SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ मुनिराजकृतायाः] भूमिका __ अन्ते एतत्संशोधनकमणि यैर्महानुभावैर्येन केनापि साहाय्यदानेनाहमृणीकृतस्तेषां सौजन्य संस्मरामि । तत्र च अनुयोगाचार्यश्रीक्षान्तिविजयैः सटीकस्य मूलग्रन्थस्य द्वितीयवेलाशोधनपत्राणां परिमार्जनेन अवशिष्टस्य तु विभागस्यैतादृक्कार्येणामूल्यसंसूचनैश्च दक्षिणविहारिमुनिराजश्रीअमरविजयशिष्यरत्नश्रीचतुरविजयैश्च विशेषत उपकृतोऽस्मि । एवमन्यान्यपुस्तकाधारेण संशोध्य परिशिष्ट-पाठान्तरादिना परिष्कृत्य भूमिकया विशदीकृत्य शुद्धिपत्रेण च संकलय्य सम्पादितऽस्मिन् मनीषिमनोमनोरमे श्रीशोभनस्तुति नामके अन्ये नानाटीकासण्टड्रिन्ते विविधप्रतिकृतिमण्डिते च स्तुतिस्तोत्ररसिकाः फलेग्रहितां नयन्ता मामकीनं परिश्रममेतत्पठनपाठनानुष्ठानेन संशोधयन्तु सूचयन्तु च शेमुषीशेखरा मम मतिमान्यप्रभवः दृष्टिदोषनिबद्धा वा स्खलनाः इत्येवं सुज्ञसार्थ सहृदयहृदयं प्राञ्जलिः प्रार्थयेऽहं हीरालालाभिधः श्रीरसिकतनुजनुट् चन्द्रिकामातृकश्च । येन श्री'वीर'वर्षे ब्धिशरजिनमिते' 'वीर'जन्माहशुक्रे मुम्बायां भूमिकेयं व्यरचि पुरि पृथुर्मङ्गलानन्ददृद्धधै ॥१॥ १ २४५४तमे । २ चैत्रे शुक्लत्रयोदश्याम् । ३ तत्र भूलेश्वरवीभ्याम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy