्तु) ताशावक। -
शाभृताशा नमस्यन्नृणाम् ।
अपमलकलहंसमध्यासिता नासिता राजिताराजिता सम्पदा शर्मदा मन्दमन्दारमालाभिरभ्यर्चिता चर्चिता चन्दनै
भ्रमा
विकशितशत पत्रपत्राभनेत्रा पवित्रा विचित्रा मम द्यत्वविद्या विभिद्यादवद्यानि सद्यः प्रसद्या - दलं भारती भारती ॥ ४ ॥
१ क- ' प्रमोः ' । २ क- ' नमुक्ष० । ३ ख - ' सज्जल्पसङ्कल्प ० ' । ४ क - ' स्थिति' । ५ ख - ' जगुजिन | ० ६ ख - ' बन्धोङ्करं सौधमाधुर्य० । ७ क - 'गुरुमिव विस्फुर० । ८ क - ' विपत्रासनं ' ।
'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org