SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ २१४ स्तुतिचतुर्विंशतिकायाः [ श्रीशोभन समरमरकविघ्नसङ्घातनिर्घातनिष्णात ! विध्यात विस्तारिसंसारदुवारेदावानलः पावितक्ष्मातलः क्षीणमायामळः । प्रकटविकटदर्प कन्दर्पविद्वेषिनिष्पेपिनिध्यानसद्ध्यानवाणीकृपाणीसमुच्छिन्नसंसीतिदुर्नीतिवलीवितान ! प्रेभो ! जिनविसर ! मैम क्षतानल्पदैष्कल्पसङ्कल्पकल्पद्रुकल्पः प्रकुष्णातु दोषं प्रमुष्णातु रोषं प्रतुष्णातु योषं भवान || २ || कुमतकुमुदखण्ड सञ्चण्डमार्तण्डमुद्दण्डसद्भङ्गकलोलमाला समुद्रं समुद्रं सुमुद्रम्ययोगीन्द्रदेवेन्द्रवृन्दस्तुतं यदि हि वत जगज्जनावर्यवैधुर्यविध्वंसिबोधोद्धरं सौवमाधुर्यमाधुर्यदम्लानविज्ञानसन्तानभाजो गणाधीश्वराः । विलसदसमवृद्धिदुर्बुद्धिवल्लीसमुच्छेद भल्लीसमानं समानं गुणश्रीनिधानं शमश्रीनिदानं शिवस्वर्गयानं वा सुरंगिरिशिरोविस्फुरच्चारुचूलं सुपर्वानुकूलं सुवर्णाभिरामं नमस्यामि कामं तदुर्व्या ललामं पवित्रासनं शासनम् ॥ ३ ॥ सरसरभसचारुवन्दारुवृन्दारकोदारस्फुरन्मौलिमौलि स्पृगमत्न रत्नप्रभा भार सारक्रमाधूत भूत स्फटिकहिनचन्द्रनिस्तन्द्रसञ्चन्द्रचन्द्रप्रभाजिष्णुवर्धिष्णुरोचिष्णुरोचिःप्रपञ्च (स्तु) ताशावक। - शाभृताशा नमस्यन्नृणाम् । अपमलकलहंसमध्यासिता नासिता राजिताराजिता सम्पदा शर्मदा मन्दमन्दारमालाभिरभ्यर्चिता चर्चिता चन्दनै भ्रमा विकशितशत पत्रपत्राभनेत्रा पवित्रा विचित्रा मम द्यत्वविद्या विभिद्यादवद्यानि सद्यः प्रसद्या - दलं भारती भारती ॥ ४ ॥ १ क- ' प्रमोः ' । २ क- ' नमुक्ष० । ३ ख - ' सज्जल्पसङ्कल्प ० ' । ४ क - ' स्थिति' । ५ ख - ' जगुजिन | ० ६ ख - ' बन्धोङ्करं सौधमाधुर्य० । ७ क - 'गुरुमिव विस्फुर० । ८ क - ' विपत्रासनं ' । ' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy