________________
मुनिराजकृताया]
भूमिका
ग्रन्थमानम्
टीका
अन्याङ्क: ग्रन्थनाम
२२ नयप्रदीपः २३ नैयरहस्यम् २४ नयोपदेशः
प्रकाशनम् जै.ध.प्र. स.
स्वोपज्ञा नेयामृततरङ्गिणीनाम्नी श्रीभावप्रभमुरिकृतपर्यायसमेताच
" आत्मा० श्रेष्ठिमन०
*२५ निशाभक्तविचारः २६ न्यायखण्डनखण्डखाद्यम्
(महावीरस्तवनप्रकरणम् ) २७ न्यायालोकः
५५००
१२००
१ "ऐन्द्रादिप्रणतं देवं, ध्यात्वा सर्वविदं हृदि । सप्तभङ्गनयानां च, वक्ष्ये विस्तरमाश्रुतम् ॥१॥" २ “ऐन्द्रश्रेणिनतं नत्वा वीरं तत्त्वार्थदोशनम् । परोपकृतये ब्रूमो रहस्यं नयगोचरम् ॥१॥" ३ “ऐन्द्रधाम हृदि स्मृत्वा, नत्वा गुरुपदाम्बुजम् । नयोपदेशः सुधियां, विनोदाय विधीयते ॥१॥ ४ अस्य १४३तमं पद्यं यशःश्रीपदगर्भितम्, तद् यथा
" सुनिपुणमतिगम्यं मन्दधीदुःप्रवेशं, प्रवचनवचनं न क्वापि हीनं नयौधः ।
गुरुचरणकृपातो योजयंस्तान पदे यः, परिणमयति शिष्यास्तं वृणीते यशःश्रीः" ५ वृत्तिप्रारम्भे
" ऐन्दवीव विमला कलाऽनिशं भव्यकरवविकाशनोयता।
तन्वती नयविवेकभारती भारती जयति विश्ववेदिनः ।" ६ “ऐन्द्रश्रेणिनतं नत्वा, वीरं तत्त्वार्थदेशिनम् । स्वरूपेणैव दुष्टत्वं, निशाभक्ते विभाव्यताम् ॥१॥" ७ आयं पद्यम्-“एड्कारजापवरमाप्य कवित्ववित्त्व-वाञ्छासुरद्रुमुपगङ्गमभरङ्गम् ।
सूक्तैर्विकासिकुसुमैस्तव वीर ! शम्भो-रम्भोजयोश्चरणयोर्वितनोमि पूजाम् ॥ १॥" ८ यदभ्यासेन बुद्धस्तलस्पर्शिता सूक्ष्मता गहनता विचारणायाश्चाधिपत्यं सम्प्राप्यते तस्य नव्यन्यायस्य परिष्काररूपोऽयं ग्रन्थो न्यायालोकवत् । यस्यां प्रमेयाणां मीमांसा सत्तमेन प्रकारेण दरीदृश्यते यत्र च सम्मतितर्कगत विविधदर्शनतत्त्वोहापोहो मनोमोहक या पद्धत्या सक्षिप्तः सा स्याद्वादकल्पलताऽपि नव्यन्यायेन अटिला, किन्तु दुर्गमतायामनयोरपेक्षया न्यूना । ९ प्रारम्भ एवम्-“प्रणम्य परमात्मानं, जगदानन्ददायिनम् ।
न्यायालोकं वितनुते, धीमान न्यायविशारदः ॥१॥" १० न्यायखण्डनवत् अस्यापि स्वहस्तलिखिता प्रतिः समस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org