SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ मुनिराजकृतया ] भूमिका "श्री'तप'गछपति गुणनिलो ए मालंतडे श्रीविजयदेव मूरिंद; जाणे जिगि उदयो सही ए मा० मृरतिवंतो चंद. सु. ११ साह थिरा नंदनवरु ए मा० मोहनवल्लीकन्द जे सेवइं भावइं करी ए मा० तस घरि नित्य आणंद. सु. १२ श्रीविजयदेवमूरि पाटिं गयो ए मा. श्रीविजयसिंह मूरिराय; जेहने प्रणमें नित्य प्रति ए मा० सुरनर भूपति पाय. सु. १३ सीस वाचक भानुचंदनो ए मा० मागई देवचंद देवः वली वळी मुझनें आलयो ए मा० शेजय केरी सेव. सु. १४ कळस गुरु श्रीहीरविजयसूरि पसायें श्रीभानुचंद उवशाया, कासमीर अकबरसा पासई शेजय दाण छुराया; तास सीस देवचंद कहें ए गिर गिरनो राया, भेटयो भाव धरी ए तीरथ मनवंछित सुख दाया. आज मनवंछित सुख पाया. ३५" किश्च तेषां पृथ्वीचन्द्र-सौभाग्यपञ्चमीस्तुतिकृतिनिर्देशोऽपि वर्तते 'जैन गूर्जर कविओ" नाम्नि पुस्तके (पृ. ५७९)। एभिरपराणि कानि कानि पुस्तकानि प्रणीतानि इति नावगम्यते । किन्तु १८०० तमे वैक्रमीयाब्दे मानमुद्राभञ्जननाटकरचयितारः श्रीदेवचन्द्रगणयोऽन्ये इति सुस्पष्टं ज्ञायते रचनासमयावधारणेन । एतेषां श्रीविवेकचन्द्रगणयः शिष्या इति प्रतिभाति · जैन गूर्जर कविओ' इति नामकान्यस्य ५९तमे पृष्ठे निम्नलिखितोल्लेखदर्शनेन "श्री शे(श)जयकरमोचनादिसुकृतिकृत्यसुकृतिकारिमहोपाध्यायश्री१९(१)श्रीमानुचन्द्रगणिचरणाम्बुजचश्चरीकायमानपण्डितश्रीदेवचन्द्रगणिसकलपण्डितशिरोमणिपण्डितश्री१९ श्रीधिवेकचन्द्रगणिशिष्यपण्डितश्रीपश्रीतेजचन्द्रगणिपं० श्रीप०श्रीजिनचन्द्रगणिशिग जिवनक्षन्द्रेण लिखितं स १७५३ वर्षे ज्येष्ठ शुदि १० दिने गुरुवासरे लिषितं " अनेन ज्ञायन्ते श्रीदेवचन्द्रगणीनां पशिष्यादीनामपि सुगृहीतनामधेयानि । प्राचीनजैनलेखसङ्ग्रहे द्वितीये भागे ५१४तमे लेखाङ्क तूल्लेखोऽयम् "....श्रेयोऽर्थ प्रतिष्ठिता भाट्ट(भट्टा)रक श्रीविजयदेवमूरिनिर्देशात् महोपाध्यायश्री५ श्री. मानुचन्द्रगणिशिष्यपंडितश्रीविवेकचन्द्रगणिभिरिति मंगलम् ॥" ___ - १“मानमुद्रामजननाटकं सनत्कुमारचक्रिविलासक्तीसम्बन्धप्रतिबद्धं देवचन्द्रगणिकृतं १८.." इति हट्टिप्पनिकायाम्। - Jain Education International For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy