________________
स्तुतिचतुर्विशतिकायाः
[श्रीशोभनश्रीभक्तामरस्तवः पठितस्तदाऽस्खलितं पूज्यपादैः । पूर्ण प्रत्याख्यानम् , हृष्टा माता, विहिता भुक्ता च रसवती ।
(२) द्वादश वर्षाणि वसद्भिः काश्यां श्रीमद्भिः समधीतान्यशेषाणि न्यायशास्त्राणि, स्थितचैकः सप्तसहस्रश्लोकप्रमाणो ग्रन्थः । स तु प्रार्थितोऽपि नाध्याप्यते स्वमहत्वक्षतिभीत्या गुरुणा। लब्धः प्रसन्नीकृत्य गुरुं विलोकनाय । एकस्यामेव रात्रौ कण्ठीकृत्य चतुःसहस्री श्लोकानां श्रीमद्भिः त्रिसहस्री श्रीविनयविजयोपाध्यायैश्च प्रातः प्रत्यर्पितो गुरवे । इत्येताभ्यां किंवदन्तीभ्यां ध्वन्यतेऽत्रभवतामसाधारणावधारणाशक्तिः।
अवधानप्राप्तिः
अष्टादशावधानेन चमत्कृतश्चेतसि गूर्जराधिपतिः श्रीमहबतखानाख्य इति वृत्तान्तस्य वास्तविकतायां न मनागपि सन्देहः ।
पदवीप्रदानम्--
श्रीविजयप्रभमूरिवरैः प्रादायि एभ्यो वाचकपदं १७१८तमे विक्रमवर्षे इति विद्यते सुजसवेलीभासनामकगूर्जरकाव्यगतनिम्नलिखितपद्यावलोकनात्
"ओली तप आराध्यु विधि थकी तस फल करतलि कीध
वाचक पदवी सतर अढारमा जी विजयप्रभ........दीध." अष्टादशावधानिनः न्यायविशारद-न्यायाचार्य-महामहोपाध्याय-श्रीयशोविजयवाचकाः तपगणगगनाङ्गणार्कश्रीहीरविजयमूरीश्वरशिष्यश्रीकल्याणविजयगणिशिष्यश्रीलामविजय
१ एतेषां काशीनिवासः समर्थ्यते स्वरचितस्य श्रीसीमन्धरस्वामिविज्ञप्तिस्वरूपस्य सार्धशतत्रयगाथाप्रमाणकस्य च स्तवनस्य प्रान्तस्थेन निम्नलिखितोल्लेखेन
" रहिअ काशी मठे जेहथी मे भले न्याय दर्शन विपुल भाव पाया " ऐन्द्रस्तुतीनां स्वोपज्ञवृत्तिप्रशस्तावपि
“ मामध्यापयितुं सदासनसमध्यासीनकाशीमहा
सन्नासीरितयोगदुर्जयपरत्रासी यदीयः श्रमः । आसीच्चित्रकृदिन्दुशुभ्रयशसो दासीकृतक्ष्माभुजो
नोल्लासी भुवि तान नयादिविजयप्राज्ञानुपासीन्न कः ? ॥ ११॥" सामाचारीप्रशस्तौ च “ विमानात्मवशांश्चिरं परिचितां काशी च बालानिव
क्ष्मापालानपि विद्विषो गतनयान् मित्राणि चाजीगणत् । मन्न्यायाध्ययनार्थमात्रफलकं वात्सल्यमुल्लास्य ये
सेव्यन्ते हि मया नयादिविजयप्राज्ञाः प्रमोदेन ते ॥ ९॥" २ जैनशासने बहवो मुनिवरा अनेकावधानसमृद्धा दरीदृश्यन्ते यथाहि-सहस्रावधानिनः श्रीमुनिसुन्दरसूरयः, अष्टोत्तरशतावधानिनः श्रीसिद्धिचन्द्रगणयः, श्रीहीरविजयसूरिवरसार्थगताः श्रीमन्तः शान्तिचन्द्राश्च।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org