________________
९६
स्तुतिचतुर्विंशतिकायाः
परिशिष्ट-- परिचयः ।
एवं श्रीशोमनस्तुतिं लक्ष्यीकृत्य तद्विधातृव्याख्यातृविषयके वक्तव्ये कथमपि पूर्णतां प्रापिते प्रस्तूयतेऽधुना परिशिष्टगत स्तोत्र रचयितृप्रस्तावः । तावदैन्द्रस्तुतिविधानेन श्रीशोभनस्तुतिसुगन्धग्रहण गन्धवाहानां महामहोपाध्यायादिविविध बिरुदविभूषितानां शान्तदान्तस्वान्तवृत्तीन मनीषिमण्डलमूर्धमणीनां श्रीयशोविजयगणीनां विषये किमपि वक्तुमुपक्रम्यते ।।
ननु एतचरितचर्चा चर्वितचर्वणामाया, यतस्तत्रभवद्विरचित ग्रन्थगतप्रशस्त्यादिना किंवदन्त्या च यदुपलब्धं तत् सर्वं प्रायो निर्दिष्टं साम्प्रतिकैर्मुनिमतल्लिकैः द्वात्रिंशद्द्द्द्वात्रिंशिका - Searत्मसार - प्रतिमाशतकादिप्रस्तावनासु । सत्यमेतत् तथापि श्रीमतां स्वपर समय सिद्धहस्तता शासनप्रभावकता - तपश्चर्याराध कतादिगुणगणेना क्षिप्तत्वान्मे मनसः संज्जनसङ्कीर्तने पौनरुक्त्यमपि न दोषायेति विपश्चितां कथनस्य चाधारेण क्रियतेऽयं प्रयासः स्थूलशेमुषीशालिनाऽपि मया ।
तत्र न्यायविशारदाः श्रीयशोविजयवाचकद्विरदाः कस्मिन् कुले मङ्गलप्रसूतिं प्रसूतिं प्रापुः १ तत्रभवन्तो भवन्तः कदा कतमां मेदिनीमण्डलीं मण्डयामासुः १ कैर्वाग्वाचस्पतिविभावरैरध्यापिता भवन्तः ? कथं च प्रापुरपारसंसारपारावारपारप्रापणपटु वैराग्यम् ? तत्फलभूतां च सिद्धिसुन्दरीसमागमकारिणीं भागवती दीक्षां कदा कक्षीचक्रुः ? कांस्कान् ग्रन्थान् जग्रन्थुः १ काभ्यो भव्यराजीवराजीभ्यः प्रव्रज्याकरं वितीर्य ता उद्धारयामासुः कलिकालकर्दमात् १ इत्यादि प्रश्नाः सहजाः, तथापि तेषां निःशेषसमाधानार्थ न पर्याप्तिः साधनानाम्, अतः परं किं खेदास्पदमस्ति १
जन्मसमय:
आनन्दघनपद्यरत्नावल्या उपोद्घाते गूर्जरसाहित्यपरिषन्निबन्धरूपन्यायविशारदजीवने अन्यत्र च विक्रमाब्दे १६७०-८० मध्ये जन्मसमयः कल्पितः, परन्तु न चार्य वास्तविक इत्यि मुनिराज श्री प्रताप विजयैः श्रीलोकनालिकावालावबोधगतनिम्नलिखित पुष्पिकाऽऽघारेण -
“स्वार्थाय लोकनालेर्जसविजयावः प्रतनुधिषणः ॥ ४ ॥ इति श्रीलोकनालि बालावबोध || संवत् १७०७ वर्षे कार्तिक वदि १ भोमे... नक्षत्रे लिषाइतं । १६६५ वर्षे ज्येष्ठ शुदि १३ सोमे अनुराधा नक्षत्रे कृतः । "
[ श्रीशोभन
परन्तु एतच्चिन्त्यमिति मन्यन्ते केचित् जसविजयेत्यनेन अन्यमुनिवर्यसम्भावनायाः । एतन्निर्णयार्थ प्रति विना को मे प्रयासो भवेत् १ । अपरञ्च निवेदयन्ति श्रीचतुर विजया : अधुनोपलब्ध सकाधारेण श्रीमतां वैक्रमीये १६८८ तमे वर्षे दीक्षां वणिक् कुलं च । भवद्भिर्जन्मतः सप्तमेऽष्टमे हायने दीक्षा जगृहे इति निःसन्दिग्धम् ।
१ उक्तं च आवश्यक नियुक्तौ —
Jain Education International
" सझायझाणतोस हेतु उवा एसभुववयाणेसु । संतगुणकित्तणे अन हुंति पुणरुत्तदोसाओ ॥ १ ॥
"
For Private & Personal Use Only
www.jainelibrary.org