SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ मुनिराजकृतायाः] भूमिका "लक्ष्मीनिदानं गुरुकर्मदानं, सर्द्धमैदानं जगते दैदानम् । ___यक्षेशपाझंकितपादपार्च, नुवामि पाँच भवभेदपार्थम् ॥१॥" (९) श्रीसोमतिलकसूरिसूत्रिते सर्वज्ञस्तोत्रे 'सदानवसुराजितम् । इति नानार्थात्मक तुरीयं चरणं समग्रेषु पयेषु वरीवति । विशेषतो यमकाकाटिभिदृश्यतां सानन्दं समग्रं श्रीजम्बूकविकृतं चन्द्रदूतकाव्यम् । जैनसाहित्ये लाटानुप्रासपरिष्कृतान्यपि काव्यानि भूयांसि सन्ति । तथाहि (१) श्रीनयविमलमुनीशविरचितं पदपद्यात्मकं श्रीशान्तिनाथस्तवनम् । तस्यादिम पद्यमित्थम् *" वन्देऽहं श्रीशान्तिजिनेन्द्र, नन्दितजनताहृदयं रे। हृदयङ्गमगुणराशिमुदारं, दारितमोहं सदयं रे ॥ वन्दे० ॥१॥" (२) एभिर्महाशयैरेतादृशं श्रीपार्श्वनाथस्तवनमपि प्रणीतम् । तत्प्रारम्भिकं पद्यमिदम्___ * " वन्दे वामातनयमुदारं, दारितमारविकारं रे। कारणमीहितदानविधाने, ध्याननदीनेतारं रे ॥ वन्दे०॥१॥" (३) श्रीलक्ष्मीकल्लोलमुनिराजकृतं २३पद्यप्रमितं मुक्ताक्षरबद्धविकृतं सटीक श्रीऋषमजिनस्तवनम् । तस्याग्रिमं पद्यमिदम्___x“ जिम जमेहं मरुदेविभवं, विभवं ऋभुसन्ततिसेव्यर्पदम् । व्यपदंभवदं हतशोरिपुं, करिपुङ्गवयानमये सकलम् ॥१॥" (४) वर्णत्रयपुनरावृत्तिमयं श्रीजिनप्रमसूरिवर्यविरचितं १५वृत्तात्मकं श्रीजीरापल्लिपार्श्वजिनस्तवनं यस्यादिमं पद्यमिदम् ___“जीरिकापुरपतिं सदैव तं', दैवतं परमहं स्तुंवे जिनमें ॥ ___ यस्य नॉम जगतो वैशङ्करं, शङ्करं जंपति मन्वज्जनः ॥ १॥" (५) श्रीजयशेखरसूरिकृतो लाटानुमासालङ्कृतः श्रीमुनिसुव्रतस्तवो यस्यादिमं पथमिदम् “ महे मेहं सुसदैवतं सता, स्तवं सती यं दधेतं महाशयाः। महाशयाः संस्तुवतेऽदैरं घनौ-दरं घनाभाविजितग्रहाधिपम् ॥१॥" (६) पूर्वमुनिवर्यप्रणीतं श्रीपार्श्वनाथस्तोत्रम् । अस्येदं प्रथमं पद्यम्"प्रणमामि सदा जिनपार्श्वजिनं, जिननायक ! दायक ! सूख( सौख्य ? )धनम् । घमचारुमनोहरदेहधरं, धरणीपतिनित्यसुसेवकरम् ॥ १॥" १ इदं स्तोत्रं सावचूरिकं मुद्रितं श्रीजैनस्तोत्रसग्रहस्य द्वितीये भागे (पृ० ३३-३५)। अस्य गुर्जरानुवादो मयाऽकारि यः स्तुतिचतुर्विशतिकायां (पृ० १६८-१७०) मुद्रितः । २ सिरिसिरिवालकहासंज्ञके ग्रन्ये एवंविधशब्दालङ्कारमण्डितं श्रीआदिजिनस्तवनम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy