________________
मुनिराजकृतयाः]
भूमिका किञ्च-सैयदपुरा( सूरत )गतश्रीचन्द्रप्रमचैत्यस्य भूमिगृहे विद्यते पादुकैतेषाम् । तत्पतिछाकारिणः प्रस्तुताः श्रीसौभाग्यसागरसूरयः । अत्र तत्रत्यनिम्नलिखित उल्लेखः प्रमाणम्
___“संवत् १७८२ वर्षे शाके १६४७ श्रीमट्टारकश्रीविजयप्रभमूरीश्वरपट्टपभाकरभट्टारकश्रीपश्रीज्ञानविमलमूरीश्वरपादुकाभ्यो नमः । प्रतिष्ठितं श्रीसौभाग्यसागरसूरिभिः श्रीः।"
___ अपरश्च–श्रीमबुद्धिसागरसूरिकृतजैनधातुप्रतिमालेख सङ्ग्रहे (द्वितीये भागे १६५तमे पृष्ठे ) अयमुल्लेख:
___ " संवत् १७८४ मागसिरवदि ६ दिने बुधवासरे श्रीस्तंभतीर्थबंदिरे श्रीतपागच्छे सुविहितभट्टारकश्रीआणंदविमलसूरिपट्टप्रभावकश्रीविजयदानसूरितत्पट्टे भ० श्रीहीरविजयसूरिपट्टे सद.....विजयसेनसूरिपट्टे भःश्रीविजयदेवसूरिपट्टप्रभावकसकलम पुरंदरभ० श्रीविजयप्रभसूरिपट्टे संविज्ञपक्षे भट्टारकासुश्रीज्ञानविमलसूरीश्वरचरणपादुकाः शुभं भवतु।।" १७२८तमे वैक्रमीयाब्दे यैः श्रीलावण्यविमलमुनिवरैः निम्नलिखित
" हृदयसदायादवतः पापाटव्यां दुरासदाया दवतः।
अरिसुमुदायादवतस्त्रिजगन्माः स्मरेण दायादवतः ॥१॥" -प्रारम्भिकपा नलोदयकाव्यं लिपीकृतं तेषां गुरुवर्याणामपि श्रीज्ञानविमलेति नामधेयं विद्यते, यतो दक्षिणविहारिमुनिरत्नश्रीअमरविजयसत्कहस्तलिखितमतौ चतुर्थोच्छ्वासमान्तस्थ उल्लेखोऽयम्
___ "सकलकोविदकोटीकोटीरहीरायमाणपंडितश्री५श्रीज्ञानविमलगणितत्क्रमकजचश्चरीका. यमाणमुनिलावण्यविमलेन लिपीकृतमिदं काव्यम् ।। संवत् १७२८ वर्षे ज्येष्ठ शुदि चतुर्दशी रवौ।"
किश्च-श्रीविजयधर्मसूरिसङ्कलिते प्रतिमालेखसंग्रहेऽयमुल्लेखः
" संवत् १७७९ वर्षे जेठ सुदि ३ रवी(वौ )श्रीपार्श्वनाथबिंब कारापितं ॥ सा दीपचंद सा० कीका कारापितः ।। जवहरी नानचंदः प्रतिष्ठितं श्रीज्ञानविमलसूरीश्वरैः।"
एतत्सूरीश्वरपट्टविभूषणानां श्रीसौमाग्यसागरसूरीणां श्रीसुमतिसागगः पट्टधारिणः । तत्र १७९३तमे वैक्रमीयाब्दे उपदेशशतकमणयितृभिः श्रीकीर्तिविमलगणिविनेयः श्रीऋद्धिविमलगणिप्रशिष्यैः श्रीविबुधविमलमूरिभी रचिता निजकृतिसम्यक्त्वपरीक्षाटम्बकगता पट्टपरम्परा प्रमाणम् । यतस्तत्रोल्लेखश्च यथा-श्रीसौभाग्यसागरसूरयः श्रीविजयप्रभ
१ दीक्षासमये एतेषां लक्ष्मीविमलनाम्ना प्रख्यातिः । एभिः श्रीशान्तिभक्तामरकान्यं न्यरचि यत्प्रस्तावनाया एतज्जीवनवृत्तान्तस्य स्थूला रूपरेखाऽऽलेखिता मया।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org