SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ मुनिराजकृतायाः] भूमिका गणिशिष्य-श्रीजीतविजयगणिशिष्यश्रीनयविजयगणीनां विनेयाः श्रीपद्मविजयगणीनां सोदराः । सरस्वतीकृपाकटाक्षकलितायां वाराणस्यों विबुधवरैः श्रीमद्यशीविजयवाचकवर्याणी समर्पितं न्यायविशारद-न्यायाचार्येति बिरुदद्वयम् । अत्र स्वकृतजैनतर्कभाषाप्रशस्तिगतप्रान्त्याध पचं प्रमाणम् । तच्च यथा___ " पूर्व 'न्यायविशारद'त्वविरुदं काश्यां प्रदत्तं बुधैः 'न्यायाचार्यपदं ततः कृतशतग्रन्थस्य यस्यार्पितम् ॥" अनेनैतदप्यवसीयते यदप्रतिमप्रतिभाशालिभिरेभिर्महाशयग्रन्थशती ऐन्द्रपेदाङ्किता निर्मिता। तंत्रीपलब्धाः संस्कृतप्राकृतभाषागुम्फिता ग्रेन्थास्तु इमे---- ग्रन्थाङ्कः ग्रन्थनाम ग्रन्थमानम् टीका प्रकाशनम् १ अध्यात्ममतपरीक्षा (पा० गा.१८४) ४००० स्वोपज्ञा श्रेष्ठिदे. ला. जैनपु० १ एभिर्मुनिवरैः समशोधि श्रीज्ञानविमलसूरिकृतं श्रीपालचरित्रं ( प्रेक्ष्यतां ८७तम पृष्ठम् )। २ अत्र जनश्रुतिरेवम् आयासीत् तत्रैकदा कश्चन दाक्षिणात्यन्यायविपश्चित् दर्पोद्भुरकन्धरो विजेतुं वाराणसेयविबुधान् । तदानी समवाप्तस्वकीयविद्यागुरुवरादेशास्तत्रभवन्तस्तेन समं विधाय विविधप्रबलयुक्तिभङ्गभङ्गमीभिर्वाद पर्यभवंस्तम्, अत एव निरीक्ष्यावर्णनीयां विद्वत्तां सहर्ष व्यताघुर्वाराणसेयसुधियो न्यायविशारदेति बिरुदं श्रीमद्भ्यः । ३ इयं न्यायविषया इति श्रीप्रतापविजयाः। ४ यथा सर्वतन्त्रस्वतन्त्रा गुणभूरयः श्रीहरिभद्रसूरयः संव्यधुः सौवकृतिकलापं विरहशब्देन, श्रीमन्त उद्द्योतनसूरयः कुवलयमालां दाक्षिण्यचिड्रेन, सहस्रावधानिनः श्रीमुनिसुन्दरसूरयो निजं निर्मितिनिचयं जयश्रीशब्देन, श्रीअभयदेवसूरयो जयन्तकाव्यं श्रीपदेन,श्रीमलयगिरिसूरयः स्वकीयं ग्रन्थसन्दर्भ कुशल शब्देन, वायडगच्छीयश्रीजिनदत्तसूरिविनेयाः श्रीअमरचन्द्रसूरयो निजपद्मानन्दमहाकाव्यं वीराङ्केण, श्रीनयचन्द्र सूरयोऽप्यनेनैव चिहनेन हम्मीरमहाकाव्यं, श्रीवर्धमानसूरयः श्रीवासुपूज्यचरित्रमाहलादनाङ्केन, श्रीसिद्धसेनसूरयो विलासवती(विलासवई कथां साधारणाङ्केन, श्रीजिनरत्नाचार्या लीलावतीकथासारमहाकाव्यं जिनाड्रेन. श्रीलक्ष्मीतिलकोपाध्यायाः प्रत्येकबुद्धचरित्रं जिनलम्यान, श्रीचारित्रसुन्दरगणयः कुमारपालमहाकाव्यं जयाड्रेन, श्रीजिनहर्षसरयो वस्तुपालचरित्रं होगा, श्ररत्नमण्डनगणयः सुकृतसागर मण्डनाडून तथा महोपाध्यायश्रीयशोविजयगणयो निजकाव्यानि मण्डयामासुः ऐन्द्रपदेन यशःश्यलेन तु कानिचित् । ५ इदं न विस्मर्तव्यं विद्वद्वरैर्यदुत शेषा इव शेषीभूताः श्रीमतां सदालोका ग्रन्थालोका अल्पा अपि ख्यापयन्न्येव महिमोदधीनां माहात्म्यमनवद्यम् । ६ दिगम्बरमतखण्डनात्मकस्य ग्रन्यस्यास्यादिमं पयं यथा "पणमिय पासजिणिदं वंदिय सिरिविजयदेवसरिदं। अज्झप्पमयपरिक्खं जहबोहमिमं करिस्सामि : १॥" ७ टीकादिर्यथा----"ऐकार कलितरूपां स्मृत्वा वाग्देवतां विबधदन्याम् । अध्यात्ममतपरीक्षां स्वोपज्ञामेश विवृणोमि ।१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy