SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ मुनिराजकृतायाः ] भूमिका (३) एतद्विबुधसत्तमैहरबन्धेन पञ्चजिनस्तवोऽपि रचितः । २) उपाध्याय श्री उदयधर्मकृतं द्वात्रिंशद्दलकमलबन्धबन्धुरं १८पद्यात्मकं श्रीमहावीरस्वामिस्तवनम् । तस्यान्तिमं पद्यमिदम्- *" श्रीसिद्धार्थनरेशनन्दन ! जिन ! श्रीवीर ! नीरुक्तनो ! स्तुत्वा त्वां नयनाग्नि( ३२ ) सम्मितदलाम्भोजन्मबन्धस्तवात् । नेहे चक्रिपदं न वासवपदं नास्तापदं सम्पदं किन्तु त्वत्पदपङ्कयोनियमले भृङ्गायतां मे मनः ॥ १ ॥ " (५) *पञ्चपञ्चपद्यात्मक सर्वसावयिस्तवालङ्कृता षोडशदलकमलबन्धबन्धुरा शिरसि नानाचार्य नामोल्लेखमण्डिता श्रीहेमविजयगणिगुम्फिता स्तवनचतुर्विंशतिका । तस्या आदिमं पद्यमिदम्“ पैयोजपाणि वृषभं वृषाङ्कं, रेमातनूजन्मभिदावृषाङ्कम् । महोदय श्री रजनीमृगाङ्क, गुरु स्तुवे कीर्तिनिरस्तकम् ॥ १ ॥ " (६) समस्ति श्री सहजकीर्तीनां शतदलकमलकमनीयं काव्यम् । एतज्जिज्ञासुभिर्दृश्यतां ' जेसलमीरभाण्डागारीयग्रन्थानां सूची 'तिनामक ग्रन्थस्य परिशिष्टम् । (७) श्रीसमय राजकृतशृङ्गाटकबन्धबन्धुरा जिनस्तुतिः १० वृत्तात्मका । तस्या इदं प्रथमं पद्यम्- X * Jain Education International * " त्रिभुवनजनिताकामितकामितकामितकरी धीरमधीकृतमन्दिर मन्दिर हितसुसारीर । atarataविलोकनलोकनयनहितकार ! वामदेवीयनन्दन ! वन्दनतामर ! वीर ! ॥ १॥ ११ ( ८ ) † वरीवर्ति श्रीविजयसिंहाचार्यकृतं खड्डकाव्यं यद्दर्शनेन श्रीनागार्जुनराजैस्तेषां खड्गाचार्येत्यभिधानमदायि । एतदर्थेऽवलोक्यतां कविश्रीसोड्ढलकृताया उदयसुन्दरीकथायाः १५५ तमं पृष्ठम् । ( ९ ) श्रीजिनवल्लभ सूरिप्रणीतं १६१पद्यप्रमाणं चित्राकाङ्क्षिणां चित्तानन्दजनकं प्रश्नशतकं यत्र १०,१२,३२,६१,६९,७४, १३२, १३३, १३८, १३९,१४३, १५२, १५४ सङ्ख्याकाः श्लोका मन्थानजातीयाः, १४,३६सङ्ख्याको अष्टदलकमलम्, २०,४७, ११८सङ्ख्याकाः विपरीत१ श्रीचन्द्रशेखरसूरीणां ' श्रीमतस्तम्भ० ' इत्यादिरूपं हारबन्धस्तवनं मनोहरं विद्यते । * २ श्रीसोमतिलकसूरिसन्दृब्धः 'श्रीमद्वीर ! ' इतिरूपः कमलबन्धबन्धुरः स्तवोऽपि दर्शनीयः । ३ अस्या मुद्रणालयपुस्तिका मया क्रियमाणा विद्यते । 1 एतच्चिह्नाङ्कितोल्लेखसूचनेन गान्धीत्युप श्रीयुतभगवानदासतनुजैः पण्डितवर्यलाल चन्द्रैगृहीतोऽस्मि । 99 For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy