________________
सुनिराजकृतायाः ]
भूमिका
॥ श्रीपार्श्वनाथस्तुतिः ॥ ( ३० यगणगुम्फिता )
चिदानन्दकल्याणवल्लींवसन्तं लसन्तं महाप्रातिहार्यैः प्रधानैर्निधानैः शिवानां नवानां विशिटगरिष्ठैः स्फुरद्भाग्य सौभाग्यलक्ष्मीं ददानं निदानं जनानां लसद्भक्तिमारैभृतानां शिवश्री रमायाः क्षमाया अगारं नगाधीशधैर्येण धुर्येण वर्य
जगज्जन्तुराजीमनोऽभीष्टसम्पादनप्रौढगीर्वाणवृक्षोपमानं प्रभावैः प्रभूतैस्त्रिलोकीतैलैश्वर्यकारिस्वरूपैः सनार्थ सदा विश्वनाथं यशोभिः सुशोभां समानैरमानैर्निशानायमन्दारगङ्गातरङ्गोत्राणां समन्ताद् भृशं सञ्चरद्भिः शुभाः ।
नमनाकिनाथावलीसेन्यमानं पदक्रोधमायाभयलेशमानादिदोषदुदावानलं प्रत्यलस्फातिभृत्मीतिदानेकशुद्धानुभावं भवद्भोगभङ्गीभिरङ्गीकृतं कान्तिमत्कान्तलावण्यपूरः पवित्रैः पुनानं समग्रं महीमण्डलं प्रीणयन्तं प्रभाभिः
प्रसिद्धाश्वसेनक्षमाधीशवंशोदयक्षोणिभृत्शृङ्गशृङ्गारणद्वादशात्मानमात्मानमाशु प्रशस्तं परं सर्वदेवाधिदेवं स्फुरद्विघ्नविध्वंसवद्धावधानं जिनं पार्श्वनाथं नमामि त्रिसन्ध्यं त्रिशुद्धया प्रसिद्ध समग्राग्रिमानन्तसम्पत्कृते भावतोऽहम् ॥ १ ॥
अगाधं स्फुरदर्प कन्दर्पपूरैर्भवाम्भोनिधिं नित्यमुक्तावधिं मानमायामदक्रोधन क्रावलीसफुल शोकसन्तापदुष्टापदालोलकल्लोलमालाकरालं दुरन्तातुलादृष्टपुष्टाम्बुसम्पत्कर क्रूरविद्युत्कषायैस्तु पाताकुम्भरिवाकीर्णमध्यं
११५
जराजातिपाठीनपीठेोत्कटं सङ्कटं मोहवलीवितानैभृशं सर्वतः पूरितं भूरितृष्णापयोभिः प्रभूतैः प्रचण्डैः कुबोधोद्धृतोर्वाग्निदुःसञ्चरं सञ्चरन्मत्सरातुच्छमत्स्यैर्भयोद्भूतिकृद्दर्शनं सत्वरं भव्यजीवा न के के तरन्ति प्रमोदात् समग्राः ? ।
यदीयं पदाम्भोजमासाद्य पोतोपमानं लसन्नव्यनानागुणश्रेणिमाणिक्यमालाभिरालिङ्गितं सङ्गतं विश्वशस्यश्रिया संश्रितं सर्वदा बुद्धिवृद्धैः समृद्धैः बुद्धैर्विशुद्धार्थसार्थप्रदं देवताऽधिष्ठितं सत्कृतं लक्षणानां समाजः प्रप्तोत्सावाद्यैः
सम श्रीजिनेन्द्राः सुरेन्द्रावलीनम्यमाना अमाना महोभिर्महद्भिर्जनानन्ददानप्रवीणैर्न बीनैर्जगज्जन्तुसन्तापविध्वंसकृद्वाग्विलासा निवासाः स्फुरच्छर्मलक्ष्म्या अभङ्गोत्तमानन्तसद्भाग्यसम्भारलभ्याः सृजन्तु प्रकामं मनोवाञ्छितं ते समग्रम् ॥ २ ॥
१ ख–' तलाश्चर्यकारि ' । २ ख - ' सुशोभं । ३स ४ स्व - प्रबद्धै० । ५ क - समाजैररत्यात्सवायै: ( ? ) । ६ क - लक्ष्म्या: । ७ ख - 'मे' ।
Jain Education International
क्लिशमानादिदोष द्वयवानलं ( १ ) ' ।
For Private & Personal Use Only
www.jainelibrary.org