________________
मुनिराजकृतायाः ]
भूमिका
(३) एतद्विबुधसत्तमैहरबन्धेन पञ्चजिनस्तवोऽपि रचितः ।
२) उपाध्याय श्री उदयधर्मकृतं द्वात्रिंशद्दलकमलबन्धबन्धुरं १८पद्यात्मकं श्रीमहावीरस्वामिस्तवनम् । तस्यान्तिमं पद्यमिदम्-
*" श्रीसिद्धार्थनरेशनन्दन ! जिन ! श्रीवीर ! नीरुक्तनो ! स्तुत्वा त्वां नयनाग्नि( ३२ ) सम्मितदलाम्भोजन्मबन्धस्तवात् । नेहे चक्रिपदं न वासवपदं नास्तापदं सम्पदं
किन्तु त्वत्पदपङ्कयोनियमले भृङ्गायतां मे मनः ॥ १ ॥ " (५) *पञ्चपञ्चपद्यात्मक सर्वसावयिस्तवालङ्कृता षोडशदलकमलबन्धबन्धुरा शिरसि नानाचार्य नामोल्लेखमण्डिता श्रीहेमविजयगणिगुम्फिता स्तवनचतुर्विंशतिका । तस्या आदिमं पद्यमिदम्“ पैयोजपाणि वृषभं वृषाङ्कं,
रेमातनूजन्मभिदावृषाङ्कम् । महोदय श्री रजनीमृगाङ्क,
गुरु स्तुवे कीर्तिनिरस्तकम् ॥ १ ॥ "
(६) समस्ति श्री सहजकीर्तीनां शतदलकमलकमनीयं काव्यम् । एतज्जिज्ञासुभिर्दृश्यतां ' जेसलमीरभाण्डागारीयग्रन्थानां सूची 'तिनामक ग्रन्थस्य परिशिष्टम् ।
(७) श्रीसमय राजकृतशृङ्गाटकबन्धबन्धुरा जिनस्तुतिः १० वृत्तात्मका । तस्या इदं प्रथमं पद्यम्-
X
*
Jain Education International
* " त्रिभुवनजनिताकामितकामितकामितकरी धीरमधीकृतमन्दिर मन्दिर हितसुसारीर । atarataविलोकनलोकनयनहितकार !
वामदेवीयनन्दन ! वन्दनतामर ! वीर ! ॥ १॥
११
( ८ ) † वरीवर्ति श्रीविजयसिंहाचार्यकृतं खड्डकाव्यं यद्दर्शनेन श्रीनागार्जुनराजैस्तेषां खड्गाचार्येत्यभिधानमदायि । एतदर्थेऽवलोक्यतां कविश्रीसोड्ढलकृताया उदयसुन्दरीकथायाः १५५ तमं पृष्ठम् ।
( ९ ) श्रीजिनवल्लभ सूरिप्रणीतं १६१पद्यप्रमाणं चित्राकाङ्क्षिणां चित्तानन्दजनकं प्रश्नशतकं यत्र १०,१२,३२,६१,६९,७४, १३२, १३३, १३८, १३९,१४३, १५२, १५४ सङ्ख्याकाः श्लोका मन्थानजातीयाः, १४,३६सङ्ख्याको अष्टदलकमलम्, २०,४७, ११८सङ्ख्याकाः विपरीत१ श्रीचन्द्रशेखरसूरीणां ' श्रीमतस्तम्भ० ' इत्यादिरूपं हारबन्धस्तवनं मनोहरं विद्यते ।
*
२ श्रीसोमतिलकसूरिसन्दृब्धः 'श्रीमद्वीर ! ' इतिरूपः कमलबन्धबन्धुरः स्तवोऽपि दर्शनीयः । ३ अस्या मुद्रणालयपुस्तिका मया क्रियमाणा विद्यते ।
1 एतच्चिह्नाङ्कितोल्लेखसूचनेन गान्धीत्युप श्रीयुतभगवानदासतनुजैः पण्डितवर्यलाल चन्द्रैगृहीतोऽस्मि ।
99
For Private & Personal Use Only
www.jainelibrary.org