________________
मुनिराजकृतायाः]
भूमिका __ अन्ते एतत्संशोधनकमणि यैर्महानुभावैर्येन केनापि साहाय्यदानेनाहमृणीकृतस्तेषां सौजन्य संस्मरामि । तत्र च अनुयोगाचार्यश्रीक्षान्तिविजयैः सटीकस्य मूलग्रन्थस्य द्वितीयवेलाशोधनपत्राणां परिमार्जनेन अवशिष्टस्य तु विभागस्यैतादृक्कार्येणामूल्यसंसूचनैश्च दक्षिणविहारिमुनिराजश्रीअमरविजयशिष्यरत्नश्रीचतुरविजयैश्च विशेषत उपकृतोऽस्मि ।
एवमन्यान्यपुस्तकाधारेण संशोध्य परिशिष्ट-पाठान्तरादिना परिष्कृत्य भूमिकया विशदीकृत्य शुद्धिपत्रेण च संकलय्य सम्पादितऽस्मिन् मनीषिमनोमनोरमे श्रीशोभनस्तुति नामके अन्ये नानाटीकासण्टड्रिन्ते विविधप्रतिकृतिमण्डिते च स्तुतिस्तोत्ररसिकाः फलेग्रहितां नयन्ता मामकीनं परिश्रममेतत्पठनपाठनानुष्ठानेन संशोधयन्तु सूचयन्तु च शेमुषीशेखरा मम मतिमान्यप्रभवः दृष्टिदोषनिबद्धा वा स्खलनाः
इत्येवं सुज्ञसार्थ सहृदयहृदयं प्राञ्जलिः प्रार्थयेऽहं
हीरालालाभिधः श्रीरसिकतनुजनुट् चन्द्रिकामातृकश्च । येन श्री'वीर'वर्षे ब्धिशरजिनमिते' 'वीर'जन्माहशुक्रे
मुम्बायां भूमिकेयं व्यरचि पुरि पृथुर्मङ्गलानन्ददृद्धधै ॥१॥
१ २४५४तमे । २ चैत्रे शुक्लत्रयोदश्याम् । ३ तत्र भूलेश्वरवीभ्याम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org