SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १०२ स्तुतिचतुविशतिकायाः [श्रीशामन अन्याङ्कः ग्रन्थनाम ग्रन्थमानम् टीका प्रकाशनम् श्रीदेवचन्द्रकृत- आत्मा० ज्ञानमञ्जरीटीका *१६ मानार्णवः स्वोपज्ञा *१७ तत्त्वविवेकः *२८ तिङन्वयोक्तिः १९ देवधर्मपरीक्षा ४२५ जै. घ. प्र. स. २० द्वात्रिंशद्वात्रिंशिका ५५००(समूत्रम्) स्वोपज्ञा २१ धर्मपरीक्षा (प्रा.) ५५५० स्वोपज्ञा हेमचन्द्राचायग्रन्थमाला १ "पेन्द्रवीं तां कलां स्मृत्वा, धीमान न्यायविशारदः। ज्ञानाणर्वसुधास्नान-पवित्राः कुरुते गिरः ॥१॥" २ ज्ञानपञ्चकप्रपश्चात्मकोऽय ग्रन्थः । अस्य संसूचनमकारि स्वयं ग्रन्थकारैर्ज्ञानबिन्दौ१४२तमे पत्राङ्के मत्कृतज्ञानार्णवादवसथेम्" इत्यादिना शास्त्रवार्तासमुच्चयवृत्तौ ( पृ० २०, ४८, ५४, २७०, ३६७ ) च . ३ आयं पयद्वयमेवम्-“ऐन्दश्रीर्यत्पदाब्जे विलुठति सततं राजहंसीव यस्य ध्यानं मुक्तेर्निदानं प्रभवति च यतः सर्ववियाविनोदः । श्रीमन्तं वर्धमानं त्रिभुवनभवनाभोगसौभाग्यलीला विस्फूर्जत्केवलश्रीपरिचयरसिकं तं जिनेन्द्रं भजामः ॥ १॥" सिद्धान्तसुधास्वादी परिचितचिन्तामणिनयोल्लासी । तत्त्वविवेकं कुरुते न्यायाचार्यो यशोविजयः ॥ २॥" तत्रेयमिष्टदेवतानमस्कारपूर्विका प्रतिज्ञागर्भा प्रथमा गाथा___“ नमिऊण महावीरं तियसिंदनमंसियं महाभागम् । विसईकरेमि सम्मं दव्वथए कूवदितं ॥१॥" अनेन श्रीयशोविजयगणीनां न्यायाचार्यत्वं, कृपदृष्टान्तनामकग्रन्थस्य तत्त्वविवेकादभिन्नता च सिध्यति । ४ “ऐन्द्रवजाभ्यर्चितपादपद्म, सुमेरुधीरं प्रणिपत्य वीरम् ।" वदामि नैयायिकशाब्दिकानां मनोविनोदाय तिङन्वयोक्तिम् ॥१॥" ५ "एन्द्रवृन्दनतं नत्वा, वीरं तत्त्वार्थदर्शिनम् । निराकरोमि देवानामधर्मवचनभ्रमम् ॥ १॥" ६ "एन्द्रशर्मप्रदं दानमनुकम्पासमन्वितम् । भक्त्या सुपात्रदानं तु मोक्षदं देशितं जिनैः ॥ १॥" ७ तत्त्वार्थदीपिकानाम्नीटीकादौ एवम् " ऐन्द्रवन्दविनताघ्रियामलं, यामलं जिनपति समाश्रिताम् । योगिनोऽपि विनमन्ति भारती, भारती मम ददातु सा सदा ॥ १॥" ८ आयं पद्यांमत्थम्-"पणमिय पासजिजिंदं धम्मपरिक्खाविहिं पवक्खामि । गुरुपरिवाडीसुद्धं आगमजुतीहिं अविरुद्धं ॥१॥" ९ टीकाऽऽदिर्यथा-"ऐन्द्रश्रेणिकिरीटकोटिनिशं यत्पादपद्मद्वये हंसालिश्रियमादधाति न च यो दोषैः कदापीक्षितः । यद्गीः कल्पलता शुभाशयभुवः सर्वप्रवादस्थितेनिं यस्य च निर्मलं स जयति त्रैलोक्यनाथो जिनः ॥१॥" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy