SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १०० ग्रन्थनाम ग्रन्थाङ्कः २ अध्यात्मसारः ३ अध्यात्मोपनिषद् ४ अनेकान्तव्यवस्था *५ अविदितनामा ग्रन्थः ६ अँस्पृशद्गतिवादः ७ आदिजिनस्तवनम् ८ आध्यात्मिकमतखण्डनम् स्तुतिचतुर्विंशतिकायाः ग्रन्थमानम् टीका *१३०० पं० श्रीगम्भीरविजयगणिकृता स्वोपज्ञा १ आयं पद्यम् - " ऐन्द्र श्रोणिनतः श्रीमानन्दतान्नाभिनन्दनः । उधार युगादौ यो, जगदज्ञानपङ्कतः ॥ १ ॥ २ जैन ग्रन्थावल्या अनुसारेण, अन्यत्रापि प्राय एवं ज्ञेयम् । " ६ अस्याग्रिमं पद्यमेवम् "6 २३१ ३३५७ Jain Education International ऐन्द्रस्तोमं नतं नत्वा, वीतरागं स्वयम्भुवम् । अनेकान्तव्यवस्थायां, श्रमः कश्विद् वितन्यते ॥ " ३ अनया संस्थया अध्यात्मसार देवधर्मपरीक्षा - अध्यात्मोपनिषद् - आध्यात्मिक मत खण्डन सटीक - यतिलक्षणसमुच्चय-नयरहस्य- नयप्रदीप - नयोपदेशसावचूरि- जैनतर्क परिभाषा - ज्ञानबिन्दुरूपग्रन्थदशकमेकत्रैव प्रसिद्धम् । ४ " ऐन्द्रवृन्दनतं नत्वा वीतरागं स्वयम्भुवम् । अध्यात्मोपनिषन्नामा, ग्रन्थोऽस्माभिर्विधीयते ॥ १ ॥ ५ जैनतकेत्य पराभिधानायाः स्वोपज्ञप्रतिमाशतके ९७तमपयस्य टीकायां निर्दिष्टायाः स्याद्वादकल्पलतानयरहस्यप्रणयनानन्तरं च रचिताया अस्या आद्यं पयमेवम् - "" of 'ऐन्द्रश्रेणिनताय सिद्धिललनाकान्ताय कान्ताटवीआन्तानां गतये निरस्तदुरितध्वान्ताय दान्तारये । वान्ताशेषविकारभारविमलस्वान्ताय चान्ताशुभ प्रक्रान्ताय नमो जिनाय विनयाश्रान्ताय शान्तात्मने ॥ १ ॥ [ श्रीशोभन प्रकाशनम् जैनधर्मप्रसारक सभा ܕܕ For Private & Personal Use Only 27 आत्मानन्दसभा आगमोदय समिति जै. ध. प्र. स. 66 ७ गुरुतत्त्वविनिश्चयप्रान्ते किञ्चिन्मात्रो मुद्रितोऽयं ग्रन्थः । एतस्यायं पद्यमिदम्अस्पृशद्गतिमतीद्य शोभते सिध्यतो नहि मतिः सुमेधसाम् । इत्यखण्डतमपण्डपण्डिताचारमण्डनमसावुपक्रमः ॥ १ ॥ " ८ अस्यायं पयमिदम् -- “ आदिजिनं वन्दे गुणसदनं सदनन्तामलबोधं रे । बोधकता गुणविस्तृतकीर्ति कीर्तितपथमविरोधं रे ॥१॥” ९ प्रेक्ष्यतां भूमिकायाः पृष्ठं द्वादशम् | १० प्राथमिकं पयमेवम्- “श्री वर्धमानं जिनवर्धमानं, नमामि तं कामितकामकुम्भम् । आकार मेदेऽपि कुबुद्धिमेवे, शस्त्रस्य तुल्यं यदुपज्ञशास्त्रम् ॥ १ ॥” ११ अस्या आयं पयद्वयमेवम् www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy