SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ स्तुतिचतुविशतिकायाः [श्रीशोभन(७) उपाध्यायश्रीविनयविजयविरचितं श्रीवृषभजिनस्तवनम् , (८) श्रीयशोविजयोपाध्यायकृतं श्रीआदिजिनस्तवनं च । एवमनेकानि काव्यानि जैनसाहित्ये सन्ति । अत्र तु समग्रतः साक्षात् समीक्ष्यतां श्रीरवि. सागरविरचिता यमकादिसमलङ्कृता निम्नलिखितेयमिन्द्रभृतिस्तुतिः-- *" श्रीइन्द्रभूतिगणभृद् गणभृच्छुभाना, भाना भजद्भविजनो विजनोऽपकण्ठः । कण्ठप्रियाभरणकै रणकैर्न शस्त-शस्तश्रितैः सविबुधैर्विबुधैर्मुदे वः॥१॥ देवप्रभोविनमतो नमतोषदान-दान-स्फुरद्विपवतो पवतोऽधकृत्यात् । कृत्याद्धविष्टहृदयो हृदयोदयस्तं, यस्तन्त्रमास निकरो निकरो जिनानाम् ॥२॥ नानाङ्गवर्णरुचिरा रुचिराजमाना, मानान्विता सुरपतेरपतेजसो न । सो नत्विकाह्यवृजिना वृजिनावलीना, लीनाङ्ग चेतसि तवासितवार विभाति ॥३॥ भातिश्रियाऽमरवशारवशावरावैरावैरभासततमा ततमांसलोरूः। लोरूर्जिता जिनपदेऽनपदेवसेवे, सेवेहिका सकलया कलयाऽऽशु देवी ॥४॥" यथा यमकमयादिकाव्येषु जैनानां सिद्धहस्तता तथा चित्रादिकाव्येष्वपि । नानापन्धबन्धुराणि एकाक्षरद्यक्षरविचित्राण्यप्यनेकानि काव्यानि वर्तन्ते । कतिपयानि श्रीस्तोत्ररत्नाकरद्वितीयभागे मुद्रितानि दृश्यन्ते । अत्र तु मुद्रितामुद्रितानां कतिचित्काव्यानामुल्लेखः क्रियते, यथा (१) श्रीजिनप्रभसूरिप्रणीतं प्रकरणरत्नाकरे मुद्रितं महावीरस्तवनं यत्रानेकानि चित्राणि नयनपथमवतरन्ति । अतः तस्यायं निम्नलिखितं पद्यं चरितार्थ भवति-- "चित्रः स्तोध्ये जिनं वीरं, चित्रकूचरितं मुदा। प्रतिलोमानुलोमांद्यैः, खंगायैश्चांतिचारुभिः॥१॥" (२) श्रीकुलमण्डनमरिरचितोऽष्टादशारचक्रवन्धमयः श्रीमहावीरस्तवो यस्याम्तिम पचं यथा " चक्रायोमुखशूलशङ्खसहिते सुश्रीकरीचामरे सीरं भल्लशरासने आसिलता शक्त्यातपत्रे रथः। कुम्भार्धभ्रमपङ्कजानि च शरस्तस्मात् त्रिशूलाशनी। चित्ररेभिरभिष्टुतः शुभधियां वीर ! त्वमेधि श्रिये ॥२१॥" १-२ एते द्वे काव्ये मदीयगूर्जरभाषान्तरसमेते मुद्रापिते चतुर्विंशतिकायां (पृ० ८२-८४)। ३ टीकाप्रेक्षणं विना पदच्छेदस्य यथार्थत्वं दुःशकम् ।। ४ “ अष्टादशारचक्रं, तेषां हारश्च सपदि भापयते । विबुधानामपि हृदयं, चञ्चद्वर्णस्फुरद्भाभृत् ॥” -गुर्वावल्या श्लो० ३७१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy