SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ मुनिराजकृतयाः] भूमिका किञ्च-सैयदपुरा( सूरत )गतश्रीचन्द्रप्रमचैत्यस्य भूमिगृहे विद्यते पादुकैतेषाम् । तत्पतिछाकारिणः प्रस्तुताः श्रीसौभाग्यसागरसूरयः । अत्र तत्रत्यनिम्नलिखित उल्लेखः प्रमाणम् ___“संवत् १७८२ वर्षे शाके १६४७ श्रीमट्टारकश्रीविजयप्रभमूरीश्वरपट्टपभाकरभट्टारकश्रीपश्रीज्ञानविमलमूरीश्वरपादुकाभ्यो नमः । प्रतिष्ठितं श्रीसौभाग्यसागरसूरिभिः श्रीः।" ___ अपरश्च–श्रीमबुद्धिसागरसूरिकृतजैनधातुप्रतिमालेख सङ्ग्रहे (द्वितीये भागे १६५तमे पृष्ठे ) अयमुल्लेख: ___ " संवत् १७८४ मागसिरवदि ६ दिने बुधवासरे श्रीस्तंभतीर्थबंदिरे श्रीतपागच्छे सुविहितभट्टारकश्रीआणंदविमलसूरिपट्टप्रभावकश्रीविजयदानसूरितत्पट्टे भ० श्रीहीरविजयसूरिपट्टे सद.....विजयसेनसूरिपट्टे भःश्रीविजयदेवसूरिपट्टप्रभावकसकलम पुरंदरभ० श्रीविजयप्रभसूरिपट्टे संविज्ञपक्षे भट्टारकासुश्रीज्ञानविमलसूरीश्वरचरणपादुकाः शुभं भवतु।।" १७२८तमे वैक्रमीयाब्दे यैः श्रीलावण्यविमलमुनिवरैः निम्नलिखित " हृदयसदायादवतः पापाटव्यां दुरासदाया दवतः। अरिसुमुदायादवतस्त्रिजगन्माः स्मरेण दायादवतः ॥१॥" -प्रारम्भिकपा नलोदयकाव्यं लिपीकृतं तेषां गुरुवर्याणामपि श्रीज्ञानविमलेति नामधेयं विद्यते, यतो दक्षिणविहारिमुनिरत्नश्रीअमरविजयसत्कहस्तलिखितमतौ चतुर्थोच्छ्वासमान्तस्थ उल्लेखोऽयम् ___ "सकलकोविदकोटीकोटीरहीरायमाणपंडितश्री५श्रीज्ञानविमलगणितत्क्रमकजचश्चरीका. यमाणमुनिलावण्यविमलेन लिपीकृतमिदं काव्यम् ।। संवत् १७२८ वर्षे ज्येष्ठ शुदि चतुर्दशी रवौ।" किश्च-श्रीविजयधर्मसूरिसङ्कलिते प्रतिमालेखसंग्रहेऽयमुल्लेखः " संवत् १७७९ वर्षे जेठ सुदि ३ रवी(वौ )श्रीपार्श्वनाथबिंब कारापितं ॥ सा दीपचंद सा० कीका कारापितः ।। जवहरी नानचंदः प्रतिष्ठितं श्रीज्ञानविमलसूरीश्वरैः।" एतत्सूरीश्वरपट्टविभूषणानां श्रीसौमाग्यसागरसूरीणां श्रीसुमतिसागगः पट्टधारिणः । तत्र १७९३तमे वैक्रमीयाब्दे उपदेशशतकमणयितृभिः श्रीकीर्तिविमलगणिविनेयः श्रीऋद्धिविमलगणिप्रशिष्यैः श्रीविबुधविमलमूरिभी रचिता निजकृतिसम्यक्त्वपरीक्षाटम्बकगता पट्टपरम्परा प्रमाणम् । यतस्तत्रोल्लेखश्च यथा-श्रीसौभाग्यसागरसूरयः श्रीविजयप्रभ १ दीक्षासमये एतेषां लक्ष्मीविमलनाम्ना प्रख्यातिः । एभिः श्रीशान्तिभक्तामरकान्यं न्यरचि यत्प्रस्तावनाया एतज्जीवनवृत्तान्तस्य स्थूला रूपरेखाऽऽलेखिता मया। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy