________________
स्तुतिचतुर्विंशतिकायाः
[श्रीशोमन
मष्टदलकमलम् , द्विचत्वारिंशो द्वादशदलकमलम्, ५८,५९,७७,७८सङ्ख्याका विपरीतं षोडशदलकमलम्, ६३,७१सङ्खयाको शृङ्खलाजातिः, २६,१४५,१४७ सङ्ख्याकाः पद्मजातिचित्रमयादरीहश्यन्ते श्रीस्तोत्ररत्नाकरद्वितीयभागे (पृ. १-३३)।
(१०) श्रीजयतिलकसूरिसन्हब्धं विहरमाणशाश्वतजिनचतुर्विंशतिकानाम हारावलीचतुष्कं, तत्र प्रथमायां हारावल्यां त्रयोदशः श्लोकः पद्मजातिः, द्वितीयायां त्रयोदशः स्वस्तिकजातिः, तृतीयायां वज्रबन्धजातिः, चतुर्थ्यां बन्धुकस्वस्तिकजातिः।। __(११) अयि विद्वद्वरेण्याः ! विलोक्यतामनेकद्वादशाक्षरिकामयोत्तररूपा श्रीमुनिचन्द्रसरिप्रणीता १५ पद्यप्रमाणा प्रश्नावलिः यस्याः प्रथमं पद्यमिदम्
" मद्गुस्त्री परिपृच्छतीदमुदिता ब्रह्माङ्गजा कीदृशी ? ___ प्रश्नं व्याहरतो भुवावपशदे रम्येह का केकिनाम् । कामश्चक्रयुगं च पृच्छति बकं कः प्साति पक्षी हठाद्
बालानां वद मातृकोपरि कथं पापठ्यते संहतिः ? ॥१॥" उत्तरम्-ककाकि ! की कुकू केकै कोको ! कंकः।
(१२) तत्रैव दर्शनीयोऽज्ञातकर्तृनामकः त्रयोदशपद्यपमितः समस्यामयः श्रीपार्श्वजिनस्तवों यस्पेदमाचं पद्यम्
" श्रीपार्श्वनाथं तमहं स्तवीमि, त्रैलोक्यलोकंपृणधामधाम ।
___ सामोदमुद्भासियदीयकीर्ति-रामामुखं चुम्बति कार्तिकेयः॥१॥" चिरन्तनमुनीश्वरैर्निवा अपि स्तवा रचिता इति सुस्पष्टमवगम्यते (१) श्रीसूरचन्द्रमुनिपुङ्गवाणीताष्टपद्यात्मकश्रीमहावीरजिनस्तवस्य निम्नलिखितपद्यावलोकनेन
“श्रेयाशालः संहाशाली, श्रीवीरः श्रेयसां हि वः।
__ वारंवारं बरं वारं, वाँसवावासवासरः॥१॥ (२) श्रीजयशेखरसूरिभिरपि पैञ्चवर्गपरिहारपूर्वक उपजातिवृत्तबद्ध एकादशपद्यात्मकः श्रीनेमिनाथस्तवः सन्दृब्धः। तस्य चेदं प्रथमं पद्यम्___ 'सेवारसोल्लासिसुरासुरेशहंसाश्रयं विश्वविसारिवासम् ।
शैवेयसार्वाहिसरोरुहं हि विशालहर्षोऽलिरिवाँऽऽश्रयेऽहम् ॥ १॥" (३) विज्ञप्तित्रिवेण्या द्वितीयायां वेण्यां (पृ० ५३-५४) श्रीपार्श्वनाथस्तवनान्तर्गतं वर्तते पश्चवर्गपरिहारपूर्वकं पद्यपञ्चकं यस्यान्तिमं चतुरर्थ पद्यं तु यथा--
१-४ एतत्काव्यदिदृशुभिर्विलोक्यतां श्रीस्तोत्ररत्नाकरस्य द्वितीयो भागः । ५ पद्मानन्दमहाकाव्ये पञ्चवर्गपरिहारपूर्वकं स्तोत्रं वर्तते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org