________________
१००
ग्रन्थनाम
ग्रन्थाङ्कः २ अध्यात्मसारः
३ अध्यात्मोपनिषद्
४ अनेकान्तव्यवस्था *५ अविदितनामा ग्रन्थः ६ अँस्पृशद्गतिवादः
७ आदिजिनस्तवनम् ८ आध्यात्मिकमतखण्डनम्
स्तुतिचतुर्विंशतिकायाः
ग्रन्थमानम् टीका *१३०० पं० श्रीगम्भीरविजयगणिकृता
स्वोपज्ञा
१ आयं पद्यम् - " ऐन्द्र श्रोणिनतः श्रीमानन्दतान्नाभिनन्दनः । उधार युगादौ यो, जगदज्ञानपङ्कतः ॥ १ ॥ २ जैन ग्रन्थावल्या अनुसारेण, अन्यत्रापि प्राय एवं ज्ञेयम् ।
"
६ अस्याग्रिमं पद्यमेवम्
"6
२३१
३३५७
Jain Education International
ऐन्द्रस्तोमं नतं नत्वा, वीतरागं स्वयम्भुवम् । अनेकान्तव्यवस्थायां, श्रमः कश्विद् वितन्यते ॥ "
३ अनया संस्थया अध्यात्मसार देवधर्मपरीक्षा - अध्यात्मोपनिषद् - आध्यात्मिक मत खण्डन सटीक - यतिलक्षणसमुच्चय-नयरहस्य- नयप्रदीप - नयोपदेशसावचूरि- जैनतर्क परिभाषा - ज्ञानबिन्दुरूपग्रन्थदशकमेकत्रैव प्रसिद्धम् । ४ " ऐन्द्रवृन्दनतं नत्वा वीतरागं स्वयम्भुवम् । अध्यात्मोपनिषन्नामा, ग्रन्थोऽस्माभिर्विधीयते ॥ १ ॥ ५ जैनतकेत्य पराभिधानायाः स्वोपज्ञप्रतिमाशतके ९७तमपयस्य टीकायां निर्दिष्टायाः स्याद्वादकल्पलतानयरहस्यप्रणयनानन्तरं च रचिताया अस्या आद्यं पयमेवम् -
""
of
'ऐन्द्रश्रेणिनताय सिद्धिललनाकान्ताय कान्ताटवीआन्तानां गतये निरस्तदुरितध्वान्ताय दान्तारये । वान्ताशेषविकारभारविमलस्वान्ताय चान्ताशुभ
प्रक्रान्ताय नमो जिनाय विनयाश्रान्ताय शान्तात्मने ॥ १ ॥
[ श्रीशोभन
प्रकाशनम् जैनधर्मप्रसारक सभा
ܕܕ
For Private & Personal Use Only
27
आत्मानन्दसभा आगमोदय समिति जै. ध. प्र. स.
66
७ गुरुतत्त्वविनिश्चयप्रान्ते किञ्चिन्मात्रो मुद्रितोऽयं ग्रन्थः । एतस्यायं पद्यमिदम्अस्पृशद्गतिमतीद्य शोभते सिध्यतो नहि मतिः सुमेधसाम् । इत्यखण्डतमपण्डपण्डिताचारमण्डनमसावुपक्रमः ॥ १ ॥ "
८ अस्यायं पयमिदम् -- “ आदिजिनं वन्दे गुणसदनं सदनन्तामलबोधं रे । बोधकता गुणविस्तृतकीर्ति कीर्तितपथमविरोधं रे ॥१॥”
९ प्रेक्ष्यतां भूमिकायाः पृष्ठं द्वादशम् |
१० प्राथमिकं पयमेवम्- “श्री वर्धमानं जिनवर्धमानं, नमामि तं कामितकामकुम्भम् । आकार मेदेऽपि कुबुद्धिमेवे, शस्त्रस्य तुल्यं यदुपज्ञशास्त्रम् ॥ १ ॥” ११ अस्या आयं पयद्वयमेवम्
www.jainelibrary.org