SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ मुनिराजकृताया] भूमिका जन्मभूमि: गूर्जरभाषाऽनुवादालन्ते लोकनालिकाबालावबोधाख्ये ग्रन्थे शब्दरचनां विलोक्यानुमितं श्रीप्रतापविजयैर्यदुतात्रभवद्भिर्जनुषा सनाथीभूता गूर्जर( सौराष्ट्र भूरिति । परं नैतत् समीचीन, उक्तरासके तु 'कनोडू '( कम्होडू )ग्रामे जन्म, पत्तनासनवर्तिकुणागरिग्रामतः श्रीमतां गुरवः श्रीनयविजयमुनिप्रवरास्तत्र समाजग्मुश्चेत्युल्लेखः । श्रीसरस्वतीसाक्षात्कार:जम्बूस्वामिरासकगतेन निम्नलिखितेनोल्लेखेन स्फुटीभवतीदम् " मा तूठी मुज उपरे जपतां जाप उपगंग" अपरश्चेदं समर्थ्यते अध्यात्ममतपरीक्षाप्रशस्तिगतेन निम्नलिखितेन पद्येन“ येषामत्युपकारसारविलसत्सारस्वतोपासनाद् वाचः स्फारतराः स्फुरन्ति नितमामस्मादृशामप्यहो । धीरश्लाघ्यपराक्रमास्त्रिजगतीचेतश्चमत्कारिणः सेव्यन्ते हि मया नयादिविजयमाज्ञाः प्रमोदेन ते ॥ १३॥" “ऐंकारजापवरमवाप्य कवित्ववित्त्व-वाञ्छासुरद्रुमुपगङ्गमभङ्गारगम्" इति च प्राहुः श्रीमन्तो महावीरस्तुतौ । अनेनावगम्यते यदुत विद्यावनिताविलासलम्पटनिवासभूमि वाराणसी (काशी) गतवन्तो भवन्तः । तत्र द्वादश वर्षानध्ययनं च चक्रुरिति कथा न सर्वथा काल्पनिकी । अपरञ्च काशीगतैर्भवद्भिः समवापि सुचीर्णतपमाग्भारैरुपगङ्गमैडूनरजापमन्त्रः साधितश्च । किश्च मन्त्रसाधनोपयोगोऽकारि परोपकारिकरिभिः स्मारितश्रुतकेवलिभिः तमस्तरणतरणिपर शतग्रन्थप्रणयने । अवधारणशक्तिः (१) 'भक्तामरस्तवश्रवणमन्तरेण नैव भोक्ष्ये । इति गृहीतो नियमः श्रीमतां मात्रा गुरुसकाशे । प्रवर्षितुं लग्नो मेघः, न शक्नोत्युपाश्रयं सा गन्तुम् । न च पचति किमपि । क्षुधातः पृष्टं श्रीमद्भिः कारणं, यथास्थितं मोक्तवती सा । प्रत्यहं मात्रा समं गच्छद्भिपाश्रयं निशम्यावधारितः १ प्रघोषोऽयं यत् वाचकविनयविजयगणिभिः सार्द्ध काश्या जग्मिवांसः श्रीमन्तः, परं स्वयं त्वेवमुलिखति स्वप्रणीतद्वात्रिंशद्वात्रिंशिकायाः प्रशस्तौ " प्रकाशाथै पृथ्व्यास्तरणिरुदयाद्रेरिह यथा यथा वा पाथोभृत्सकलजगदथै जलनिधेः । तथा वाणारस्याः सविधममजन ये मम कृते सतीर्थ्यास्ते तेषां नयविजयविज्ञा विजयिनः ॥" पयेनामुनाऽनुमीयते यदाभवता गुरवोऽपि सविधमेवासंस्तदा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy