________________
स्तुतिचतुर्विंशतिकायाः
[ श्रीशोभणी
अनेकान्तसद्वादमूलं जगन्नाथदत्त त्रिपद्येक बीजं गणाधारमुख्यैः कलालब्धलक्षैरिवारामिकै रोपितं सर्वसम्पत्तिजाताभिलाषोद्यु' (द्य) तिर्निस्तुषादृष्यवैदृष्यशिष्यव्रजक्षीणिपीठे प्रकृष्टोत्तमानन्तसद्भक्तिपूरैः सदार्द्रश्रियं श्रीयमाणे
११६.
स्फुटानित्यनित्यादिवादस्थैलैः प्रत्यलैस्तार्किक श्रेणिसंशीतिदाघौघविच्छेदलीलाविधौ वेदसंख्यैः ककुन्मण्डलव्यापकैः प्रौढशाखाकुलैः शोभमानं समानन्दितानेक लोकं निजच्छायया स्वच्छया संहरन्तं दुरन्तं ततव्यापतापप्रचारं प्रभूतम् ।
अनन्तागमासङ्ख्यपर्यायवर्यप्रसर्पल्लसत्पल्लवैः प्रीणयन्तं सकर्णव्र जैस्तूर्णमावर्ण्यमानैरमानैर्बुधाधीश नेत्राणि सच्चित्रकृद्यक्तिभृयुक्तिभृयुक्तिसंयुक्तवाक्यावलीपत्रराजीपवित्रप्रभं निवृतेः कारणं वारणं व्यापदां सन्ततेः सर्वकालं
जिनेन्द्रागमं सङ्गमं शुद्धसिद्धेः सुपर्वद्रुमं न्यायपुष्पावली सङ्कुलं मञ्जुलं भङ्गमालमतानैः सदा सर्वतः सेव्यमानं मुनीशैः स्वपक्षद्वयीराजमानैर्मनोऽभीष्टस्टष्टिपटिष्ठं श्रयेऽहं फलैः पूरितं विश्वविश्राम• भूमिं मरुन्मण्डळीरक्ष्यमाणम् ॥ ३ ॥
चलत्कुण्डलामण्डिता खण्डितानेकशत्रुप्रचारा विचाराश्चितागण्य लावण्यपूरप्रवाहैर्न वा हैमसौद यवर्यस्वदेहप्रभाभिः शुभाभिः प्रभावैः प्रभूतैर्विभूतिप्रदैः प्रीणयन्ती मुनीनां समाजं समाजन्यमानाश्रितश्रेणिरक्षा कलौ कल्पवृक्षा
स्फुरद्वयक्तमुक्ताफलोदारहारश्रिया सङ्गता चङ्गतारुण्यपुण्यालया लीलया सञ्चरन्ती चरन्ती द्विषां प्रौढिरूढानुभावं विभावन्नता शेषगीर्वाणवर्णा सुवर्णाचलौपम्य भृद् धैर्य सौन्दर्यगाम्भीर्यतेजोभरैः सुन्दरैर्निर्भरं संश्रयन्ती महत्त्वम् ।
कणन्नूपुरालङ्कृता न्यक्कृतारातिजाताऽद्भुता नागिनीराजिसम्पूजिता तर्जितापारविघ्नप्रकारा महामत्तमातङ्गरङ्गगतिप्राञ्जला विश्वविख्यातकीर्त्या शशाङ्कं जयन्ती जगद्रू रञ्जयन्ती भयं भञ्जयन्ती कुतीर्थप्रभ्रूणां परेषां समेषां
मम श्रीनिवासा नगाधीशपत्नी घटाकोटिसाम्राज्यलक्ष्मीं श्रयन्ती नयन्ती सदैवोन्नतिं शासनं पाश्वनाथस्य देवाधिदेवस्य नित्यं मनश्चिन्तितं सत्वरं देवतामुख्यपद्मावती स्वामिनी विश्वमातक ददातु त्रिलोकोत्तमं पुण्यकारुण्यपण्यार्पणाभा ॥ ४ ॥
॥ इति पार्श्वनाथस्तुतिः सम्पूर्णा ॥
,
१ ख- ' युत्यै ' । २ क - ' मूलैः । ३ क - ' देव ' ।४ ख - ' सकर्मवजै' । ५ ख - ' पण्या' । ६ ख - 'घोटि' । ७ क - ' मुखपद्मा' । ८ ख - ' पण्यामा ' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org