________________
स्तुतिचतुर्विशतिकायाः
[ीशोमनसूरिपट्टालङ्कारश्रीज्ञानविमलसूरिपट्टे सञ्जाताः, तेषां च पट्टे वर्धमानादितपश्चर्याकारिणः श्रीमुमतिसागरसूरयोऽभूवन् यः सूरिपदं प्रदत्तं श्रीविबुधविमलसूरिभ्यः ।
श्रीसौभाग्यसागरैरेता श्रीशोभनस्तुतिवृत्ति विहाय केऽपरे ग्रन्था रचिता इति तु न निश्चीयते साधनाभावात् । परन्तु 'जैनगूर्जरकविओ' इति संज्ञकग्रन्थस्य १३३तमपृष्ठोल्लेखेनावगम्यते यत् सौभाग्यसागरेतिनामधेया अपरेऽपि मूरयः सन्ति । ते तु वडतपागच्छीयश्रीलब्धिसागरसूरीणां पशिष्याः श्रीधनरत्नसूरीणांतुविनेयाः। एतेषामन्तवासिभिः१५७८ तमे वैक्रमीयार्के आश्विनशुक्लसप्तम्यां 'दमण नगरे चम्पकमालारासो रचितः।
श्रीदेवचन्द्रगणीनां चरित्रदिक् तुरीयटीकाकाराः श्रीदेवचन्द्रगणयः पण्डितप्रकाण्डमण्डलाखण्डल- सूर्यसहस्रनामाध्यापकश्रीभानुचन्द्रगणिविनेया अष्टोत्तरशतावधानि-खुष्फहमितिबिरुदधारिश्रीसिद्धिचन्द्रगुरुबान्धवाश्च ।
श्रीमद्भिः श्रीशोमनस्तुतिवृत्तिं विहाय नवतत्त्वचतुष्पादिका गूर्जरगिरायां प्रथितेति "जैनगूर्जरकविओ (पृ० ५७९)गतनिम्नलिखितोल्लेखेनावसीयते
" सुविहित साधु तणो शंगार, श्रीविजयदेवसरि गणधार, तास पाटे प्रगटयो सूरिसिंह, विजयसिंहसूरि राखी लीइ. ३३ गुरु श्रीसकलचंद उवझाय, सूरचंद पंडित कविराय, भानुचंद वाचक जगचंद, तास सीस कहे देवचंद. ३४ ए चोपइ रची कर जोड, कविता कोइ म देजो खोड,
अधिको ओछो सोंधी जोडी, भणतां गुणतां संपति कोड." ३५ अपरश्च गूर्जरभाषागुम्फिता शत्रुञ्जयतीर्थपरिपाटी अपि श्रीमतां कृतिरिति निर्धार्यते ५८०तमपृष्ठगतनिम्नलिखितपतिप्रेक्षणेन
१ एतत्प्रतीत्यर्थ विलोक्यता ८९तम पृष्ठम् । अपरञ्च इदं समर्थ्यते एकादशीदेववन्दन-विंशतिस्थानकस्वाध्यायादिनानाग्रन्थप्रणतृभिः श्रीज्ञानविमलसूरिवरैविरचितस्य पर्युषणपर्वमाहात्म्यस्य प्रान्तगतेन निम्नलिखितोलेखेन
" श्रीविजयप्रभसूरि इगसठमे पाटे, श्रीविजयदेवसूरि आपे जी। संवेगी शुद्ध पंथ प्ररूपक, 'विमल' शाखा शणगारी जी।
ज्ञानविमलसूरि बासठमे पाटे, विजयवंत सुखकारी जी ॥ १७॥" २ एतद्द्बोधार्थ विलोक्यता 'जैनऐतिहासिकगूर्जरकाव्यसञ्चय 'नामकं पुस्तकं (पृ० १०)। ३ एतत्समर्थने दृश्यता कादम्बरी-विवेकविलासादिटीका। ४ अवलोक्यतां १५५तम पृष्ठं 'सूरीश्वर अने सम्राट्' इति नानो ग्रन्थस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org