SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ मुनिराजकृताया] भूमिका अन्याङ्क ग्रन्थनाम ग्रन्थमानम् टीका प्रकाशनम् ९ आराधकविराधकचतुर्भङ्गी आत्मा० १० उपदेशरहस्यम् (मा०) २७०० स्वोपज्ञा श्रेष्ठिमनसुखभाइभगु० ११ ऐन्द्रस्तुतयः स्वोपज्ञा अवचूरिश्च आत्मा० आगमो० १२ गुरुतत्त्वविनिश्चयः (प्रा.) ९०५ स्वोपज्ञा आत्मा० १३ जैनतर्कपरिभाषा ८०० जै.ध.प्र. स. १४ छानबिन्दुः १२५० १५ झानसारः स्वीपज्ञा " स्वस्ति श्रीपूर्णघूर्णनतसुरसुरसोष्ठासिमर्पितम्रग् राजीराजीवगुजभ्रमरपरिकरैः सेव्यपादारविन्दः। स्पर्धाबन्धात् स्वभासामिव कनकगिरि कम्पयन् स्वर्णवर्णः । शोमाभिर्वर्धमानः स जिनपरिवृढः पातु वो वर्धमानः ॥ १ ॥ नत्वा गुरुपदकमलं स्मृत्वा वाचं परोपकारकृते । स्वोपज्ञाध्यात्मिकमतखण्डनटीका करोमि मुदा ॥ १॥" १" श्रुतशीलव्यपेक्षाया-माराधकविराधको । प्रत्येकसमुदायाभ्यां, चतुर्भङ्गी श्रितौ श्रुतौ ॥ १॥" इति सामाचारीप्रकरणेन सह मुद्रितस्य गयबद्धंटीकाविभूषितस्यास्य प्रारम्भिकं पयम् । २" नमिऊण वद्धमाणं, वुच्छे भविआण बोहणहाए। ___ सम्म गुरूवइटें उवएसरहस्समुक्विहं ॥१॥" इति पयं प्रारम्भे । ३ टीकादौ एवम्-"ऎकारकालतरूपां स्मृत्वा वाग्देवतां विबुधवन्याम् । निजमुपदेशरहस्यं विवृणोमि गभीरमर्थेन ।" ४ स्वोपज्ञटीकादौ “ ऐन्द्रवृन्दनतं पूर्ण-ज्ञानं सत्यगिरं जिनम् । नत्वा विवरणं कुर्वे, स्तुतीनामर्हतामहम् ॥” ५ गुरुतत्त्वनिर्णयादमिन्नो न वेति न निर्णयः । ६ प्रारम्भिका गाथा त्वेवम्-- “पणमिय पासजिजिंदं संखेसरसंठियं महाभागं ।अत्तट्ठीण हिअट्टा गुरुतत्तविणिच्छयं वुच्छं।" ७ सप्तसहस्रीप्रमाणिकाटीकादौ इत्थम् - "ऐन्द्रश्रेणिनतं नत्वा, जिनं स्याद्वावदेशिनम् । स्वोपज्ञं विवृणोम्येनं, गुरुतत्त्वविनिश्चयम् ॥१॥" ८"ऐन्द्रवृन्दनतं नत्वा, जिनं तत्त्वार्थदेशिनम् । प्रमाणन यनिक्षेपै-स्तर्कभाषां तनोम्यहम् ॥१॥" ९'ऐन्द्रस्तोमनतं नत्वा, वीरं तत्त्वार्थदेशिनम् । ज्ञानबिन्दुः श्रुताम्भोधेः, सम्यगुद्धियते मया ॥१॥ १. “ऐन्द्रश्रीसुखमनेन; लीलालममिवाखिलम् । सच्चिदानन्दपूर्णेन, पूर्ण जगदवेक्ष्यते ॥ १॥" ११ गूर्जरवाण्यां बालावबोधः । तत्रादिर्यथा "ऐन्द्रवृन्दनतं नत्वा, वीरं तत्त्वार्थदेशिनम् । अर्थः श्रीज्ञानसारस्य, लिख्यते लोकभाषया ॥१॥" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy